SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ गाथा-७ श्रीधीरसुन्दरसू० ओव०अवणिः ॥११४|| च, स्वसमयः, स्वसिद्धान्तः, वक्तव्यता-पदार्थविचारः तत्र स्वसमयवक्तयन्तायां अस्य समवतारः, एवं सर्वाण्यध्ययनानि स्वसमयवक्तव्यतायां समवतारणीयानि, एवं परसमयप्रतिपादकानामुभयसमयप्रतिपादकानां चाध्ययनानामपि सम्यग्दृष्टिपरिगृहित' परसमयसम्बन्ध्यपि सम्यक्श्रुतमेव, हेयोपादेयार्थानां सम्यग्हेयोपादेयतया परिज्ञानात् , अर्थाधिकारः स चाध्ययनसमुदायार्थः, स्वसमयवक्तव्यतैकदेशः, स च सर्वसावधविरतिरूपः, अथ समवतारः, स च लाघवार्थ प्रतिद्वार समवतारणाद्वारेण प्रदर्शित एव । उक्त उपक्रमः, इदानी निक्षेपः, स च त्रिधा-ओघनिष्पन्नः नामनिष्पन्नः सूत्रालोपकनिष्पन्नश्च, तत्रौषो नाम यत् सामान्य शास्त्राभिधान, तच्चेह चतुर्द्धा-अध्ययनमक्षीणमायः क्षपणा च, पुनरेकैक' नामादिभेदाच्चतुर्द्धा-नामाध्ययनमित्यादि, तत्रेद' सामायिकाध्ययन भावाध्ययने भावाक्षीणे भाषाये भावक्षेपणायां चायोज्य', तत्र यस्मादनेन शुभमध्यात्म जन्यतेऽथवाऽनीयतेऽधिक वाऽयन बोधस्य संयमस्य मोक्षस्य वा इदमित्यध्ययन, एवं शेषाणामपि निरुक्तयोऽभ्युद्याः, नामनिष्पन्ने निक्षेपे सामायिकमिति विशेषक नाम, तच्च नामादिभेदाच्चतुर्दा, इद च निरुक्तिद्वारे सूत्रस्पर्शिकनियुक्तौ च प्रपञ्चेन वक्ष्यामः। उक्तो नामनिष्पन्नो निक्षेपः, अधुना सूत्रालापकनिष्पन्ननिक्षेपस्यावसरः, स च प्राप्तावसगेऽपि न निक्षिप्यते, कस्मादिति चेत् ?, उच्यते, सूत्राभावात् , असति हि सूत्रे कस्यालापकस्य निक्षेपः, ततोऽस्तीतः तृतीयमनुयोगद्वारमनुगमाख्य तत्रैव निक्षेप्स्यामः । इदानीमनुगमावसरः, स च विधा-निर्युक्त्यनुगमः सूत्रानुगमश्च, तत्राद्यस्त्रिधा-निक्षेपनियुक्त्यनुगम उपोद् ॥११४|| Jain Education Intema For Privale & Personal use only
SR No.600064
Book TitleAvashyaksutra Niryuktirev Curni Part_1
Original Sutra AuthorN/A
AuthorSundarsuri, Pramodsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1976
Total Pages244
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy