________________
श्री धीरसुन्दरम् ० आव● अवचूर्णि
।। १५६।'
Jain Education Inter
वचनैकार्थानि वाच्यानि तद्व्याहन्यते, न, सामान्यविशेषरूपत्वात्प्रवचनस्य, सूत्रार्थयोरपि प्रवचनविशेषरूपत्वेन प्रवचनत्वोपपत्तेः, आह-यद्येवं विभागश्चेति द्वारोपन्यासानर्थक्य, न, विभागश्चेति केोऽर्थ : १, नाविशेषेणैकाथिंकानि वाच्यानि सामान्य विशेषरूपस्यापि पञ्चदश, किं तहिं १, विभागश्च वाच्यः, विशेषगोचराभिधानपर्यायाणां सामान्यगोचराभिधानपर्यायत्वानुपपत्तेः नहि चतसहकारादयो वृक्षादिवत् शब्दपर्याया भवन्ति, एकैकस्य प्रवचनस्य सूत्रस्यार्थस्य च नामान्येकाथि कानि पश्च ।। १२९ ।। अथ प्रवचनसूत्रयोः पञ्च पञ्च एकाथि कान्याह -
सुयधम्म तित्थ भग्गो पावयणं पवयणं च एगट्ठा ।
सुत्तं तंतं गंथो पाढो सत्थ च एगट्ठा ॥१३०॥
श्रुतस्य धर्मः - स्वभावः श्रुतधर्मः श्रुतस्य बोधस्वभावत्वात् श्रुतस्य धर्मों बोधोऽमिधीयते, तीर्यते संसारसमुद्रोऽनेनेति तीर्थ, सस्तदुपयोगानत्यत्वात् प्रवचनं तीर्थमुच्यते, मृज्यते शोध्यतेऽननेति मार्गः, प्रगतमभिविधिना जीवादिषु पदार्थेषु वचनं प्रावचनं, जीवादितत्वानि प्रवक्तीति प्रवचनं, सूचनात्सूत्र, तन्यतेऽनेन अस्मादस्मिन्निति तन्त्र ग्रध्यतेऽनेनार्थ इति ग्रन्थः, पठनं पाठः पठ्यते वा तदिति पाठः, शाश्यतेऽनेन ज्ञेयमात्मा वेति शास्त्र एकाfर्थकानीति पुनरभिधानं सामान्यविशेषयोः कथश्चिद्भेदख्यापनार्थम् ॥ १३० ॥ अथानुयोगे कार्थिकान्या
For Private & Personal Use Only
गाथा- १२९-३०
।।१५६।।
jainelibrary.org