________________
गाथा-११६
श्रीधीरसुन्दरसू० आव० अवणिः ॥१४॥
नुभवोऽपि नास्ति, उक्तञ्च भाव्यकृता-"वेएइ संतकम्मं खोसमिएसु नाणुभावं सो उवसंतकसाओ उण वेएइ । न संतकम्मपि ॥१॥ (वि० १२८३)
ननु संयतस्याननन्तानुबधिनामुदयो निषिद्ध एव तत्कथमुपशमः ?, उच्यते, ह्यनुभवकर्माङ्गीकृत्य, नतु प्रदेशकर्म, तथा चोक्तमा-"जीवा गं भंते ! सयंकडं कम्मं वेएड ?, गोयमा ? अत्थेगइ वेएइ, अत्थेगइनो वेएइ, से केण?णं पुच्छा, गोयमा दुविहे कम्मे पन्नत्ते, तंजहा-पएसकम्मे अणुभावकम्म, तत्थ जपएसकम्म तं निअमा वेएइ, तत्थ णं तं अणुभावकम्मं तं अत्थेगइवेएइ, अत्थेगइ नो वेएई" इत्यादि, ततश्च प्रदेशकर्मानुभवोदयस्येहोपशमो दृश्यः, आह-यद्येवं तर्हि संयतस्यानन्तानुबन्ध्युदयतः कथं दर्शनविघातो न स्यात् ? उच्यते, प्रदेशकर्मणो मन्दानुभावात् , तथा कस्यचिदनुभवकर्मानुभावोऽपि नात्यन्तमपकाराय भवल्लभ्यते, यथा सम्पूर्णमत्यादिचतुर्जानिनस्तदावरणोदये इति, स्थापना, इह च संख्येयानि लोभखण्डान्मुपशमयन् बादरसम्पराय उच्यते चरमस्य तु संख्येयखण्डस्यासंख्येयानि खण्डानि प्रतिसमयमेकैकखण्डमुपशमयन् सूक्ष्मसम्परायः ॥११६॥ तथा चाह
लोभाणु वेअंतो जो खलु उवसामओ व खवगो वा । सो सुहमसंपराओ अहखाया ऊणओ किंची ॥११७॥
॥१४६।।
Jain Education Intem
For Private & Personal Use Only
wronaw.ininelibrary.org