SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ श्री धीरसुन्दर५० आव० अवचूर्णिः ॥१३२।। Jain Education International ago पडणं कोहि वट्टमाणो उ । जीवो न लहइ सामाइयं चउपि एगयरं ॥ १०५॥ अष्टानां ज्ञानावरणीयादिकर्मप्रकृतीनां उत्कृष्टस्थितौं वर्तमाना जीवो न लभते सामायिकं चतुर्णीसम्यक् श्रुतदेशसर्व विरतिरूपाणामेकतरं - अन्यतमत् अपेर्मतिज्ञानादि च, न केवलं न लभते, पूर्वप्रतिपन्नोऽप्यायुपूर्वर्जकर्मोत्कृष्टस्थितौ न स्यात्, यतोऽवाप्तसम्यक्त्वो हि तत्परित्यागेऽपि न भूयो ग्रन्थिमुल्लयो कष्टस्थितीः प्रकृती - र्बध्नाति, आयुषस्तूत्कृष्टस्थितौ वर्तमानोऽनुत्तर विमानवासिसुर उपपातकाले सम्यक्त्वश्रुतसामायिकयोः पूर्वप्रतिपन्नः, तु प्रतिपद्यमानकः, तु शब्दादायुर्वर्जसप्तकर्मप्रकृतीनां जघन्य स्थितावपि वर्तमानः सूक्ष्मसम्परायादिः सम्यक्त्वश्रुतसर्वविरतिसामायिकानां त्रयाणां पूर्वप्रतिपन्नो, नान्यः, आयुषि जघन्यस्थितौ तूभयाभाव:, जघन्यायुष्कस्य क्षुल्लक भवग्रहणाधारत्वात् तस्य च वनस्पतिषु भावात्, तत्र चोभयाभावात्, प्रकृतीनां चोत्कृष्टेतरभेदभिन्ना स्थितिरियं - ज्ञानदर्शनावरणीय वेदनीयाणां स्थितिस्त्रिंशत्सागरोपमकोटोकोटथः उत्कृष्टा, सप्तत्रिर्मोहनीयस्य नामगोत्रयोविंशतिः, गिरोपमाण्यायुष्कस्य, जघन्या तु द्वादशमुहूर्ता वेदनीयस्य नामगोत्रयोरटौ, शेषाणामन्तमुहूर्त, ननु किमेता युगपदेवोत्कृष्टां स्थितिमासादयन्ति उतैकस्यामुत्कृष्टस्थितिरूपायां संजातायामन्या नियमतो भवन्ति आहोश्विदन्यथा वैचित्र्यं ?, उच्यते, मोहनीयस्योत्कृष्टस्थितौ शेषाणामपि षण्णामुष्कृष्टैव, For Private & Personal Use Only गाथा - १०५ ॥१३२॥ www.jainelibrary.org
SR No.600064
Book TitleAvashyaksutra Niryuktirev Curni Part_1
Original Sutra AuthorN/A
AuthorSundarsuri, Pramodsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1976
Total Pages244
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy