SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ श्रीधरसुन्दर आव अवचूर्णि ॥२००॥ Jain Education Interna जातस्य जिनेन्द्रस्य पूर्व पट्पूर्वं शतसहस्राणि व्यतिक्रामन्, एतावत्यवसरे सुमङ्गलाया बाहुःपीठ भरत:ब्राह्मीति मिथुनकं जातं, सुबाहुर्महापीठथ सुनन्दाया बाहुबलिः सुन्दरीति मिथुनकं ॥ १९६ ॥ अमुमेवार्थमाह मूलभाष्यकारः देवो सुमंगलाए भरहो बंभी य मिहुणयं जायं । देवी सुनन्दाए बाहुबली सुंदरी चेव ॥४॥ ( मू० भा० ) सुगमा ॥४॥ अउणापणं जुअले पुत्ताण सुमंगला पुणो पसवे । नीमइकमणे निवेअणं उसभसामिस्स ॥ १९७॥ एकोनपञ्चाशतं पुत्राणां युग्मानि सुमङ्गला पुनः प्रभूतवती, अत्रान्तरे प्रागुक्तानां हकारादिदण्डनीतीनां ते लोकाः प्रचुरतरकषायसम्भवादतिक्रमणं कृतवन्तः, ततश्च नीतिनामतिक्रमणे सति ते लोका अभ्यधिकज्ञानादिगुणान्वितं भगवन्त विज्ञाय निवेदनं - कथनमृषभत्वामिने कृतवन्त इत्यध्याहारः || १९७|| निवेदिते सति भगवानाह - राया करेइ दण्डं सिट्टे ते बिंति अम्हविं स होउ । मग्गह य कुलगरं सो अ बेड़ उसभो य मे राया ॥ १९८ ॥ For Private & Personal Use Only गाथा - १० ९७-९ ॥२०८॥ Jainelibrary.org
SR No.600064
Book TitleAvashyaksutra Niryuktirev Curni Part_1
Original Sutra AuthorN/A
AuthorSundarsuri, Pramodsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1976
Total Pages244
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy