________________
श्रीधीरसुन्दरसू०|| || नास्तित्वरूपं व्यतिरेकधर्मालोचनं गवेषणा, संज्ञानं संज्ञा व्यंजनार्थावग्रहोत्तरकालभाविमतिविशेषः, स्मरणं स्मृतिः- || आव० अवणिः पूर्वानुभृतार्थालंबनप्रत्ययः, मननं-मतिः-कथञ्चिदर्थपरिच्छित्तावपि सूक्ष्मधर्मपर्यालोचनरूपा बुद्धिः, प्रज्ञानं प्रज्ञा, : ॥३२॥ विशिष्टक्षयोपशमजन्या प्रभूतवस्तुगतयथावस्थितधर्मालोचनरूपा मतिरित्यर्थः, सर्वमिदमाभिनिबोधिकं, मतिज्ञानमित्यर्थः,
एवं कथञ्चिद्भेदाद् भेदः प्रदर्शितः, परमार्थतस्तु सर्व एते मतिवाचकाः पर्यायशब्दाः। संप्रति नवभिरनुयोगद्वारैः पुनस्तद्रूपनिरूपणार्थमाह
संतपयपरूवणया दव्वपमाणं च खित्त फुसणा य ।
कालो अ अंतर भाग, भावे अप्पाबहं चेव ॥१३॥ सच्च तत्पदं च सत्पदं तस्य परूपण-गत्यादिद्वारेषु विचारणं सत्पदप्ररूपणं तस्य भावः सत्पदप्ररूपणता, मति| ज्ञानमिति यत्सत्पदं तस्य गत्यादिमिरः प्ररूपणमित्यर्थः, यद्वा सन्ति च तानि पदानि च-स्थानानि सत्पदानि || गत्यादीनि तैः प्ररूपणं मतेः १,द्रव्यप्रमाणमिति जीवद्रव्यप्रमाणं वक्तव्यं, एकस्मिन् समये मतिज्ञानं कियन्तःपतिपद्यन्ते ?, सर्वे वा कियन्तः ? इति २, चः समुच्चये, क्षेत्र' बक्तव्यं, कियति क्षेत्रे मतिज्ञानं संभवति १३, स्पर्शना च वक्तव्या, कियत् क्षेत्रं मतिज्ञानिनः स्पृशन्ति ?, ननु क्षेत्रस्य पर्शनायाश्च का प्रतिविशेषः १, उच्यते, यत्रावगाहस्तत् क्षेत्र, स्पर्शना तु तद्वाह्यतोऽपि भवति, यथा परमाणुमधिकृत्योक्तं 'एगपएस खेत्तं सत्तपएसा यसे फुसणा (४३२वि.) चः समुच्चये ४, कालः-स्थितिलक्षणो मतेर्वाच्यः, चः प्राग्वत्५, अन्तरे एकदा प्रतिपद्य विमुक्तः, कियता कालेन पुनरपि
गाथा-१३
॥३२॥
Jain Education Intel
For Private & Personal use only
Tsinelibrary.org