SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ श्री धीरसुन्दरसू० आव ० अवचूर्णि : ॥८५॥ Jain Education International उक्त चलद्वारं, अथ तीव्रमन्दद्वारमाह फड्डा य असंखिज्जा, संखेज्जा यावि एग जीवस्स । एक फड्डुवओगे, नियमा सव्वत्थ उवउत्तो ॥ ६०॥ स्पर्धकानि प्रागुक्तस्वरूपाणि तानि चैकजीवस्य संख्येयान्यसंख्येयान्यपि भवन्ति, तत्रैकस्पर्द्धकोपयोगे सति नियमात् सर्वत्र - सर्वेषु स्पर्द्धकेषूपयुक्तो भवति, एकोपयोगत्वाञ्जीवस्य, एकलोचनोपयोगे द्वितीयलोचनोपयुक्तवत्, प्रकाशमयत्वाद्वा प्रदीपोपयोगवत्, कोऽर्थः १ यः प्रकाशमयस्तम्यैकस्मिन्नप्यर्थे प्रकाशकत्वेन व्याप्रियमाणस्य सर्वात्मना व्यापारो, न देशेन, यथा प्रदीपस्य, जीवोऽपि ज्ञानप्रकाशनप्रकाशवान् ततोऽस्यापि सर्वस्पर्द्धकै रेकोपयोगतया सर्वात्मना व्यापार इति, प्रदीपस्य चोपयोगो व्यापार एव || ६०|| फड्डा य अणुगामी, अणाणुगामी य मीसगा चेव । पडिवाइ अवडिवाई, मीसो य मणुस्सतेरिच्छे ॥ ६१ ॥ एतानि च स्पर्द्धकानि त्रिविधानि भवन्ति, तद्यथा - अनुगमनशीलान्या लुगामिकानि-यत्र प्रदेशे तिष्ठतो जीवस्यावधिमत उत्पन्नानि ततोऽन्यत्रापि व्रजतस्तस्यानुयायीनीति भावः, एतद्विपरीतान्यनानुगामिकानि, उभयस्वरूपाणि मिश्राणि कानिचिद्देशान्तरयायीनि कानिचिन्नेति भावः एतानि च पुनः प्रत्येकं त्रिधा स्युः, For Private & Personal Use Only गाथा - ६० गाथा - ६१ ॥८५॥ www.jainelibrary.org
SR No.600064
Book TitleAvashyaksutra Niryuktirev Curni Part_1
Original Sutra AuthorN/A
AuthorSundarsuri, Pramodsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1976
Total Pages244
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy