SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ सूक्ष्मश्च-श्लक्ष्णश्च भवति कालः, चशब्दो वाक्यभेदक्रमोपदर्शनार्थः, यथा सूक्ष्मस्तावक्तालो भवति, श्रीधीरसुन्दरसू० । यस्मादुत्पलपत्रशतभेदे प्रतिपत्रमसंख्येयाः समायाः प्रतिपाद्यन्ते, ततः सूक्ष्मः कालः, तस्मादपि कालात् सूक्ष्मतरं आव अवचूर्णिः क्षेत्र, यस्मादङ्गलिश्रेणिमात्रक्षेत्र-प्रमाणाङ्गलैकमाने श्रेणिरूपे नमःखण्डे प्रतिप्रदेशं समयगणनयाऽसंख्यया ॥६॥ अवसर्पिण्यस्तीर्थकृद्भिराख्याताः, इदमुक्त' भवति-प्रमाणाङ्गलैकमाने एकैकप्रदेशश्रेणिरूपे नमःखण्डे यावन्तोऽसंख्येयास्ववसप्पिणीपु समयास्तावत्प्रमाणाः प्रदेशा वर्तन्ते, ततः सर्वत्रापि कालादसंख्येयगुणं क्षेत्रं. क्षेत्रादपि चानन्तगुणं द्रव्यं, द्रव्यादपि चावधिविषयः पर्यायः संख्येयगुणोऽसंख्येयगुणो वा ॥३७॥ उक्तमवधेजघन्यादिभेदभिन्न क्षेत्रमानं, क्षेत्र चावधिगोचरद्रव्याधारद्वारेणावधेय॑पदिश्यते, ततः क्षेत्रस्य द्रव्याधिकरणत्वात्तदभिधानानन्तरं अवधिपरिच्छेदयोग्य द्रव्यमभिधातव्यं, अवधिश्च विधा-जधन्यादिभेदात् , तत्र जघन्यावधिपरिच्छेदयोग्यं द्रव्यमभिधित्सुराद तेआभासादवाण. अन्तरा इत्थ लहइ पटुवओ। गुरुलहुअअरुलहुअं, तंपि अ तेणेव निट्ठाइ ॥३८॥ तैजसं च भाषा च तयोर्द्रव्याणि, तेषां-तैजसभाषाद्रव्याणां अन्तरादित्यत्र अर्थवशाद्विभक्तिपरिणामः अन्तरे, | अथवा अन्तरे इति पाठान्तरमेव, एतदुक्तं भवति-तैजसभाषाद्रव्याणामपान्तरालेऽत्र एतस्मिन् उभयायोग्यद्रव्यसमूहे | ना तेजसभाषाभ्यामन्यदेव द्रव्यं लभते-पश्यति, कः प्रस्थापकः ? प्रस्थापको नाम तत्प्रथमतयाऽवधिप्रारम्भकः, किं विशिष्टं । गोथा-३ ॥६॥ Jain Education international For Private & Personal use only www.jainelibrary.org
SR No.600064
Book TitleAvashyaksutra Niryuktirev Curni Part_1
Original Sutra AuthorN/A
AuthorSundarsuri, Pramodsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1976
Total Pages244
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy