________________
श्रीधरसुन्दर आव अवचूर्णि ॥२००॥
Jain Education Interna
जातस्य जिनेन्द्रस्य पूर्व पट्पूर्वं शतसहस्राणि व्यतिक्रामन्, एतावत्यवसरे सुमङ्गलाया बाहुःपीठ भरत:ब्राह्मीति मिथुनकं जातं, सुबाहुर्महापीठथ सुनन्दाया बाहुबलिः सुन्दरीति मिथुनकं ॥ १९६ ॥ अमुमेवार्थमाह मूलभाष्यकारः
देवो सुमंगलाए भरहो बंभी य मिहुणयं जायं ।
देवी सुनन्दाए बाहुबली सुंदरी चेव ॥४॥ ( मू० भा० )
सुगमा ॥४॥
अउणापणं जुअले पुत्ताण सुमंगला पुणो पसवे । नीमइकमणे निवेअणं उसभसामिस्स ॥ १९७॥
एकोनपञ्चाशतं पुत्राणां युग्मानि सुमङ्गला पुनः प्रभूतवती, अत्रान्तरे प्रागुक्तानां हकारादिदण्डनीतीनां ते लोकाः प्रचुरतरकषायसम्भवादतिक्रमणं कृतवन्तः, ततश्च नीतिनामतिक्रमणे सति ते लोका अभ्यधिकज्ञानादिगुणान्वितं भगवन्त विज्ञाय निवेदनं - कथनमृषभत्वामिने कृतवन्त इत्यध्याहारः || १९७|| निवेदिते सति भगवानाह - राया करेइ दण्डं सिट्टे ते बिंति अम्हविं स होउ ।
मग्गह य कुलगरं सो अ बेड़ उसभो य मे राया ॥ १९८ ॥
For Private & Personal Use Only
गाथा - १०
९७-९
॥२०८॥
Jainelibrary.org