SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ श्रीधीरसुन्दरसू० आव०अवचूर्णिः | ॥२१॥ मात्माङ्गुलेन, देहादन्यचिन्द्रियविषयपरिमाणं, तस्यात्माङ्गुलप्रमेयत्वात् , यधुच्छ्याङ्गुलेन स्यात्ततः को दोषः ?, उच्यते, पञ्चधनुःशतादिमनुष्याणां विषयव्यवहारव्यवच्छेदः, तथाहि-यद्भरतस्यात्मागुलं तत्किल प्रमाणाङ्गुलं, तच्च प्रमाणाङ्गुलमुच्छ्याङ्गुलसहस्रेण भवति, "उस्सेहंगुलमेगं हवइ पमाणांगुलं सहस्सगुण"मिति वचनात् , ततो भरतसगरादिचक्रवर्तिनां या नगर्यो ये च स्कन्धावाराः ते आत्माङ्गुलेन द्वादशयोजनायामतया सिद्धान्ते प्रसिद्धाः, ते उच्छ्याङगुलप्रमित्याऽनेकानि योजनसहस्त्राणि स्युः, तथा च सति तत्रायुधशालादिषु ताडितभेर्यादिशब्दश्रवणं न सर्वेषामापद्यते, "चारसहिं जोयणेहि सोऽयं अइगिहए सद्द"मिति वचनात् , समस्तनगरस्कंधावारव्यापी च विजयढकादिशब्द आगमे प्रतिपाद्यते, एवमागमप्रसिद्धपञ्चधनुःशतादिमनुष्याणां विषयव्यवहारोव्यवछेदं मात्रापदित्यात्माइशुलेनेन्द्रियविषयपरिमाणं ज्ञेयं, नोच्छ्याइगुलेन । ननु चक्षुरिन्द्रियविषयमानमुन स्वरूपं न घटते, अधिकस्यापि तद्विषयमानस्यागमान्तरे प्रोक्तत्वात् , तथाहि- | पुष्करवरादर्धमानुषोत्तरपर्वतसमीपे मनुष्याः कर्कसंक्रान्तौ प्रमाणाइगुलनिष्पन्नः सातिरेकैरेकविंशतियोजनलझर्व्यवस्थितमादित्यमवलोकमानाः प्रतिपद्यन्ते शास्त्रान्तरे, ततः कथमुक्तं नयनविषयमानमात्माइगुलेन घटते ?, प्रमाणाड्गुलेनापि व्यभिचारात्, सत्यमेतत् केवलमिद विषयमानं प्रकाश्यविषय, नतु प्रकाशकविषयं, ततःप्राकाशकेऽधिकतरमपि विषयमानं न विरुध्यते इति न कश्चिद्दोषः, मनसस्तु केवलस्येव सर्वगतत्वात् न क्षेत्रतो विषयमानं, पुद्गलमात्रनिबन्धनाभावात् , गाथा-५ ॥२१॥ Jain Education International For Privale & Personal use only www.jainelibrary.org
SR No.600064
Book TitleAvashyaksutra Niryuktirev Curni Part_1
Original Sutra AuthorN/A
AuthorSundarsuri, Pramodsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1976
Total Pages244
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy