SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ श्रधीरसुन्दरसू० आव० अवचूर्णिः ।। १५५।। Jain Education International सोऽनर्थकः, न, अनुगमाङ्गत्वात् व्याख्याङ्गत्वाच्चायुगमाङ्गता ॥ १२८ ॥ तत्र जिनप्रवचनोत्पत्तिर्निर्वृनि समुत्थानप्रसङ्गतोऽभिहिता, अर्हद्वचनत्वात् प्रवचनस्य, इदानी प्रवचनैकार्थिकानि तद्विभागं च गाथात्रयेणाह — एगट्टियाणि तिष्णि उपवयण सुतं तदेव अत्थो अ । sara य इत्तो नामा एमडिआ पंच ॥१२२॥ rasa येषां तान्येकाथिंकानि त्रीण्येव, कानि ?, प्रवचनं प्राग् व्याख्यातं, सूचनात्सूत्र, अर्थ:-तद्विवरणं, चः समुच्चये, इह प्रवचनं सामान्यश्रुताभिधानं सूत्रार्थों तु तद्विशेषों, ननु सूत्रार्थयोः प्रत्रचनेन सहैकार्थता युक्ता, तद्विशेषत्वात् सूत्रार्थं योस्तु परस्पर विभिन्नत्वान्न युज्यते, यतः वत्र व्याख्येमथस्तु तद्वयाख्यानमिति, अथवा त्रयाणामप्येषां भिन्नार्थतेव युज्यते, प्रत्येकमेका थिंक विभाग सद्भावात्, अन्यथा एकार्थनायां सत्यां भेदेनैकाथिकाभिधानमयुक्त ? उच्यते यथा मुकुलविकसितयोः पद्मविशेषयोः सङ्कोचविकासरूपपर्यायभेदेऽपि कमलसामान्यरूपतया भेदः, एवं सूत्रार्थयोरपि प्रवचनापेक्षया परस्परतश्चेति तथाहि अविवृत्त मुकुलतुल्यं सूत्र तदेव विवृतं विकचकल्पमर्थ:, प्रवचनानुभयमपि यथा चैषामेकाथिं कविभाग उपलभ्यते कमलमरविन्दं पङ्कजमित्यादि पद्मेकार्थिकानि, तथा कुड्मलं सङ्कुचितमित्यादि मुकुलैकार्थिकानि, तथा विकच फुल्लं विबुद्धमित्यादि विकसितेकार्यकानि तथा प्रवचनसूत्रार्थानामपि पद्मकुइमल विकसित कल्याना मे का थिं वा विभागोऽविरुद्र:, आह-यदुक्तं " For Private & Personal Use Only गाथा- १२८-२ ॥१५५॥ www.jainelibrary.org
SR No.600064
Book TitleAvashyaksutra Niryuktirev Curni Part_1
Original Sutra AuthorN/A
AuthorSundarsuri, Pramodsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1976
Total Pages244
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy