SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ श्रीधीरसुन्दरसू० आव अवचूणिः ॥६४॥ स्याप्यग्रहणप्रायोग्याः, परं वैक्रियवर्गणाप्रत्यासन्नतया तदाभासत्वाक्रियशरीराग्रहणप्रायोग्या इति व्यपदिष्टाः, तदनन्तरं एकोत्तरवृद्धया वर्धमानाः प्रचुरद्रव्यनिवृत्तत्वात्तथाविधमूक्ष्मपरिणामवत्वाच्च वैक्रियशरीरस्य ग्रहणप्रायोग्या अनन्ता वर्गणा भवन्ति, तत ऊर्ध्वमेकोत्तरवृद्भया प्रवर्द्धमानाः प्रचुरद्रव्यारब्धत्वात् सूक्ष्मतरपरिणामत्वाच्च वैक्रियस्याग्रहणप्रायोग्या अनन्ता वर्गणाः, तासां चोपर्येकोत्तरवृद्वथा वर्द्धमानाः स्वलद्रव्यत्वनिष्पन्नवादादरपरिणामत्वाचाहारकशरीरस्याग्रहणप्रायोग्या अनन्ता वर्गणाः, तदनन्नतरमेकोत्तरवृद्धया वर्द्धमानाः प्रचुरद्रव्यनिष्पन्नत्वात्तथाविधमूक्ष्मपरिणामत्वाचाहारकशरीरस्य ग्रहणप्रायोग्या अनन्ता वर्गणाः ततोऽप्येकोत्तरवृद्धथा वर्द्धमाना बहुतमद्रव्यनिष्पन्नत्वादतिसूक्ष्मपरिणामत्वाचाहारकशरीरस्य ग्रहणप्रायोग्याः अनन्ता वर्गणाः एवं तैजसस्य ४, भाषायाः ५, आनप्राणयोः ६, मानसः ७, कर्मणश्च ८, यथोत्तर वृद्धथुपेतानां प्रत्येकमनन्तानामयोग्यानां योग्यानां पुनरयोग्यानां वर्गणानां पृथक पृथक् वयं त्रयं वक्तव्यं, कथं पुनरकैकस्यौदारिकदेवयं त्रयं गम्यते ? उच्यते, तैजसभाषाद्रव्यापान्तरालवगुंभयायोग्यद्रव्यावधिगोचराभिधानात् , अथ एष द्रव्यवर्गणानां क्रमः-परिपाटी इह स्वजातीयवस्तुसमुदायो वर्गणा, वर्गः-समुदायो राज्ञिरिति पर्यायाः, तथा विपर्यासतो-विपर्यासेन क्षेत्रो-क्षेत्रविषयो वर्गणाक्रमो वेदिव्यः . तद्यथा-परमाणूनां द्वथणुकाद्यनन्ताणुकपर्यंतस्कन्धानां चैकाकाशप्रदेशावगाहिनां सर्वेषामेकावर्गणा, द्वयणुकाद्यनंताणुपर्यंतस्कन्धानां द्विप्रदेशावगाहिना द्वितीया वर्गणा, त्र्यणुकाद्यनन्ताणुकपर्यन्तस्कन्धानां त्रिप्रदेशावगाहिनां तृतीया वर्गणा, एवमेकैकाकाशप्रदेश वृद्धय संख्येयप्रदेशावगाहिना ॥६४॥ Jain Education Intem For Private & Personal use only A elibrary.org
SR No.600064
Book TitleAvashyaksutra Niryuktirev Curni Part_1
Original Sutra AuthorN/A
AuthorSundarsuri, Pramodsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1976
Total Pages244
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy