SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ श्रीपोरसुन्दरसू० आव०अवचूमिः ॥९३॥ ये प्रतिपतितसस्यवत्वास्तियङमनुष्येभ्यो देवनारका जायन्ते ते अपान्तरालगत्यादाबद धेः प्रतिपद्यमानका अपि प्रतिपत्तव्याः, शक्तिमङ्गो कृत्येति भावार्थः, पूर्वप्रतिन्नाः पुनर्ये एव मतेः प्रागुक्तास्ते एव द्रष्टव्याः, नवरं द्वित्रिचतुरिन्द्रियासज्ञिपञ्चेन्द्रियतिरश्चौ मुक्त्वा, ते हि साम्बाद नसम्यग्दृष्टयो मतेः पूर्वप्रतिपत्तार उक्ताः, अवधेस्तु न प्रतिपद्यमानका नापि पूर्वप्रतिपन्ना इति, शेषं तथैव, एतदेव विनेयजनानुग्रहाय सविस्तरं भाव्यते. तत्रैवं सत्पदप्ररूपणाविचार:-कोऽपि शिष्यो गुरुं पृच्छति भगवन् ! अवधिज्ञानं किमस्ति नास्ति ? इति. गुरुहनियमादस्ति, यद्यस्ति कथमवगन्तव्वं ?, गुरुराह-'गईईदिए'इत्यादिगाथाद्वयोक्तगत्यादिमार्गणास्थानशिल्या, तत्र गतिद्वारे चतुर्विधायामपि गतौ अवधेः पूर्वप्रतिपन्ना नियमतः सन्ति. अन्ये तु भाज्याः १, इन्द्रियद्वारे एकद्वित्रिचतुरिन्द्रियेषभयाभावः, पञ्चेन्द्रियेषु गतिवत् २, पृथ्व्यष्तेजोवायुवनस्पतिषभयामा: मक येषु गतिवत् ३, त्रिषु योगेषु गतिवत् , मनोरहितवाग्योगेषु केवलकाययोगेषु चोभयाभावः .. त्रिष्यति वेदेषु गतिश्ठ, अवेदेषु तूमयामपि भाज्यं ५, एवं कपायद्वारेऽपि ६, उपरितनीषु तिसृषु लेश्यासु गतिवत्, तिवाद्यासु आधाः सन्ति नवितरे ७, सम्यक्त्वद्वारे निश्चयव्यवहाराभ्यां विचारः, तत्र व्यवहाग्नयमतेन मिथ्यादृष्टिः सम्यग्दृष्टिश्वावधेः प्रतिपत्ता, पूर्वप्रतिपन्नस्तु सम्यग्दृष्टिरेव, निश्चयमतेन तु प्रतिपद्यमानकः पूर्वप्रतिपन्नश्चाववेः सम्यग्दृष्टिरेव ८, ज्ञान दर्शनद्वारयोर्गतिवत् ९-१०, संयतासंयता गतिवत् ११, साकोगेपयोगे गतिवत् , अनाकारोपयागे आद्या, नान्ये १२, आहारका गतिवत् अनाहारकाचापान्तरालमतौ आधा अपरे ॥१३॥ Jain Education International For Private Personal use only www.jainelibrary.org
SR No.600064
Book TitleAvashyaksutra Niryuktirev Curni Part_1
Original Sutra AuthorN/A
AuthorSundarsuri, Pramodsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1976
Total Pages244
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy