________________
श्रीधीरसुन्दरसू० आव अवचूर्णि
॥१९२॥
भोगफलं बाहुबलमिति व्याख्यांतमेव, प्रशंसनं गुरुणा क्रियते ज्येष्ठयोः, इतरयोः कनिष्ठयोः पीठमहाषीठयोः 'अचिअत्त'ति गुरुषु प्रशंसां कुर्वत्सु मात्सर्यमभूत् , प्रथमस्तीर्थ करत्वं विंशत्या स्थानरकार्षीत् ।।१७८।। कानि पुनस्तानीत्याह
अरिहंत सिद्ध पवयण गुरु थेर बहुस्सुए तवस्सीसुं ।
वच्छल्लया एएसि अभिक्खनाणोवओगे य ॥१७९॥ अर्हन्तः सिद्धाश्च प्रतीताः, प्रवचनं श्रुतज्ञानं तदुपयोगानन्यत्वात्सङ्घः, गुरुः धर्मोपदेशकः, स्थविराः विधा-वयःअंतपर्यायः, तत्र वयसा पष्ठिवर्षप्रमाणाः, श्रुतेन समवायाधराः, पर्यायेण विशतिवर्षव्रतपर्यायाः, बहुश्रुतं येषां ते बहु अताः, आपेक्षिक बहुश्रुतत्वं एवमर्थेऽपि योज्यं, किन्तु श्रुतधरेभ्योऽर्थ धराः प्रधानास्तेग्योऽप्युभयधराः, विचित्रमनशनादिमेदभिन्न तपो येषा ते तपस्विनः, सामान्यसाधवो वा, ततो द्वन्द्वः, वत्सलता च वत्सलभावः, सा चानुरागयथास्थितगुणोत्कीर्तनानुरूपोपचारलक्षणा तया, एतेषा अईदादीनामिति प्राक् षष्ठथर्षे सप्तमी, 'बहुस्सुए तवस्सीण वा' पाठान्तर', तीर्थकरनामकर्म बध्यते इति शेषः, अभीक्ष्ण-अनवरतं ज्ञानोपयोगे च सति बध्यते ॥१७९॥
दसण विणए आवस्सए सीलव्वए निरइआरो । खणलव तकच्चियाए वेयावच्चे समाही य ॥१८०॥
गाथा-१७९-८०
॥१९२॥
Jain Education
For Private & Personal Use Only
Jw.jainelibrary.org