________________
JA
श्रीधीरसुन्दरसू० आव अवचूर्णिः
॥१६८॥
गाथा-१३९
एवमेव शिष्या नवा ये मिथ्यादृष्टयस्तत्प्रथमतया ग्रायन्ते, जोर्णा अपि येऽमावितास्ते सुन्दराः, अभाविता न केनानि भाविता नया आवाहादवतारिताः, अथवा कुटाश्चतुर्विधाः, अधछिद्राः, अकण्ठाः, खण्डाः, सम्पूर्णाङ्गाः, यस्यैकपाधै खण्डेन हीनता स खण्डकुटः, यदीच्छा तदाऽसौ प्रयत्नेन सज्जीकर्तुं पार्यते, अयमकण्ठखण्डयोविशेषः, एवं शिष्या अपि चत्वारो वेदितव्याः, यो व्याख्यानमण्डल्यामुपविष्टः सर्वमर्थ मक्बुध्यते पश्चान्न किमपि स्मरति स च्छिद्रकुटममः. योऽर्धमात्रं त्रिभागं चतुष्कोणहीनं वा सूत्रार्थमवधारयति यथावधारितं च स्मरति स खण्डकटाभः, यस्तु किश्चिदूनं धारयति स्मरति वा सोऽकण्ठाभः, सकलमप्याचार्योक्तं धारयति स्मरति च स सम्पूर्णकुटाभः. आद्योऽयोग्यः, शेषा यथोत्तर प्रवराः, चोलन्यां यथा जलं शीघ्र गलति तथा शिष्यस्य सूत्रार्थो यदा कर्णे प्रविशतस्तदैव विस्मृतौ स चालनीसमोऽयोग्यः तथा शैलच्छिद्रकुटचालनीभेदप्रदर्शनार्थ मुक्तं भाष्यकारेण
"सेलेयछिड्डचालिणि मिहोकहा सो उ उट्ठियाणं तु । छिडाह तत्थ विट्ठो सुमरिसु सरामि नेयाणिं ॥१॥ एगेण विसइ बीएण नीड कपणेण चालिणी आह । धन्नोऽत्थ आह सेलो जौं पविसइ नीइ वा तुम्भी।२।।"(वि.१४६३-४) चालनीप्रतिपक्षस्तापसखर्पर, तत्र द्रवमपि न स्रवति, परिपूर्णको नामघृतगलन सुगृही स कचवर' धारयति घृतमुज्झति एवं'
॥१६८॥
For Privale & Personal Use Only
Jain Education Inter
Hainelibrary.org