________________
श्रीधीरसुन्दरसू०
आव०अवचूर्णिः
॥१४८॥
so
गाथा-११८-१९
२०।
देशोनमद्धं पुद्गलपरावर्तमपि संसारमनुबध्नाति ॥११८॥ यत एवं तीर्थकरोपदेशोऽत औपदेशिक गाथाद्वयमाह
जइ उवसंतकसाओ लहइ अणंतं पुणोऽवि पडिवायं । ण हु भे वीससियव्वं थेवे य कसायसेसंमि ॥११९॥ अणथोवं वणथोवं अग्गीथोवं कसायथोवं च ।
ण हु भे वीससियव्वं थेपि हु तं बहुं होइ ॥१२०॥ यद्युपशान्तकपायो लभतेऽनन्ततं भूयोऽपि प्रतिपातं ततः स्तोकेऽपि कषायशेषे नहु-नैव मे-भवद्भिर्विश्वसितव्यम् ॥११९।। अमुमेवमर्थ सदृष्टान्तमाह
ऋणस्य स्ताकं ऋणस्ताकं एवं व्रणादिस्तोकं च दृष्ट्वा नहु-नैव भे-भवद्भिविश्वसितव्यं, यतः स्तोकमपि तद्व्णादि बहु भवति, उक्तञ्च भाष्यकृता-"दासत्तं देइ अणं अचिरा मरणं वणो विसप्पंतो, सव्वस दाहमग्गो देंति कसाया भवमणतं ॥१॥ (वि. १३११)" ॥१२०॥ उक्तमौपशमिकचारित्रमिदानी क्षायिकमाह
॥१४८॥
Jain Education Inte
For Privale & Personal use only
laljainelibrary.org