SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ श्रीधीरसुन्दरसू० आव अवणिः ॥१६७॥ सेलघण-कुडग-चालणि-परिपूणग-हंस-महिस-मेसे अ। मसग-जलूग-विराली जाहग-गो-भेरि-आभीरी ॥१३९॥ एतानि शिष्ययोग्य योग्यत्वप्रतिपादकान्दाहरणानि, उदाहरणं द्विधा-चरित कल्पितं च, तवेद' कल्पितंशैलो-मुद्गप्रमाणपाषाणविशेषः, घनो-मेघः, तदुदाहरण, यथा मुद्गशैलः पुष्करावर्तमेघश्च, तत्र नारदसग् कोऽपि नरः कलहं विलोकयति, स मुद्गशैलं मणति, तव नामग्रहणे पुष्करावर्ती भणति-तमेकधारया विदारयामि, शैलो भणति-यदि मे तिलतुषत्रिभागमप्यायति तदा नाम न वहामि, पश्चात्तेन शैलस्य वचनानि मेघस्योतानि, स प्ररुष्टो युगप्रमाणाभिर्धाराभिर्वपति सप्तदिनान्ते भिन्ना भविष्यतीति स्थितः, नीरे उत्सरिते उज्वलतगे दृष्टः मेषो लज्जितो गतः, एवं कश्चिच्छिप्पे एकमपि पद न तिष्ठति, कश्चिदाचार्यो भणतिअहं ग्राहयिष्यामि, पाठयितुमारब्धो, नश क्नोति, लज्जिता गतः, इशस्य न दातव्यं, प्रतिपक्षः, कृष्णभूमिः "वुद्वेऽवि दोणमेहे न कण्हभोमाआलोट्टए उदयं । गहणधारणसमत्थे, इय देयमाछत्तिकारंमि॥१॥" (वि.१४५८)। कुटा घटा उकान्ते, ते द्वेधा-नया जीर्गाश्च, जीर्णा द्विधा-भाविता अभाविताच, माविता द्विधा-प्रशस्तभाविता गुर्वादिभिः, अप्रशस्तभाविताश्च लशुनादिभिः प्रशस्तभाविता वाम्या अवाम्याच, एवमप्रशस्तभाविताऽपि, ये प्रशस्ता वाम्या ये च प्रशस्ता वाम्याः ते न सुन्दराः, इतरे सुन्दराः, अभाविता न केनापि भाविताः नवा अबाहादवतारतमात्राः, गाथा-१३९ ॥१६७॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600064
Book TitleAvashyaksutra Niryuktirev Curni Part_1
Original Sutra AuthorN/A
AuthorSundarsuri, Pramodsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1976
Total Pages244
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy