Book Title: Agam 02 Ang 02 Sutrakrutang Sutra
Author(s): Jambuvijay, Dharmachandvijay
Publisher: Mahavir Jain Vidyalay
Catalog link: https://jainqq.org/explore/001023/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ JAIN A-A GAMA-SERIES ease SECDESCERERE (2) SUYAGADANGASUTTAM (SUTRAKRTANGASUTRAN) marIjha vidhAlaya gatal SHRI MAHAVIRA JAINA VIDYALAYA BOMBAY-400 036 Page #2 -------------------------------------------------------------------------- ________________ jaina-Agama-granthamAlA granthAGka 2 (2) Page #3 -------------------------------------------------------------------------- ________________ Page #4 -------------------------------------------------------------------------- ________________ jaina-Agama-ग्रन्थमाला : ग्रन्थाङ्क 2 (2) पंचमगणहरभयवंसिरिसुहम्मसामिविरइयं बीयं अंगं सूयगडंग सुत्तं [सूत्रकृताङ्गसूत्रम्] सम्पादकः पूज्यपादाचार्यमहाराजश्रीमद्विजयसिद्धिसूरीश्वरपट्टलङ्कारपूज्यपादाचार्यमहाराजश्रीमद्विजयमेघसूरीश्वरशिष्य पूज्यपादमुनिराजश्रीभुवनविजयान्तेवासी मुनि जम्बूविजयः सहायकः मुनि धर्मचन्द्र विजयः श्री महावीर जैन विद्यालय बम्बई 400 036 Page #5 -------------------------------------------------------------------------- ________________ प्रथम संस्करण : वीर saM0 2504/विक्रम सं. 2034/I0 sa0 1978 मूल्य 40 रुपया प्रकाशक रतिलाल चीमनलाल कोठारी सेवंतीलाल केशवलाल शाह जगजीवन पोपटलाल शाह मानद मंत्रीओ श्री महावीर जैन विद्यालय ओण्गस्ट क्रान्तिमार्ग, बम्बई-400036 मुद्रक प्र. पु. भागवत मौज प्रिन्टिंग ब्यूरो खटाववाडी, मुंबई-400 004 Page #6 -------------------------------------------------------------------------- ________________ Jaina-Agama-Series No. 2 (2) SUYAGADAMGASUTTAM [SUTRAKRTANGASUTRAM] MUNI JAMBUVIJAYA the disciple of H. Holiness Muniraja Shri BHUVANAVIJAYAJI MAHARAJA Editor ALD SUP B THR SHRI MAHAVIRA JAINA VIDYALAYA BOMBAY 400 036 Page #7 -------------------------------------------------------------------------- ________________ First published : 1978 1978, by the Publishers Price: Rs. 40 Printed in India by P. P. Bhagwat Mouj Printing Bureau Khatau Wadi, Bombay 400 004 Published by Ratilal Chimanlal Kothari Sevantilal Keshavlal Shah Jagjiwan Popatlal Shah Hon. Secretaries Shri Mahavira Jaina Vidyalaya August Kranti Marg, Bombay 400 036 Page #8 -------------------------------------------------------------------------- ________________ ग्रन्थानुक्रमः प्रकारकीय निवेदन आभार ऋणस्वीकार निनभागभ ज्याश (गुनशती प्रस्तावना) आमुखम् FOREWORD सामान्यसङ्केतविवरणम् सम्पादनोपयुक्त ग्रन्थसूचिः [सङ्केत विवरणसहिता ] विषयानुक्रमः सूयगडंग सुत्तं (सूत्रकृताङ्गसूत्रम् ) प्रथमः श्रुतस्कन्धः द्वितीयः श्रुतस्कन्धः प्रथमं परिशिष्टं 'विशिष्टशब्द सूचिः ' द्वितीयं परिशिष्टं ' 'सूत्रकृताङ्गसूत्रान्तर्गतगाथानामकारादिक्रमः ' तृतीयं परिशिष्टं 'कतिपयानि विशिष्टानि टिप्पणानि ' शुद्धि-वृद्धिपत्रकम् पृष्ठांक 9-11 12 13 1-44 45-54 55-69 71 73-76 77-82 1-258 1-119 121-258 259-344 345-354 355-373 374-376 Page #9 -------------------------------------------------------------------------- ________________ Page #10 -------------------------------------------------------------------------- ________________ प्रकाशकीय निवेदन अमारी जैन आगम ग्रंथमाळाना एक पछी एक ग्रंथोनुं प्रकाशन, कंईक धीमी गतिए छतां, नियमित थई रह्युं छे अने अत्यार सुधीमां प्रगट थयेल छ ग्रंथोना प्रकाशन पछी बीजा अंगसूत्र "श्री sUtrakRtAMgasUtra"nuM प्रकाशन आजे थई रह्युं छे, ते प्रसंगे अमे संतोष अने हर्षनी लागणी अनुभवीए छीए. बधां मूळ पवित्र आगमसूत्रो प्रकाशित करवानी, श्री महावीर जैन विद्यालयनी विशिष्ट अने मोटी योजनाना प्रणेता अने प्राण पूजयपाद आगमप्रभाकर श्रुतशीलवारिधि मुनिभगवंत श्री पुण्यविजयजी महाराज पोते मानता हता के, अगियार अंगसूत्रोमांना पहेला श्री आचारांगसूत्र तथा बीजा श्री सूत्रकृतांगसूत्रना संपादन-संशोधन-शुद्धीकरणनुं काम, बीज आगमसूत्रोना संशोधन-संपादननी सरखामणीमां, वधारे अघरुं, वधारे प्रमसाध्य छे अने वधारे विचारणा तथा आगळपाछळना आगमिक प्रवाहोनी विशेष सूझसमज-माहिती तेम ज पूरतो समय मागी ले एवुं छे. तेथी ज तेओए ए बने अंगसूत्रोनुं संशोधनकार्य, आ आगम ग्रंथमाळानी शरूआतनां वर्षोमां हाथ u5र न लेतां भविष्यमां करवानुं मुनासिक मान्युं हतुं. परंतु, भवितव्यता कंईक एवी हती के, तेओ आ कार्य हाथ धरी न शक्या अने तेओने स्वर्गवास थयो. आवी चिंताकारक परिस्थितिमां भारतीय दर्शन अने जैन आगमोना मर्मज्ञ ज्ञाता अने देश-विदेशमां सुविख्यात भारतीय विद्वान परमपूजय मुनिवर्य श्री जंबूविजयजी महाराजे अमारी आगम ग्रंथमाळाने चालु राखवानुं सुकान संभाळी अमने चिंतामुक्त कर्या अने आगमसूत्रोना संपादन-संशोधननुं कार्य शरू कर्युं. एमना अविरत अने खंतभर्या प्रयत्नथी बे मुश्केल अंगसूत्रोमांथी पहेला अंगसूत्र "श्री AcArAMgasUtra"nuM तेओश्रीए करेल संपादन एक वर्ष पहेलां, सने 1977मां अमे प्रकाशित करी शक्या हता अने आजे तेओश्रीनी सिद्धहस्तकळाथी परिष्कृत थयेल "श्री सूत्रतांगसूत्र" नामे बीजा अंगसूत्रनुं, अमारी ग्रंथमाळाना ग्रंथांक बीजाना बीजा भागरूपे प्रकाशन थई रह्युं छे, त्यारे अमे विशेष खुशाली अने कृतार्थतानी लागणी अनुभवीए ए स्वाभाविक छे. परमपूज्य मुनिप्रवर श्री अंबूविजयजी महाराज साहेबे, खरा अणीना वखते, आ ग्रंथमाळाने चालु राखवा माटे अमने जे सक्रिय साथ अने वात्सल्यभर्यो सहकार आप्यो छे ते बदल तथा आ ग्रंथमाळाना ग्रंथो आदर्शरूपमां तैयार थाय ए माटे तेओ जे अविरत परिश्रम करी रह्या छे, ते माटे अमे तेओश्रीने जेटलो उपकार मानीए एटलो ओछो छे. आपणुं संघमां शरू थयेल आगम प्रकाशननी प्रवृत्तिनो विचार करीए छीए त्यारे आ महान कार्यना पुरोगामी महापुरुष तरीके पूज्यपाद आगमोद्धारक आचार्य भगवंत श्री सागरानंदसूरीश्वरजी महाराज अने एमना उपकारोनुं सहजभावे स्मरण थई आवे छे. ए ज रीते पूज्यपाद आगमप्रभाकर मुनिभगवंत श्री पुण्यविजयजी महाराजनुं नाम अने काम पण आगमोना संशोधन अने शुद्धीकरणना आ युगना ईतिहासमां सोनेरी अक्षरोथी बनी रहे एवुं छे. पोतानुं समग्र जीवन ज्ञानोपासनाने समर्पित करीने, विद्वानो अने अभ्यासीओने माटे संशोधन-संपादननी विपुल सामग्री तेओ मूकी गया छे. आ बन्ने आगमप्रज्ञ महापुरुषोना उपकारोने आपणे हंमेशने माटे याद करता रहीशुं अने एमांथी प्रेरणा लेता रहीशुं. Page #11 -------------------------------------------------------------------------- ________________ प्रकाशकीय निवेदन आ ग्रंथना संपादनमां परमपूज्य मुनिराज श्री धर्मचंद्रविजयजी महाराज साहेबे जे सहकार आप्यो छे, ते माटे तेओ प्रत्ये अमे UMDI कृतज्ञतानी लागणी दर्शावीए छीए. आ प्रकाशनमां थएल खर्चनी रू. 45,000 (अंके पीस्तालीस हजार) श्री जैन श्वेताम्बर मूर्तिपूजक संधनी सुप्रसिद्ध प्रतिनिधि संस्था शेठ आणंदजी कल्याणजीनी पेढी, अमदावाद तरफथी amone maLI che. A उदार सहकार आपवा बदल शेठ आणंदजी कल्याणजीनी पेढीनो हार्दिक आभार मानीए छीए. आ पवित्र मूळ आगमोना संशोधन अने प्रकाशन माटे श्री दशवैकालिकसूत्र, श्री उत्तराययनसूत्र अने श्री आवश्यकसूत्र (जैन आगम ग्रंथमाला ग्रंथाक 15) प्रकाशित थया पछी नीचे मुजबनी आर्थिक सहाय मळेल छे : 1. शाहपुर मंगळपारेख खांचा जैन श्वेतांबर मूर्तिपूजक श्री संघ, अमदावाद 1,001 00 2. श्री जैन श्वेताम्बर मूर्तिपूजक संघ, वाव (श्री ठाकुंगसूत्रना प्रकाशन माटे) 2,000 * 00 3. श्री आत्मवल्लभ जैन पंजाब संघ, आग्रा 500 *00 4. शेठ कल्याणजी सोभागचंदजी, पिंडवाडा (श्री ठाकुंगसूत्रना प्रकाशन माटे) 500* 00 5. श्री सागर जैन उपाश्रय, पाटण 500 * 00 6. छूटक सहाय 272 : 00 7. श्री अगाशी जैन देरासर (टेम्पल) एन्ड चेरिटीझ ट्रस्ट 250 * 00 आ प्रेरणादायी सहकार बदल अमे तेओनो अंतःकरणपूर्वक आभार मानीए छीए. * श्री देवकरण मूळजी जैन ज्ञानखाता ट्रस्ट (मुंबई) तरफथी rU0 5000 श्री सूत्रकृतांगसूत्रनी खरीदी माटे छे तेवो निर्देश छेल्ला प्रकाशनमां karela che. have A rakama pU. मुनिराज श्री कान्तिविजयजी महाराजना उपदेशथी श्री सूत्रकृतांगसूत्रना मुद्रण पेटे भेट छे तेवुं मार्गदर्शन मळेल छे. आ पवित्र मूळ आगमोना संशोधन अने प्रकाशन माटे श्री महावीर जैन विद्यालय जिनागम ट्रस्टनामनुं रजिस्टर्ड थएल स्वतंत्र ट्रस्ट छे. जेना ट्रस्टीओ नीचे मुजब छे : 1. श्री भोगीलाल लहेरचंद 3. श्री जयंतिलाल रतनचंद शाह 2. श्री प्रवीणचंद हेमचंद कापडीआ 4. श्री वृजलाल कपुरचंद महेता 5. श्री रसिकलाल मोतीचंद कापडीआ वळी, विद्यालयनी आगम प्रकाशन समितिना नीचे मुजब बधा सभ्योना ममताभय सहकारथी ज अमे आ योजनाने आगळ वधारी शकीए छीए, तेथी एमनो पण अमे आभार मानीए छीए : 1. श्री केशवलाल किलाचंद ) श्री पाटण 9. डओं. जयंतिलाल सुरचंद्र बदामी 2. श्री सेवंतीलाल खेमचंद शाह जेन मंडळना 10. श्री कान्तिलाल डाह्याभाई कोरा 3. श्री पोपटलाल भीखाचंद ! प्रतिनिधिओ 11. श्री जयंतिलाल रतनचंद शाह 4. श्री जेसिंगलाल लल्लुभाई 12. श्री रतिलाल चीमनलाल कोठारी) 5. श्री धीरजलाल मोहनलाल शाह 13. श्री सेवंतीलाल केशवलाल शाह : मंत्रीओ 6. श्री प्राणलाल कानजीभाई दोशी 14. श्री जगजीवन पोपटलाल शाह ) 7. श्री सेवंतीलाल चीमनलाल शाह 15. श्री माणेकलाल झवेरचंद वसा ... कोषाध्यक्ष 8. डओं. रमणलाल चीमनलाल शाह 16. श्री मदनलाल ठाकोरदास शाह 1 Page #12 -------------------------------------------------------------------------- ________________ प्रकाशकीय निवेदन आ जिनागम कार्यने निःस्वार्थभावे पोतानुं मानीने एमां दरेक प्रकारनो सहकार आपवा बदल 50 श्री दलसुखभाई मालवणिया अने श्री रतिलाल दीपचंद देसाई प्रत्ये आभारनी लागणी व्यक्त करीए छीए. ते उपरांत आगम संपादन कार्यना सहकारी अने परम पूज्य मुनिभगवंत श्री जंबूविजयजी महाराज साहेबनी कोई कोई सूचना अनुसार नोंध, अवतरण वगेरे लखी मोकलवा बदल अमे पंडित श्री अमृतलाल मोहनलाल भोजकनी आभार मानीए छीए. अमदावादना ला. द. भारतीय संस्कृतिविद्यामंदिरना अध्यक्ष डओं. नगीनदास जीवणलाल शाह आ ग्रंथनी प्रस्तावनानी अधिकृत अंग्रेजी अनुवाद करी आप्यो छे. विद्यालयना महामात्र श्री कांतिलाल डाह्याभाई कोरानी चीवट अने खंतने लीधे आ ग्रंथमाळाना ग्रंथो सुंदररूपमां प्रगट थता रहे छे अने मुंबईना सुविख्यात मुद्रणालय मौज प्रिन्टिग ब्युरोना संचालक श्री प्रभाकरभाई भागवतनी सतत देखरेखने लीधे ज आ ग्रंथमाळाना ग्रंथोनी सुघडता अने शुद्धिनुं वोरण एकधारुं सचवाई रह्युं छे. आ बधानो अमे आभार मानीए छीए. आगम संशोधन प्रकाशन कार्यमां सीधी या परोक्ष रीते अनेक ज्ञानभंडारो, संस्थाओ अने व्यक्तिओनो सहकार मळे छे, तेओना अमे आभारी छीए. श्री महावीर जैन विद्यालय ओण्गस्ट क्रांति मार्ग मुंबई 400 036 ता. 24-4-178 रतिलाल चीमनलाल कोठारी सेवंतीलाल केशवलाल शाह जगजीवन पोपटलाल शाह मानद मंत्रीओ Page #13 -------------------------------------------------------------------------- ________________ आ भा 2 श्री महावीर जैन विद्यालय तरफथी प्रकाशित थती श्री जैन आगम ग्रंथमाळाना बीजा ग्रंथ : भाग बीजो : श्री सूत्रकृतांग सूत्र suyagaDaMgasutta"nA प्रकाशनमां थयेल खर्चनी रूआ. 45,000 अंके पीस्तालीस हजार जेटली रकम श्री जैन वेताम्बर मूर्तिपूजक संघनी सुप्रसिद्ध प्रतिनिधि संस्था, शेठ आणंदजी कल्याणजीनी पेढी, अमदावाद तरफथी amone maLI che. A कार्य माटे आवो उदार सहकार आपवा बदल अमो शेठ आणंदजी कल्याणजीनी पेढीनो हार्दिक आभार मानीए छीए. रतिलाल चीमनलाल कोठारी सेवंतीलाल केशवलाल शाह जगजीवन पोपटलाल शाह मानद मंत्रीओ श्री महावीर जैन विद्यालय A ma A A A A Page #14 -------------------------------------------------------------------------- ________________ ऋणस्वीकार जैन आगम ग्रंथोना संशोधन-संपादन अने प्रकाशनना कार्यमां वेग आपवाना उद्देशथी, वि. सं. 2001 नी सालमां, पाटण (u. गु.) मां पूज्यपाद मुनिश्री पुण्यविजयजी महाराजनी प्रेरणाथी अने मु. श्री केशवलाल किलाचंदना प्रयासोथी स्थपायेल श्री जिनागम प्रकाशिनी संसद (के. श्री पाटण जैन मंडळ, 77, मरीनड्राईव, मुंबई-20) तरफथी श्री महावीर जैन विद्यालय (मुंबई)नी मूळ जैन आगमो प्रकाशित करवानी योजना माटे रू. 1,35,566-00 अंके एक लाख पांत्रीस हजार पांचसो छासठ रूपिया पूर मळ्या छे; आ भव्य सहकार माटे अमे श्री जिनागम प्रकाशिनी संसदनो, श्री पाटण जैन मंडळनो तथा ए बन्ने संस्थाना कार्यकरोनो अंतःकरण पूर्वक आभार मानीए छीए. रतिलाल चीमनलाल कोठारी सेवंतीलाल केशवलाल शाह जगजीवन पोपटलाल शाह मानद मंत्रीओ श्री महावीर जैन विद्यालय Page #15 -------------------------------------------------------------------------- ________________ Page #16 -------------------------------------------------------------------------- ________________ श्री शङ्केश्वरपार्श्वनाथाय न्म्ः। श्री अजितनाथस्वामिने नमः । आचार्यमहाराजश्रीमद्विजयसिद्धिसूरीश्वरजीपादप भ्यो नमः । आचार्यमहाराजश्रीमद्विजयमेघसूरीश्वरजीपादपद्मेभ्यो न्म्ः। सद्गुरुदेवमुनिराजश्रीभुवनविजयजीपाद पद्मेभ्यो नमः । जिन आगम जयकारा (प्रस्तावना) परम कृपाळु, अनंत उपकारी अरिहंत परमात्मा तथा परमोपकारी पिताश्री अने सदगुरुदेव पूज्यपाद मुनिराजश्री भुवनविजयजी महाराजनी परमकृपाथी-अर्थथी जिनेश्वरभाषित तथा सूत्रथी गणधर भगवंतग्रथित द्वादशांगीरूप माळाना प्रथम पुष्परूप आचारांगसूत्रना प्रकाशन पछी हवे द्वितीयपुष्परू5-श्री सूत्रकृतांगसूत्र (सूयगडंगसुत्त)ने विविध सामग्रीने आधारे संपादित करीने आगमभक्त जगत समक्ष रजु करतां अमने घणो ज हर्ष थाय छे. श्री महावीर जैन विद्यालय तरफथी प्रकाशित थती आ जैन आगम ग्रंथमालाना प्राणुस्वरूप स्व. आगमप्रभाकर मुनिराजश्री पुण्यविजयजी महाराजे संगृहीत करेली तथा बीजी पण जे प्राचीन हस्तलिखित सामग्रीने आधारे आ ग्रंथनुं संपादन करवामां आव्युं छे तेनो परिचय आ प्रस्तावनाना छेवटना भागमां आपवामां आवशे. द्वादशांगीमां सूत्रकृतांग द्वितीय अंगसूत्र छे. रचना तथा स्थापनानी दृष्टिए द्वादशांगीमां आचारांगसूत्रना कम विषे आचारांगसूत्रनी प्रस्तावनामां (जुओ पृ. 17-18) जे विविध विचारधाराओ अमे जणावी छे ते ज विचारधाराओ सूत्रकृतांगसूत्रना कम विषे पण यथायोग्य समजी लेवानी छे. प्रस्तुत अंगसूत्रनुं संस्कृतमां, श्वेतांबर तथा दिगंबर बंने परंपरामां सूत्र नाम ज प्रसिद्ध छे. प्रातभा, श्वेतपरमान्य ग्रंथोमां सूतकड, सुत्तकड, तया सूयगड सेवां त्रयु नाम भने छे.' 1. "सूयगडं अंगाणं बितियं तस्स य इमाणि नामान्नि। सूतगडं सुत्तगडं सूयगडं चेव गोण्णाई ॥2॥"सूत्र्कृतान्ग्ग्नियुक्ति। "सुअपुरुसस्स बारसंगाणि मूलस्थाणीयाणि । सेससुतक्खंधा उवंगाणि कलाच्यङ्गुष्ठादिवत् । तेसिं बारसण्हं 'अंगाणं एतं बितियं aNgN। णामाणि एगट्ठियाणि इन्द्र-शक-पुरन्दरवत्, तंजधा-सूतकडं ति वा सुत्तकडं ति वा सूयकडं ति वा। णामं पुण दुविधं गोण्णं इतरं च, गुणेभ्यो जायते गौणम्, जधा तवतीति तवणो, जलतीति जलणो एवमादि, तत्थेताणि एगट्ठियणामाणि गोन्न्न्नाति। तत्थ सूतकडं "खूङ् प्राणिप्रसवे" [pA0 dhA0 1132] ...."भावप्रसवो गणधरेभ्य इदं प्रसूतम् , अधवा "अत्यं भासति अरहा" [Ava0 ni0 gA0 92], ततः सूत्रं प्र्स्व्ति। सुत्तकड त्ति....."भावसूत्रेण तु सूत्रानुसारेण निर्वाणपथं ग्म्य्ते। सूतकडं भावे स्स्म्य्-प्र्स्म्य्सूय्न्नामेत्त्|"-सूत्र्कृताण्ग्चूर्न्नि pR0 4 / "सूत्रकृतमित्येतदङ्गानां द्वितीयम् , तस्य चामून्यकार्थिकानि, तद्यथा-सूतम् उत्पन्नमर्थरूपतया तीर्थकृद्भयः, ततः कृतं ग्रन्थरचनया गणधरैरिति । तथा सूत्रकृतमिति सूत्रानुसारेण तत्त्वावबोधः क्रियतेऽस्मिन्निति । तथा सूचाकृतमिति स्वपरसमयसूचना साऽस्मिन् कृतेति। एतानि चास्य गुणनिष्पन्नानि नामानीति|"-shiilaacaaryvircit सूत्रकृताङ्गवृत्ति pR0 2 / Page #17 -------------------------------------------------------------------------- ________________ प्रजावता चतुर्दशपूर्वधर भगवान भद्रबाहु स्वामीए रचेली सूत्रकृतां निर्युक्तिमां आ त्रणे नामो आपेलां छे. निक्ति उपरनी चूर्णिमां सूत=गणधरोथी (सूत्ररूपे) उत्पन्न थयेलुं अथवा तीर्थंकरोथी अर्थरूपे उत्पन्न थयेलुं माटे दूत7, सूत्र अनुसार निवणमार्गे जवाय छे माटे सुरत, स्व-परसमयनी सूचना कराय छे माटे () अवो अर्थ आपेलो छे. शीलाचार्यविरचित वृत्तिमां सूर = अर्थरूपे तीर्थकरोथी उत्पन्न थयेलुं त=ग्रंथरूपे गणधरोए रचेलुं माटे सतत, सूत्र अनुसार आमां तत्त्वनो बोध कराय छे माटे सूतत, स्व-परसमयनी सूवा = सूचना आमां कराय che mATe sUvAta ema artha वर्णवेलो छे. गणधर भगवाने जिनवरमतने सांभळीने शुभ अध्यवसायथी आ सत्रनी रचना करी छे माटे सूयाद तथा अक्षरगुणमतिसंधटना, कर्मपरिशाटना तथा तदुभययोगथी आ सूत्रनी रचना करवामां आवी छे माटे सुत्तम एवो अर्थ पण नियुक्तिमां वर्णवेलो छे. आ त्रणे नामोमां याद नाम विशेष प्रसिद्ध छे. समवायांगसूत्र तथा नंदीसूत्र आदिमां पण आ ज नाम खास जोवामां आवे छे, नंदीवृत्ति (हारिभद्री)मां सूयानुं संरक्त रूपांतर सूत्रत आपेलुं छे. "सूयार मां छवादि पदार्थो सूचित थाय छे' एवो पण अर्थ नंदीचूर्णि तथा नंदीवृत्तिमां आपेली छे. "जीवादि पदार्थोनुं अनुसंधान कराय छे' एवो पण अर्थ नंदीचर्णिमा छे. सूत्रत शब्दनो जे सामान्य शब्दार्थ छे ते तो बीज सूत्रोमां पण धटी शके छे, परंतु अहीं रूढिथी फुगनां सूत्र ज लेवानुं छे, आ वात नंदीसूत्र उपरनी हारिभद्री वृत्तिमां स्पष्ट करेली छे. दिगबर परंपरामां मुद्दय, सूय तथा सूकय नाम मळे छे. आमां ए संस्कृत सूत्रनुं रूपांतर छे तथा सूः ए सूत्र अथवा भूत नुं रूपांतर छे. 6 तथा य ए संस्कृत कृतनुं रूपातर छे. विभाग-सूत्रतांगना बे मुख्य विभाग छे अने ते प्रथम श्रुतस्कंध तथा दितीय श्रुतस्कंध कहेवाय छे. प्रथम श्रुतस्कंधमां 16 अध्ययन छे, 16 मां अध्ययननुं नाम जाय छे तेथी थापोदरा (गाथा जेमां सोळमुं अध्ययन छे ते) एवुं प्रथम श्रुतस्कंधनुं प्रसिद्ध नाम छे. बीजा श्रुतस्कंधमां 1. सोऊण जिणवरमतं गणहारी काउ त्क्खोव्स्म्। अजमवसाणेण कयं सुत्तमिणं तेण सूयगडं । 18 |......मारामतिसंवाचंई[ ःपरिसारणग् चा तकुमयोग छथे सुत्तमिळे ते कुत्ताउं 20 -सूत्रतानाइ नियुक्ति जोतां, अहीं श्रुतकृत शब्द पण संस्कृतमां संभवे. 2. "से फ्रि जूथ ? जूथ इ रसमा सूफन्नति -समवाचां सूत्रा " वि तं सूयारे ? सूचवे नं रोणु सूफन्नति "--नन्यसूत्रा "हे विं सं सूयात्याद्रि कुत्ता उन्न त्ति कथा णट्ठा सूई तंतुणा सूइज्जइ उव्ल्ब्भ्तेत्य्र्थ्ः। अहवा जहा सूयी पडं सूतेइ तहा सूयगडे जीवादिपदत्था जूति "-वीगि0 रू. "वि तं सूयरे ? सू सूचचाकू [ ], सूचनात् सूत्रम्, सूत्रेण कृतं सूत्रकृतं रूढयोच्यते"-नन्दीवृत्ति हारिभद्री pR0.77 / "सूयगडेत्यादि, रूढ्योच्यते इति सूत्रकृतशब्देन द्वितीयमेवाङ्गमुच्यते नान्यत्"-नन्दीवृत्तिटिप्पनक pR0 164 / / 3. दष्टिवादमां पण 1 परिकर्म, 2 सूव, 3 पूर्वगत, 4 अनुयोग, 5 चूलिका ए प्रमाणे सूत्र नामनो स्वतंत्र विभाग हतो. बौद्धोमां पण सुत्तपिटवा अने सुरानित एवां रूढ ना मळे छे. 4. "सेवीना सु ज्ञाळे"-प्रतिमा ग्रंथत्री "दंतमंजपविर्द्र तं वारसविहुं सवारे सूचवुं ठाणं वियाहपण्णत्ती णाहधम्मकहा उवासयज्झयणं अंतयडदसा अणुत्तरोववादियदसा पण्हवायरणं विवायसुत्तं दिद्विवादो चेदि|"-ज्य्ध्व्ला pR0 23 / आयारंगे अट्ठारह पदसहस्साणि 18000, सूदयदे छत्तीस पदसहस्साणि 36000"-जयधवला pR0 85 / 5. जुओ आ ज ग्रंथमां pa0 118 Ti18, 50 116 टिव । Page #18 -------------------------------------------------------------------------- ________________ प्रस्तावना सात अध्ययनो छे अने ते मोटां होवाथी स्थानांगसूत्र तथा सूत्रकृतांगाणुं आदिमां ते माटे माया एवो उल्लेख मळे छे. आ रीते सूत्रकृतांगमां ए श्रुतस्कंध तथा बधां मळी (11+7= ) 23 25ध्ययनो छे. प्रथम अध्ययनमा 4, मीनभां 3, श्रीलभां 4, थोथाभां र, तथा पांचमामां 2 उद्देशक--A रीते पांच अध्ययनना 15 उद्देशक छे. ते दरेकनो एक एक उद्देशनकाल तथा समुद्देशनकाल, तथा खाकीनां (उद्देशकविभाग विनानां) 18 अध्ययनोनो एक एक उद्देशनकाल तथा समुद्देशनकाल ए रीते सूत्रकृतांगना एकंदरे 33 उद्देशनकाल तथा समुद्देशनकाल छे. सूत्रकृतांगनां 23 अध्ययनोनां प्राकृत तथा संस्कृत नामो आ प्रमाणे छे. प्राकृत नाम संस्कृत नाम संस्कृत नाम ग्रन्थ आदानीय संकलिका यमकीय 1 समय 2 वेयालिय "" 3 उवसग्गपरिणा 4 इत्थीपरिणा 5 णिरयविभत्ति 6 महावीरत्थव 7 कुसीलपरिभासिय कुसीलपरिभासा 8 वीरिय 9 धम्म 10 समाहि 11 मग्ग 12 समोसरण 13 आइदिय समय वैतालीय वैदारिक उपसर्गपरिज्ञा स्त्रीपरिज्ञा नरकविभक्ति महावीरस्तव कुशलपरिभाषित कुशीलपरिभाषा वीर्य धर्म समाधि मार्ग समवसरण याथातथ्य प्राकृत नाम 14 गंथ 15 आयाणिज संकलित जमतीत 16 गाहा 17 पोंडरीय 33 18 किरियाठाण 19 आहारपरिण्णा 20 पञ्चक्खाण किरिया 21 आयारसुत अणायारसुत अणगारसुय 22 अद्दैज 23 नालंदैज गाथा पौण्डरीक पुण्डरीक क्रियास्थान आहारपरिशा प्रत्याख्यानक्रिया आचारश्रुत अनाचारश्रुत " सत्त महज्झयणा " - स्थानाङ्गसूत्र ! 1. जुओ आ ज ग्रंथमां pR0 121 Ti1| 66 गाधा सोलसगम्मी जेर्सि अज्झयणाणं ते इमे गाधासोलसगा । महन्ति अज्झयणाणि अधवा महंति च ताणि अक्षयणाणि च महज्झयणाणि । " - सूत्रकृताङ्गचूर्णि pR0 15 / 2. " दो चेद सुयक्खंधा अज्झयणाई च हुंति तेवीसं । तेत्तिसुदेसणकाला ( तेत्तीस उद्देस - pra0) आयाराओ दुगुणमंगं ॥ 22 ॥ " - सूत्रकृताङ्गनिर्युक्ति । " द्वावत्र श्रुतस्कन्धौ त्रयोविंशतिरध्ययनानि, त्रयस्त्रिंशदुद्देशकालाः । ते चैवं भवन्ति -- प्रथमाध्ययने चत्वारो द्वितीये त्रयस्तृतीये चत्वारः एवं चतुर्थपञ्चमयोद्वौ द्वौ तथैकादशस्वेकसर केष्वेकादशैवेति प्रथमश्रुतस्कन्धे, तथा द्वितीयश्रुतस्कन्धे सप्ताध्ययनानि तेषां सप्तैवोद्देशन कालाः, एवमेते सर्वेऽपि त्रयस्त्रिंशदिति । एतच्चाचाराङ्गाद् द्विगुणमङ्गम्, षट्त्रिंशत्पद सहस्रपरिमाणमित्यर्थः । " - सूत्रकृताङ्गवृत्ति शीलाचार्यविरचित pR0 8 / " से णं अंगडयाए बीए अंगे, दो सुयक्खंधा, तेवीसं अझयणा, तेत्तीसं उद्देसणकाला, तेत्तीसं समुद्देसणकाला, छत्तीसं पदसहस्साणि पयग्गेणं " - नन्दी सूत्र । समवायाङ्गसूत्र । अनगारश्रुत आर्द्रकीय नालन्दीय 3. प्रारंभनां 16 अध्ययनोनां नामो संबंधी विविध पाठो तथा तेमां आवता स्वल्प पाठशे आदि माटे जुओ pU0 118 टि. 18, pR0 16 टि. *, pR0 68 टि *, pR0 100 टि. 1, pR0 111 Page #19 -------------------------------------------------------------------------- ________________ प्रस्तावना परिमाण-आचारांगनुं परिमाण 18000 पद अने सूत्रद्धांगनुं परिमाण 36000 पद छे आवो उल्लेख श्वेतांबर तथा दिगंबर बंने परंपराना ग्रंथोमां घणे स्थळे मळे छे. आ प्राचीन पदपरिमाण छे. सूत्रनांगनिर्युक्तिमां भगवान भद्रबाहुस्वामीए कह्युं छे के आचारांगथी सूत्रकृतांग बमणुं छे. नंदीसत्र तथा समवायांगसूत्रमां आचारांगनुं 18000 पद परिमाण छे के सामान्य रीते जणावेलुं छे छतां आचारांगनिर्युक्ति, आचारांगवृत्ति, नंदीग्रू हिं, नंदीवृत्ति, समवायांगवृत्तिमां ए स्पष्ट करेलुं छे के 18000 पद5रिमाणु आचारांगना प्रथम श्रुतस्कंधनुं ज छे. ए दृष्टिए विचारतां सूत्रकृतांगनुं 36000 पदपरिमाण आचारांगना प्रथम श्रुतस्कंधना पदपरिमाणथी ज बमणुं गणवानुं छे. केटलाय समयथी 32 अक्षरोनो एक श्लोक ए गणतरीथी ग्रंथोना अंते जे ग्रंथाग्र = श्लोकप्रमाण आपवामां आवे छे, ते ग्रंथाग सूत्रकृतांगनी घणी हस्तलिखित प्रतिओमां 2100 श्लोक जेटलुं आपेलुं छे (जुओ पृ. 258 टि. 3, 6, 9). आचारांगना प्रथम श्रुतस्कंधनुं ग्रंथाग्र पाटणना संघवीना पाडाना भंडारनी ताडपत्रीय प्रतिमां 800 श्लोक जेटलुं जणावेलुं छे. (जुओ आचारांगसूत्र pR0 418 50 5.) अहीं ए याद राखवानुं छे के आचारांगसूत्रना प्रथमश्रतस्कंधनुं सातमुं अध्ययन महापरिज्ञा के जेना सात उद्देशको हता तेनुं श्लोकप्रमाण तो आमां आवतुं पण नथी. एटले वर्तमानमां उपलब्ध आचारांगसूत्रना प्रथम श्रुतस्कंधथी वर्तमानमां उपलब्ध सूत्रकृतांग लगभग अढीगणुं थाय छे. सूत्रोनी रचना थया पछी पसार थयेला दीर्धकाळमां सूत्रोना टि *. 17 तथा 21 थी 23मा अध्ययनना नाम माटे जुओ pR0 121 टि. , पृ. 217 Ti0 1, पृ. 223 Ti0 1, पृ. 234 Ti0 1 __ "तेवीसाए सूतगडज्झयणेहिं सूत्रम् । तत्थ इमा गाधा-'पुंडरीय 1 किरियठाणं 2 आहारपरिण 3 पच्चखाणे 4 य । अणगार 5 अद्द 6 णालंद 7 सोलसाई 16 च तेवीसं ॥"-aavshykcuurnneH प्रतिक्रमणाध्ययने pR0 143 / "तेवीसाए सूयगडज्झयणेहिं त्रयोविंशतिभिः सूत्रकृताध्ययनैः, क्रिया पूर्ववत्, तानि पुनरमूनि-'पुंडरिय 1 किरियठाणं 2 आहारपरिण्ण 3 पञ्चक्खाणकिरिया 4 य । अणगार 5 अद्द 6 नालंद 7 सोलसाई 16 च तेवीसं 23 ॥ ' गाथा निग्द्सिद्धैव्|"-aavshykvRtti हारिभद्री pR0658| "तेवीसं सूयगडज्झयणा pa0 taM0 1 समए, 2 वेतालिए, 3 उवसग्गपरिण्णा, 4 थीपरिण्णा, 5 नरयविभत्ती, 6 महावीरथुई, 7 कुसीलपरिभासिए, 8 वीरिए, 9 धम्मे, 10 समाही, 11 मग्गे, 12 समोसरणे, 13 पाहत्तहिए, 14 गंथे, 15 जमईए, 16 गाहा, 17 पुंडरीए, 18 किरियाठाणे, 19 आहारपरिण्णा, 20 अपच्चक्खाणकिरिआ, 21 अणगारसुयं, 22 अन्न, 23 जाढंढ"-समवायात्रा प्रतिमाकएण्थत्रयी नामना पुस्तकमां तेवीसा, सुजातु आ पाठ उपर दिगंबराचार्य प्रभाचन्द्रविरचितवृत्तिमां सूत्रकृतांगनां 23 अध्ययनोनां नामो संस्कृतमां आ प्रमाणे आपेलां छे-- 1 समय, 2 वैतालीय, 3 उपसर्ग, 4 स्त्रीपरिणाम, 5 नरक, 6 वीरस्तुति, 7 कुशीलपरिभाषा, 8 वीर्य, धर्म, 10 लाख, 11 मार्च, 12 समवसरळ, 13 त्रिआस्टफिक, 14 मामा, 16 तदित्थगाथा, 16 पुण्डरीक, 17 क्रियास्थान, 28 आहारकपरिणाम, 19 प्रत्याख्यान, 20 अनगार गुणवर्त, 21 श्रत, 22 वर्च, 23 नाछा ! 1. जुओ आ प्रस्तावना pR0 2 Ti4, पृ. 3 Ti2 2 जुओ आ प्रस्तावना pU0 3 Ti2 3. जुओ आचारांगसूत्रनी प्रस्तावना मृ. 16 Ti0 1, पृ. 31 टि. 1 Page #20 -------------------------------------------------------------------------- ________________ प्रस्तावना पदपरिमाणमां जे कंई थोडो घणुं घटाडो अनेक कारणोथी थयो छे तथा आचारांगसूत्रनुं महापरिणा अध्ययन आजे मळतुं पण नथी ए बधानो विचार करतां, आचारांगसूत्रथी सूत्रकृतांगसूत्रनुं पदप्रमाण बमणुं छे एम जे कह्युं छे ते आजे पण बराबर घटे छे. रचयिता-सूत्रतांगसूत्रना कर्ताना संबंधमां सूत्रकृतांगनियुक्तिमां सामान्य रीते "गणधर" शब्दनो निर्देश करेलो छे, छतां सुधर्मास्वामीनुं आयुष्य सौथी वधारे हतुं तेथी बधा गणधरोए निर्वाणसमये पोतानो परिवार सुधर्मास्वामीने सोंप्यो हतो एटले तेमनी शिष्य परंपरा द्वारा प्रस्तुत वाचना प्रचलित होवाथी तथा सूत्रकृतांगचूणि अने वृत्तिमां अनेक स्थळे आवता 'सुधर्मास्वामी (पोताना शिष्य) जंबूस्वामीने कही रह्या छे" एवा उल्लेखोथी सूत्रकृतांगनी प्रस्तुत वाचना पंचम गणधर भगवान सुधमां स्वामीनी छे अने परंपराथी पण ए ज प्रसिद्ध छे. विषय-सूत्रकृतांगना विषयने सामान्य रीते उल्लेख विविध ग्रंथोमां आ प्रमाणे भणे छरे समवायांगसूत्रमां कह्युं छे के सूत्रकृतांगमां स्वसमय, परसमय, लोक, अलोक, जीव, अजीव, पुण्य, पाप, आश्रव, संवर, निर्जरा, बंध, मोक्ष आ पदार्थो सूचित कर्या छे. कुसमयथी मोहित थयेला अने संदिग्ध बनेला नवदीक्षित साधुओना मतिमालिने दूर करवा माटे 180 दियावादी, 84 अक्रियावादी, ka7 अज्ञानवादी, 32 विनयवादी आ रीते 363 अन्यदष्टिओना मतनो ल्ह 1. "सोऊण जिणवरमतं गणहारी काउ तक्खओवसमं । अज्झवसाणेण कयं सुत्तमिणं तेण सूयगडं ॥ 18 ॥ [सूत्रकृताङ्गनियुक्ति] / श्रुत्वा निशम्य जिनवराणां तीर्थकराणां मतम् अभिप्राय मातृकादिपदं गणधरैः गौतमादिभिः, कृत्वा ग्रन्थरचने क्षयोपशमं,"....."शुभाध्यवसायेन च सता कृतमिदं सूत्रं तेन सूत्रकृतमिति"-सूत्रकृताङ्गवृत्ति pR0 6 / भुमो मायासंगसूत्रनुं परिशिष्ट 50 40.. 2. "से किं तं सूयगडे ? सूयगडे णं ससमया सूइजंति परसमया सूइजति ससमयपरसमया सूइज्जति जीवा सूइजति अजीवा सूइज्जति जीवाजीवा सूइज्जति लोगे सूइजति अलोगे सूइज्जति लोगालोगे सूइज्जति । सूयगडे गं जीवाजीव-पुण्ण-पावा-'ऽसव-संवर-निजर-बंध-मोक्खावसाणा पयत्था सूइजति, समणाणं अचिरकालपव्वैयाणं कुसमयमोह-मोह-मै-मोहियाणं संदेहजाय सहजबुद्धि-परिणामसंसइयाणं पावकरमैलमैगुणविसोहणत्थं आसीतस्स किरियावादिसतस्स, चौरासीए अकिरियवाईणं, सत्तट्टीए अण्णाणियवाईणं, बत्तीसाए वेणइयवाईणं-तिण्हं तेसट्ठाणं अण्णदिहियसयाणं वूहं किच्चा ससमए त्थाविन्ति। णाणादिटुंतवयणणिस्सारं सुठु दन्सियंता विविहवित्थराणुगम-परमसब्भाव-गुण-विसिट्टा मोक्खपहोयारगा उदारा अण्णाणतमंधकारदुग्गेसु दीवभूता सोवाणा चेव सिद्धिसगैघरुत्तमस्स णिक्खोभ-निप्पकंपा सुत्त्त्था|" इति समवायाङ्गसूत्रे । "से किं तं सूयगडे ? सूयगडे णं लोए सूइज्जइ, अलोए सुइजइ, लोयाऽलोए सूइज्जइ, जीवा सूइजति, अजीवा सूइज्जति, जीवा-'जीवा सूइजंति, ससमए सूइजइ, परसमए सूइज्जइ, ससमय-परसमए सूइज्जि। सूयगडे णं आसीतस्स किरियावादिसयस्स, चौरासीईए अकिरियवादीणं, सत्तट्ठीए अण्णाणियवादीणं, बत्तीसाए वेणइयवादीणं, तिण्हं तेसट्ठाणं पावादुयसयाणं वूहं किच्चा ससमए त्थाविनि|" इति न्न्दीसूत्रे। " सृदयदं णाम अंग ससमयं परसमयं थीपरिणामं क्लैव्या-स्फुटत्व-मदनावेश-विभ्रमा-'ऽस्फालनसुख-पुंस्कामतादिस्त्रीलक्षणं च प्र्रूप्य्ति|"-ज्य्ध्व्ला pR0 112 / ' सूदयदं णाम अंगं छत्तीसपयसहस्सेहि णाणविणयपण्णावणाकप्पाकप्प-च्छेदोवट्ठावण-ववहारधम्मकिरियाओ परूवेई ससमय-परसमयसरूवं च परूवेइ"-धवला pR0 100 / "सूत्रकृते ज्ञानविनयप्रज्ञापना-कल्प्याकल्प्य-छेदोपस्थापना-व्यवहारधर्मक्रियाः प्र्रूप्य्न्ते|"-त्त्त्वार्थ्राज्वार्तिक् 1 / 20 / Page #21 -------------------------------------------------------------------------- ________________ प्रस्तावना (प्रतिक्षेप) करीने स्वसिद्धांतनी स्थापना करवामां आवी छे. मोक्षमार्गमां उपकारक, अज्ञानांधकारमां दीपसमान, मोक्षमंदिरना सोपानभूत, निक्षोभ, निष्पकंप सूत्रार्थो तेमां छे. * नंदीसूत्रमां कह्युं छे के-सूत्रकृतांगमां लोक, अलोक, जीव, अजीव, स्वसमय, परसमयनुं सूचन--निरूपण छे. क्रियावादी वगेरे 363 अन्य मतोनो व्युह (निरास) करीने स्वसमयनी स्थापना करेली छे.. दिगंबरग्रंथो पैकी धवलामां कह्युं छे के सन्नतांगमां ज्ञान-विनयनी प्रज्ञापना, कथ्य, aka9य, छेदोपथापना, व्यवहारधर्म तथा क्रियाओनी अने समय तथा परसमयनी प्ररूपणा छे. तत्वार्थराजवातिक, अंगपत्ति आदि ग्रंथोमां पण आने मळतो उल्लेख छे. ज्यधवलामां कह्युं छे के सूत्रकृतांगमां स्वसमय, परसमय, स्त्री परिणाम, क्लबता, अखुटत्व, मदनाश, विभ्रम, आस्फालसुख, तथा पुस्कामतादि स्त्रीस्वभावनी प्ररूपणुं छे. समवायांग आदिमां वर्णवेला विषयो वर्तमानमां उपलब्ध सूत्रकृतांगसूत्रमां संक्षेप अथवा विस्तारथी बहुलतया मळे छे. हवे क्रमवार अध्ययननो विषय संक्षेपमां जोईए. प्रथम अध्ययन - सूत्रकृतांगना प्रथम अध्ययनुं नाम समय छे. समय एटले सिद्धांत. आमां स्व-5र सिद्धांतोनी प्ररूपण छे. आनी प्रथम गाथा नीचे प्रमाणे छे- बुज्झिज तिउट्टिजा बंधणं प्रिजान्निया। किमाह बंधणं वीरे किं वा जाणं तिउट्टई ॥ 1 ॥ भगवान सुधर्मास्वामीए जंबूस्वामीने कह्युं के -"जीवे बंधनने तोडी नाखवुं जोईए." आ उपरथी बूस्वामीए सुधर्मास्वामीने पूछ्युं के "भगवान महावीरे बंधन कोने कह्युं छे अने शुं जाणीने बंधन तोडे?" आना उत्तररूपे सूत्रद्धांगनी प्रारंभनी गाथाओनी रचना थयेली छे. प्रथम अध्ययनना चार उ शके छे. तेमां जे विषय छे तेनुं निर्युक्तिकारे आ रीते वर्णन पंचमहाभूतवाद, एकत्मिवाद, तजीव-तच्छरीरवाद, अकारकवाद, आत्मषठ (आत्मा जेमां छठ्ठो छे एवो पंचमहाभूत)वाद, अफलवाद, आटला विषयो प्रथम उद्देशकमां छे. नियतिवाद, अज्ञानवाद, चार प्रकारे बांधेलुं कर्म उपचय पामतुं नथी-गाढ बनतुं नथी आवो (बौद्धोनो) वाद, आटला विषयो बीजा उद्देशकमां छे. आधाकर्मना सेवनथी थता दोषो, कृतवाद (जगकर्तववाद), पोताना पंथमां ज मोक्ष छे ए रीते उपस्थित थयेला वादीओ, आ त्रीजा उद्देशकनो विषय छे. चोथा उद्देशकमां परवादीओनी असंयमी गृहस्थोनां कृत्यो साथे सरखामणी करवामां आवी छे." - प्रथम उद्देशकना प्रारंभना श्लोकोमां परिग्रह तथा हिंसाथी दूर रहेवानो उपदेश (स्वसमय-स्वमत) आप्यो छे. ते पछी जुदा जुदा वादोनी प्ररूपणुं शरू थाय छे 1. बोद्ध ग्रंथ पालित्रिपिटकान्तर्गत सुत्तपिटकना दीघनिकायमां (भाग 1) ब्रह्मजालसूत्रमां जुदा जुदा 62 वादोनुं (तेना पुररर्ताना नामनिर्देश विना) वर्णन छे. अहीं वर्णवेला वादोनी तेनी साथे तुलना करतां कवचित् कवचित समानता पण जोवामां आवे छे. पण ए ब्रह्मजालसूत्र घणुं मोटुं होवाथी अमे अहीं टिप्पणमां तेनो समावेश कर्यो नथी. तेमांथी तथा बीजा बौद्ध ग्रंथोमांथी जरूर पुरतो कोई कोई उल्लेख टिप्पणमां आप्यो छे. परंतु ते पछी दीधनिकाचमां (भाग 1) श्रामफलसूत्रमां 1 पूरण कस5, 2 मकखलि गोसाल, 3 अजित केसकंबल, 4 पध कश्याचन. 5 निगठ नाटपुत्त (निर्गस्थ ज्ञातपुत्र-भगवान महावीर), 6 संजय बेलडुपुत्त आ छ परतीथिकोना वादोनुं वर्णन छे. सूत्रकृतांगमां वर्णवेला केटलाक वादानी ते वर्णन साथे शब्द तथा अर्थथी तुलना करवा माटे अहीं त्रीजा परिशिष्टमां टिप्पणरूपे सामसुर त्रिपिटकमांथी उद्धत करीने आप्युं Page #22 -------------------------------------------------------------------------- ________________ प्रस्तावना "पृथ्वी, a, तेज, वायु अने आकाश आ पांच महाभूतो छे. आ पांच महाभूतोमांथी एक देही (देहधारी-आत्मा) उत्पन्न थाय छे. अने ज्यारे आ पांच महाभूतोनो विनाश थाय छे त्यारे ते देहीने पण विनाश थाय छे." (सूत्र 7, 8). आ पंचमहाभूतवाद छे. आनुं विस्तारथी वर्णन बीजा श्रुतस्कंधमां (सू. 54-658) छे. आ मत चावकोनो छे एम वृत्तिमां कह्युं छे. जेम एक ज पृथ्वीपिंड नानारूपे जगतमां देखाय छे ते रीते एक ज विद्वान (विणविज्ञ आत्मा) नाना रूपे-चेतनाचेतन जगत रूपे देखाय छे." (sU0 8) आ एकात्मवादनुं स्वरूप छे. आने मळतुं विशेष वर्णन बीजा श्रुतस्कंधमां (sU0 833) पण छे. वेदनो पुरुषवाद तथा वेदांतीओनो अद्वैतवाद-ब्रह्मवाद लगभग आने मळतो छे. "प्रत्येक शरीर अलग अलग आत्मा (जीव) छे अने जे शरीर छे ते ज जीव छे. एक भवमांथी बीजा भवमां जनारो ते ते शरीरथी जुदो कोई पण आत्मा नथी. पुण्य पण नथी, पाप पण नथी, परलोक पण नथी. शरीरनो विनाश थाय त्यारे आत्मानो पण विनाश थई जाय छे" (sU0 11, 12) आवुं तजछव-ta7रीरवादिनुं मानवुं छे. आनुं विस्तृत वर्णन बीजा श्रुतस्कंधमां (सू) 648-652) पण छे. बौद्धोना पालि त्रिपिटकमां अजित केसकंबलनो जे मत आवे छे. तेमां पण आने मळतुं वर्णन जोवामां आवे छे. जुओ पारेशिष्ट त्रीजुं पृ. 357. शय पसेणिय सूत्रमां पण विस्तारथी आ मतनुं वर्णन छे. छे. निन्यज्ञातपुत्र भगवान महावीरना मतना वर्णनमां स्पष्ट जोई शकाय छे के तेमां घणुं भूलो भरेली छे, एटले आ छ वादीओना मतनुं वनन एतिहासिक द्रष्टिए संपूर्ण आधारभूत न मानी शकाय, न कही शकाय, तो पण तुलना करवा माटे ते घणुं उपयोगी थशे एम धारीने अहीं त्रीजा परिशिष्टमां टिप्पणरूपे आपेलुं छे. जिज्ञासुओए ते जोई लेवुं. बैद्धाचार्य वसुबघुविरचित अभिधमकोशभाष्यनी यशोभित्रविरचित स्कुटार्थी व्याख्यामां तथा बौद्धग्रंथ दिव्यावदानमां आ धर्मनायकोना संस्कृत नामो आ प्रमाणे आपेलां छे-"भाविराइन स्तारो ते, तथा- पूरणकाश्यपः, मस्करी गोशालीपुत्रः, सञ्जयो वैरटीपुत्रः, अजितः केशकम्बलः, ककुदः कात्यायनः, निर्ग्रन्थो ज्ञातिपुत्र इति"- स्फुटार्था pR0 703, 4 / 80 / "तेन खलु समयेन राजगृहे नगरे षट् पूर्णाद्याः शास्तारः...."प्रतिवसन्ति स्म, तद्यथा-पूर्णः काश्यपः, मस्करी गोशालीपुत्रः, संजयी वैरट्टीपुत्रः, अजितः केशकम्बलः, ककुदः कात्यायनः, निर्ग्रन्थो ज्ञातिपुत्रः"--दिव्यावदान pR0 89 / 2. तुरना-"रूध मिरावे ईवो समळी वा त्राह्मणो ना पथंवारी दोति पर्ववि--i"yato लो, मो, अयं अत्ता रूपी चातुमहाभूतिको माता-पेत्तिकसम्भवो कायस्स मेदा उच्छिन्नत्ति विनस्सति, न होति. परं मरणा, एत्तावता खो, भो, अयं अत्ता सम्मा समुच्छिन्नो hotii'ti। इत्थेके सतो सत्तस्स उच्छेदं विना विमवं पुरेन्ति"-(पृ. 20) आ रीते बौद्धग्रन्थ दीधनिकायना ब्रह्मजालसूत्रमां उच्छेदवादनुं वर्णन छे. एकंदरे आवा सात उदवादनुं त्यां वर्णन छे. 3. चूर्णिमां विजू पाठ छे अने तेनो विद्वान अथवा विष्णु अर्थ करेलो छे. 4. बौद्धग्रंथ उदान साथे तुरना-"ग्वे मे सुतं समर्थ माअ सावचे रिति नेताने माथ पण्डिकस्स आरामे। तेन खो पन समयेन सम्बहला नानातिस्थियसमणब्राह्मणपरिब्बाजका सावस्थिय पटिवसन्ति नानादिट्टिका नानाखन्तिका नानारुचि नानादिहिनिस्सर निरिसता सातेके सम्ण. ब्राह्मणा एवंवादिनो एवंदिट्ठिनो-"तं जीवं तं सरीरं, इदमेव सच्चं मोघमझं" ति। सन्ति पनेके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो-"अझं जीवं अझं सरीरं, इदमेव सच्चं moghama" ti"tana ( dada) g0 142-14 Page #23 -------------------------------------------------------------------------- ________________ प्रस्तावना आत्मा कशुं करतो नथी तथा करावत नथी." (sU0 13) आ अकारकवाद छे. आ मत सांख्योनो छे. एम चूणि तथा वृत्तिमां कह्युं छे. आ नि मोज मामा साह्यनिने आ सांख्योनी मान्यता प्रसिद्ध छे. पांच भूत उपरांत छठ्ठो आत्मा पण छे. आ आत्मा तथा लोक बंने शाश्वत पदाथो छे. तेमनो विनाश पण नथी अने उत्पत्ति पण नथी. सर्वे पदार्थो सर्वथा नियतिभावने पामेला che" (sU0 15, 16) A AtmaSachavAda che. A mata सांख्योने तथा शैवाधिकारीओनो छे एम वृत्तिमां कह्युं छे. सांख्यदर्शनमां उत्पत्ति अने विनाशने बदले आविर्भाव अने तिरोभावने ज मानेला छे. नियंतिकारे प्रथम उद्देशकना विषयोनुं वर्णन करता आत्मषछवादी पछी तरत अफलवादीने उल्लेख कर्यो छे. मूळ सूत्रमां आत्मषकवादना निरूपण पछी तरत ज बौद्धोना मतनुं निरूपण छे--"केटलाक वादीओ (बौद्धो) क्षणिक पांच स्कंधने माने छे. ते (बौद्धो) शरीर अथवा पांचभूतोथी अन्य के अनन्य तथा हेतुजन्य के अहेतुक (अनादि अनंत) आत्माने मानता नथी." बीजा केटलाक (बौद्धो) पृथ्वी, अम्, तेजस्, वायु आ चार धातुओ ज rU5 (रूपस्कंध शरीर 1. निर्युक्ति जतां, "आत्मा कमनो नथी एवो आकारवादनो अर्थ लागे छे. 2. बौद्धग्रंथ उदान साथे तुचना-"न्त पने समात्रा पूर्ववानि पुर्वविदिनो-वतो छत्ता ज छो , मेव सघं मोलमर्गे ति"-31, पृ. 146 3. नितिमाज एटले नित्यत्व एवो अर्थ वृत्तिमां छे. चूर्णिमां नितिनो अर्थ प्रधान (प्रकृतिनी साम्यवस्था) karelo che. 4. "A caraka vagereno mata che" ema pro. harmana yAkobInuM mAnavuM che. This is the opinion expressed by mi and in the early law-books... sitesi ascribes it to the achi: and Safe#faut:-(The Sacred Books of the East, Vol. XLV, p. 237) A प्रमाणे सूत्रकृतांगना अंग्रेजी भाषांतरना टिप्पणमां प्रो. हर्मन याकोबी (Prof. Herman Jacobi) e jaNAvyuM che. 5. "साम्प्रतं बौद्धमतं पूर्वपक्षयन् नियुक्तिकारोपन्यस्तमफलवादाधिकारमाविर्भावयन्नाह-पंच खंधे तो " 17 "-सूत्रक्रता ति 2"उअल् कावावाहिनी फाळुं pAthaswvAti सिंति पं मामूता 16-18 o" -sUtrakRtajUf g0 28 6. 1 रूपस्कंध, 2 वेदनास्कंध, 3 विज्ञान स्कंध, 4 संज्ञासकंध, 5 संसकारकंध 7. अहीं वर्णवेली वात बौद्धग्रंथोमां नीचे प्रमाणे छे "पञ्च खन्धा-रूपक्खन्धो वेदनाक्खंधो साक्खन्धो सङ्खारखन्धो विणक्खन्धो ति। तत्थ यं किंचि सीतादिहि रूप्पनलक्खणं धम्मजातं सब्बं तं एकतो कत्वा रूपक्खन्धो ति वेदित्ब्ब्। तदेतं रूप्पनलक्खणेन एकविधं पि भूतोपादायभेदतो दुविध्ण्। तत्थ भूतरूपं चतुब्बिधं-पथवीधातु, आपो* धातु, तेनोधातु, वाचोधातु ति"--विभुमि निद्स pR201] "पुन ज परं, मित्र, भिक्खु इममेव कायं यथाठितं यथापणिहितं धातुसो पञ्चवेक्खति-'भत्थि इमस्मि काये पथवीधातु आपोधातु तेजोधातु वायुधातु' ति"-दीघनिकाय (भाग 2) महासतिपट्टानसुत्त पृ. 219 / "उक्तं च सूत्रान्तरे-'ये केचिद् भिक्षवः श्रमणा वा ब्राह्मणा वा आत्मेति समनुपश्यन्तः समनुपश्यन्ति सर्वे ते इमानेव पञ्चोपादानस्कन्धान्' इति । तस्मात् सर्व एव अनात्मन्यात्मग्राहः"-अभिधर्मकोशभाष्य, अष्टम कोशस्थान, पुद्गलविनिश्चय pR0 1204 / Page #24 -------------------------------------------------------------------------- ________________ प्रस्तावना अथवा आत्मा) छे, एम कहे छे."(. 17, 18) वृत्तिकार जणावे छे के "क्षणिकवादमां क्रियाक्षणे कर्तानो नाश थई जवाथी क्रियाना फळ साथे कर्ताने संबंध थतो नथी माटे आ अफलवादी छे अथवा पूर्वे जणावेला सर्वे वादीओ अफलवादी छे." चूणि तथा वृत्तिमां जणाव्या प्रमाणे पंचमहाभूतवादी वगेरे सर्व वादीओ अफलवादी शी रीते छे तेनुं स्पष्टीकरण मामावलंता वि आ 19मी गाथाथी शरू थाय छे. बीजा उदेशमां प्रारंभमां जणाव्युं छे के "केटलाकनुं एम कहेवुं छे के-जीवो अलग अलग छे, सुख-दुःखने अनुभवे छे, तथा स्थानथी लुप्त थाय छे-एक स्थानथी ख्यावित थईने बीजा स्थाने जाय छे. सुख के दुःख स्वती नथी, परफत तो होय ज क्यांथी ? (अर्थात परत पण नथी). स्वकृत पण नहीं अने परत पण नहीं एवा सुख-दुःखने अलग अलग छवो अनुभवे छे ते संगतिक छे (नियतित छे). अर्थात जे काळे जे बनवानुं होय ते काळे ते बन्या करे छे." (sU0 28-29) आ नियतिवादनुं स्वरूप छे. चूणि तथा वृत्तिमां अहीं संतिनो अर्थ नियति करेलो छे. आ नियतिवादनुं विशेष वर्णन बीजा श्रुतस्कंधमां (sU0 663-665) छे. त्यां तो निति अने क्षति बंने शब्दोनो स्पष्ट ullekha jude jude sthaLe che. बौद्धोना दीघनिकायमां (पृ. 47) ज्यां मखलिगोसालना मतनुं वर्णन छे त्यां सर्वे नवा अवसा मां अविरिया नियतिकृतिमांवरिळता एवो स्पष्ट उल्लेख छे. जुओ परिशिष्ट त्रीजुं पृ. 356. सू 28 थी 40 सुधी नियतिवाद संबंधी विचारणा छे, अने ते पछी sU0 41 थी 50 सुधी अज्ञानवादनी चर्चा छे. आ चणिनो अभिप्राय छे. वृत्ति प्रमाणे sU0 33 थी 50 सुधी अज्ञानवादनी चर्चा छे. 1. " अफलवादित्वं चैतेषां क्रियाक्षण एव कर्तुः सर्वात्मना नष्टत्वात् क्रियाफलेन सम्बन्धाभावादवसेयम् । सर्व एव वा पूर्ववादिनोऽफलवादिनो द्रष्टव्याः, कैश्चिदात्मनो नित्यस्याविकारिणोऽभ्युपगतत्वात् कैश्चित्तु आत्मन एवानभ्युपगमादिति"-pR0 26 / 2. "केचिद् ब्रुवते-चत्तारि धातुणो रूवं । एतेसिं उत्तरं णिज्जुत्तीए ॥ 18 ॥ पंचमहाभूतवादिणो माम जयं अठवाति त्ति ताव मळति-रमावलंत वि . 12 "--सूत्रतापूर्ण पृ. 24"सात पश्चमूता-डडमाद्वैत-तनवतरछरी-ss -scbhaSaNa-क्षणिज्यवादिनाम्फ्ल्वादित्व्ण् वक्तुकामः सूत्रकारस्तेषां स्वदर्शनफलाभ्युपगमं दर्शयितुमाह-अगारमावसंता वि* 11 छे द्वान तेवामेवाह्वाविवाविष्यनळायाहू-से नाव संधि l 20-25 "--सूत्रतात्ति pR0 28 | 3. अहीं सूत्र 29 मां संतिये ते तद्दा तेहिं एवो पाठ छे, बीजा श्रुतस्कंधमां sU0 665 मां ते पूर्व संजरृ चंति, उद्दाई नो जीर्थ विष्परिवेति-एवी पाठयोजना वृत्तिने आधारे अमे आपेली छे (जुओ pR0 138 पं. 11 तथा Ti20). परंतु पूर्वापर विचारतां ते पूर्व संसाफर्च ति वेहाजो थर्च विध्वहिति एवी पाठयोजना वधारे सारी जणाय छे. 4. मूळमां के वृत्तिमां नियतिवादना पुरस्कर्तानो कोई नामनिर्देश नथी, परंतु नियतिवादनो पुरसर्ता गोशालक हतो अने ते आजीवक संप्रदायनो अग्रेसर हतो आ वात प्रसिद्ध छे. sU0 793 मां पण चूर्णि तथा वृत्तिमां करेला स्पष्टीकरण प्रमाणे गोशालकमतनो उल्लेख छे. sU0 171 मां माळीव शब्द छे, पण त्यां ते जुदा ज अर्थमां छे. (आजीविकामदना अर्थमां छे). 5. "णियतिवादो ग्तो। इदाणिं अण्णाणियवादिदरिसणं अण्णाणे वा कतो कम्मोक्चयो ण भवति तस्त्रविधार्थनपवित्र -मां सभा ..." पृ. 34 6. "जता निचतिवाद्रिना साश्वतमानिमां सूचितुं खातमग्वळो mA... "--g0 rU2 che. Page #25 -------------------------------------------------------------------------- ________________ प्रस्तावना केटलाक श्रमण तथा ब्राह्मणे पोताना ज ज्ञाननी वात करे छे (अर्थात अमे ज साचुं जाणीए छीए), अमारा सिवाय बीजा कशुं ज जाणता नथी" आवुं वर्णन sU0 41 मां छे. चूर्णिकार तथा वृत्तिकार बंनेना मते आ अज्ञानवादीओनो मत छे. sU0 536 मां पण अज्ञानवादनो उल्लेख छे. बौद्धग्रंथ दीघनिकायना ब्रह्मजालसूत्रमां (50 23-26) जे अमाराविखेपवादनुं वर्णन छे ते पण अज्ञानवादने मळतो वाद जणाय छे. नियुक्तिकारे अज्ञानवादी पछी, अने चतुर्विधकर्मचय न माननार वादनी वच्चे ज्ञानवादीओनो मत जणव्यो छे. पण चूणि के वृत्तिमां "A गाथामां ज्ञानवादीनो मत छे' एम कोई पण स्थळे पछता करी नथी. अज्ञानवाद पछी तरत ज चतुर्विध कर्मचय न माननार बौद्धमतने ज वर्णन कर्युं छे. आनी संगति करवी होय तो "अज्ञानवादीनुं जे खंडन करवामां आव्युं छे ते ज ज्ञानवादनुं स्वरूप छे' ए रीते लई शकाय. अथवा बीजी कोई रीते आनी संगति विचारवी जोईए. ज्ञानवादथी उपलकियुं ज्ञान के अहंकारग्रस्तज्ञान विवक्षित होय तो आ गाथाओमां आवा ज्ञाननी पण घणी चर्चा छे. नियंतिकारे कह्युं छे के -"A पछी "चार प्रकारनुं कर्म उपचय पामतुं नथी (तीव्र विपाक आपनारुं बनतुं नथी)" आवा बौद्धमतनी चर्चा छे. आ चार प्रकार वृत्तिमां (pR0 11-12, 38) आ रीते वर्णव्या छे-1 अविपचित कर्म-अजाणतां करेलुं हिंसादि कर्म, 2 परिगोपचित कर्म-केवळ मनद्वारा ज चिंतवेलुं हिंसादि कर्म, 3 इयपथ कर्म-मार्गमां जतां आवतां अनभिसंधिथी थयेलुं हिंसादि कर्म, 4 स्वप्नान्तिक कर्म-स्वप्नमां थयेलुं हिंसादि कर्म. सूत्रप्तांग मूळमां जणाव्युं छे के "हवे बीजुं कियावादीनुं दर्शन छे. कर्मचिंताथी खरेखर नष्ट थयेला दूर गयेला (कर्मबंधना रहस्यना ज्ञानथी रहित) माणसोनुं आ दर्शन छे अने तेथी ज ते खरेखर संसारने वधारनारुं छे. ए लोको एम माने छे के मारवानो संकल्प होय छतां शरीरथी जे मारवामां न आवे तो अथवा अजाणतां (कायव्यापारमात्रथी) हिंसा थई जाय तो पापकर्मनो स्पर्श तो थाय छे-(अव्यक्तरूपे तेनो) अनुभव तो थाय छे, परंतु ते अव्यक्त पाप छे. (एटले 1. सूत्रकृतांगना गुजरातीमां अनुवादक गोपाळदास जीवाभाई पटेलने अभिप्राय एवो छे के-रसू0 33-40 मां अज्ञानवादनी चर्चा छे अने sU0 45-50 मां ज्ञानवादी-खरो वाद पोपटनी जेम बोली जाणनारा-समजण विनाना लोकोनी चर्चा छे. जुओ महावीरस्वामीनो संचमधर्म, pR0 14 Ti0 1. 2. चूणिना पाठमां (पृ. 37) विज्ञानोजित, फूपथ तथा स्थानित त्रणनो शब्दथी उल्लेख छे. संभव छे के परिज्ञोपवित शब्द पाठमांथी पडी गयो होय. ते पछी ना IUMST3दि ए गाथानी व्याख्यामां चूर्णिकारे आ बधा चारे य भेदोनो भावार्थ आपेलो छे. अने वीरो शब्दनो पण प्रयोग करेलो छे. 3. अहीं चूर्णि तथा वृत्तिमां क्रियावादिदर्शन तरीके बौद्धदर्शनने स्पष्टरीते जणाव्युं छे. चूआणमां कर्मवादिदर्शन एवो पर्याय आप्यो छे. वृत्तिमां, चैत्यर्म आदि क्रियाओ मोक्षनुं मुख्य अंग छे एम माननाराओनुं दर्शन एवो अर्थ कर्यो छे. 12 मां समवसरण अध्ययनमां ज्यां क्रियावाद, अयिआवाद, अज्ञानवाद अने विनयवादनुं निरूपण छे त्यां सू. 535नी चूर्ण तथा वृत्तिमां बौद्धोने अक्रियावादीमां गणाव्या छे ते अपेक्षाभेदथी समजवुं. बुद्धने अक्रियावादी कहेवामां आवता हता आवो उल्लेख बौद्धोना ज ग्रंथमां अंगुत्तरनिकायना त्रीजा भागमां अकनिपातमां सीहसुत्तमां (पृ. 293) तथा विनयपिटकना महावच्चपालिमां सीहसेनापतिवधुमां (पृ. 243) पण che. Page #26 -------------------------------------------------------------------------- ________________ प्रस्तावना तेनाथी स्पष्ट विपाकनो अनुभव थतो नथी.) 1 मनना प्रणिधानपूर्वक स्वयं हिंसा करवाथी, 2 हिंसा करवा माटे खीजाने मोकलवाथी, तथा 3 हिंसामां मानसिक अनुमति आपवाथी एम त्रण कारणोथी पापकर्म बंधाय छे. भाविशुद्धिथी निर्वाणुनी प्राप्ति थाय छे. असंयमी गृहस्थ पुत्रनी हिंसा करीने पण भोजन तैयार करे अने ए भोजन भिक्षु खाय तो पण ते भिक्षुने कर्मनो-पापनो लेप लागतो नथी. मनथी जे द्वेष करे छे तेमनुं चित्त कुशल होतुं नथी--अनवद्य होतुं नथी. ते संवर आचरता नथी " (s0 51-56) आने मळती मांसाहारनिर्दोषतासंबंधी केटलीक बौध्रदर्शननी वातो सू. 812-816 मां तथा sU0 823-824मां पण छे, 11 1. कर्मना अंधमां मुख्य कारण मन छे आ वातनो उल्लेख मनोपुत्रंगमा धम्मा (धम्मपद् 1/1) वगेरे घणा बौद्ध ग्रंथोमां छे. जुओ परिशिष्ट त्रीजुं, pR0 360मां मझिमनिकाय (भाग 2) उपालिसुत्त. 2. पुख्त पि ता समाम बाहारट्टमसंगज्। मुंझमाळो वि मेधावी मुळा सोजिप्पति ॥ आवो पाठ मानीने आ अर्थ चूर्णिमां आपेलो छे. वृत्तिमां पुत्त पिता समारंम एवो पाड मानीने ऽअसंयमी पिता पण तथाविध आपत्तिकाळमां आहारने माटे पुत्रने मारीने खाय तो ते पिताने तथा तेवो आहार लेनार संयमी भिक्षुने बंनेने पापनो लेप लागतो नथी' एवो अर्थ आपेलो छे. चूर्णि तथा वृत्तिमां आ वात आ रीते जणावी छे-- " पुत्रमपि तावत् समारभ्य, समारम्भो नाम विक्रीय मारयित्वा तन्मांसेन वा द्रव्येण वा, किमंग [पु]णरपुत्रं शूकरं वा छागलं वा, आहारार्थं कुर्याद् भक्तं भिक्खूर्ण, अस्संजतो नाम भिक्खुव्यतिरिक्तः, स पुनरुपासकोऽन्यो वा, तं च भिक्षुः त्रिकोटिशुद्धं भुञ्जानोऽपि मेधावी कम्मुणा णोवलिप्पते" - सूत्रकृताङ्गचूर्णि pR0 38 / "पुत्तं पिता इत्यादि । पुत्रमपत्यं पिता जनकः समारभ्य व्यापाद्य आहारार्थं कस्याञ्चित् तथाविधायामापदि तदुद्धरणार्थमरतद्विष्टः असंयतो गृहस्थः तत्पिशितं भुञ्जानोऽपि चशब्दस्य अपिशब्दार्थत्वादिति, तथा मेधान्यपि संयतोऽपीत्यर्थः; तदेवं गृहस्थो भिक्षुर्वा शुद्धाशयः पिशिताश्यपि कर्मणा पापेन नोपलिप्यते नाश्लिष्यते " - सूत्रकृताङ्गवृत्ति शीलाचार्यविरचिता pR0 39 / सरखावो--बौद्धग्रंथ पालित्रिपिटकान्तर्गत सुत्तपिटक्रना मुद्देकनिकायना जतक्षालिमां 246 मा वाछोवाव् जातकमां (pR0 64) आ जातनुं युद्धनुं पोतानुं वचन जोवामां आवे छे-- "पुत्त-वार वि चे द्दवा, रेति वानं असन्त्रतो । भुञ्जमानो पि सप्पज्ञ, न पापमुपलिम्पती ॥ ति " (बीन्न मांसनी वात जवा दो) कोई असंयमी मनुष्य पोताना पुत्र तथा स्त्रीने मारीने मांसनुं दान करे अने प्रज्ञावान (संयमी) ते मांसनुं भक्षण करे तो पण तेने पाप लागतुं नथी. ' पं. बेचरदास जीवराज दोशी नैन सादित्य आ %0 कृतिदास मात्र 1मां अंग आगमनो विस्तारथी परिचय आपतां सूत्रकृतांगना परिचयमां (pR0 136-137) एक संभावना फरतां एम जणावे छे के-- . बौद्ध परंपरा में एक कथा ऐसी प्रचलित है कि खुद बुद्ध ने ऽशूकरमद्दव ' अर्थात् सूअर का मांस खाया था.... (सूत्रकृतांग की ) गाथा के प्रारम्भ में जो 'पुत्तं' पाठ है वह किसी कारण से विकृत हुआ मालूम पडता है। मेरी दृष्टि से यहां 'पोत्तिं' पाठ होना चाहिए। अमरकोश तथा अभिधानचिन्तामणि में पोत्री (प्राकृत पोत्ति) शब्द शूकर के पर्याय के रूप में सुप्रसिद्ध है । अथवा संस्कृत पोत्र ( प्राकृत पुत्त) शब्द शूकर के मुख का सूचक माना गया है। यदि ऐसा समझा जाय कि इसी अर्थवाला 'पुत्त' शब्द इस गाथा में प्रयुक्त हुआ है तो भी शूकर का अर्थ संगत हो जाता hai । ( ain Education International Page #27 -------------------------------------------------------------------------- ________________ प्रस्तावना त्रीजा उद्देशकमां प्रारंभमां आधाकमां आहारना दोषो जणावीने कृतवाद-A जगत कोणे रचेलुं छे ते विषे अनेक विचारो sU0 64-67मां वर्णव्या छे. केटलाक कहे छे के आ लोकना कर्ता देव छे, केटलाक कहे छे के ब्रह्मा कर्ता छे, केटलाक कहे छे के ईश्वर कर्या छे, केटलाक कहे छे के प्रधान (सांख्यदर्शनप्रसिद्ध प्रकृतिनी साम्यवस्था) मांथी जगतनी उत्पत्ति थई छे. केटलाक कहे छे के सवयंभू आ जगतना कर्ता छे. केटलाक कहे छे के मारे (यम राजाए) माया करी छे तेथी आ जगत अशाश्वत छे. केटलाक कहे छे के ईंडामांथी जगत उत्पन्न थयुं छे (पहेलां ब्रह्माए पाणीमां I-ब्रह्मांड सर्युं. तेमांथी आ जगतनी उत्पत्ति थई छे). sU0 70मां शुद्ध निष्पा5 आत्मा पण क्रीडा तथा ठेषथी संसारमां अवतरे छे आ अवतारवादनुं वर्णन छे. sU0 659-162 मां ईश्वरवादनुं विस्तारथी वर्णन छे. आ बधा जगत्यविषयक वादो miTyA che. jagata to kharekhara अनादि अनंत छे' आ वात sU0 68 मां कही छे. बधा वादोना दोषो त्रणे य उद्देशकमां भिन्न भिन्न स्थळे बताव्या छे. चोथा उद्देशकमां विस्तारथी संयमधर्मनो उपदेश आपेलो छे. sU0 85 मां कह्युं छे के (त्रस के स्थावर) कोई पण जीवनी हिंसा न करवी ए ज ज्ञाननो सार छे. अहिंसा द्वारा आ समता साधवानी छे. "मुनिए सतत संयमी थईने जागृति राखीने उत्कर्ष, जवलन, गूम तथा मध्यस्थने (अर्थात मान, क्रोध, माया तथा लोभने) त्यजवा. पांच समिति तथा (अहिंसा, सत्य, अस्तेय, ब्रह्मचर्य तथा अपरिग्रह A) पांच संवरथी युक्त बनीने, गृहस्थोमां बंधाया सिवाय मुनिए मोक्षनी प्राप्ति थाय त्यां सुधी संयममार्गमां विचरवुं जोईए... आ रीते आ उद्देशकना अंतमां सुधर्मास्वामीए उपदेश आप्यो छे. आ अध्ययनमां घणा घणा वादोनुं निरूपण होवाथी तेनुं समय नाम बराबर सार्थक छे. बीज अध्ययन-आनुं नाम यालिय छे. नियुक्तिमां आना बे अर्थ जणाव्या छे?-- पैदारिक अने वैतालीय. कर्मना विद्यारणनो-विनाशने आमां उपदेश आप्यो छे माटे आ अतः इस 'पुत्तं' पाठ को विकृत करने की जरूरत नहीं र्ह्ती। संशोधक महानुभाव इस विषय में जरूर विचार क्रें। इसी प्रकार उक्त गाथा में प्रयुक्त मेहावी अथवा मेधावी शब्द भगवान बुद्ध का सूचक है। इस दृष्टि से यह मानना उपयुक्त प्रतीत होता है कि उक्त गाथा में कर्मबन्ध की चर्चा करते हुए बुद्ध के शूकर-मांसभक्षण का उल्लेख किया गया है। मेरी प्ररूपणा कहां तक सत्य है, इस का निर्णय गवेषणाशील विद्वजन ही क्रेण्गे। अमने लागे छे के आवी कोई ज कल्पना करवानी अहीं कशी ज जरूर नथी. बौद्धग्रंथ उदानमां चुंदसुत्तमां (पृ. 164-165) बुद्धे करेला "सुकरमवभक्षण (करमांसभक्षण)नी वात जरूर आवे छे. अमरकोषमां वराः सूरो वृष्टिः स्त्रः वोत्री विरः ब्रिटिः छे (कांड 2, सिंहादिव) मुवा कोर-क्यो पोत्र, गोत्र तु नाग्नि ज छे (कांड 3, नानार्थवर्ग) तथा अभिधानचिन्तामणिमां वादः फ्रोड-vatriaut (कांड 3, श्लोक 180) एवो पत्रिनुं अने पोत्र शब्दनो अर्थ पण मळे छे, परंतु आने सूत्रकृतांगनी प्रस्तुत गाथा साथे कशो संबंध नथी. उपर जणाव्या प्रमाणे शब्द अने भाव बंनेथी बालवाद जातकनी गाथा साथे सूत्रकृतांगनी गाथानुं समानपणुं स्पष्ट जोई शकाय छे. बौद्धग्रंथ संयुतानिचमां पुत्तमंतसुत्तमां (पृ. 84) पण आ वातनुं समर्थन जोवा मळे छे. जुओ परिशिष्ट त्रीजुं, पृ. 361. 1. आ भिन्न भिन्न वादो पुराण आदि वैदिक ग्रंथोमां भिन्न भिन्न रीते जोवा मळे छे. 2. जुओ pR0 16 Ti0 %, Page #28 -------------------------------------------------------------------------- ________________ प्रस्तावना 13 वेयालिय छे.! वैतालीय वृत्त(छंद)मांर आनी रचना करेली छे तेथी पण आ तैयालिय छे. नियुक्तिमां जणाव्युं छे के अष्टापदपर्वत उपर ऋषभदेव भगवाने अठ्ठाणुं पुत्रोने जे उपदेश आप्यो हतो के जेथी प्रतिबोध पामीने ते बधाए प्रभु पासे प्रत्रज्या अंगीकार करी हती ते उपदेश आ अध्ययनमां संगृहीत करायेलो छे. आ अध्ययनमां पितानो पुत्रोने उद्देशीने वैराग्यमय अति अद्भुत उपदेश आपणने सांभळवा मळे छे.प आ अध्ययनमां त्रण उद्देशको छे. निर्युक्तिमां जणाव्युं छे के पहेला उद्देशकमां संबोध (धर्मना साचा ज्ञाननी प्राप्ति.) तथा अनित्यतानो विचार छे. खीजामां मानना त्यागनी तथा खीजी पण अनेक वातो छे. त्रीजामां अज्ञानथी खांधेला कर्मनो अपचय केम थाय तेनी विचारणा छे. तथा यतिवर्गे सुखशीलता अने प्रमादनो सदा चे त्याग करवो जोई ए तेनो उपदेश छे. त्रीजुं अध्ययननुं नाम वसाळा छे. उपसर्गोने (साधनामार्गनां विघ्नोने उपद्रवोने) जाणीने तेने सहन करतां शीखवुं--तेना उपर विजय मेळवतां शीखवुं ए आ अध्ययननो मुख्य विषय छे. आ अध्ययनना चार उद्देशको छे. तेना विषयनुं निर्युक्तिमां संक्षेपथी 1. आ अध्ययनना प्रथम उद्देशकना अंतमां वैतायिमगमागो.श्लोक छे. त्यां चूर्णिमां (pR0 58) वृत्तिमां (pR0 60) कर्मविद्यारणनो मार्ग एवो अर्थ आपेलो छे. ते उपरांत र्मनुं विदारण करनार भगवान, तेमनो मार्ग ए अर्थ पण चूर्णमां (40 58) छे. आ अध्ययनना त्रीजा उद्देशने अंते (सू. 110 pR0 20 pR01मां) कृति विचामुत्तम.. एवो उल्लेख पण छे. 2. केटलाक स्थळोमां वैताछीच छंदवाळो पाठ टिप्पणमां अपाई गयो छे अने खीजो ज पाड मूळमां अपायो छे तेवा स्थळोने परिशिष्टमां तथा शुद्धिपत्रकमां अमे सुधारी लीधा छे, एटले अभ्यासीओ परिशिष्ट तथा शुद्धिपत्रकनो जरूर उपयोग करीने आ अध्ययन वांचे. 3. जुओ आ ज ग्रंथमां pR0 16 Ti0 * 4. कामं तु सासयमिणं कहियं अट्ठावयम्मि उसभेणं । अट्ठाणौतिसुयाणं सोऊण ते वि पव्वैया ॥ 39 ॥ 5. समजो, केम समजता नथी ? परलोकमां साची समजण मळवी दुर्लभ छे. गयेली रात्रिओ पाछी फरती नथी. आयुष्य तूटया पछी फरीथी (संयमी) जीवन मळवुं सुलभ नथी" आ अध्ययननी प्रथम गाथानो आ अर्थ छे. 9. पढने संबोहो अनिश्चया य बीयम्मि माणवज्जणया । अहिगारो पुण भणिओ तहा तहा बहुविहो तत्थ ॥ 40 ॥ उद्देसम्मि य तइए अन्नाणचियस्स अवचओ भणिओ । वज्जेयव्वो य सथा सुहृप्पमाओ नफनळनुं ॥ 41 ॥ 7. वैतालीय अध्ययनना बीजा उद्देशनी 11मी गाथाने कंईक अंशे मळती एक गाथा खउग्रन्थ सुत्तपिटकनी चेरगाथामां आवे छे, तथा 17मी गाथाने घणा अंशे मळती एक गाथा सुत्तपिटकना सुत्तनिपात मां आवे छे. जुओ त्रीजुं परिशिष्ट pR0 363. 8. पढमम्मि पडिलोमा, मायादि (हुंती - pra0) अणुलोमगा य बितियम्मि ( नाइकयणुलोमगा य बीयम्मिप्र0) / तइए अज्झत्थविसीदणा (अज्झत्थुवदंसणा - pra0 ) य परवादिवयणं च ॥ 49 ॥ हेउसरिसेहिं अहे एहिं ससमयपडिएहिं निउणेहिं । सीलखलितपण्णवणा य कथा cautthammi uddese // 55 // Page #29 -------------------------------------------------------------------------- ________________ प्रस्तावना वर्णन आ प्रमाणे छे-प्रथम उदेशमां प्रतिकूल उपसर्गोनुं, बीजामां माता वगेरे स्वजनोए करेला अनुकूळ उपसर्गोनुं, त्रीजामां अध्यात्ममां विषादनुं अने परवादीओना विविध आक्षेपोनुं वर्णन छे. चोथामां हेत्वाभासो द्वारा व्यामोहित थयेलाओने-संयमथी चलित थयेलाओने शास्त्रानुसारे समजाववा माटे यथावस्थित अर्थनी प्ररूपण करेली छे." sU0 225-229मां कह्युं छे के केटलाक (समज्या विना) एम कहे छे के पूर्वकाळम घणुं महापुरुषो सचित्त पाणी पीवा छतां य मोक्षमां गया छे. पामि विदेही भोजन कर्या विन मोक्षमां गया che, to रामगुप्त ऋषि भजन करवा छतां ये मोक्षमां गया छे. बाहुक अने 1. हेमंत ऋतुमां भयंकर ठंडी, ग्रीष्म ऋतुमां ताप तथा तृषा, सदा याचना-भिक्षावृत्ति 752 जीववानुं मानसिक तथा शारीरिक महान् कष्ट, कुतरा करडे, लोको जातजातनां कठोर अपमानजनक वचनो उच्चारे, डांस-मच्छरना उपद्रवो, केशलोच, ब्रह्मचर्य, अनार्य लोको तरफथी वचन तथा लाकडी आदिथी कराता प्रहारो आवा आवा अनेक प्रतिकुळ उपसर्गो आवी पडे त्यारे दुर्बळ मनवाळा साधुओनी थती अवदशानुं चित्र आ उद्देशकमां वर्णव्युं छे. 2. माता-पिता वगेरे स्वजनो द्वारा गृहसंसारमां पाछा खेंची जवा माटे कराती प्रार्थनाओ तथा राजा, मंत्री वगेरे समाजना मोटा माणसो द्वारा भगो माटे अपातां निमंत्रणथी प्रबुद्ध साधुओ तो अत्यंत सावचेतीथी दूर खसी जाय छे, पण अबुध साधुओ केवा फसाई जाय छे अने मार्गथी पतित थई जाय छे तेनुं आबेहुब वर्णन आ उद्देशकमां छे. 3. भविष्यमां साधुजीवन पाळी न शकाय तो शुं करवुं? एवी मानसिक विषादयुक्त कल्पनाथी केटलाक ज्योतिष, मंत्रशास्त्र आदि ग्रन्थो भणवा लागे छे. आवा विषादथी दूर रहीने शरवीरताथी संयमनी आराधना करवा आमां उपदेश छे. 4. "जेम टंकण जातना plecho युद्धमां हारी जाय त्यारे parvatano Azraya le che tema परवादीओ युकितथी ज्यारे फावी शकता नथी त्यारे आक्रोशोनो-गाळा-गाळीनो आश्रय ले छे. परंतु आवा प्रसंगे पोतानी समाधि टकी रहे अने सामा साथे कलेश न थाय ते रीते साधुए शांतिथी वर्तवुं- यथायोग्य जवाब आपवो" एम sU0 221-222 मां कह्युं छे. डओण्हर्मन याकोबीनुं धारवुं छे के आ टंकण मध्यप्रदेशना ईशान प्रदेशमां वसती कोईक जाति हती. सूत्रकृतांगना अंग्रेजी भाषांतरमां टिप्पणमां तेमणे आ वात जणावी che--"This hill-tribe lived somewhere in the north-east of Madhyapradesa, see Petersburg Dictionary, S. V."-Sacred Books of the East Vol. XLV p. 268. 5. A राजर्षिनो उलेख उत्तराययन सूत्रना नवमा निमित्रा अध्ययनमां आवे छे. भागवत पुराणमां स्कंध अध्याय 13 मां निमिनुं चरित्र छे. निमिनां जनक, वैदेह तथा मिथिल आ नामो केवी रीते थयां छे ते जाणवा माटे जुओ आ ग्रन्यनुं त्रीजुं परिशिष्ट पृ. 364. 6. ईसिभासियाई (षिभाषित) मां 23मा रामपुत्तर अध्ययनमां "टु मऊआ हिंस स्त्रो ग्वमान्ति , ते -इफमां रेव तुर्त रेव रामपुन करता सिगा पुत" (g0 45) ए प्रमाणे नामोल्लेख आवे छे. 7. जुत्तमनुनो ज पमिति वादुळ माता सित गुर्त (927) ए प्रमाणे इसिभासिचाईना 14 मा वादु अध्ययनमां नामोल्लेख छे, महाभारतमां त्रीजा आरण्यकपर्वमां नळराजानुं बीजुं नाम बाहुक आवे छे. पण ते तो राजानुं नाम che. Page #30 -------------------------------------------------------------------------- ________________ प्रस्तावना 15 तारागणु ऋषि सचित्त पाणी पीवा छतां ये मोक्षमां गया छे. आसिल (असित !) देविल, केंद्रीपायन तथा पाराशर ऋषि सचित्त पाणी, खीज, हरित (लीली वनस्पति) वगेरेनो आहार करवा छतां ये मोक्षमां गया छे. आ बधा महापुरुषो हता अने अहीं पण (जैनदर्शनमां पण उत्तराध्ययन तथा ऋषिभाषित-ग्रंथमां) आ मान्यपुरुषो छे. महाभारत तथा पुराण वगेरेमां आमनो उल्लेख आवे छे. आवी वातो सांभळीने जे मंद (आचारमां शिथिल) थयेला होय छे ते संयमानुष्ठानमां विषाद पामे छे--शिथिलाचार तरफ वळे छे.' खरेखर तो, आ महापुरुषो शीतोदक (सचित्त जल) आदिनो उपयोग करता हता छतां ज्यारे तेमने सर्वविरतिपरिणामनी प्राप्ति थई त्यारे ज तेमने केवळज्ञाननी प्राप्ति थई छे. जे चंद्रपरिणामीओ संपूर्ण समज्या विना आवी वातनुं आलंबून लई ने शिथिलाचारमां प्रवृत्त थाय छे ते मार्गभ्रष्ट थई ते छेवटे संसारमां डूबे छे. आ वात जचूर्णि तथा वृत्तिमां सारी रीते स्पष्ट करी छे. 1. इसिलासियाऊमां 36 मा ताराळ अध्ययनमां ताराथोळ अरद्दता सिना वुड्ता त्तस मम च अनेलि, मुक्ते जोवो सुहावद्दो । ता लघु उप्पतां सर्वेला जेवुं नीइत्तए) (g0 81) आ प्रमाणे तारावळ ऋषिनो नामोल्लेख आवे छे. ********तेन्दा 2. सिभासियाइमां त्रीजा विज अध्ययनमां मविन्न छन्नु मो सोवरतेनं सव्वसेवोवर्ण् मविलामि tti vadhu asiphLa TvisTeLa अरता सिना वुद्दत (g. ख) आ प्रमाणे नामोल्लेख मळे छे. जुओ आ ज ग्रंथमां पृ. 40 Ti16. अहीं 'असित देवल' एक ज ऋषि विवक्षित जणाय छे. चूर्णिनो पण आशय एवो लागे छे. आ महाभारतमां प्रसिद्ध ऋषि छे. महाभारतमां नवमा शल्यपर्वमां, खारमा शान्तिपर्वमां तथा बीजे पण घणे स्थळे अति फेव नो उल्लेख छे. जुओ परिशिष्ट त्रीजुं, pR0 364. वृत्ति प्रमाणे आसिल अने ध्रुविल ए ऋषि अहीं विवक्षित छे. वायुपुराणमां प्रथमखंडमां ऋषिलक्षणमां वायश्चेव वत्सारो विश्रमो रएण्न्च व 25 मसितो वैवरुश्चेव षडेते ब्रह्मवाद्दिनः ॥ 26 ॥ आ जातनो उल्लेख छे. ते जोतां वायुपुराणमां पण असित अने तैव बंने जुदा ऋषिओ विवक्षित जणाय छे. 3. ऋषिभाषितमां 40मा वीवायज्ञ अध्ययनमां फैनिनुं पुरा रेखा रीवायळेळ अरता इसिणा बुइतं । इच्छा बहुविधा लोए जाए बद्धो किलिस्सति । तम्हा इच्छमणिच्छाए जिणित्ता सुमेधती ॥ 1 ॥ (pR0 89)मां आ प्रमाणे द्वीपायन ऋषिनो नामोल्लेख छे, पण पाराशर ऋषिनो उल्लेख नथी. उववाइच (पपातिक) सूत्रमां तत्त्व लहु मे बट्टु माळपख्विआथना मयंति, तं जहा - कन्हे य करकंडे य, अंबडे य परासरे । कण्हे दीवायणे चेव देवगुत्ते य नारए या प्रभा परासर अने दीवाचक्षु एम बे परिव्राजकोनो (ऋषिओनो) नामोल्लेख छे. सूत्रकृतांगनी वृत्तिमां मूळसूत्रना पीवायळ अने पारासरी शब्दनो द्वैपायन अने पाराशर अर्थे आप्यो छे. वृत्तिनी कोईके प्रतिमां पार पाड पण मळे छे. पराशर व्यासना पितानुं नाम छे. पाराशर ए व्यासनुं नाम छे. ' 4. " एतेसिं पत्तेयबुद्धाणं वणवासे चेव वसंताणं बीयाणि हरिताणि य भुंजताणं ज्ञानान्युत्पन्नानि यथ भरतस्य भादंसगिहे णाणमुप्पण्णं, तं तु तस्स भावलिंगं पडिवण्णस्स खीणचौकम्मरस गिहवासे उप्पण्णमिति । ते तु कुतित्था ण जाणंति कस्मिन् भावे वर्तमानस्य ज्ञानमुत्पद्यते ? कतरेण वा संघ तणेण सिज्झति ? अजानानास्तु ब्रुवते " - सूत्रकृताङ्गचूर्णि pR0 96 | " न पुनरेतद् विदन्त्यज्ञाः, तद्यथा - येषां सिद्धिगमनमभूत् तेषां कुतश्चिद् निमित्तात् जातजातिस्मरणादिप्रत्ययानामवाप्तसम्यग्ज्ञानचारित्राणामेव वल्कलचीरिप्रभृतीनामिव सिद्धिगमनमभूत्, न पुनः कदाचिदपि सर्वविरतिपरिणामभावलिङ्गमन्तरेण शीतोदकबीजाद्युपभोगेन जीवोपमर्दप्रायेण कर्मक्षयोऽवाप्यते " - सूत्रकृताङ्गवृत्ति pR0 96 / - Page #31 -------------------------------------------------------------------------- ________________ प्रस्तावना sU0 230 मां "सुखथी सुखनी प्राप्ति थाय छे' आ बौद्धमतनो उल्लेख छे.' इसिभासियाई मां 38मां साझुपुत्तिक अध्ययनमां पण आ वातनो आ प्रमाणे उल्लेख छे- "जं सुहेण सुहं लद्धं अञ्चन्तसुखमेव तं । जं सुखेण दुहं लद्धं मा मे तेण समागमो ॥ 1 ॥ सातिपुत्तेण बुद्धेण अरहता बुइतं । मणुण्णं भोयणं भोचा मणुण्ण सयणासणं । मणुण्णंसि अगारंसि झाति भिक्खू समाहिए ॥ 2 ॥ अमणुणं भोयणं भोच्चा अमणुण्णं सयणासणं । अमणुण्णंसि गेहंसि दुक्खं भिक्खू झियायती ॥ 3 ॥ एवं अणेगवण्णागं तं परिच्चज प्ण्द्दिते। णण्णत्थ लुब्भइ पण्णे एयं बुद्धाण सासणं ॥ 4 ॥ " -0 टका अहीं कातिपुर वृद्ध शब्दथी जे गीनम बुद्ध विवक्षित होय तो कातिपुर शब्दनो रायपुत्र एवो अर्थ करवो जोईए. परंतु इसिभासियाईनी टीकामां रारिपुत्रीयमध्ययन एम अंतमां (पृ. 155 मां) लखेलुं छे. महात्मा गौतम बुद्धना एक शारिपुत्र नामना प्रसिद्ध शिष्य पण हता. ते रिपुत्र जे अहीं सातिग्त्त शब्दथी अभिप्रेत होय तो अहीं वृद्ध शब्दनो चौद () एवो अर्थ करवो जोईए. ईसिभासियाईनी टीकामां (पृ. 153) पण ति वर्किंग माणितम् एम कहेलुं छे. sU0 233-236 मां "स्त्रीसंगमां पण दोष नथी' एवुं जणुवता केटलाक वादीओना हेत्वाभासोनो-कुतकनो उल्लेख छे. ते पछीनां सूत्रोमां आ कुतर्को केवा अत्यंत भयंकर छे ते स्पष्ट वर्णव्युं छे. छेवटे आ बधा अनुकूळ-प्रतिकूळ उपसर्गोने जीतीने मोक्षमार्गमां सारी रीते विचरवा माटे साधुने उपदेश आपवामां आवेलो छे. चोथुं अध्ययन -आनुं नाम rUAthI variLa che. strIonA स्वभावोनुं तथा स्त्रीओना संगथी थती भयंकर दुर्दशानुं स्वरूप जाणीने स्त्रीओथी अत्यंत दूर रहेवा माटे आमां खास उपदेश आपवामां आव्यो छे. आ अध्ययनना बे उद्देशक छे. प्रथम उद्देशकमां स्त्रीओ केवी रीते फसावे छे तथा स्त्रीपरिचयथी केवुं पतन थाय छे तेनुं वर्णन छे. बीजा उद्देशकमां स्त्रीसंगथी पतित थयेलानी केवी दुर्दशा थाय छे तेनुं आबेहुब वर्णन छे. पांचमुं अदययनआनुं नाम niyamitti che. AnA be uddezaka che. हिंसा आदि पाप. कर्म करनारा जीवो नारकीमां जईने नरकगतिमां केवी केवी अति भयंकर वेदना अनुभवे छे तेनुं हृदय ध्रुजावी मूके तेवुं भयानक वर्णन करीने हिंसा-परिग्रह आदि पापकर्मोथी दूर रहेवानो आमां उपदेश छे. छठुं अध्ययन-आनुं नाम महावीरथव छे. भगवान सुधर्मास्वामीने जंबूस्वामी वगेरे पूछे छे के जेमणे ज्ञानथी सुंदर रीते जईने आवो एकांतहितकारक अजोड धर्म बताव्यो छे ते (महावीर) छे कोण? ते ज्ञातपुत्र महावीरनां ज्ञान, दर्शन तथा शील केवा हतां ते तमे सारी रीते जाणुं छो. अमने पण जणावो" (sU0 35-353). आना उत्तरमां सुधर्मास्वामीए भगवान महावीरना गुणोनुं क्षेत्र (4), 3रा, शुघर, यास्वी, सर्वव, मनन्तझानी वगेरे अनेक अनेक विशेषण तथा अनेक अनेक उपमाओ द्वारा वर्णन कर्युं छे तेथी आ अध्ययननुं नाम मद्दावीररसव छे. 1. मझिमनिकायना चूळदुखकबंधसूत्रमां निग्रंथो साथे बुद्धनो जे वार्तालाप थयो छे (प्र. 128-131) तेमां "तो, लघुतो नोतम, सुन सुआं अधिकान्तव्युं, सुसेन तो सुल अधिकत्तवुं' आ निग्रंथोना कथननो बुद्दे जे जवाब आप्यो छे तेमां आ बौद्धमत स्पष्ट थाय छे. जुओ परिशिष्ट त्रीजुं, pR365. Page #32 -------------------------------------------------------------------------- ________________ प्रस्तावना योद्धाओमां जेम वीसण (कच्छ) श्रेष्ठ छे, पुष्पोमां जेम कमळ श्रेष्ठ छे, क्षत्रियोमां जेम दंतवक्क श्रेष्ठ छे, तेम ऋषिओमां वर्धमान श्रेष्ठ छे. दानमां जेम अभयदान श्रेष्ठ छे, सत्य वचनमां जेम अनवद्य (पारकाने पीडा नहिं उपजावनारुं) वचन श्रेष्ठ छे, तपोमां जेम उत्तम ब्रह्मचर्य श्रेष्ठ (5) छे तेम ज्ञातपुत्र (श्रमण भगवान महावीर) सर्वलोकमां श्रेष्ठ छे." एम sU0 373-374मां कह्युं छे. sU0 378मां भगवान कियावाद, अक्रियावाद, विनयवाद, तथा अज्ञानवाद आ सर्ववादोना ज्ञाता हता एवो उलेख छे. सातमुं अध्ययन--आनुं नाम (सीरिमासिक अथवा कुरिमासा) छे. आमां अग्निनो उपयोग करनारा, वनस्पतिने उपभोग करनारा, भोजनमां लवणनो त्याग करवाथी मोक्ष मळी जाय छे एम माननारा, सांज सवार ठंडा पाणीथी स्नान करवाथी मोक्ष मळे छे तेम माननारा शौचवादीओ, तथा होम-हवनथी मोक्ष माननारा, एम अनेक प्रकारना कुशीलवादीओना आचारोनुं अने विचारोनुं वर्णन करीने तथा तेमां अनेक दोषो बतावीने सुंदर शीलने धारण करवानो उपदेश आपेलो छे. 1. शीलवान साधुए अज्ञातपिंडथी जीवन निर्वाह करवो जोईए, तपश्चर्या द्वारा पूजानीमान-सन्माननी अभिलाषा पण न सेववी जोईए, शब्द तथा रूपमां आसक्त थया सिवाय सर्व कामोनी आसक्तिने त्यजीने संयमनुं पालन करवुं जोईए. सर्व संगोनो त्याग करीने, आवी पडतां कष्टोने क्षमाथी सहन करता साधुए संयमभारनुं वहन करवा माटे ज आहार लेवो जोईए अने कममांथी केम मुक्ति मळे एनी ज झंखना साधुए सदा राखवी जोईए वगेरे उपदेश आ अध्ययनमां छेवटे आपेलो छे. आठमुं अध्ययन-आनुं नाम वरिच (वीर्य) छे. वीर्य एटले सामर्थ्य. आ वीर्य बे प्रकारनुं छे--1 कर्मवी, तथा 2 अकर्मवीर्य. प्रमादी जीवोनुं जे वीर्य छे ते कर्मवीर्य छे, आने बालवीर्य पण कहेवामां आवे छे. अप्रमादी जीवोनुं जे वीर्य छे ते अकर्मवीर्य छे, आने पंडितवीर्य 1. चूर्णिमां आना विश्वन = चक्रवर्ती तथा विष्यन = वासुदेव आ बे अर्थो आपेला छे. वृत्तिमां विश्वसन = चक्रवर्ती एवो एक ज अर्थ आपेलो छे. शब्दकोशमां कृष्णनुं विश्ववसेन नाम प्रसिद्ध छे. 2. चूर्णि तथा वृत्तिमां आनो अर्थ ट्रान्तवीच = चक्रवर्ती एवो करेलो छे. भागवतपुराणमां दशम स्कंधमां 78मा अध्यायमां कृष्णनी फईना दीकरा एक गदाधारी दत्तवत्रनो उल्लेख आवे छे. महाभारतमां पण पहेला आदिपर्वमां (61-57) तथा बीजा सभापर्वमां (13-12, 28-3) रत्तववत्र तथा रस्तेव राजानो उललेख आवे छे. जुओ त्रीजुं परिशिष्ट, पृ. 366. 3. जह णाम गोतमा चंडीदेवगा वारिभद्दगा चेव । जे भग्गिहोत्तवादी जलसोय जे य इच्छंति ॥ 9 ॥ sUtratAni@iA आ रीते निर्युक्तिमां तथा तेनी चूणि अने वृत्तिमां गौतम संप्रदाय (मगजातिना पाखंडिओ तथा गोत्रतिको), रंडदेवक (चंडीदेवक-पाठान्तर) संप्रदाय, वारिभद्रक, अग्निहोमवादी, जलशौचवादी (भागवत, दगसोयरिय) नो कुशीलोमां समावेश करेलो छे. जोता गाम पाळिओ मझारीया... जोवति वि धारा... तेवा घर (?)काया... जलसोयं केइ (जे य?) इच्छंति भागवत-दगसोयरियादि"-चूर्णि pR0 152 / "गौतमा इति गोव्रतिकाः...चंडीदेवय त्ति चक्रधरप्रायाः,...ये चान्ये जलशौचमिच्छन्ति भागवतादयः" -वृत्ति pR0 154 / Page #33 -------------------------------------------------------------------------- ________________ 19 प्रस्तावना पण कहेवामां आवे छे. प्राणन्नातक शस्त्रो, शास्त्रो, तथा मंत्रने शीखनारा, मायावी, कामभोगासक्त वगेरे अनेक रीते असंयमी जीवो बहु पाप करीने सकर्मवीर्यथी संसारमां भमे छे अने दु:खी थाय छे एम जणावीने पंडितो केवी रीते वीर्यनो सदुपयोग करीने जीवनने संयमी, सदाचारी अने सफळ बनावे छे तेनुं विस्तारथी वर्णन करेलुं छे. sU0 4ra6-427मां कह्युं छे के ऽजेम काचबो पोतानां अंगोने पोताना शरीरमां सहुरी (समेटी) le che tema पंडित पुरुष अध्यात्मना बळथी (धर्मध्यान वगेरेथी) सर्व पापवृत्तिओने, मनने, सर्व इंद्रियोने, पापी अध्यवसायोने, तथा भाषाना दोषोने सहरी ले छे (पाछां खेंची le che).' A अध्ययनना अंतमां कह्युं छे के जे साधुओ महान कुलमां जन्मेला होय छतां मान-पूजानी अभिलाषाथी तप करे छे अथवा तप करीने तेनुं उत्कीर्तन (बीजा पासे पोताना तपनां गुणगान) करे छे तेमनो तप अशुद्ध छे. खीजाओने खखर पण न पडे तेवो तप करवो जोई e. क्यां ये आत्मश्लाधा न करवी जोईए. साधु अल्प आहार-पाणी ले. अल्प खोले. ध्यानयोगने जीवनमां सारी रीते स्वीकारीने मोक्षना मार्ग उपर साधुए सदा विचरवुं जोई e.' नवमुं अध्ययन--आनुं नाम धम्म (धर्म) छे. जंबूरवामीए सुधर्मांस्वामीने पूछ्युं के ऽभगवन् ! मतिमान अहिंसक भगवान महावीरे केवो धर्म बताव्यो छे?' तेना उत्तरमां भगवान सुधर्मांस्वामी खोल्या के ऽजिनेश्वरोनो जे ऋजु सरळ (प्रपंच विनानो) खरेखर धर्म छे ते तमे सांभळो.' आम कहीने भगवान सुधर्मांस्वामीए आरंभ-समारंभ-परिग्रहमां डूबेलाओनी शी दशा थाय छे ते जणावीने, निर्मम तथा निरहंकार बनीने जिनेश्वरोए कहेला धर्मने आचरवानो साधुओने विस्तारथी उपदेश आप्या छे. आ प्रसंगमां, हिंसा, मृषावाद, अदत्तादान, मैथुन, परिग्रह, क्रोध, अभिमान, माया, लोभ, वस्त्रो धोवां, रंगवां वगेरे संयमबाधकरे अनेक आचरणो, यश, कीर्ति, श्लाधा, वंदन, पूजन, अनुकूळ विषयोनी कामना वगेरे अनेक अनेक खाद्य तथा अत्यंतर दोषोनो त्याग करवा माटे भारपूर्वक भगवान महावीरनो उपदेश वर्णवेलो छे. साधुनी भाषा पण केवी होवी जोईए तेनुं सुंदर वर्णन छे. साधु क्रीडा करे नहि, वधारे हसे नहि, वस्त्रादि पदार्थो माटे उत्सुक बने नहि, कोई कंई कहे तो तपी जाय नहि, कोलाहल करे नहि वगेरे धणी शीखामणो आमां साधुने आपी छे. कुशालनो संग त्यजीने सद्गुरुनी उपासना करवानो तथा सारी सारी वातोने शिखवानो आमां उपदेश छे. 'घरमां दीवो (ज्ञानरूपी भाव दीवो) नथी माटे तो अहीं आव्या छीए' एम समजीने उत्साहपूर्वक धृतिमान जितेंद्रिय साधुपुरुषो असंयमी जीवनने जरा पण इच्छता नथी. सर्वे गौरवोनो 1. सरखावो--चवा संघरते पाचं मोडनानीव सर्वशः । इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता । भगवद्गीता 21 / 58 2. आ संयमबाधक आचारोनुं केटलुंक वर्णन आचारांगसूत्र तथा दशवैकालिसूत्रमां (a0 3) पण छे. sU0 451 मां सूळिनो त्याग करवानुं कह्युं छे. चूर्ण तथा वृत्तिमां आनी बे रीते व्याख्या करतां जणाव्युं छे के (1) जे आहारादिना सेवनथी शरीर बहु पुष्ट थाय तेवा आहारादिनो साधु त्याग करे, (2) लाधा-प्रशंसाथी जीव सुजी जाय छे (फूली जाय छे) माटे मान-सन्मान लाधाप्रशंसाथी साधु दूर रहे. आ रीते मान-सन्मान आदिने पण एक प्रकारना सोन रूपे कहेला छे-- "आसूणिय णाम श्लाघा येन परैः स्तूयमानः सुजति, यावच्छृणोति यावद्वाऽनुस्मरति तावत् सुजति मानेनेति आसूनिक्म्"- चूर्णि pR0 178 / " यदिवा आसूणि त्ति श्लाघा, यतः श्लाघया क्रियमाणया आसमन्तात् शूनचच्छूनो लघुप्रकृतिः कश्चिद् दर्पाध्मातत्वात् स्तब्धो भवति " -वृत्ति ध्रु. 180 / Page #34 -------------------------------------------------------------------------- ________________ प्रस्तावना 19 त्याग करीने, मुनिए मोक्षनुं ज लक्ष बांधवुं जोईए. आवा आवा उपदेश द्वारा भगवान महावीरे बतावेला धर्मनुं आ अध्ययनमां वर्णन छे. दशमुं अचयन-आनुं नाम माही (समाधि) छे. जीवनमां समाधिनी प्राप्ति शी रीते थाय तेनुं आमां सुंदर वर्णन छे. अगियारमुं अध्ययन-आनुं नाम मा (ना) छे. वंथो नो जायो विही विती सोगाती हिय सुदं र परर्थ सेय वुइ जवा सिवारे वेव । 21॥ आ नियुकितमां 1 पंथ, 2 मार्ग, 3 न्याय, 4 विधि, 5 धृति, 6 सद्गति, 7 हित, 8 सुख, 9 पश्य, 10 श्रेयस, 11 निवृति, 12 निवण, 13 शिवकर--A प्रमाणे मोक्षमार्गनां 13 नामो पर्यायरूपे आपेलां छे. जंबूस्वामी भगवान सुधम स्वामीने पूछे छे के "मतिमान अहिंसक भगवान महावीरे क्यो मार्ग बताव्यो छे के जे सरळ मार्गने प्राप्त करीने जीवे आ दुस्तर संसार समुद्रने तरी जाय छे? हे महामुनि ! सर्वदुःखोमांथी छोडावनार ते शुद्ध अने श्रेष्ठ मार्ग तमे जे रीते जाणता हो ते अमने कहो. जे देवो अथवा मनुष्यो अमने संसार तरवानो सन्मार्ग पूछे तो अमारे शो मार्ग बताववो ते अमने कहो" (sU0 497-499) आ प्रश्नना उत्तरमां "जेनो आश्रय लईने अनेक लोको पूर्वे संसारसमुद्रने तरी गया छे, वर्तमानमां तरी जाय छे अने भविष्यमां तरी जशे ते, काश्यपे (भगवान महावीरे) बतावेलो महाविकट मार्ग तमारी आगळ कहुं छुं', (sU0 501-02) आम कहीने bha0 सुधर्मास्वामीए जेनाथी शांति अने सद्गतिनी प्राप्ति थाय ते भाव मार्गनुं आ अध्ययनमां वर्णन कर्युं छे. अहिंसा, समता, सर्वजीवो साथे आत्मौपम्पनी (आत्मतुल्यत्वनी) भावना वगेरे घणुं वातो आमां कहेली छे. दान-पुण्यनी पण आमां चर्चा छे. अबुद्ध छतां पोताने बुद्ध मानता जे लोको उद्दिष्ट आदि आहारनुं भोजन करीने ध्यान करवानी वातो करे छे तेमनुं ध्यान केवुं दोषवाळुं छे तेनी पण आमां विचारणा छे. बारमुं अध्ययन--आनुं नाम समोसरा (समवसर) छे. अहीं समवसरण शब्दनो दर्शननुं मिलन' एवो अर्थ छे. 1 क्रियावादी, 2 अक्रियावादी, 3 विनयवादी, 4 अज्ञानवादीआ रीते चार समवसरण (sU0 535) उल्लेख करीने sU0 pa36मां अज्ञानवादमां दोष बताव्यो छे. sU0 537-538 मां विनयवादमां दोष बताव्यो छे. ते पछी sU0 542 सुधी अयिआवादनी अने तेना दोषोनी चर्चा छे. ते पछी क्रियावादनुं वर्णन छे. अहीं क्रियावादने सम्य 1. "समवसरति जेस दरिसणाणि दिट्ठीओ वा ताणि स्मोस्र्न्नान्नि|"-चूर्न्नि पृ. 207 / "सम्यग् एकीभावेनावसरणम् एकत्र मेलापकः समवसरणम्"-वृत्ति पृ. 207, "वादिना सम्यगवसरणं मेलापकः"-वृत्ति pR0 210, "समवसरणानि परतीर्थिकाभ्युपगमसमूहरूपाणि"-वृत्ति पृ. 212.. बौद्धग्रन्थ सुत्तपिटकना निवात (g0 rU51) मां पण समोसाळ शब्दने स्थाने मोसाळ शब्दनो प्रयोग करीने वादोनो नीचे प्रमाणे उल्लेख कर्यो छे- यानि च तीणि यानि च सहि समणप्पवादसि(स )तानि भूरिपञ्च । सञक्खरसञनिस्सितानि भोसरणानि विनेय्य ओघतमगा ॥ बोद्धाचार्य बुद्धघोषे आनी टीका सुत्तनिपात-कथा मां (मा 2, पृ. 261-266) आ प्रमाणे अर्थ कर्यो छे-परानी ति मोरनानि तथानि, विदियो ति कल्यो . तेनि थरमा साथविदिया सह ब्रह्मजाले वुत्तद्वासहिदिट्ठिगतानि गहेत्वा तेसट्टि होन्ति, यस्मा च तानि अञ्चतित्थियसमणाणं ग्वावमूतानि सस्थानि सितानि कसित श्वसेन, न ध्वत्तिवना जुओ त्रीजुं परिशिष्ट, पृ. 367. Page #35 -------------------------------------------------------------------------- ________________ 20 प्रस्तावना वाद रूपे अने खीजा वाद्योने मिथ्यावादरूपे वर्णवेला छे. निर्युक्तिनी 119 मी गाथामां 180 क्रियावादी, 84 अक्रियावादी, 67 अज्ञानवादी, 32 विनयवादी--A रीते 363 पाखंडीओनो उल्लेख छे तेमां जे क्रियावाद विवक्षित छे ते एकान्तवादरूप छे माटे मिथ्यावाद छे, अहीं (s0 555 मां)र जे क्रियावाद विवक्षित छे ते अनेकान्तवाद रूप छे माटे सम्यवाद छे, आ वात वृत्तिमां स्पष्ट करी छे. तेथी ज नियुक्तिमां पण 'क्रियावाद सम्यग्वाद छे अने खीजा वादो मिथ्यावाद छे आवो विभाग पाडेलो छे. खीजा श्रुतस्कंधमां सू. 717 मां क्रियावादी, अक्रियावादी, अज्ञानवादी अने विनयवादी मोक्षनी वात करे छे छतां ते मिथ्या होवाथी तेमना 363 भेदोने अधर्मपक्षमां गणेला छे. तेरमुं अध्ययन--A अध्ययननुं प्रथमपद दत्तक्रिय होवाथी आनुं नाम आत्तक्रिय (याथातथ्य) छे. साधु पुरुष अने असाधु पुरुषनुं यथार्थ स्वरूप केवुं होय छे तेनुं आमां सुंदर चित्र आपेलुं छे. चौदमुं अध्ययन--आनुं नाम ग्रंथ (प्रन्थ) छे. ग्रन्थ एटले परिग्रह. खाद्य तथा अत्यंतर परिग्रहनो त्याग करीने शिष्य बनेला साधुए केवी रीते वर्तन करवुं, गुरुनी केवी रीते उपासना-आराधना करवी जोई ए अने केवी रीते ज्ञानादि मेळववां जोईए तेनुं सुंदर वर्णन आ अध्ययनमां छे. पंदरमुं अध्ययन--आनां नमय, मायाग्नि अने संहिय एवां त्रण नामो छे. नमतीतं आ पदथी आ अघ्ययननी शरूआत थती होवाथी आनुं नमतीत नाम छे, यमक अलंकारथी आनी रचना होवाथी आनुं यमीत नाम छे एम समवायांगसूत्रनी वृत्तिमां नवांगवृत्तिकार अभयदेवसरि महाराजनुं कहेवुं छे. पहेली लीटीनुं जे छेल्लुं पद छे ते ते पछीनी खीजी लीटिमां पहेला पद रूपे आवे, आवी सूचना धणा ज श्लोकोमां होवाथी आनुं नाम मायागिन (ञाआनीय ) छे एम नियुक्ति, चूर्णि तथा वृत्तिमां कह्युं छे. आ रीते लीटीओमां परस्पर सांकळ होवाथी आनुं संगति (संहिज्जा) नाम पडु (केटलाक कहे) छे. जुओ pR0 111 टि* भावनायोगथी जेनो आत्मा शुद्ध थयेला छे ते आ संसारसमुद्रने (नौका जेम पाणीमां तरी जाय छे तेम) तरी जाय छे--सर्व दुःखोमाथी छूटी जाय छे......जे सेवन करता नथी ते आ संसारमां मुक्त (जेवा) छे......जेनी इच्छाओनो अंत आवी गयो छे ते पुरुष खीजाओने माटे चक्षु समान छे.........मनुष्यजन्म दुर्लभ छे, मृत्यु पाम्या पछी सम्यज्ञान मळवुं दुर्लभ छे. वीर्यं प्रगटावी पूर्वकृत कर्म खपावी दो...इत्यादि अनेक उपदेशात्मक वातो आमां छे. 1. असियसयं कि रेयाणं अक्किरियाणं च होइ चुलसीती । अण्णाणिय सत्तट्ठी वेणइयाणं च बत्तीसा ॥ 119 ॥ 2. क्रियावादनी प्ररूपणा करवा माटे साचो अधिकारी कोण छे तेनुं वर्णन सू. 255मां छे. 3. " सम्मद्दिडी किरिया वादी मिच्छा य सेसगा वाई । जहिऊण मिच्छवायं सेवह वायं इमं सच्चं ॥ 121 ॥ " --सूत्रता नियुत्ति "सम्यग्दष्टि: .........नियाम् 'अस्ति' ल्येयमूत! वितुं शीजमचैति क्रियावादी सर्वानपि कालादीन् कारणत्वेनाभ्युपगच्छन् तथात्म-पुण्य-पाप-परलोकादिकं चेच्छन् क्रियावादी सम्यग्दृष्टित्वेनाभ्युपगन्तव्यः । शेषकास्तु वादा अक्रियावादा 'ज्ञानवाद - वैनयिक वादा मिथ्यावादा इत्येवं द्रष्टव्याः " - वृत्ति pR0 210 / "क्रियावादित्वे ऽपि सति सम्मद्दिट्टिणो चेव एगे सम्मावादी, अवसेसा चत्तारि वि समोसरणा मिच्छावादिणो " - चूर्णि pR0 207 / 4. मोक्षार्थीओ जेनुं आह्वान-ग्रहण करे छे ते आदानीय पदार्थो ज्ञान-दर्शन-चारित्रनुं आमां प्रतिपादन छे माटे आनुं आआदानीय नाम छे एवो अर्थ पण वृत्तिमां Apelo che, '', Page #36 -------------------------------------------------------------------------- ________________ प्रस्तावना 21 सोळमुं अध्ययन-आनुं नाम जादा (गाथा) छे. 1 मधुर उच्चारणथी आनुं गान करवामां आवे छे माटे, 2 सामुद्रक छंदमां आनी रचना छे माटे, तथा 3 पूर्वेना पंदर अयनोमां कहेली वातोनो सार आमां संगृहीत करेलो छे माटे आ गाहा कहेवाय छे, एम गाहा शब्दना त्रण अर्थ निर्युक्तिमां आपेला छे. छंदोनुशासनना छठ्ठा अध्यायमां सामुद्रक अंदनुं 3 ने सत सामे नव सामुद्रम् आ लक्षण आप्युं छे. आ लक्षण अहीं घटतुं जणातुं नथी एटले निर्युक्तिमां सामुद्रिक छंदनो शो अर्थ विवक्षित छे ते विचारणीय छे. अत्यारे आ अध्ययन गद्यमां छे छतां आनी चूर्णि तथा वृत्ति जोतां एम लागे छे के कोईक काळे आ अध्ययन कोई पण रीते गावामां आवतुं हशे.' आ अध्ययनमां माहण, श्रमण, भिक्ष तथा निग्रंथनुं स्वरूप समजाव्युं छे. जे सर्व पापकर्मोथी विरत छे, रागद्वेष-कलह-अभ्याख्यान-शुन्य-पर परिवाद-अरति-रतिभायामृषावादमिथ्यात्वशल्यथी रहित छे, समितिथी युक्त छे, ज्ञानादि गुणोथी सहित छे, सर्वदा (संयमानुकानमां) यत्नशील छे, जे क्रोध करतो नथी, जे मान (गर्व) करतो नथी, ते खरेखर साचो माहण (ब्राह्मण छे. जे अनिश्रित (शरीरादिमां अप्रतिबद्ध) छे, नियाणथी रहित छे, हिंसा-असत्य-मैथुनपरिग्रह-क्रोध-मान-माया-लोभ-राग-द्वेषथी जे प्रतिविरत छे, दान्त छे, शरीर उपरथी ममता जेणे उतारी नाखी छे ते खरेखर साचो श्रमण छे. 1. "होति पुण भावगाहा सागारुवोग्भाव्न्निप्फ्न्न्न्ना। महुराभिहाणजुत्ता तेणं गाह त्ति णं बिंति ॥ 138 ॥ गाहीकया व अत्था अहव ण सामुद्दएण छंदेणं । एएण होति गाहा एसो अन्नो वि पन्जाओ ॥ 139 ॥ पण्णरससु अज्झयणेसु पिंडितत्थेसु जो अवितह त्ति । piMDiyavayaNeNa'tthaM गहेति तम्हा ततो गाहा ॥140॥"-सूत्र्कृतान्ग्ग्नियुक्ति । "मधुरामिधाणजुत्ता चोयंतो वा पुच्छंतो वा परियहतो वा गायतीति गीयते वा गाथा"-चूणि pR0 245 / "मधुरं श्रुतिपेशलमभिधानम् उच्चारण यस्याः सा मधुराभिधानयुक्ता, गाथाछन्दसोपनिबद्धस्य प्राकृतस्य म्धुर्त्वादित्य्भिप्राय्ः। गीयते पच्यते मधुराक्षरप्रवृत्त्या गायन्ति वा तामिति गाथा। यत एवमतस्तेन गाथामिति तो ब्रुवते, णमिति वाक्यालङ्कारे, एना वा गाथामिति । अन्यथा वा निरुक्तिमधिकृत्याह-गाथीकृताः पिण्डीकृता विक्षिप्ताः सन्त एकत्र मीलिता अर्था यस्यां सा गाथेति। अथवा सामुद्रेण छन्दसा वा निबद्धा सा गाथेत्युच्यते, तच्चेदं छन्दः-'अनिबद्धं च यल्लो के गाथेति तत् पण्डितेः प्रोक्त्म्|' एषोऽनन्तरोक्तो गाथाशब्दस्य पर्यायो निरुक्तं तात्पर्यार्थो द्रष्टव्यः, तद्यथा-गीयतेऽसौ, गायन्ति वा तामिति, गाथीकृता वार्थाः, सामुद्रेण वा छन्दसेति गाथेत्युच्यते, अन्यो वा स्वयमभ्यूह्य निरुक्तविधिना विधेय इति|"-वृत्ति pR0 262 / हेमचंद्राचार्ये छंदोनुशासनना सातमा अध्यायना अंतमां गाथानुं स्वरूप आ प्रमाणे कह्युं छे- "आथाडत्रानुजना बत्र रात्रे cof इन्द्रत थाउंझा था- 'दश धर्म न जानन्ति धृतराष्ट्र ! निबोध तान् । मत्तः प्रमत्त उन्मत्तः क्रुद्धः श्रान्तो बुभुक्स्सित्ः। त्वरमाणश्च भीरुश्च लुब्धः कामीति ते dsh॥ [महाभारत, 5 उद्योगपर्व, अध्याय 33, श्लोक 82] अत्र त्रिभिः षडभिर्वा पादैः shlokH|"-chndonushaasn पृ. 229 / / बौद्धोमां पण गाथा प्रकारनुं साहित्य हतुं. जुओ आचारांग सूत्रनुं परिशिष्ट पू. 402. बौद्धाचार्य असंगे गाथानुं स्वरूप आ रीते कह्युं छे--"नाथा तमा? चा जन माषिता अपि तु पादोपनिबन्धेन द्विपदा वा चतुष्पदा वा पञ्चपदा वा षट्पदा वा इयमुच्यते gaathaa"bAvaramana g0 12. Page #37 -------------------------------------------------------------------------- ________________ 22 प्रस्तावना जे अभिमान अने दीनता बंनेथी रहित छे, विनीत, दांत, शरीरनी ममता जेणे उतारी नाखी छे, विविध परीषह तथा उपसर्गोने जेणे पराभव कर्यो छे, जेनुं चारित्र अध्यात्मयोगथी शुद्ध छे, जे सच्चारित्रमां उद्यमी, संसारनी असारता आदि जाणीने संयममार्गमां स्थित तथा परदत्तभोजी छे ते खरेखर साचो भिक्षु छे. जे एक (राग-द्वेष रहित) छे, एक आत्माने जाणे छे, बुद्ध छे, संछिन्नमस्त्रोता (जेनां आश्रवनां द्वार बंध थई गयेलां छे ते) छे, जे सुसंयत, सुसमित, सुसामायिक तथा आत्मवाद प्राप्त छे, द्रव्यस्त्रोत (विषयोमां ईद्रियोनी प्रवृत्ति) तथा भावस्त्रोत (विषयोमां राग-द्वेष) जेना बंध थई गया छे, जे पूजा-सत्कारलाभनो अर्थी नहि पण धर्मनो ज अर्थ छे, धर्मनो ज्ञाता, मोक्षमार्गने पामेलो, समतायुक्त, दान्त, योग्य तथा शरीरममतारहित छे ते खरेखर साचो निग्रंथ छे. आ बधा अध्ययननो सार छे. अहीं प्रथम श्रुतस्कंध दावोस्टस (गाथाशक) पूर्ण थाय छे. सत्तरम् अध्ययन -A अध्ययनमां भगवान महावीरे पुंडरीकनुं-तमलनुं रूपक आपीने वात समजावेली छे माटे आनुं नाम वीर (पंडरीक अथवा पौडरीक) छे. अहींथी बीजा श्रुतस्कंधनी शरूआत थाय छे. एक पाणीथी भरेली घणुं कादववाळी विशाल पुष्करिणुं छे, तेमां घणा कमळो उगेलां छे, मध्यमां एक मोटुं कमळ छे. पूर्व दिशामांथी एक पुरुष आव्यो अने तेणे मोटा कमळने मध्यमां जोयुं अने बोलवा लाग्यो के "हुं क्षेत्रज्ञ (जाणकार), कुशळ पंडित, व्यक्त, मेधावी, मार्ग छुं. हुं जईने आ कमळ लई आवीश." आम विचारीने पुष्करिणुमां उतर्यो पण जेम जेम आगळ चालवा लाग्यो तेम तेम अधिक अधिक पाणी अने कादव आववाथी कमळ सुधी पहोंचे ते पहेलां ज कादवमां खेंची गयो, अने किनाराथी तथा कमळथी बंनेथी भ्रष्ट थयो. आ ज प्रमाणे दक्षिण पश्चिम तथा उत्तरथी आवेला पुरुषोनी स्थिति थई. एटलामां एक संयमी (रागद्वेषरहित) मोक्षार्थी भिक्षु त्यां आव्या. तेमणे पेला चार पुरुषोने जोईने विचार कर्यो के "A लोको अकुशल छे. आ रीते आ कमळ बहार कढाय नहि." तेमणे किनारा उपर ज ऊभा रहीने अवाज कर्यो के हे श्वेत कमळ ! उंचे उड, उंचे उड." आ कहेतांनी साथे कमळ उंचे उड्युं. भगवाने आनो उपाय आ रीते घटाव्यो छे-पुष्करिणी ए संसार छे, कर्म पाणी छे, कामभागो कादवकीच्चड छे, सामान्य लोको ते बीजा सामान्य कमळ छे, राजा भयवती श्रेष्ठ कमळ समान छे, पुष्करिणीमां प्रवेश करनार चार पुरुषो ते जुदा जुदा परतीर्थिको (एकांतवादीओ) छे, सद्धर्म ते भिक्षु छे, धर्मतीर्थ ते किनारो छे, भिक्षुए करेलो शब्द ते धर्मकथा छे. कमळनुं उचे उडवुं ते निर्वाण छे-मोक्ष छे. आ चार पुरुषोमां पहेलो पुरुष तजजीवतछरीरवादी छे. आ मत प्रमाणे शरीर ज जीव छे. शरीरथी जुदो छव नथी. शरीरने विनाश थाय एटले जीवनो पण विनाश थाय छे. sU0 648-653 मां आ मतनुं वर्णन छे. बौद्धोना दीघनिकायना सामगफलसुत्तमां बुद्धसमकालीन अजित केशकंबलना उचछेदवाद साथे आ वाद मळतो आवे छे. जुओ आ ग्रंथमां परिशिष्ट त्रीजुं, पृ. 357. बीजे पुरुष पंचभूतवादी छे. आ चावकोनो मत छे. पांच महाभूत उपरांत छा 1, sU0 11-12 मां पण आ मतनुं वर्णन छे. जुओ आ प्रस्तावना, pR0 7. 2. सू. 78 मां पण आ मतनुं स्वरूप वर्णव्युं छे. जुओ आ प्रस्तावना, पृ. 7. 3. sU0 10-16 मां पण आ मत वर्णव्यो छे. जुओ आ प्रस्तावना, pR0 8. Page #38 -------------------------------------------------------------------------- ________________ प्रस्तावना 23 आत्माने माननारा केटलाक वादीना विचारो पण आने मळता होवाथी तेमनो पण माई: पुन ग्वमाच्-(सू) 657) एम कही बीजा पुरुषमां समावेश करेलो छे. आ आत्मषकवादी सांख्यो छे ए रीते चूर्णि तथा वृत्तिमां व्याख्या करेली छे. जुओ pR0 134 Ti0 9. त्रीजो पुरूष ईश्वरकारणिक छे. स. 660-66. मां आनुं वर्णन छे. वेदमां जे पुरुषवादनुं वर्णन आवे छे तेने अनुलक्षीने अहीं ईश्वरकारणिक शब्द वापर्यो जणाय छे. अहीं जे वर्णन छे तेने मळता घणुं शब्दो मासिगारुंमां 22मा अध्ययनमां छे. जुओ परिशिष्ट त्रीजुं pR0 369. चोथो पुरुष नियतिवादी छे. सू. 664-665 मां आनुं वर्णन छे. संसारना दूर तथा निकटवर्ती पदार्थो अने कामभोगो संसारमां रक्षण आपवा असमर्थ छे? एम समजीने अंते आवेलो भिक्षु ते बधानो त्याग करीने संयमी बन्यो छे, विषयोथी विरका अने कषायोथी मुक्त थयेल छे, तेवा भिक्षु पासेथी धर्म सांभळीने पराक्रमी पुरुषो मोक्ष प्राप्त करे छे. अढारमुं अध्ययन-आनुं नाम पिरियादन (क्रियास्थान) छे. कर्मबंधना कारणभूत तेर प्रकारनी क्रियाओनुं आमां वर्णन छे. 1 अर्थदंड, 2 अनर्थदंड, 3 हिसादंड, 4 अकस्मादंड, 5 दष्टिविपसदंड, 6 मृषा प्रत्ययिक, 7 अदत्तादानप्रत्ययिक, 8 आध्यात्मिक, 9 मानप्रत्ययिक, 10 मित्रदोषप्रत्ययिक, 11 मायाप्रत्ययिक, 12 लोभप्रत्ययिक, 13 ईपथिक. 1. स्व तथा स्वजन आदि निमित्ते त्रण-स्थावर जीवोनी हिंसा आदि पाप प्रवृत्ति करवामां आवे ते अर्थदंड छे. तेथी जे पापकर्म बंधाय ते अर्थदंड प्रत्ययिक छे. 2. कोई पण प्रयोजन विना त्र-स्थावर जीवोनी हिंसा करवामां आवे के जंगल आदिने आग लगाडवामां आवे ते अनर्थदंड छे. 3. अमुक माणसे मने अथवा मारा संबंधीओने हण्या छे, हणे छे, अथवा हणशे एवी संभावना छे एम समजी अन्य जीवोनी हिंसा करवामां आवे ते हिंसादंड छे. 4. हरण आदि अन्य जीवोनी हिंसा करवा माटे बाण आदि शस्त्र छोडवामां आव्युं होय अने अकस्मात तेतर आदि पक्षीनो वध थई जाय ते अकरमात दंड छे. ए ज प्रमाणे स्थावर विषे समजी लेवुं. 5. माता-पिता आदि साथे वसतो कोई पुरुष ब्रांतिथी मित्र होवा छतां अमित्र (दुश्मन) समजीने तेनो वध करे ते दृष्टिविपर्यादंड छे. ते ज प्रमाणे गाम-नगर आदिना घात प्रसंगे कोई खरेखर चोर न होय छतां तेने चोर मानी लई तेनो वध करे ते पण दष्टिविपर्यादंड छे. 1. आछा शब्द 656मा सूत्रमां छापेलो छे, छतां चूर्णि प्रमाणे विचारतां 657मा सूत्रमां ए शब्दनो संबंध खरेखर जणाय छे. 2. "ग्स् ग्वेरं सर्व वत् भूतं च माध्यम् वतामृतवल्पेरानो नातिति --गु शर्वेः 21 2 3. जुओ आ प्रस्तावना पृ. 9. रजू. 28-40 मां पण आ वातनुं वर्णन छे. 4. आवा भिक्षुना अनेकविध आचारोना वर्णनमां धृवत्त (धूमनेत्र) पीवानो त्याग करवानो पण उल्लेख sU0 181, 753 मां छे. आ धृवत्तनो अर्थ "नेचो" के "चुंगी" जेवो लागे छे. दशवैकालिकसूत्र (3 9) मां पण आ धूळत्तिनो उल्लेख छे. आ अंगे जुओ विस्तृत टिप्पण पृ. 146 टि. 14. प. जुओ पृ. 15र टि. 13. आवश्यकचूर्णिमां आ तेर दियास्थानोनुं वर्णन तेरसहिं विरियार्दि आ श्रमण प्रतिक्रमण सूत्रना पाठनी व्याख्यामां पणुं छे अने त्यां सूत्रकृतांगसूत्रनो सूत्रपाठ लगभग अक्षरशः uddhata karelo che. Page #39 -------------------------------------------------------------------------- ________________ 24 प्रस्तावना 6. स्वके स्वजनादि निमित्ते असत्य बोलवा आदि प्रवृत्ति करवी ते मृषामयिक दंड छे. 7. स्व के स्वजनादि निमित्ते चोरी करवा आदि अंगेनी प्रवृत्ति करवी ते अदत्तादानप्रत्ययिक दंड छे. 8. बीजाए कंई पण न कर्युं न होवा छतां, उदास-शोकमग्न-दीन-हीन-चिंतातुर बनीने रहे, चित्तमां क्रोधादि कषायोनी परंपरा चाल्या करे ते आध्यात्मिक दंड छे. 9. जातिमद, कुलमद, बलभद, रूपमद, तपमद, श्रतमद, लाभमद, ऐश्वर्यमद, प्रज्ञामद-A भदोथी मदोन्मत्त बनीने बीजाओनी निंदा, पराभव, अपमान आदि करवा अने पोताने श्रेष्ठ मानवो आ बधो भानप्रत्ययिक दंड छे. 10. पोतानी साथे रहेनाराओनो नानो अपराध थयेलो होय तो पण तेमने मोटी सजा करवी आ मित्रदोषप्रत्ययिक दंड छे. 11. गुप्त रीते हिंसादि पापप्रवृत्ति करनारा छतां बहारथी पोताने सारा देखाडनारा कपटी मनुष्योनी पापप्रवृत्ति ते मायाप्रत्ययिक दंड छे. 12. लोभने लीधे हिंसादि प्रवृत्ति करनारा अने कामभोगोमां आसक्त जीवोनी जे प्रवृत्ति ते लोभप्रत्ययिक दंड छे. 13. समिति-गुप्तिथी युक्त, यतनापूर्वक सर्वप्रवृत्ति करनारा उत्तम साधुपुरुषोनी जे प्रवृत्ति ते इयपथिकी क्रिया छे. आनाथी जे कर्म बंधाय छे ते प्रथम समये बंधाय छे, बीजा समये अनुभवाय छे. त्रीजा समये तेनी निर्जरा थई जाय छे. एटले आ कर्मबंध असावद्य छे.' आमां बार दियास्थानो अधर्मपक्ष छे, तेने सेवनारो आत्मा मोक्ष प्राप्त करी शकतो नथी माटे त्याज्य छे. तेरमुं क्रियास्थान मोक्षप्रापक छे माटे सेवनीय छे आ वात सत्र 694, 706, 707, 721 मां स्पष्ट जणावी छे. तेरे क्रियास्थानोना वर्णनप्रसंगमां नहिं वर्णवेली अधर्मपक्ष, धर्मपक्ष, तथा मिश्रपक्ष संबंधी अनेक अनेक वातो भिन्न भिन्न रूपे sU0 708-716 मां वर्णवेली छे. sU0 717मां क्रियावादी, अक्रियावादी, अज्ञानवादी, विनयवादीना भेदो 363 प्रावादिकोनो उल्लेख अधर्मपक्षमां करेलो छे. sU0 718 मां अन्य प्रावाहिकोने तेमना ज वर्तन तथा कथननो आधार लईने अहिंसानो सिद्धांत समजाववा प्रयत्न करेलो छे. sU0 719मां हिंसाने उपदेश आपनारा संसारमां केवां दुःखो पामे छे तेनुं निरूपण छे. sU0 720 मां सर्वे जीवोनी अहिंसानी प्ररूपणा करनारा ज निर्वाणने प्राप्त करे छे ए वर्णव्युं छे. सू. 721मां बार फियास्थानोनुं फळ संसार छे अने तेरमा क्रियास्थाननुं फळ मोक्ष छे एम वर्णवीने आत्मार्थी साधुने बार कियास्थानोनो त्याग करवानो उपदेश छे. ओगणीसमुं अध्ययन-आनुं नाम महारंइईई (आहार परिज्ञा) छे. आमां छ 1. जुओ pR0 164 Ti11. अत्यारे मळती सूत्रकृतांगनी हस्तलिखित प्रतिओमां अहीं साव शब्द जोवामां आवे छे, छतां सूत्रकृतांग चूणिने आधारे तथा आवश्यक चूर्णमां उद्धत करेला पाठने आधारे करावळ ए ज साचो पाठ छे. तेरापंथी आचार्य तुलसी जेना प्रमुख छे ते वांचनामां, मुनि नथमलजीए सावझ शब्द सुधारवाने बदले ए पाठ ज काढी नाख्यो छे. कांसाळि पृ. 376 टि. 9मां तेमणे जणाव्युं छे के पूर्ववर्तिआशयान ताणेन त्रिपिप्रमोडल गत रूति व्रती परंतु तेमणे आवश्यकचूणिने आधारे कसावज जे अहीं साचो अने मौलिक पाठ छे ते पाठ अहीं खरेखर मुकवानी जरूर हती. Page #40 -------------------------------------------------------------------------- ________________ - प्रस्तावना 25 जीवनिकायना अनेक प्रकारना जीवो केवो केवो आहार ले छे तेनुं विरतारथी वर्णन छे. सूत्र 746 नां अंतमां आहारगुप्त (आहारमां विवेकी) बनीने संयमानुष्ठानमां उद्यमशील बनवानो उपदेश छे. वीसमुं अध्ययन-आनुं नाम पवरवाइजिरिया (प्रत्याख्यानक्रिया) छे. जीवे हिंसा आदिनुं ज्यां सुधी प्रत्याख्यान न कर्युं होय त्यां सुधी हिंसा आदि पाप न करे तो पण तेने अवश्य पापबंध थाय छे. तेथी साचा संयमी थवा माटे प्रत्याख्यान करवुं अत्यंत जरूरी छे. आ वात चर्चा-विचारणपूर्वक युक्ति-उदाहरण आपीने आमां सिद्ध करेली छे. सू. 753 मां संयत तथा विरत साधु केवा होय छे तेनुं वर्णन छे. एकवीसमुं अध्ययन-A अध्ययननां 1 मायारसुत (आचारभृत), 2 3ळाया कुत (अनाचारकृत) तथा 3 मनसुत (अनगारभृत) एवां त्रण नामोनो उल्लेख मळे छे. जुओ पृ. 217 टि. 1. शुं बोलवुं जोईए अने शुं मानवुं जोईए ए आचारनुं, तथा शुं बोलवुं न जोईए अने शुं मानवुं न जोईए ए अनाचारनुं आमां वर्णन छे अने अनाचारनो त्याग ए परमार्थथी अनगारपणानुं (साचा साधुपणानुं कारण छे तेथी आ त्रणे नामो अपेक्षाओ घटी शके छे. सू. 755-764मां केटलांक एकांतवचनोने अयोग्य जणावीने, sU0 765-782 मां लोक-अलोकजीव-अछव-धर्म-अधर्म-बंध-मोक्ष-पुण्य-पाप-आश्रव-संवर-वेदना-निर्जरा-क्रिया-अक्रियाक्रोध-मान-माया-लोभ-राग-द्वेष-संसार-देव-देवी-सिद्धि - असिद्धि - साधु असाधु कल्याण अकल्याण नथी" आ मान्यताने अनाचार जणावीने, छेवटे केटलांक अनाचरणीय वचनोने जणावीने जिनेश्वरे बतावेला मार्गे वर्तवानो साधुने उपदेश आप्यो छे. - बावीसमुं अध्ययन--आनुं नाम मंद (आकीय) छे.* आर्किकुमारनो गोशालक, बौद्ध साधुओ (सू) 812-828), (ब्राह्मण) ब्रह्मवतीओ (sU0 829-832), पत्रिदंडीओ (sU0 833-837) तथा हस्तितापस (sU838-840) साथे जे वाद (वार्तालाप) थयो हतो तेनुं आमां वर्णन छे. गोशालक आदिनी विचित्र मान्यताओ आमां जाणवा मळे छे. तेवीसमुं अध्ययन-राजगृह नगरनी बहार ईशान कोणमां नालंदा नामे स्थान हतुं. त्यां लेप नामनो धनाढ्य धार्मिक श्रमणोपासक वसतो हतो. नालंदाथी ईशान कोणमां आ 1. अप्लायना वर्णनमां वातयोनिक अपकायनुं पण वर्णन छे. जुओ पृ. 206 टि. 10. आजना विज्ञानमां ओण्किसजन अने हाईड्रोजन वायुना मिश्रणथी HO पाणी उत्पन्न थाय छे एवी जे. वात छे तेनी संगति पण जैन सिद्धांत साथे बराबर थाय छे. 2. पृ. 209 5. 11 मां 747 सूत्रांक भूलथी छपायो छे. वस्तुतः आ वाक्य sU0 746 नो भाग छे. 3. आ अध्ययनने अंते बधी हस्तलिखित प्रतिओमां गळाचार्युं के गळाचारद् शब्द मळतो होवाथी अमे मविआचारसुत नाम राख्युं छे. 4. आद्रकुमारनुं विस्तारथी जीवनचरित्र निर्युक्ति, चूर्णि तथा वृत्तिमां छे. आद्रकुमार भगवान महावीर पासे जई रह्या छे त्यारे आ वाद थयो छे. 5. अहीं वृत्तिमां पुनरपि त वैवारिनः सांसारिक नीवपरार्थनाथापानाचाः (g. 402) एम कहेलुं छे, परंतु चूर्णिमां मर्थनुं विहं त्रिआवुथ्वीर झीव पर थता त्रिआना परिवार्य 3मचपक्षविद्धामिररीमिष्टमाळा ग्वमूवुः एम स्पष्ट कहेलुं छे. निर्युक्तिमां पण मझान नोसाइमिग्-अमवती-तिरंडी नट्टु शुरिथारति fthe रूमो तद्दा पुर4 / 110 - जोसा-मवडु-चंपी-तिवडिया-तावणे इसद्द वावो । 118 ए स्पष्ट ullekha che. Page #41 -------------------------------------------------------------------------- ________________ प्रस्तावना लेप श्रावकनी संसदविया ( था) नामे उदयशाला हती. आ उदकशालाना ईशानकोणमां हस्तियाम नामनो वनखंड हतो. त्यां गृहप्रदेशमां (घरवाळा प्रदेशमां) भगवान गौतमस्वामी बेठा हता अने आरामप्रदेशमां भगवान महावीर बिराजेला हता. ते समये पार्श्वनाथ भगवानना परिवारमां दीक्षित थयेला उद पेढालपुत्र नामना साधु त्यां आवी चड्यां. तेमनो भगवान गौतम स्वामी साथे जे वार्तालाप थयो ते नालंदानी समीपमां थयेलो होवाथी आ अध्ययननुं नाम नाट्यक्र (नालंदीय) छे. उदकनो मुख्य आक्षेप ए छे के तमारा साधुओ श्रावकोने त्रसनी हिंसानुं जे पच्चखाण करावे छे ते बराबर नथी, खोटुं पच्चखाण छे. संसारी जीवो स्थावरमांथी त्रसमां आवे छे अने त्रसमांथी स्थावरमां आवे छे. माटे एवो कोई स्थावर जीव नथी के जे भूतकाळमां के भविष्यकाळमां त्रस न थयो होय के न थवानो होय. एटले जेणे त्रसनी हिंसानुं पच्चखाण कर्युं छे ते ज्यारे स्थावरनी हिंसा करे छे त्यारे ते स्थावर जीव पण कोईपण काळे त्रसरूप होवाथी पच्चखाणनो भंग थाय छे. माटे पच्चखाण करावनारे त्रस जीवोनी हिंसानुं पच्चखाण नहि, पण त्रभूत जीवोनी हिंसानुं पच्चखाण कराववुं जोईए. व्यसभूत एटले वर्तमानकाळमां जे त्रसजीवो होय तेनी हिंसानुं ज पच्चखाण. आ रीते भूत शब्द उमेरीने पच्चखाण कराववामां आवे तो साचुं पच्चखाण कहेवाय. भगवान गौतमस्वामीए उत्तरमां कह्युं के "तमे जेने त्रसभूत कहो छो तेने ज अमे त्रस कहीए छीए. पच्चखाणमां भूत शब्द उमेरवानी कशी ज जरूर नथी." आम जणावीने ते पछी घणुं ज घणां उदाहरण आपीने आ वातनुं भगवान गौतमस्वामीए स्पष्टीकरण कर्युं छे. भगवान गौतमस्वामीना जवाब पछी उदक निरुत्तर थई जवा छतां, खुल्ली रीते गौतमस्वामीनी वातनो स्वीकार के आदर न करतां ज्यारे त्यांथी उठीने चालवा तैयार थई जाय छे त्यारे गौतमस्वामी कहे छे के "उदक! एक पण सारी वात सांभळवा मळी होय तो तेना कहेनारनो आदर-सत्कार करवो जोईए." त्यार पछी उदकपोतानी भूलनो स्वीकार करीने चातुर्याम धर्ममांथी प्रतिक्रमणयुक्त पंचमहाव्रतिक धर्म स्वीकारवानी ईच्छा प्रदर्शित करे छे. एटले भगवान गौतम स्वामी पेढालपुत्र उदकने लईने भगवान महावीर पासे आवे छे अने त्यां उदक भगवान महावीर पासे प्रतिक्रमणयुक्त पंचमहाव्रतिक धर्मनो स्वीकार करे छे.' अहीं बीजा श्रुतस्कंधनुं सातमुं अध्ययन, बीजे तस्कंध तथा सूत्रकृतांगसूत्र संपूर्ण थाय छे. सूत्रकृतांगना विषनुं आ अत्यंत संक्षिप्त दिग्दर्शन छे. आना उपरथी जणाशे के सूत्रकृतांगमां प्रारंभमां तथा अन्यत्र पण केटलीक स्व-पर मतनी चर्चा होवा छतां ते द्वारा सम्यज्ञान प्राप्त करावीने सम्यच्चारित्रमां साधकोने प्रवृत्त करवा ए ज आमां मोटा भागे विचारणुं छे. एटले आमां द्रव्यानुयोगनी चर्चा होवा छतां पण चूर्णिकारे आनो समावेश चरणकरणानुयोगमां करेलो छे. 1. आ अध्ययनमां आवती विस्तृत चर्चा जोतां एम लागे के छे भगवान पार्श्वनाथ तथा भगवान महावीरनी परंपरामां चार महाव्रत तथा पांच महाव्रतोना भेद उपरांत, बीजी पण केटलीक वातोमां भेद प्रवर्ततो हशे. 2. "तत्थ कालियसुयं चरण-करणाणुयोगो 1 इसिभासियोत्तरज्झयणाणि धम्माणुयोगो 2 सूरपण्णत्तादि गणिताणुयोगो 3 दिट्ठिवातो दव्वाणुजोगो त्ति 4 |...इः चरणाणुयोगेण अधिकारो"-सूत्रकृताङ्गचर्णि pR0 3 / "अण्णोण्णक्खराभिधाणद्वितं जं पढिजति तं अगमियं, तं च प्रायसो भायारादि Page #42 -------------------------------------------------------------------------- ________________ प्रस्तावना 27 शैली-गद्यपद्य शैलीमां आ सूत्रनी रचना थयेली छे. पहेला श्रुतस्कंधनां 15 अध्ययन स्पष्ट रीते पद्यमां छे. सोळमुं गाथा अध्ययन सामुद्दछंदमां रचायेलुं छे. बीजा श्रुतस्कंधमां त्रीजा अध्ययनमां चार पद्य छे तथा पांचमुं अने छठुं अध्ययन संपूर्णरीते पद्यमां छे. बाकी बधुं सूत्रकृतांग गद्यमां छे. प्रथम श्रुतस्कंधमां 1, 3, 8, 9, 11, 15 आ अध्ययने अनुष्ट्रम् छंदमां छे. बीजुं अध्ययन वैतालीय छंदमां छे. प्रथम श्रतस्कंधना चोथा अध्ययन इटथी परिणामां जे श्लोको छे ते "भारतीय छन्दशास्त्रना ईतिहासमां जेटला अगत्यना तेटला ज दुर्लभ एवा, एटले के आर्याना प्राचीनतर स्वरूपमां, रचवामां आवेला छे. प्राकृत काव्यमां प्रचलिततम एवी उत्तरकालीन "सामान्य' आर्या, आपणे जाणीए छीए तेम, जैन आगमोना अर्वाचीनतम स्तरनुं अंग छे अने एना प्राचीनतर स्तरोना (मूळभूत भागोमां) ते सर्वथा अनुपलब्ध छे. एथी ऊलटुं चालु आर्यानी पुरोगामिनी प्राचीन आर्या, आचारांगसूत्रना प्रथम श्रुतस्कंधना नवमा अध्ययनमां, सूत्रद्धांगसूत्रना चोथा अध्ययनमां अने (कंईक अंशे) उत्तराध्ययनसूत्रना आठमा अध्ययनमां एम अत्यंत प्राचीनतम जैन ग्रंथोनां त्रण प्रकरणोमां अने अत्यंत प्राचीनतम पैकीना एक एवा सुत्तनिपात (बौद्धग्रंथ)नां 8 अने 1 ए बे प्रकरणोमां ज उपलब्ध थाय छे." इत्यादि अनेक वातो जणावीने जर्मन प्रोफेसर लुडविग आडोशें ईथी परिणुं अध्ययनना छंदोनी विस्तारथी चर्चा तेमना एक अंग्रेजी लेखमां करी छे अने साथे साथे आ अध्ययननो तेमणे विचारेलो सुधारेलो पाठ अने अनुवाद पण Apelo che. A lekha Indo-Iranian Journal (ग्रंथ 2, अंक 4, पृ. 249-270)मां अंग्रेजी भाषामां प्रगट थयेलो छे. तेनो डओं. अरुणोदय जानीए करेलो गुजराती अनुवाद श्री महावीर जैन विद्यालय सुवर्ण महोत्सव ग्रंथ (ईस्वीसन 1968)मां छपायेलो छे (पृ. 23-260). जिज्ञासुओए त्यां जोई लेवुं. प्रो. हीरालाल रसिकदास कापडिया "आगमोनुं दिग्दर्शन" ए नामना पुस्तकमां (पृ. 39) लखे छे के -"सूयगडमां इन्द्रवजानो प्रयोग पची सवार थयेलो छे. जेओ "पद्यरचनानी ऐतिहासिक समालोचना' (पृ. 154). पहेला सुयखंधनुं "इथी परित्रा' नामनुं अजझयण "uvahANasuya"nI पेठे गाथा किंवा आर्यामां नथी. किन्तु "गाथानुण्भी संसृष्टि' नामे ओळखावायेला मिश्र छत्वमां छे एम पद्यरचनानी ऐतिहासिक समालोचना (पृ. 185-6)मां उल्लेख छे." प्रथम श्रुतस्कंधनां 5, 6, 7, 10, 12, 13, 14 आ अध्ययनो मुख्यतया उपजातिमां छे. बीजा श्रतस्कंधमां त्रीजा अध्ययनमां sU0 745 मां आवतां चार पद्यो आर्यामां छे, पांचमुं अध्ययन अनुष्कमां छे, छ उपजातिमां छे. कालियसुतं"-नन्दीचूर्णि pR0 56 / "अगमिकं तु प्रायो गाथादि असमान ग्रन्थत्वात् कालिकश्रुतमाचारादि"-नन्दीवृत्ति हारिभद्री pR0 69 / "आगमश्च द्वादशाङ्गादिरूपः, सोऽप्यारक्षितमित्रैरेदंयुगीनपुरुषानुग्रहबुद्धया चरणकरण-द्रव्य धर्मकथा-गणितानुयोगभेदाच्चतुर्धा व्यवस्थापितः, तत्राचारानं चरणकरणप्राधान्येन व्याख्यातम्, अधुनाऽवसरायातं द्रव्यप्राधान्येन सूत्रकृताख्यं द्वितीयमनं व्याख्यातुमारभ्यत इति"-सूत्रकृताङ्गवृत्ति शीलाचार्यविरचिता पृ. 1 / 1. " जाथासोढसायि"--सूत्रताचूर्षि 0 4 आचारांग-परिशिष्ट पृ. 402-403. 2. जुओ आ प्ररतावना, pR. 21. 3. Prof Dr. Ludwig Alsdorf, Seminar for Indian Culture, Hamburg University, Hamburg, Germany. Page #43 -------------------------------------------------------------------------- ________________ प्रस्तावना वाचना गणधर भगवान दीक्षा लीधा पछी द्वादशांगीनी रचना करे छे आ प्रसिद्ध हकीकत छे. परंतु दरेकनी द्वादशांगी अलग अलग होय छे के केम आ प्रश्न छे. कल्पसूत्रमां स्थविरावलीमां ते FrLe तेनुं समगि समज मनवमो मद्दावर ना ना राजा जरा दुरथा "श्रमणभगवान महावीरना नव गण अने अगियार गणधर हता" आवो उल्लेख छे. आना कारणमां त्यां ज नव्यूछे थेरे अकंपिए गोयमसगुत्तणं थेरे अयलभाया हारियायणे गुत्तेणं ते दुन्नि वि थेरा तिष्णि तिष्णि समणसयाई वाएंति, येरे मेअज्जे थेरे पभासे एए दुन्नि वि थेरा कोडिन्ना गुत्तेणं तिण्णि तिण्णि समणसयाई वाएंति । से तेणटेणं अज्जो एवं वुच्चह समणस्स भगवओ महावीरस्स नव गणा इक्कारस जरा दुरथा "गौतम गोत्री स्थविर अकंपित तथा हारितायनगोत्री स्थविर अचल भ्राता आ बंने स्थविरो त्रणसो त्रणसो साधुओने वाचना आपता हता, अने कौडिन्यगोत्री स्थविर मेतार्य अने स्थविर प्रभास बंने स्थविरो त्रणसो त्रणसो साधुओने वाचना आपता हता माटे श्रमण भगवान महावीरना गण नव हता पण गणुधरी अग्यार हता." आनो अर्थ एटलो थाय छे के 300-300 साधुओने आठमा-नवमा गणधर बंने मळीने वाचना आपता हता तथा दसमा अगियारमा गणधर पण बंने मळीने 300-300 साधुओने वाचना आपता हता. सुवावनिको 2 IIM (ka9पसूत्र सुबोधिका) 'एक वाचना लेनारो साधुसमुदाय ते गणु" आ "ga"zabdanI व्याख्यानुं तात्पर्य एम समजवामां आवे छे के दरेक गणुनी सूत्रवाचना (सूत्रपाठोनी रचना) पण अलग अलग हती. एटले श्वेतांबर परंपरामां घणां वर्षोथी आ संस्कार अत्यंत रूढ थयेलो छे के "दरेक गणधरनी द्वादशांगी (अर्थथी भले एक होय छे पण) शब्दरचनानी दृष्टिए अलग अलग होय छे. श्रमण भगवान महावीर स्वामीना अगियार गणधर हता पण गणु नव हता माटे द्वादशांगी नव हती. बधामां सुधर्मास्वामीनुं आयुष्य सौथी वधारे हतुं तेथी बधाए पोताना निर्वाणसमये पोतानो गण सुधमां स्वामीने सोंपी दीधो हतो तेथी अत्यारे सुधर्मास्वामीनी ज द्वादशांगी प्रचलित छे." परंतु बधा गणधरोनी द्वादशांगी शब्दथी पण एक ज होय तो पण स्थविरावलीमां कहेली बधी हकीकत घटी शके छे. गणशब्दनो अर्थ पोतानो दीक्षित शिष्य समुदाय ए अर्थ लेवाय के 1. एवं रचयतां तेषां सप्तानां गणधारिणाम् । परस्परमजायन्त विभिन्नाः सूत्रवाचनाः ॥ 173 ॥ अकम्पिता-'चलभ्रात्रोः श्रीमेतार्य-प्रभासयोः । परस्परमजायन्त सहक्षा एव वाचनाः ॥ 174 ॥ श्री वीरनाथस्य गणधरेष्वेकादशस्वपि । द्वयोर्द्वयोर्वाचनयोः साम्यादासन् गणा नव ॥175॥trissssttishlaakaapurusscritr, पर्व 10, सर्ग 5 / "तीर्थकरगणभृतां मिथो भिन्नवाचनत्वेऽपि साम्भोगिकत्वं भवति न वा 1 तथा सामाचार्यादिकृतो भेदो भवति न वा ? इति प्रश्ने उत्तरम्-गणभृतां परस्परं वाचनाभेदेन सामाचार्या अपि कियान् भेदः सम्भाव्यते, तद्भेदे च कथञ्चिदसाम्भोगिकत्वमपि सम्भाव्यते"-सेनप्रश्न, उल्लास 2, प्रश्न 81 / 2. "जे इमे अजत्ताए समणा निग्गंथा विहरति एए ण सव्वे अजसुहम्मस्स आवचिज्जा, अवसेसा गणहरा निरवचा वुच्छिन्ना"-कल्पसूत्रस्थविरावली । "सामिस्स जीवंते णव कालगता, जो य कालं करेति ' सो सुधम्मसामिस्स गणं देति, इंदभूती सुधम्मो य सामिम्मि परिनिव्युए परिनिव्वुता" आवश्यकचूर्णि pR0 339. / Page #44 -------------------------------------------------------------------------- ________________ प्रस्तावना 25 एक वाचनामां बेसनारो साधुवर्ग ए अर्थ लेवाय तो पशु द्वादशांगीना सूत्रपाठनी एकतामां' बाधा आवती नथी. पाय ग्रंथो एक ज होय छतां जुदा जुदा अध्यापको judo judo छात्रवर्ग संभाळता होय ए तो अनुभवसिद्ध हकीकत छे. एटले प्रश्न ए छे के बधा गणधरोनी द्वादशांगी शब्दथी eka ja che ke alaga alaga che! A prazna upasthita एटला माटे थयो छे के अत्यंत प्राचीन गणाती आवश्यकणिमां नीचे मुजब उल्लेख छे-- "जदा य गणहरा सव्वे पवजिता ताई किर एगनिसज्जाए एगारस अंगाणि चोदसहिं चोद्दस वाणि, एवं ता भगवता अत्थो कहितो, ताहे भगवंतो एगपासे सुतं करे (रें ) ति तं अक्खरेर्हि पदेहि वंजणेहिं समं, पच्छा सामी जस्स जत्तियो गणो तस्स तत्तियं अणुजाणति । आतीय सुहम्मं करेति, तक्ष्ण मदमसयं, ह्तो तिर्थं hokRiti त्ति''--अवश्य पूर्णि vR0 337) (जुओ आचारांगसूत्रनुं पांचमुं परिशिष्ट, pR0 401). आमां स्पष्ट कहेलुं छे के ऽदीक्षा थया पछी सर्वे गणधर भगवंतो एक पडखे (जई ने) सूत्रनी रचना करे छे अने ते अक्षर, पद्म तथा व्यंजनथी समान होय छे.' अर्थात् खधानी द्वादशांगी शब्द रचनानी दृष्टिए पण समान होय छे. जो आठमा तथा नवमा गणधरनी द्वादशांगी शब्दथी पण समान ज होय, तेमज दशमा तथा अगियारमा गणधरनी द्वादशांगी पण समान ज होय, तो आवश्यक चूर्णिमां जणाव्या प्रमाणे बधानी द्वादशांगी शा माटे समान न होई शके? बधा गणुधरोनी ह्रादशांगी सूत्रथी समान होय छतां, छसो साधुओ वाचना लेवा माटे बधा साथे बेसता होय अने आठमा तथा नवमा बंने गणधरो तथा दशमा अते अगियारमा बंने गणधरो साथे मळीने (के अनुकूळता प्रमाणे) वाचना आपता होय तो पण नव गणु अने अगियार गणधरनी व्यवस्था घटी शके छे. एक्कारस वि गणधरे पवायए पवयणस्स वंदामि । ॥ 1062 ॥ - विशेषावश्यकभाष्य । यथा अर्दन्नर्थस्य वक्तेति पूज्यस्तथा गणधरा गौतमादयः सूत्रस्य वक्तार इति पूज्यन्ते मङ्गलत्वाच्च । - stroATI। / A rIte सूत्रना कर्ता तरीके गौतमस्वामी आदि गणधरोनो सामान्यरीते उल्लेख तो धणे स्थळे श्वेतांबर ग्रंथोमां मळे छे. दिगंबरोमां पण तंत्र सर्वसेन वर्धिळा वमाविन्यकेव्ल्ज्ञ्यान् विभूतिविशेषेण अर्थत आगम उद्दिष्टः । तस्य साक्षात् शिष्यैः बुद्ध्यतिशयर्द्धियुक्तैः गणधरैः श्रुतकेवलिभिरनुस्मृतग्रन्थरचनम् अङ्ग-पूर्वलक्षणम् ॥ - तत्त्वार्थसूत्रसर्वार्थसिद्धि 1120 मा तथा खाने मळता धणा उल्लेखो मळे छे के जेमां सामान्य रीते गणधरोने द्वादशांगीना र्मां जणावेला छे. C 1. जो बधा गणधरोनी द्वादशांगी सूत्रथी पण एक ज होय तो प्रो. हीरालाल रसिक्दासे आर्हुत आगमोनुं अवलोकन' (pR0 33-35)मां जे अनेक प्रश्नो उठाव्या छे तेनो अवकाश ज रहेतो नथी. 2. कोई दिगंबर ग्रंथोमां एवो पण उल्लेख मळे छे के द्वादशांगीनी रचना गौतमस्वामीए करी हती अने गौतमस्वामीए सुधर्मास्वामीने द्वादशांगीनुं ज्ञान आप्युं हतुं. जुओ--तेन महावीर भडारएण इंदभूदिस्स अत्थो कहिओ । तदो तेण गोअमगोत्तेण इंदभूदिणा अंतो मुहुत्तेणावहारिय दुवाल संगत्थेण तेणेव कालेण कयदुवाल संगगंथरयणेण गुणेहि सगसमाणस्स सुहम्माइरियरस गंथो वक्खाणिदो । तदो केत्तिएण वि कालेण केवलणाणमुप्पाइय बारस वासाणि केवलविहारेण विहरिय इंदभूदिभडारओ णिव्वुई संपत्तो । तद्दिवसे चेव सुहम्माइरियो जंबूसा मियादीणमणेयाणमाइरियाणं वक्खाणिददुवालसंगो घाइचौकखएण केवली जादो" - जयधवला pR0 75-76 / Page #45 -------------------------------------------------------------------------- ________________ प्रस्तावना दिगंबर ग्रंथोमां दरेक गणधरोनी सूत्रथी पण अलग अलग द्वादशांगीनो उल्लेख जोवामां आवतो नथी. एटले विद्वानो समक्ष आ वात विचारणा माटे अमे मूकी छे. हकीकत जे होय ते खरी. श्वेतांबर तथा दिगंबर उभय दृष्टिए एटली वात तो निर्विवाद छे के भगवान सुधमां स्वामीथी आपणी सूत्रवाचनानी परंपरा उतरी आवी हती. भगवान महावीर परमात्माना निर्वाण पछी घणां वर्षो सुधी आ सूत्रवाचनानी परंपरा एकसरखी चाली. परंतु भगवान महावीरना निर्वाण पछी लगभग 160 वर्ष गया पछी भगवान भद्रबाहुस्वामीना समयमां बार वर्ष सुधी दुष्काळ पडवाने कारणे पाटलिपुत्रमां सूत्रोनी वाचनाने व्यवस्थित करवानो प्रथम प्रसंगे उपस्थित थयो हतो. तेनुं वर्णन आवश्यकचू र्णि वगेरेमां आवे छे. त्यारपछी वीर निर्वाण संवत 827थी 840ना गाळामां स्केन्दिलाचार्य तथा नागार्जनाचार्यना समयमां आवो वाचनाने प्रसंग फरीथी उपस्थित थयो हतो. तेमना समयमां बार वर्षनो सतत दुष्काळ पडवाथी भिक्षा निमित्ते साधुओ भिन्न भिन्न स्थळे विखराई गया तेथी व्यवारथत अध्ययनना अभावे सूत्रनुं विस्मरण थवाथी बारवर्षना दुष्काळ पछी स्कंदिल आचार्यना प्रमुखपदे मथुरामां 1. तम्मि य काले बारबरिसो दुकालो उवहितो, संजता इतो इतो य समुद्दतीरे अच्छित्ता पुणरवि पाडलिपुत्ते मिलिता। तेसिं अण्णस्स उद्देसओ, अण्णस्स खंडं, एवं संघाडितेहिं एक्कारस अंगाणि संघातिताणि, दिट्टिवादो न्त्थि। नेपालवत्तणीए य भद्दबाहुसामी अच्छंति चोहसपुष्वी, तेसिं संघेण पत्थवितो संघाडओ 'दिढिवादं वाएहि' त्ति, गतो, निवेदितं संघकजं । तं ते भणंति दुकालनिमित्तं महापाणं ण पविट्ठो मि, इयाणि पविट्ठो मि, तो न जाति वायणं दातुं । पडिनियत्तेहिं संघस्स अक्खातं । तेहिं अण्णो वि संघाडओ विसजितो, जो संघस्स आणं अतिक्कमति तस्स को दंडो? ते गता, कहितं, तो अक्खाइ-उग्घाडिजइ, ते भणंति--मा उग्घाडेह, पेसेह मेधावी, सत्त पडिपुच्छगाणि देमि|" -आवश्यकचूर्णि, भाग 2, pR0 187 / "इतश्च तस्मिन् दुष्काले कराले कालरात्रिवत् । निर्वाहार्थ साधुसङ्घस्तीरं नीरनिधेर्ययौ ॥ 55 ॥ अगुण्यमानं तु तदा साधूनां विस्मृतं श्रुतम् । अनभ्यसनतो नश्यत्यधीतं धीमतामपि ॥ 56 ॥ सङ्घोऽथ पाटलीपुत्रे दुष्कालान्तेऽखिलोऽमिलत् । यदङ्गाध्ययनोद्देशाद्यासीद् यस्य तदाददे ॥ 57 ॥ ततश्चैकादशाङ्गानि श्रीसङ्घोऽमेलयत् त्दा। दृष्टिवादनिमित्तं च तस्थौ किञ्चिद् विचिन्तयन् ॥ 58 ॥ नेपालदेशमार्गस्थं भद्रबाहुं च पूर्विणम् । ज्ञात्वा सङ्घः समाहातुं ततः प्रैषीन्मनियम ॥ 59 ॥ गत्वा नत्वा मुनी तौ तमित्युचाते कृतान्य्ज्ली। समादिशति वः सङ्कस्तत्रागमनहेतवे ॥ 6 ॥ सोऽप्युवाच महाप्राणध्यानमारब्धमस्ति यत् । साध्यं द्वादशभिर्व गमिष्याम्यह ततः ॥61॥...स्प्त् दास्यामि वाचनाः ॥ 67 ॥ तत्रैकां वाचनां दास्ये भिक्षाचर्यात आग्त्ः। तिसृषु कालवेलासु तिस्रोऽन्या वाचनास्तथा ॥ 68 ॥ सायाह्नप्रतिक्रमणे जाते तिस्रोऽपराः पुनः । सेत्स्यत्येवं सङ्घकार्य मत्कार्यस्याविबाधया ॥ 69॥"-prishissttprv, नवम स्र्ग्। 2 केटलाक आचायोनुं कहेवुं छे के "सूत्र नष्ट थयुं नहोतुं, पण स्कंदिलोचार्य सिवायना बीजा सूत्रधारो नष्ट थया हता." सूत्रधार तरीके मात्र कंदिलाचार्य रह्या हता. तेमणे मथुरामां सूत्रनो अनुयोग 5शया प्रवर्ताव्यो माटते माथुरी वायना पाय छे. 21 पात जेसि इमो अणुओगो पयरै अज्जावि अद्द्द्ध्भ्र्ह्म्मि। बहुनगरनिग्गयजसे ते वंदे खदिलायरिए ॥ 32 ॥ 240 नंहीसूत्रनी गाया 652- चूर्णमां आ रीते जणावी che"khN पुण तेसिं अणुओगो ? उच्यते-बारससंवच्छरिए महंते दुब्भिक्खकाले भत्तट्ठा अण्णण्णत्तो फिडिताणं गहण-गुणणा-'णुप्पेहाभावातो सुते विप्पणढे पुणो सुभिक्खकाले जाते मधुराए महंते साहुसमुदए खंदिलायरियप्पमुहसंघेण 'जो जं संभरति' ति एवं संघडितं कालिय्सुत्ण्। जम्हा य एतं Page #46 -------------------------------------------------------------------------- ________________ प्रस्तावना अने नागार्जुन आचार्यना प्रमुखपदे वलभीपुरमां श्रेमसंध एकत्रित थयो. जेने जे याद हतुं ते बधुं संघटित-व्यवस्थित करवामां आव्युं. आमां मथुरामां थयेली वाचना माथरी कहेवाय छे अने वलभीमां थयेली वाचना नागार्जुनी कहेवाय छे परंतु जीवनसमय दरम्यान बने आचार्योनो परसपर मेळाप न थवाथी बंने वाचनाओमां कोई कोई स्थळे पाठभेद थई गयो.' ते पछी आचार्य देवर्किंगणि क्षमाश्रमणे तेमना समयमां (वीरनिर्वाण संवत 980 मां) वलभीपुरमां संवने एकत्रित करीने आगमोने पुस्तकार कर्या हतां. "A0 देवधिंगणी क्षमाश्रमण माथुर संघना युगप्रधान हता, तेमणे आगमोने पुस्तकारूढ करती वखते माथरी वाचनाने मुख्य स्थान आप्युं हशे अने नागार्जनी वाचनाना पाठभेदोनी पण नोंध करी हशे' इत्यादि मागमा 42 220 मुनिश्री pu95विय म्हा। तभना जैन आगमधर और प्राकृत वाङ्मय mAniwi रेयुं छे. रमो मायारागसूत्रनी प्रस्तावना, 50 46-48. मधुराए कतं तम्हा माधुरा वायणा भ्न्न्न्न्ति। सा य खं दलायरियसम्मथ त्ति कातुं तस्संतियो अणुओगो भ्न्न्न्न्ति। सेसं kNtthN। अण्णे भणंति जहा-सुतं ण णटुं, तम्मि दुन्भिक्खकाले जे अण्णे पहाणा अणुओगरा ते विणट्ठा, एगे खंदिलायरिए संधरे, तेण मधुराए अणुओगो पुणो साधूणं पवत्तितो त्ति माधुर. वायणा भ्न्न्न्न्ति। तस्संतितो य अणुयोगो भण्णति ॥32॥"-न्न्दीचूर्न्नि pR0 6 / भद्रेश्वरसूरीविरचित कहावलीमां आ वात आ रीते जणावी छे- "अस्थि महुराउरीए सुयसमिद्धो खंडिलो नाम सूरी, तहा वलहिनयरीए नागजुणो णाम सूरी। तेहि य जाए बारसवरिसिए दुक्काले निव्वौभावओ विफुटि (?) काऊण पेसिया दिसोदिसिं साह्वो। गमिउं च कहवि दुत्थं ते पुणो मिलिया सुगाले। जाव सज्झायति ताव खंडखरुडीभूयं पुवाहीय्ण्। ततो मा सुयवोच्छित्ती हौ त्ति पारद्धो सूरिहिं सिद्ध्तुद्धारो। तत्थ विजं न वीसरियं तहेव संठवियं । पम्हटाणं उण पुवावरावडंतसुत्ताणुसारओ कया स्ण्घ्द्द्न्ना|"-खाव्ली। 1. "परोप्परमसंपण्णमेलावा य तस्समयाओ खंदिल्ल-नागज्जुणायरिया कालं काउं देवलोगं ग्या। तेण तुल्लयाए वि तदुद्धरियसिद्धताणं जो संजाओ कत्थ य वायणामेओ सो य न चालिओ पच्छिमेहिं, तओ विवरणकारेहिं पि 'नागजुणीया उण एवं पढंति' ति समुल्लिंगिया थेवायाराइसु|"-खाव्ली। "दुर्भिक्षातिकमे सुभिक्षप्रवृत्तौ द्वयोः सङ्घयोमलापकोऽभवत् , तद्यथा-एको वलभ्याम् एको मथुरायाम, तत्र च सूत्रार्थसंघटनेन परस्परवाचनाभेदो जात्ः|"-ज्योतिस्स्क्र्न्न्द्द्क्त्तीका मलयगिरिसूरिविरचिता pR0 41 / 2. "जिनवचनं च दुष्पमा कालवशादुच्छिन्नप्रायमिति मत्वा भगवद्भिर्नागार्जुन-स्कन्दिलाचार्यप्रभृतिभिः पुस्तकेषु nystm|"-yogshaastrvRtti पृ. 207|---यारीत् योगशास्त्रनी वृत्तिमा भयंद्रसूरि महाराज तो नागार्जुन तथा स्कंदिलाचार्ये पण आगमोने पुस्तकोमां लखाव्यां हतां एम जणावे छे. 3. "श्रीदेवर्द्धिगणिक्षमाश्रमणेन श्री वीरादशीत्यधिकनवशतवर्षे (980) जातेन द्वादशवर्षीयदुर्भिक्षवशाद् बहुतरसाधुव्यापत्तौ बहुश्रुतविच्छितौ च जातायां..."भविष्यद्भव्यलोकोपकाराय श्रुतभक्तये च श्रीसङ्घाग्रहाद् मृतावशिष्टतदाकालीनसर्वसाधून वलभ्यामाकार्य तन्मुखाद् विच्छिन्नावशिष्टान् न्यूनाघिकान् त्रुटितानुत्रुटितानागमालपकाननुक्रमेण स्वमत्या संकलय्य पुस्तकारूढाः कृताः"-सामाचारीशतक उपाध्यायसमयसुन्दररचित । 85सूत्रसुमोधिमा 74 व्यायानने संत न्युं छे - तथोकं-"वल्लहिपुरम्मि णयरे देविड्ढिपमुहसयलसंघेहिं । पुत्थे आगम लिहिओ नवसयासियाओ वीराओ|"-pR0 126 / Page #47 -------------------------------------------------------------------------- ________________ कर प्रस्तावना आ नागार्जुनी वाचनाना पाठभेदो सूत्रकृतांगनी चूर्णि तथा वृत्तिमां जणावेला छे. जो पृ. 11 Ti12, पृ. 16 टि- 7, पृ. 21 टि. 19, पृ. 22 Ti0 8, पृ. 191 टि. 8, पृ. 194 टि- 7, पृ. 15 टि. 4,9, पृ. 212 टि. 4, पृ. 240 टि. 17, 23, pR0 245 टि 15, पृ. 254 टि. 16. आ बधा तेर स्थळोमां चूर्णिमां नागार्जनीय पाठभेदनो उल्लेख छे. परंतु वृत्तिमां तो चार स्थळे ज उल्लेख छे जे अमे pR0 21.0 19, पृ. 22 टि* 8, पृ. 184 टिव 7 तथा पृ. 212 टि. 4 मां जणाव्यो छे. आ उपरांत पण चूर्णिमां (पृ. 47) नाडुनीयास्तु ति-"नाना त्रण न तु थावरवयनामेना" आवो उल्लेख छे. परंतु चूणिना संपादक मुनिराजश्री पुण्यविजयजी महाराजे त्यां 11 मा टिप्पणमां स्पष्टीकरण कर्युं छ । 11 अत्र नागार्जुनीयाचार्याणां कोऽपि पाठभेदो वाचनाभेदो वा नास्ति, किन्तु व्याख्याभेद त्र दरयते । आ उपरांत दिगंबरपरंपरामां अथवा यापनीयसंधनी परंपरामां पण सूत्रतांगनी कोईक वाचना हशे. दिगंबर संघमां अत्यंत मान्य मूलाराधना(भगवतीआराधना)नी अपराजितसूरिए रचेली विजयोदयाटीकामां (pR0 612) सूत्रकृतांगना पुंडरीक अध्ययनना पाठनो आ प्रमाणे उल्लेख छे-तथा सूत्रकृतस्य पुएस्ध्याये चितम्बा वाझा धर्मदं वय-वत्ताविदेहुं रति सूत्रकृतांग pR0 150 मां आ ज वात sU0 690 मां विस्तारथी छे. थोडो शाब्दिक भेद छे, तेथी समजाय छे के दिगंबरपरंपरामां के यापनीयसंघनी परंपरामां पण सूत्रगनी कंईक जुदी वाचना अवश्यमेव हशे. प्रचलित मान्यता प्रमाणे, A0 देवधिंगणी क्षमाश्रमणे जे वाचना पुस्तकारूढ करी ते वाचना : अत्यारे प्रवर्तमान छे एम कहेवाय छे. छतां गमे ते कारणे गमे ते समये एमां पण घणा पाठभेदो थया छे. आ वातनो स्पष्ट अनुभव आचारांगचूणि तथा आचारांगसूत्रनी शीलांकाचार्यविरचित वृत्ति, सूत्रकृतांगचूणि तथा सूत्रकृतांगसूत्रनी शीलांकाचार्य विरचितवृत्ति जतां थाय छे. आ संबंधमां आ प्र स्व. मुनिराजश्री पुण्यविजयजी महाराज जैन मा मधर मौर प्रातवाश्रय निबंधमां नीचे प्रमाणे जणावे छे - कुछ विद्वान् स्थविर आर्थ देवर्धिगणि के आगम-व्यवस्थापन व आगम-लेखन को वालभी वाचनारूप से बतलाते हैं किंतु ऊपर वाल भी वाचना के विषय में जो कुछ कहा गया है उससे उसका यह कथन भ्रान्त सिद्ध होता है. वास्तव में वालमी वाचना वही है जो माधुरी वाचना के समय में स्थविर आर्य नागार्जुन ने वल भीनगर में संघसमवाय एकत्र कर जैन आगमों का संकलन किया था. स्थविर आर्य देवर्द्धिगणि ने वलभी में संघसमवाय को एकत्रित कर जैन आगमों को व्यवस्थित किया व लिखवाया. उस समय लेखन की प्रारम्भिक प्रवृत्ति किस रूप में हुई इसका स्पष्ट उल्लेख कहीं भी नहीं मिलता. सामान्यतया मुखोपमुख कहा जाता है कि वलभी में हजारों की संख्या में ग्रंथ लिखे गये थे, किन्तु हमारे सामने शीलांकाचार्य, नवांगवृत्तिकार अभयदेवसूरि आदि व्याख्याकार आचार्यों के जो विषादपूर्ण उल्लेख विद्यमान है उनसे तो यह माना नहीं जा सकता कि इतने प्रमाण मे ग्रंथलेखन हुआ होगा. 1. जुओ आचारांगसूत्रनी प्रस्तावना पृ. 35 तथा स्त्रीनिर्वान-सिमुस्तिकाळनी प्रस्तावना, पृ. 20-22. 2. जुओ आचारांगसुत्रनी प्रस्तावना, pR0 32-35 Page #48 -------------------------------------------------------------------------- ________________ प्रस्तावना 33 श्री शीलांकाचार्य ने सूत्रकृततांग की अपनी वृत्ति में इस प्रकार लिखा हः "इह च प्रायः सूत्रादर्शेषु नानाविधानि सूत्राणि दृश्यन्ते, न च टीकासंवादी एकोऽप्यादर्शः समुपलब्धः, अत एकमादर्शमङ्गीकृत्यास्माभिर्विवरणं क्रियत इति, एतदवगम्य सूत्रविसंवाददर्शनाच्चित्तव्यामोहो न विधेय इति" [मुद्रित पत्र 336-1] अर्थात् चर्णिसंमत मूलसूत्र के साथ तुलना की जाय ऐसी एक भी मूलसूत्र की हस्तप्रति आचार्य शीलांक को नहीं मिली थी. श्री अभयदेवाचार्य ने भी स्थानांग, समवायांग व प्रश्नव्याकरण इन तीनों अंग आगमों की वृत्ति के प्रारम्भ एवं अन्त में इसी आशय का उल्लेख किया है जो क्रमशः इस प्रकार है: 1. वाचनानामनेकत्वात् , पुस्तकानामशुद्धितः । सूत्राणामतिगांभीर्याद् मतभेदाच्च कुत्रचित् ॥ 2 ॥ 2. यस्य ग्रंथवरस्य वाक्यजलधेर्लक्षं सहस्राणि च, ctvaariNshdho। चतुर्भिरधिका मानं पदानामभूत् । तस्योच्चश्वुलुकाकृति विदधतः कालादिदोषात् तथा, दुलेखात् खिलतां गतस्य कुधियः कुर्वन्तु किं मादृशाः 1 ॥ 2 ॥ 3. अज्ञा वयं शास्त्रमिदं गभीरं, प्रायोऽस्य कटानिच पुस्तकानि । सूत्रं व्यवस्थाप्यमतो विमृश्य, व्याख्यानकल्पादित एव नैव ॥ 2 ॥ ऊपर उदाहरण के रूप में श्री शीलांकाचार्य व श्री अभयदेवाचार्य के जो उल्लेख दिये हैं उनसे प्रतीत होता है कि वलभी में स्थविर आर्य देवर्द्धिगणि, गंधर्ववादिवेताल शान्तिसूरि आदि के प्रयत्न से जो जैन आगमों का संकलन एवं व्यवस्थापन हुआ और उन्हें पुस्तकारूढ किया गया, यह कार्य जैन स्थविर श्रमणों की जैनआगमादि को ग्रंथारूढ करने की अल्परुचि के कारण बहुत संक्षिप्त रूप में ही हुआ होगा तथा निकट भविष्य में हुए वलभी के भंग के साथ ही वह व्यवस्थित किया हुआ आगमों का लिखित छोटा-सा ग्रंथ-संग्रह नष्ट हो गया होगा. परिणाम यह हुआ कि आखिर जो स्थविर आर्य स्कन्दिल एवं स्थविर आर्य नागार्जुन के समय की हस्तप्रतियां होंगी, उन्हीं की शरण व्याख्याकारों को लेनी पडी होगी. यही कारण है कि प्राचीन चूर्णियां एवं ब्याख्याग्रंथों में सैकडों पाठभेद उल्लिखित पाये जाते हैं जिनका उदाहरण के रूप में मैं यहां संक्षेप में उल्लेख करता हूं. आचारांगसूत्र की चूर्णि में चूर्णिकार ने नागार्जुनीय वाचना के उल्लेख के अलावा 'पढिजह य' ऐसा लिखकर उन्नीस स्थानों पर पाठभेद का उल्लेख किया है. आचार्य श्रीशीलांक ने भी अपनी वृत्ति में उपलब्ध हस्तप्रतियों के अनुसार कितने ही सूत्रपाठभेद दिये हैं. इसी प्रकार सूत्रकृतांगचूर्णि में भी नागार्जुनीय वाचनाभेद के अलावा 'पठ्यते च, पठ्यते चान्यथा सद्भिः, अथवा, अथवा इह तु, मूलपाठस्तु, पाठविशेषस्तु, अन्यथा पाठस्तु, अयमपरकल्पः, पाठान्तरम्' आदि वाक्यों का उल्लेख कर केवल प्रथमश्रतस्कन्ध की चर्णि में ही लगभग सवासौ जगह जिन्हें वास्तविक पाठभेद माने जाय ऐसे उल्लेखों की गाथा की गाथाएं, पूर्वाध के पूर्वार्ध व चरण के चरण पाये जाते हैं. द्वितीय श्रुतस्कन्ध के पाठभेद तो इसमें शामिल ही नहीं किये गये हैं. आचार्य शीलांक ने भी बहुत से पाठभेद दिये हैं, फिर भी चूर्णिकार की अपेक्षा ये बहुत कम हैं. यहां पर एक बात खास ध्यान देने योग्य है कि खुद आचार्य शीलांक ने स्वीकार किया है कि 'हमें चूर्णिकारस्वीकृत आदर्श मिला ही नहीं.' यही कारण है कि उनकी टीका में चूर्णि की अपेक्षा मूल सूत्रपाठ एवं व्याख्या में बहुत अन्तर par3a गया है. इसके साथ मेरा यह कथन है कि आज हमारे सामने जो प्राचीन सूत्र Page #49 -------------------------------------------------------------------------- ________________ 4 प्रस्तावना प्रतियां विद्यमान हैं उनके पाठभेदों का संग्रह किया जाय तो सीमातीत पाठभेद मिलेंगे. इनमें अगर भाषाप्रयोग के पाठभेदों को शामिल किया जाय तो मैं समझता हूं कि पाठभेदों का संग्रह करने वाले का दम निकल जाय. फिर भी यह कार्य कम महत्त्व का नहीं है. आचारांगसूत्रना संपादनमां अमने जेवो अनुभव थयो छे तेवो सूत्रप्तांगसूत्रना संपादनमां पण अनुभव थयो छे. सूत्रकृतांगना सूत्रपाठने नक्की करवा माटे आपणी पासे त्रण महत्त्वनां साधनो छे- 1 सूत्रतांगनी हस्तलिखित प्रतिओ, 2 अत्यारे मळती सूत्रक्तांगनी व्याख्याओमां प्राचीन व्याख्या चूर्णि, तथा 3 सूत्रकृतांगनी संस्कृत वृत्तिओ. संस्कृत वृत्तिओमां शीलाचार्ये रचेली वृत्तिनो मोटा भागे आधार लईने पछीनी वृत्तिओ रचायेली छे. एटले वृत्ति तरीके अहीं शिलाचार्यविरचित वृत्तिनो ज मुख्यतया निर्देश करवामां आवशे. वृत्तिकार पासे घणां वर्षो पूर्वेथी चाली आवती जे पाठपरंपरा हती तेने अनुसरीने वृत्तिनी रचना थयेली छे. अत्यारे जे हस्तलिखित आदर्शो मळे छे तेमां मोटा भागे वृत्तिकार सामे जे पाठ5रंपरा हती ते छे. परंतु चूर्णिकार पासे जे पाठपरंपरा हती तेमां अनेक स्थळे थी अथवा वधारे पाठभेद हतो. कवचित् कवचित बंनेनी व्याख्यामां पण भेद आवी जाय छे. चूर्णिकार तथा वृत्तिकार सामे सूत्रना शब्दोमां जे पाठभेद हतो ते अमे टिपणीमां cU0 (चूर्णिसंमत पाठ) तथा शी (शीलाचार्य संमत पाठ) एवा संतथी दर्शाव्यो छे. परंतु प्रथम श्रुतस्कंधमां चूणि तथा वृत्ति वच्चे पाठभेद छे छतां मर्यादित छे. बीजा श्रुतस्कंधमां आ पाठभेदनुं अंतर घणुं ज वधी जाय छे. चूर्णिकार सामे जे पाठो हता, संपूर्णपणे ते पाठोवाळी कोई ज हस्तलिखित प्रति आजे मळती नथी. एटलुं ज नहि, पण आजथी 1100 वर्ष पूर्वे शीलाचार्यने पण मळी नहोती. जुओ pR0 187 Ti20. तेथी चित्तमां व्यामोह न करवानी आपणने खास भलामणुं तेमणे करी छे, एटले A0 ba0 स्वमुनिराजश्री पुण्यविजयजी महाराजे चूर्णि वांचतां तेमने जे सूत्रपाठो चूर्णिकारसंमत लाग्या ते पाठोनो यथायोग्य समावेश मूळसूत्रमां थाय ते रीते चूणिसंमत सूत्रपाठ तैयार करीने तथा चूणिनुं पण vividha pratione आधारे संशोधन करीने सूत्रकृतगि चूणिनुं संशोधन संपादन कर्युं छे. तेनो प्रथम भाग (प्रथमश्रुतस्कंध) प्रात टेकस्ट सोसायटी तरफथी प्रकाशित थयो छे. बीजो भाग अप्रकाशित छे, छतां अमे जे जे पाठो टिप्पणमां बीजा श्रुतस्कंधमांथी आप्या छे ते A. प्र. मुनिराजश्री पुण्यविजयजी महाराजे संपादित करेली चूणिमांथी ज आप्या छे. चूणिने आधारे चूणिसंमत सूत्रपाठ तैयार करवामां पण केटलीक मुश्केली to che ja, केटलेक स्थळे पाठनी संदिग्धता पण रहे छे ज, छतां प्रथम श्रुतस्कंधमां चूणिसंमत सूत्रपाठ अमुक रीते पण तैयार करी शकाय तेम छे, कारण के चूणिमां प्रथम श्रुतस्कंधमां लगभग दरेक पदनी व्याख्या प्राय छे. परंतु बीजा श्रुतस्कंधमां चूणि अनेक स्थळे घणी ज संक्षिप्त छे. एटले बीजा श्रुतस्कंधनो चूणिसंमत सूत्रपाठ तैयार करवो अनेक स्थळे दुष्कर अथवा अशक्यप्राय छे. वळी चूणिसंमत पाठो वृत्तिसंमत पाडोथी घणीवार जुदा पडी जाय छे, जुओ पृ. 127 टि. 26, पृ. 140 टि. 1, पृ. 150 टि. 16, पृ. 236 टि. 3, 8, पृ. 241 टि. 13 वगेरे. आ ग्रंथना संपादनमां अमे हस्तलिखित प्रतिओमां मळता पाठने ज प्राधान्य आपीने संपादन कर्युं छे. अलबत्त, हस्तलिखित प्रतिओमां विविध पाठो मळता होय छे त्यां सामान्य 1. जुओ पृ. 187 टि, 20, तथा आ प्रस्तावना पृ. 33. Page #50 -------------------------------------------------------------------------- ________________ प्रस्तावना रीते हस्तलिखित प्रतिओमां वृत्तिसंमत पाठ मळे छे, छतां कोई प्रतिमां चूर्णिसंमत पाठ पण केटलीक वार मळे छे. त्यां चूर्णिसंमत पाठ प्राचीन होवा छतां अत्यारे मोटा भागे वृत्तिना पठनपाठननो अधिक प्रचार होवाने लीधे, वृत्तिना अभ्यासीओने अनुकूळता रहे ते माटे अमे वृत्तिसंमत पाठने मोटा भागे मूळमां लीधो छे अने बीजे पाठ टिप्पणमां आप्यो छे. तेम छतां कवचित चूर्णिसंमत पाठने पण अमे मूळमां लीधो छे. सूत्रकृतांगनी भाषा अर्धमागधी छे. ते विषे तथा भाषाकीय पाठभेदो विषे आचारांगसूत्रनी प्रस्तावनामां pR0 43-44मां अमे जे जणाव्युं छे ते ज अहीं समजी लेवानुं छे. परिशिष्टोमां प्रथम परिशिष्टमां विशिष्ट शब्दोनी सूचि आपेली छे, बीजा परिशिष्टमां सूत्रकृतांगमां आवती गाथाओनो अकारादिक्रम छे, त्रीजा परिशिष्टमां तिवयानि विआइणाने टिप्लानि छे. सूत्रकृतांगना केटलाक अंशोनी बीजा ग्रंथो साथे तुलना, केटलेक स्थळे स्पष्टीकरण, केटलेक स्थळे अमने जे विशिष्ट शुद्धपाठो के पाठभेदो पाछळथी जणाया छे तेनो निर्देश वगेरे घणी वातो आ त्रीजा परिशिष्टमां छे. सूत्रप्तांगमां जे परस्पर एकसरखा के एकसरखा जेवा पाठो मळे छे ते बीजा परिशिष्टमां आपेला गाथाओना अकारादिक्रमथी पण जाणी शकाय छे, एटले परस्पर सूत्रोनी तुलना बीजा परिशिष्टमां आपेला अकारादिकमना आधारे समजी लेवी.. आ ग्रंथना अभ्यासीओए शुद्धिपत्रकन अवश्य उपयोग करीने वांचवुं, एवी खास विनंति छे. सूत्रकृतांगसूत्रनी व्याख्याओ - नियुक्ति-आना कर्ता चतुर्दशपूर्वधर भगवान भद्रबाहुस्वामी छे. आमां ते ते पदना निक्षेपा, ते ते अध्ययन अने उद्देशकनो सार vagere che. A eka विशिष्ट प्रकारनी प्राप्त व्याख्या छे. आमां एकंदर 205 गाथा छे. चूर्णि-सूत्रकृतांगसूत्र तथा नियुक्ति उपर अत्यारे मळती व्याख्याओमां आ सौथी प्राचीन छे. आनी भाषा संरकतमिश्रित प्राप्त छे. एना कर्ता विषे कोई चोक्कस उल्लेख मळतो नथी. पृ. 76 भां अणुत्तरणाणी अणुत्तरदंसी अणुत्तरणाणदसणधरो, एतेण एकत्वं णाण-दसणाणं ख्यापितं भवति [राजार2] आवो उल्लेख छे ते उपरथी आचार्य सिद्धसेन दिवाकरना ते अनुयायी होय तेम लागे छे. sU0 760नी चूर्णिमां (पृ. 405) मैत्र वाळमात्रमशिष्यमदि(f)चावाय एवो उल्लेख मळे छे. भजियाचार्यनो उल्लेख दशवैकालिकचूणिमां पण मळे छे. मोढेरा गामनो उल्लेख पण मळे छे. रतलामनी ऋषभदेव केशरीलिझनी पेढी तरफथी आ चूणि संपूर्ण छपाई छे. छतां vividha pratione आधारे मुनिराजश्री पुण्यविजयजी महाराजे शुद्ध करेली चूर्णिनो ज आ संपादनमां खास आधार लेवायो छे. प्रथम श्रुतस्कंध सुधीनो प्रथम भाग प्राकृत टेस्ट सोसायटी तरफथी छपाई पण gayo che. 1. uM1, uM. 2 vagere aneka hastalikhita prationo upayoga आना संपादनमां करवामां आव्यो छे तेनो परिचय हवे पछी आपवामां आवशे. A. प्र. मुनिराजश्री पुण्यविजयजी महाराजे एक स्थळे नोंध करेली छे के "हं 1 मांथी चूसिम्मत पाठो वधारे मळे छे, छतां क्यारेक नं 2 मांथी तेवो पाठ मळी आवे छे.' 2. "भहियायरिमोवएसेणं भिन्नरूवा एक्कका दससद्देण संगिहीया भवंति"-दशवैकालिकचूर्णि pR0 3 / 3. "जहा पुढे केणै को सि तुमं ? मोढेरगातो अतोभवान् ? सो भणति णाहं मोढेरगातो, भवद्वामा वाचातो" 0 48 Page #51 -------------------------------------------------------------------------- ________________ प्रस्तावना टीका-आना कर्ता शीलाचार्य छे. अत्यारे तेमनुं शीलांकाचार्य नाम प्रसिद्ध छे, छतां ए पोते ज पोतानो शीलाचार्य नामे उल्लेख करे छे एटले अमे पण शीलाचार्य नामनो उल्लेख करीए छीए. विक्रमना दशमा शतकमां आनी रचना थई हशे. जुओ आचारांग सूत्रनी प्रस्तावना, पृ. 48. तथा स्त्रीनिवनस्किमुनिवरोनी प्रस्तावना, पृ. 23.) अत्यारे सूत्रकूतांगसूत्रना अने निर्युक्तिना अर्थने समजवा माटे महत्वनो आधार तो आ वृत्ति ज छे. आमां अनेक वातोनो अने अनेक वादोनो खजानो भरेलो छे. आनुं प्रमाण 12850 लोक जेटलुं छे. आगमोदयसमिति तरफथी आनुं प्रकाशन थयेलुं छे. तेमां मुनिराजश्री पुण्यविजयजी महाराजे टीकानां जे पाठांतरो प्राचीन प्रतिने आधारे लेवरावेलां हतां ते पाठांतरोनी नोंधवाळी प्रतिनो उपयोग करेलो छे. पू आ श्री चंद्रसागरसूरिजी महाराजे संपादित करेली मुंबईना गोडीजी जैन देरासरथी प्रकाशित प्रतिमां पण खंभातनी प्राचीन ताडपत्रीय प्रतिनां पाठांतरो नोंधेलां छे, तेनो पण यथायोग्य उपयोग करायो छे. दीपिका-हेमविमलसूरिना शिष्य हर्षकुलगणीए विक्रम संवत 1583 मां आनी रचना करी छे. भीमसी माणेक (मुंबई) तरफथी आनुं प्रकाशन थयुं छे. आ उपरांत, भुवनसोमना शिष्य उपाध्याय साधुरंगे पण विक्रमसंवत 1599 मां दीपिकानी रचना करी छे. देवचंद लालभाई पुस्तकोद्धारफंड (सुरत) तरफथी तेनुं प्रकाशन थयुं छे. सूत्रकृतांगनो पाअचंद्रसूरिए करेलो प्राचीन बालावबोध छे. वर्तमानमां गुजराती भाषामां अने हिंदी भाषामां पण अनेक अनुवाद थयेला che. Prof. Herman Jacobje karelo aMgrejI anuvAda Sacred Books of the East Series, Vol. 45, (Oxford, 1895) mAM prakAzita 2441 3. Dr. Schubring a spell $2415 zjadl raid 240 EUR Vorte Mahaviras (Gottingen, 1926) मां प्रकाशित थयो छे. आ व्याख्याओ तो ग्रंथना रहस्यने समजवा माटे अत्यंत उपयोगी छे ज. आ उपरांत सामान्य रीते आगमग्रंथोना अध्ययनमां कोईक कोईक स्थळे, ते ते शब्द अथवा चर्चानुं तात्पर्य समजवा माटे तथा पारस्परिक' तुलनानी दष्टिए वेद, उपनिषदु, ते समयनुं बौद्ध साहित्य (पालि 1. उदाहरण तरीके-रवामपं परिच ळियामैधो परिवण आ आचारांगसूत्रनुं प्रसिद्ध सूत्र छे, जुओ sU0 88. बौद्धग्रंथ सुनित जोतां प्रणीत तथा मांसयुक्त भोजनने ए युगमां माम कहेता हशे एम लागे छे. चक्रमानो सुवतुं सुनिति दि विन्न थतं पळी तें ! सान्टीनमां परिभुञ्जमानो सो भुञ्जसी कस्सप आमगन्धं ॥ 20 ॥ 'न आमगन्धो मम कप्पती' ति इच्चेव त्वं भाससि ब्रह्मबन्धु । सालीनमन्नं परिभुञ्जमानो सकुन्तमंसेहि susngghtehi। पुच्छामि तं कस्सप एतमत्थं चंग्ब्दा तव नानापो ? 21 | 'तमे कहो छो के मने आभगंधनुं भोजन ka5तुं नथी, परंतु तमे प्रगति अने मांसयुक्त भोजन तो लो छो, ते पछी तमे आमगंध एटले शुं कहो छो?' आना उत्तरमां बुद्ध जणावे छे के--वाणातिपातो वषछेद्रजनुं, थेल्वे मुसावायो निऋतिवयनानि ना सोनां वरसारसेवना, सामान्यो न हि बंसमोननं ॥ 22 आ प्रमाणे 28मी गाथा सुधी दरेक गाथाना अंतमां सामान्य र दि मंतमोननं . एम जणावीने 30 मी गाथामां तमाथे मरवा पुनपुर्व अवसि ने बीजा पुस्तकमां te che) veri मन्तवार पू. चित्रादि जाथादि मुनी पर निपज्यो असितो डुचो 21 एम सुत्तनिपात चूंठवा (u20-206) मां जणाव्युं छे. सुत्तनितिनी बुद्धघोषाचार्य विरचित टीका सुत्तपित-कथा (भाग 2, पृ. 46) मां "आमळ्यो नाम संस-अछुं "आमगंध एटले मांस-मच्छी" एवी स्पष्ट व्याख्या करेली छे. आचार्य अद्धघोषनो समय विकमनी पांचमी शताब्दी lagabhaga che. Page #52 -------------------------------------------------------------------------- ________________ प्रस्तावना 37, त्रिपिटक) तथा तेनी अथा वगेरे, महाभारत आदि ईतिहास-पुराणना ग्रंथो, चरकसंहिता आदि वैद्यकीय ग्रंथो वगेरे विविध प्राचीन साहित्य पण क्यारेक उपयोगी थाय छे. आ दष्टिए टिप्पणोमां तथा त्रीजा परिशिष्टमां केटलीक तुलना पण आपवामां आवी छे. आ संपादनमां आधारभूत सूत्रकृतांगसूत्रनी हस्तलिखित प्रतिओनो परिचय 1 ताडपत्र उपर लखेली प्रति र्व - श्री शांतिनाथ ताडपत्रीय जैन ज्ञानभंडार-खंभात-नी आ प्रति छे. वडोदराप्राच्यविद्यामंदिर तरफथी प्रकाशित थयेली आ भंडारनी सूचि (Catalogue of Palm-leaf Manuscripts in the Santinatha Jaina Bhandara Cambay, part one, आचारांगसूत्र (स. 112, 115, 142) मां सिविनो शब्द त्रणवार आवे छे. आचारांगचूर्णिमां तिवि पाठ पण छे. आनो चूर्णिमां गतिविद्रान अर्थ कर्यो छे. शीलाचार्यविरचित टीकामां गतिविः एवो अर्थ कर्यो छे. तुलनात्मकदष्टिए विचारतां, तिवनो शब्द ए युगमां घणुं प्रचलित हशे एम जणाय छे. वैदिकोमां ऐविच शब्द त्रण वेदना जाणकार माटे वपरातो हतो. 1. पूर्वजन्मनुं ज्ञान, 2. जीवोना जन्म-मरणआदिनुं ज्ञान तथा 3. आसवक्षयनुं ज्ञान, आ त्रण विद्याओ जेने प्राप्त थई होय ते साचो ऐविद्य छे एम बुद्दे कह्युं छे. जुओ-"dharmenAE, विवे, तेवि ग्राह्मै पन्नामि, नागएं पितापनमना......मिग् अने विदित पुल्वेनिवारे अनुसूति.... भिक्खु दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सति चवमाने उप्पजमाने हीने पणीते सुवण्णे दुब्बण्णे सुगते दुग्गते यथाकम्मुपगे सत्ते पजानाति......भिक्खु आसवानं खया अनासवं चेतोविमुत्तिं पञआविमुत्तिं दिट्टेव धम्मे सयं अभिजा सच्छिकत्वा उपसम्पज विह्र्ति। अयमस्स ततिया विजा अधिगता होति......पब्बेनिवासं यो वेदि सग्गापायं च प्स्स्ति। अथो जाति पत्तो अभिवोसितो मुनि॥ एताहि तीहि विजाहि सम्पन्नो होति ब्राह्म्न्नो। तमहं वदामि तेविजं नाज लपितलापनं" सुत्तनिपात तेविजसुत्त pR0 248-250 ॥ कहा तो तद्दा वार्देइ jUi0 62] तथा संतो एइ वियोसन्न कक्षरे सुमेसण सिव 232] आ आचारांगसूत्रनी अल्प अंशे तुलना संयुत्तनिलय (मा 4, पृ. 226, 228, 241, 247, 248) मां विविध विस्तारथी आवता अक्षत सहित विक्षति ज वा लिलित्ता मस्जित पच्छापुरेसञी च विहरति यथा पुरे तथा पच्छा यथा पच्छा तथा पुरे यथा अधो तथा उद्धं यथा कह्युं तथा धो......वगेरे पाठ साथे करवा जेवी गणाय. 2. दशवैकालिक सूत्रमां (39) आवता पूवळत्ति अथवा धूळत्ति शब्द तथा उत्तराध्ययनसूत्र (15) मां आवता धूम शब्दनुं तात्पर्य चरकसंहितामांथी सारी रीते जाणवा मळे छे. जुओ आ सूत्रकृतांगनुं pR146 Ti0 14. मानवाजूमां बीजा श्रुतस्कंधना पंदरमा भावना अध्ययननी चूणिने लगभग अंतभागमां पड्यो H पुनः स्टोरर्थः समर्ळीया ताव्यिवसायार्थ पुनरो न @ आवो श्लोक आवे छे. आ लोक चरकसंहिताना प्रथम स्थानना अंतभागमां पण छे. त्यां चोथा चरणमां दी तज अने एटलो खास पाठभेद छे. एने ध्यानमां लेतां, चूर्णिमां पण पुनति न जईने आवो पाठ अर्थदष्टिए पण घण सुंदर लागे छे. श्री महावीर जैन विद्यालयथी प्रकाशित मारी सूत्र g0 210 टि. 20 मां आ चूर्णिनो पाठ छपाई गया पछी वहेइतानो आ पाठ अमारा जोवामां Avyo che. Page #53 -------------------------------------------------------------------------- ________________ prastAvanA Gaekwad's Oriental Series, Baroda, No 135) मां आ प्रतिनो क्रमांक 6 छे. आ प्रतिमां अनुक्रमे त्रण ग्रंथो लखेला छे--1 शीलांकाचार्यविरचित सूत्रकृतांगसूत्रवृत्ति, 2 भद्रखाहुस्वामिविरचित सूत्रकृतांगसूत्रनियुक्ति अने 3 सूत्रकृतांगसूत्र मूळ. प्रतिनी लखाई-पहोळाई 31 - 7" x 2 * 2" ईंच छे. एकंदर पत्र 429 छे. विक्रमसंवत् 1327मां लखायेली आ प्रतिमां उपर जणावेला त्रण ग्रंथोनी समाप्तिनां स्थान अने अंतनी पुष्पिका आ प्रमाणे छे. 30 (1) पत्र 1 थी 363 सुधीमां सूत्रकृतांगव्रुत्ति लखेली छे. आना अंतमां सर्वत्रं0 2000 एम लखेलुं छे. (2) पत्र 364 थी 371 आ सुधीमां सूत्रकृतांगसूत्रनियुक्ति लखेली छे. आना अंतमां ग्रंथतः जो रद्द, (20) ॥ 4 ॥ एम लखेलुं छे. (3) पत्र 371 B थी 4ra9 सुधीमां सूत्रकृतांगसूत्र मूळ लखेलुं छे. आना अंतमां नाट्फ्म्नुं सम्मा ॥ छे ॥ सम्मत्तानि मायळाळि जोस सयाळि ॥ OM ॥ आ प्रमाणे लख्या पछी नीचे मुजख उल्लेख छे-- सम्मत्तं सूयगडं सूत्रं गाहाए एकवीससयाणि ॥ छ ॥ छ ॥ सर्वजातसूत्रे श्लोकाः ॥ 2625 ॥ सर्वसंख्याजात ' श्लोक 16600 ॥ छ ॥ छ ॥ सं. 1327 वर्षे भाद्रपद वदि 2 खावद्येह वीजापुरे N r--A प्रति पण श्री शांतिनाथ ताडपत्रीय जैन ज्ञान भंडारनी छे. वडोदराथी प्रगट थयेली उपर जणावेली सूचिमां आनो क्रमांक 7 छे. आनी लंबाई-पहोळाई 30 * 7o X 2 * 25 ईंच छे. विक्रमसंवत् 1349 मां लखायेली आ प्रतिमां एकंदर 463 पत्र छे. तेमां अनुक्रमे त्रण ग्रंथो छे--(1) पत्र 1 थी 64 सुधीमां सूत्रकृतांगसूत्र मूळ छे. आना अंतमां समरुं नीयं सूयाळ ॥ छे ॥ सुमं मवतु ष पायो ॥ ॥ एम लखेलुं छे. (र) पत्र 65थी 72 सुधीमां भद्रबाहुस्वामिविरचित सूत्रकृतांगसूत्रनियुक्ति छे. आना अंतमां सावापुच्छा धमां सौं hiyaCi 3वर्षतो ॥ 208 ॥ सूयाळिश्रुत्ती समा ॥ जीमं मवतु लेवायोः ॥ छ ॥ आ प्रमाणे उल्लेख छे. (3) पत्र 73 थी 463 सुधीमां शीलांकाचार्यविरचित सूत्रकृतांगवृत्ति छे. 1, हुं 1 प्रति अमे जोई नथी, परंतु तेमां विद्यमान पाठभेदोनी त्रण नोंधो अमारी पासे छे, तेमां एक नोंधमां जोवा 6600 ॥ 4 ॥ 4 // कुं 1327 वर्षे मात्रपति * वावावेद एवो पाठ नोंधेलो छे. pR0 258 Ti06 मां ए पाठ अमे छाप्यो छे. 2. वृत्ति पूर्ण थया पछी ग्रंथात्रे 12000 ॥ छे ॥ शुमं मवतु ॥ OM । आ प्रमाणे लखाण छे. ते पछी लेखके लखेली प्रशस्ति नीचे प्रमाणे छे-- शिवमस्तु सर्वजगतः परहितनिरता भवन्तु भूतगणाः । दोषाः प्रयान्तु नाशं सर्वत्र सुखी भवतु लोकः ॥ छ ॥ नमः श्रीवर्द्धमानाय वर्द्धमानाय वेदसा । वेदसारं परं ब्रह्म ब्रह्मबद्धस्थितिश्च यः ॥ 1 ॥ स्वबीजमुप्तं कृतिभिः कृषीवलैः क्षेत्रे सुसिक्तं शुभभाववारिणा क्रियेत यस्मिन् सफलं शिवश्रिया पुरं तदत्रास्ति दयावटाभिधम् ॥ 2 ॥ ख्यातस्तत्रास्ति वस्तुप्रगुणगुणगणः प्राणिरक्षैकदक्षः सज्ज्ञाने लब्धलक्ष्यो जिनवचनरुचिश्चंचदुच्चैश्चरित्रः । पात्रं पात्रैकचूडामणिजिन सुगुरूपासनावासनायाः संघः सुश्रावकाणां सुकृतमतिरमी सन्ति तत्रापि मुख्याः ॥ 3 ॥ होनाकः सज्जनज्येष्ठः श्रेष्ठी कुमरसिंहकः । ओमाज: श्रावश्रेष्टः रिआणीसिंः ॥ 4 ॥ Page #54 -------------------------------------------------------------------------- ________________ प्रस्तावना pA0 - संघवी पाडा जैन ज्ञानभंडार पाटनी या अति छे. अत्यारे श्री हेमचंद्रायार्य जैन ज्ञानमंदि--पाटणु--मां सुरक्षित छे. आ प्रति विक्रमसंवत् 1468 मां पाटणमां लखायेली छे. गायम्वाउ मोरिमेन्टस सीरीन्मां प्राशित थयेसी पत्तनस्थजैन ग्रंथभाण्डागरीय सूचि भां आनो क्रमांक 397 (1-2) छे. श्री हेमचंद्राचार्यज्ञानमंदिर तरफथी प्रकाशित थयेला सूचिपत्रमां आनो क्रमांक 31 (3) छे. तेनां 1 थी 48 B पत्रमां सूत्रकृतांगसूत्र मूळ छे. आना अंतमां जे उल्लेख छे ते pR0 258 टि 6 मां अमे जणाव्यो छे. पुत्र 48 B थी 54 B सुधीमां सूत्रतांगनियुक्ति छे. ग्रंथना अंते 4 शुभं भवतु ॥ संवत् 1468 वर्षेत्र शुक्रे अग्रेह श्रीपत्त लिखितमिदं ॥ छ ॥ ये प्रभारी समे छे. या प्रति लगलग प्रथमश्रुतरध छपाई गया पछी अमने मळी हती तेथी आनो उपयोग खीजा श्रुतस्कंधथी ज अमे करेलो छे. कागळ उपर लखेली प्रतिओ वु ?--आगमप्रभाकर स्व. मुनिराजश्री पुण्यविजयजी महाराजना संग्रहनी सूत्रकृतांगसूत्रमूळनी आ प्रति छे आ संग्रह अत्यारे लालभाई दलपतभाई भारतीय संस्कृतिविद्यामंदिर- महावाह भी सुरक्षित छे. सा. 6. विद्याभंहिरनी summi (Catalogue of Sanskrit and Prakrit Manuscripts, Muniraja Sri Punyavijayaji's Collection, Part I) i कडुयाकश्च सुश्रेष्ठी सांगाक इति सत्तमः । खीम्वाकः सुहडाकश्च धर्मकर्मे ककर्मठः ॥ 5 ॥ एतन्मुखः श्रावकसंघ एषोऽन्यदा वदान्यो जिनशासनज्ञः । सदा सदाचारविचारचारुक्रियासमाचारशुचिव्रतानाम् ॥ 6 ॥ श्रीमज्जगञ्चन्द्रमुनीन्द्रशिष्यश्री पूज्यदेवेन्द्रसूरीश्वराणाम् । तदाद्यशिष्यत्वभूतां च विद्यानन्दाख्यविख्यातमुनिप्रभूणाम् ॥ 7 ॥ तथा गुरूणां सुगुणैर्गुरूणां श्रीधर्मघोषाभिधसूरिराजाम् । सद्देशनामेवमपापभावां शुश्राव भावावनतोत्तमांगः ॥ 8 ॥ विषयसुखपिपासोर्गेहिनः क्वास्ति शीलं करणवशगतस्य स्यात् तपो वाऽपि कीदृक् । अनवरतमदभ्रारम्भिणो भावना: का स्तदिह नियतमेकं दानमेवास्य धर्मः ॥ 9 ॥ किंच -- धर्मः स्फूर्जति दानमेव गृहिणां ज्ञानाभयोपग्रहैधा तद्वरमाद्यमत्र यदितो निःशेषदानोदयः । ज्ञानं चाद्य न पुस्तकैर्विरहितं दातुं च लातुं च वा शक्यं पुस्तक लेखनेन कृतिभिः कार्यस्तदर्थोऽर्थवान् ॥ 10 ॥ श्रुत्वेति संघसमवाय विधीयमानज्ञानार्चनोद्भवधनेन मिथः प्रवृद्धिम् । नीतेन पुस्तकमिदं श्रुतकोशवृद्धयै बद्धादरश्विरम लेखयदेष हृष्टः ॥ 11 ॥ यावज्जनमतभानुः प्रकाशिताशेषवस्तु विस्तारः । जगति जयतीह पुस्तकमिदं बुधैर्वाच्यतां तावत् ॥ 12 ॥ छ ॥ संवत् 1349 बर्षे मार्गशुदि संघसमवायसमारब्धपुस्तकभांडागारे le0 सीहाकेन लिखितम् ॥ छ ॥ 39 अवेह दयावटे zre0 होना zre0 कुमरसीह zre0 सोमाप्रभृति Page #55 -------------------------------------------------------------------------- ________________ 40 प्रस्तावना आनो क्रमांक 8402 छे. पत्रसंख्या 48 छे. लंबाई-पहोळाई ra7541111 senTImITara che. आना अंतमां 48 मा पत्रमां लेखकनी प्रशस्तिवाळो जे उल्लेख छे ते pR0 258 Ti6 मां अमे जणावेलो छे. पु 2-मा प्रति पु 1नी मादा ग्रंथसंपनी छ. . 6. विधामंदिर तरफथी प्रकाशित थयेली सूचिमां आनो क्रमांक 8363 छे. आमां कुल 5त्र 44 छे. तेमां पत्र 1थी 39 सुधीमां सूत्रतांगसूत्र मूळ छे. आना अंतमां जे उल्लेख छे ते पृ. 258 टि. 6मां अमे जणाव्यो छे. पत्र 40 थी 44 सुधीमां सूत्रकृतांगनियुक्ति छे. लिपि जोतां आ प्रति विक्रमना सोळमा शतक लगभगमां लखायेली होवी जोईए. आनी लंबाई-पहोळाई 352413 senTImITara che. lA-सूत्रतानी मा प्रति पये. . भारतीय संस्कृति विद्यामंदिर-ममहावाह-नी. आनो क्रमांक 14528 छे. आना अंतमां जे उल्लेख छे ते pR0 258 टि. 6 मां ame jaNAvelo che. AnA kula 5tra 39 che. patra 38 मां सूत्रकृतांगसूत्र मूळ पूर्ण थाय छे. ते पछी विस्तारथी लेखकनी प्रशस्ति छे. 1. प्रशस्ति या प्रमाणे - स्वस्ति श्रीप्रदवर्धमामभगवत्प्रासादविभ्राज(जि)ते श्रीसंडेरपुरे सुरालयसमे praagvaattvNshottmH| भाभूर्भूरियशा अभूत् सुमतिभूर्भूमिप्रभुप्रार्चितस्तजातोऽन्वयपद्मभासुररविः श्रेष्ठी महानाभडः ॥ 1 ॥ सन्मुख्यो मोषनामा नयविनयनिधिः सूनुरासीत्तदीय स्तद्धाता वर्धमानः समजनि जनतासु स्वसौजन्यमान्यः । अन्यूनान्यायमार्गापनयनरसिकस्तत्सुतश्चंडसिंहः सप्तासंस्तत्तनूजाः प्रथितगुणगणाः पेथडस्तेषु पूर्वः ॥ 2 ॥ नरसिंह-रत्नसिंहौ चतुर्थमल्लस्ततस्तु मुंजालः । विक्रमसिंहो धर्मण इत्येतेऽस्यानुजाः क्रमतः ॥ 3 ॥ संडेरकेऽणहिलपाटकपत्तनस्यासन्ने य एव निरमापयदुच्चचैत्यम् । स्वस्वैः स्वकीयकुलदैवतवीरसेशं क्षेत्राधिराजसतताश्रितसंनिधानम् ॥ 4 ॥ वासावनीनेन समं च जाते, कलौ कुतो[s]स्थापयदेव हेतोः । वीजापुरं क्षत्रियमुख्यवीजासौहार्दतो लोककरार्धकारी ॥ 5 ॥ अत्र रीरीमयज्ञातनन्दनप्रतिमान्वितम् । यश्चैत्यं कारयामास लसत्तोरणराजितम् ॥ 6 ॥ योऽकारयत् सचिवपुंगववस्तुपालनिर्मापितेऽर्बुदगिरिस्थितनेमिचैत्ये । उद्धार आत्मन इव ब्रुडतो ह्यपारसंसारदुस्तरणवारिधिमध्य इद्धः ॥ 7 ॥ गोत्रेऽत्रैवाद्याप्तबिम्बं भीम्साधुविधिसित्म्। . यः पित्तलमयं हैमदृढसन्धिमकारयत् ॥ 8 ॥ चरमजिनवरेन्द्रस्फारमुर्ति विधाप्य गृहजिनवसतौ प्रातिष्ठिपत् शुद्धलग्ने । पुर उरुतरदेवौकःस्थितायां च तस्यां समहमतिलघोः श्रीकर्णदेवस्य राज्ये ॥ 9 ॥ खरससमयसोमे 1360 बंधुभिः षड्भिरेव सममिह मुविधीनां साधने सावधानः । विमलगिरिशिरःस्थादीश्वरं चोजयन्ते यदुकुलतिलकाभं नेमिमानम्य मोदात् ॥ 10 ॥ निजमनुजभवं यः सार्थक श्राक् चकार विहितगुरु[स]पर्यः पालयन् सांघपत्यम् । कलसकलकलासत्कौशली निष्कलंकः पुनरपि षडकार्षीद् यो हि यात्रास्तथैव ॥ 11 ॥ त्रिभिः कुलकम् ॥ Page #56 -------------------------------------------------------------------------- ________________ प्रस्तावना saM0-अमहापामा बालपटेखानी पोजमा संगीन पाश्रयना (पगथीयाना पाश्रयन) जैन ज्ञानभंडारनी आ प्रति छे. सूचिनो क्रमांक 3674 छे. आमां वचमां सूत्रकृतांगसूत्र मूळ तथा उपर-नीचे शीलाचार्यविरचित टीका ए रीते मूळ अने टीका बंने साथे छे. आनी पत्रसंख्या 352 छे. अंयमा सूत्रने संत सूत्रग्रं0 2250 ॥ छ । मे प्रमाणे समेतुं छे. आ रीते एकंदर सात हस्तलिखित प्रतिओनो आ ग्रंथना संपादनमां अमे उपयोग कर्यो छे. मुव-आगमोदयसमिति तफथी विक्रम संवत 1973 (ईस्वीसन 1917) मां प्रकाशित शीलांकाचार्यविरचितवृत्तिसहित सूत्रकृतांगनी आ प्रति छे. आनो पाठभेदोमां उपयोग खास करीने बीजा श्रुतस्कंधमां केटलेक स्थळे अमे करेलो छे. खं 1, 2, पु 1, 2-या यार प्रतियोनी विस्ता2या पश्यिय पं. अभृतमा भोडनदास भोजक पण प्राकृत टेस्ट सोसायटी तरफथी प्रकाशित सूत्रकृतांगसूत्रचूणिना प्रथम भागमां आप्यो छे. ___ आमां खं 1, 2, पु 1, 2, lA0 नो यो। म प्राय: सर्वत्र दो छे. परंतु saM0 प्रतिनो उपयोग कोईक कोईक स्थळ पूरतो ज करेलो छे. खं 1, 2 अमे नगरे । नथा. यामप्रभा42 21. भुनिराश्री pu9यविन्य महाराने खं 2 प्रतिनी वर्षों पूर्व जोनी पासेमे न वी ती मने तमा न खं 1 प्रतिमां आवता पाठभेदोनी नोंध पण करेली छे. श्री गोडीजी पार्श्वनाथ जैन देरासर पेढी-मुंबईथी मुनिमुनियक्ष 1377 मितेऽन्दे दुर्भिक्षविलक्षदीनजनलक्षान् । वीक्ष्याऽनूनान्नानां दानात् स्वस्थाश्च यः कृतवान् ॥ 12 ॥ समयश्रुतिफलमतुलं स्वगुरोर्योऽथैकदाऽवबुध्य सुधीः । सकलं विमलं सततं सदागमं श्रावय मम त्वम् ॥ 13 ॥ इत्यर्थितवांस्तस्मै गुरौ प्रवृत्तेऽकरोत्तथा कर्तुम् । तगमगवीर-गौतमनामाची रै-रजतटकैः ॥ 14 ॥ तेनार्चनाधनेनालेखयदाप्तोक्तिकोशसुचतुष्कम् । सत्यादिसूरिवचनात् क्षेत्रनवक उप्तवान् वित्तम् ॥ 15 ॥ त्रिमिः कुलकम् ॥ तत्तनयः पद्माह्वस्तदुद्वहो लाडणस्तदङ्गभवः । भास्वस्माल् ल्हणसिंहस्तदङ्गजो मण्डलिकनामा ॥ 16 ॥ श्रीरैवतार्बुदसुतीर्थमुखेषु चैत्योद्धारानकारयदनेकपुरेष्वनल्पैः । न्यायार्जितैर्धनभरैर्वरधर्मशा [ला] यः सत्कृतो निखिलमण्डलमण्डलीकैः ॥ 17 ॥ वसुरसभुव 1468 नप्रमिते वर्षे विक्रमनृपाद् विनिर्जितवान् । दुःकालं समकालं बनानां वितरणाद्यः ॥ 18 ॥ वर्षेषु सप्तसप्तत्यधिकचचतुर्दशशतेषु यो यात्राम । देवालयकलितां किल चक्रे शत्रुञ्जयायेषु ॥ 19 ॥ श्रुतलेखनसंघार्चाप्रभृतीनि बहूनि पुण्यकार्याणि । योऽकार्षीद् विविधानि च पूज्यजयानन्दसूरिगिरा ॥ 20 ॥ व्यवहारटाईआख्योऽभूदृक्षस्तत्तनुज एव विजिताक्षः । वरमणकाईनाम्नी सत्त्ववती जन्यजनि तस्य ॥ 21 ॥ तत्कुक्ष्यनुपममानसकासारसितच्छदास्त्रयः पुत्राः । आभन् श्रेष्ठाः पर्वत-डूंगर-नरबदसुनामानः ॥ 22 ॥ Page #57 -------------------------------------------------------------------------- ________________ प्रस्तावना विभसंवत् 2006 (सीसन 1850) मा प्रशित यये सटी सूत्रतामनी प्रतिभा 55 तेमणे ज नगीनदास केवळसी शाह पासे सूवक्तांग मूळ सूत्रना 2,2मां विद्यमान पाठभेदोनी पण नोंध करावेली छे. आ उपरांत नगीनदास केवळसी शाहे रं? ना पाठभेदोने बीजी पण सूत्रकृतांगनी एक नकलमां नोंधेला छे. अमे आ ग्रंथना संपादनमां आ नोंधोने ज उपयोग करेलो छे. सामान्यरीते उं? ना पाठभेदो बधी नोंधोमां लगभग एक सरखा नोंधेला छे. छतां कोईक कोईक स्थळे आ नोंधोमां भेद जोवामां आव्यो छे. तेवा स्थळे वुं ? ना पाठ विषे अमने संदेह रही गयो छ. यो 50251 208.50 25820 3 paM0 8-8 मा नांध प्रमाणे सर्वसंख्याजातश्लोकाः 6600...... भाद्रपदवदि 5 सेम अभे छे. परंतु मी मधी नाधोना सर्वसंख्याजातश्लोक 16000 ch। ch। सं. 1327 वर्षे भाद्रपदवदि 2 रवावद्येह वीजापुरे येम समे छे. आ उपरांत, सूत्रप्तांगनी शीलांकाचार्यविरचितटीका जे आगमोदयसमिति तरफथी प्रकाशित थयेली छे तेनाथी अनेक विशिष्ट पाठभेदो हुं 2 तथा सर्व 2 मां टीकामां छे. आ पैकी केटलाक पाठभेदोनी नोंध गोडीजी पार्श्वनाथ जैन देरासर पेढी-मुंबईथी प्रकाशित थयेली प्रतिमां टिप्पणमां करेली छे. वळी, आगमप्रभाकर स्व. मुनिराजश्री पुण्यविजयजी महाराजे पण कोईक प्राचीन प्रति उपरथी टीकाना पाठभेदोनी नोंध आगमोदयसमिति तरफथी प्रकाशित थयेली प्रतिमां करावेली छे. तेष्वस्ति पर्वताख्यो लक्ष्मीकान्तः सहस्रवीरेण । पोईआप्रमुखकुटुम्बैः परीवृतो वंशशोभाकृत् ॥ 23 ॥ इंगरनामा द्वितीयः स्वचारुचातुर्यवर्यमेधावान् । पत्नीमंगादेवीरमणः कान्हाख्यसुतपक्षः ॥ 24 ॥ स्वकारितार्हत्प्रतिमाप्रतिष्ठा विधाप्य तौ प्र्व्त्-द्दूण्ग्राभिधौ। वर्षे हि नन्देषुतिथौ 1559 च चक्रतुः श्री वाचकस्थापनसन्महोत्सवम् ॥ 25 ॥ खर्तुतिथि[1560]मितसमायां यात्रां तौ चक्रतुः सुतीर्थेषु । जीरापल्लीपा-अर्बुदाचलायेषु सोल्लासाम् ॥ 26 ॥ गन्धारमंदिरे तो रुलमलयुगलादिसमुदयोपेताः । श्रीकल्पपुस्तिका अपि दत्त्वाऽखिलसर्वशालासु ॥ 27 ॥ कृतसंघसत्कृती चावाचयतां तौ च रूप्यनाणकयुग् । ददतुश्च सितापुंजं समस्ततन्नागरिकवणिजाम् ॥ 28 ॥ कृतवन्तौ तावित्यादि विहितचतुर्थव्रतादरौ सुकृतम् । आगमगच्छेशश्रीविवेकरत्नाख्यगुरुवचनात् ॥ 29 ॥ अथोत्तमौ पर्व[त]कान्हनामको सार्था(र्थो)द्यमौ सूरिपदप्रवापते(दापने) / आकारितानां च समानधर्मिणां नानाविधस्थानसमागतानाम् ॥ 30 ॥ पुसा दुकूलादिकदानपूर्वकं समस्तसद्दर्शनसाधुपूजनात् । महामहं तेनतुरुत्तरं तौ पवित्रचित्तौ जिनधर्मवासितौ ॥ 31 ॥ युग्मम् ॥ आगमगच्छविभूना सूरिजयानन्दसद्गुरोः क्रमतः । श्रीमद्विवेकरत्नप्रभुसूरीणां सदुपदेशात् ॥ 32 ॥ शशिमुनितिथि 1571 मितवर्षे समस्तसिद्धान्तलेखनपराभ्याम् । [ताभ्यां] व्यवहरपरबत-कान्हाभ्यां सुकृतरसिकाभ्याम् ॥ 33 ॥ निजमानसमोदभरादलेखि मिसु(निरु)पमविचित्ररचनाढ्यम् । सूत्रकृदङ्गसुसूत्रं जिनप्रणीतं चिरं जयतात् ॥ 34 ॥ त्रिभिर्विशेषकम् ॥ इति प्रशस्तिः ॥ Page #58 -------------------------------------------------------------------------- ________________ प्रस्तावना - प्रतिमां पण केटलेक स्थळे टीकामां पाठमेदो छे. आ ग्रंथना संपादनमां टिप्पणमां टीकामांथी जयां पाठो उद्धत कर्या छे त्यां आ पाठभेदोनो पण उपयोग अमे कर्यो छे. उदाहरण तरीके जुओ पृ. 21 टि. 1. अहीं गोगन रवि आटलो अंश आगमोदयसमिति तथा गोडीजी तरफथी प्रकाशित थयेली प्रतिमां नथी, परंतु हस्तलिखित प्रतिओमां आ अंश पण छे, तथा जुओ पृ. 28 Ti1 वगेरे. टीका तथा चूर्णि आदिनी भिन्न भिन्न प्रतिओमां मळता आवा पाठभेदोनो पण ( ) आवा कोइकमां jha0 = प्रत्युत्तरे एवा निर्देश साथे अमे उल्लेख कर्यो छे. जुओ pR0 2 Ti0 1 वगेरे. धन्यवाद श्री महावीर जैन विद्यालय तरफथी प्रकाशित थती आ जैन आगमग्रंथमालाना प्राणस्वरूप आगमप्रभाकर पुण्यनामधेय स्व. मुनिराजश्री पुण्यविजयजी महाराजे संगृहीत करेली सामग्री ज आ ग्रंथना संशोधन-संपादनमां मुख्यतया आधारभूत बनेली छे. एटले तेओश्री प्रत्ये भावपूर्ण श्रद्धांजलि अर्पण करुं छुं. मु प्रतिना संपादक स्व. पू. पा. आगमोद्धारक सागरानंदसूरीश्वरजी महाराज के जेमना भगीरथ प्रयासथी आगम आदि विशाळ जैन साहित्य प्रकाशनमां आव्युं छे तेओश्री प्रत्ये पण भावपूर्ण श्रद्धांजलि अर्पण करुं छुं. पाटण संघवी पाडाना भंडारना व्यवस्थापक स्व. सेवंतिलाल छोटालाल पटवाना सुपुत्र तथा श्री हेमचंद्राचार्य ज्ञानमंदिरना व्यवस्थापक डओं. सेवंतिलाल मोहनलालना सौजन्यथी सूरतांगनी T0 प्रति मळी छे. अमदावाद सवेगीना उपाश्रयना ज्ञानभंडारना व्यवस्थापक स्व. शेठ याभाई सांकळचंदना सुपुत्रो नरोत्तमभाई तथा कल्याणभाई तरफथी प्रति मळी छे. आ प्र. मुनिराजश्री पुण्यविजयजी महाराजे संगृहीत करेली आगमसंशोधनने लगती बधी ज सामग्री लालभाई दलपतभाई भारतीय संस्कृति विद्यामंदिर-अमदावादमां सुरक्षित छे. आ बधी सामग्री त्यांना मुख्य नियामक पं. दलसुखभाई मालवणियाना सौजन्यथी ज्यारे ज्यारे जरूर पडी छे त्यारे त्यारे मळती रही छे. 5. अमृतभाई मोहनलाल भोजक पण अनेक अवसरे विविध रीते सहायक थया छे. मुंबईने प्रख्यात मीज प्रिन्टिग ब्युरोना मालिक, मेनेजर तथा कंपोझिटरोए खूब ज काळजी, धीरज, श्रम अने सौजन्य पूर्वक आ ग्रंथनुं मुद्रणकार्य सुंदर रीते परिपूर्ण कर्युं छे. श्री कांतिलाल डाह्याभाई कोरा (महामात्र, श्री महावीर जैन विद्यालय)e आगमशास्त्रो प्रत्ये अत्यंत भक्ति अने लागणीपूर्वक-अनेकविध कार्यो अने जवाबदारीओ वच्चे पण अंगतरस लईने खूब ज आत्मीयताथी आ ग्रंथनुं मुद्रण-प्रकाशन कार्य पार उतार्युं छे. श्री महावीर जैन विद्यालयना ट्रस्टीओ, मंत्रीओ, कोषाध्यक्षो अने सभ्यो तथा आगमप्रकाशन समितिना सभ्योए अत्यंतश्रुतभक्तिथी प्रेराईने श्री जैन आगमग्रंथमालाना प्रकाशननी 1. आवा प्रतीकनिर्देशात्मक पाठो, गाथा तथा सूत्रोनी टीकाना प्रारंभमां टीकानी हस्तलिखित प्रतिओमां छे. छतां गमे ते कारणे आ बंने प्रकाशनोमां आवा पाठोनो लगभग अभाव देखाय che. Page #59 -------------------------------------------------------------------------- ________________ प्रस्तावना घळी ज मोटी अने घणी ज महत्त्वनी कार्यवाही शिरे लीधी छे. तेमणे आ ग्रंथनुं संशोधनसंपादन कार्य मने सोंपीने देवाधिदेव श्रमण भगवान महावीर परमात्मानी परमतारक मंगल वाणीनी आराधना करवाने अत्यंत अमूल्य अवसर मने आप्यो छे. स्व. पू.पा. A. भ. श्री विजयभद्रसूरीश्वरजी महाराजना परिवारना मुनिश्री यशोविजयजी तथा मुनिश्री मुनिचंद्रविजयजीए प्रथम परिशिष्ट zabdasUci"saharSa तैयार करी आपी छे. | मुनिश्री धर्मचंद्रविजयजीए प्रफवांचन, विविध परिशिष्ट तैयार करवां ईत्यादि अनेक कार्योमां अत्यंत भक्तिथी विविध रीते खडे page हमेशां सतत सहाय करी छे. आ पुण्यकार्यमां देव-गुरुकृपाए आम विविध रीते सहायक सर्वेने अनेकशः धन्यवाद अने अभिनंदन छे. परमकृपाळु देवाधिदेवश्री शंखेश्वर पार्श्वनाथ भगवान तथा परमोपकारी पिताश्री अने सदगुरुदेव पूज्यपाद मुनिराजश्री भुवनविजयजी महाराजना चरणकमळमां अनंतशः प्रणिपात करीने, तेमनी परमकृपा अने सहायथी ज संपादित थयेला आ आगमग्रंथने श्री शंखेश्वर पार्श्वनाथ प्रभुना करकमळमां आजे श्रावणुसुदि आठमे श्री पार्श्वनाथ प्रभुना निर्वाण कल्याणक दिवसे समर्पित करीने अने ए रीते प्रभुपूजन करीने अत्यंत धन्यता अनुभवुं छुं. विक्रम संवत 2033 - पूज्यपादआचार्य महाराजश्रीमद्विजयसिद्धिसूरीश्वरपट्टालंकारद्वि. श्रावणसुदि 8 पूज्यपादआचार्य महाराजश्रीमद्विजये मेघसूरीश्वरशिष्यवाव : पूज्यपादमुनिराजश्री भुवनविजया तेवासी (जिल-बनासकांठा) मुनि मूविजय Page #60 -------------------------------------------------------------------------- ________________ श्रीशङ्केश्वरपार्श्वनाथाय नमः ॥ श्री अजितनाथस्वामिने न्म्ः॥ आचार्यमहाराजश्रीमद्विजयसिद्धिसूरीश्वरजीपादपझेभ्यो नमः । आचार्यमहाराजश्रीमद्विजयमेघसूरीश्वरजीपादप भ्यो नमः । / पुनिराजश्रीभुवनविजयजीपादपद्मेभ्यो नमः । आमुखम परमकृपालोः परमात्मनः सद्गुरुदेवानां च कृपया द्वादशाङ्गयां द्वितीयस्य श्रीसूत्रकृताङ्गसूत्रस्य हस्तलिखितप्राचीनविविधादर्शाद्यनुसारेण संशोधन विधाय आगमभक्तानां पुरत उप्न्य्स्य्ते। केवलज्ञानप्रादुर्भावानन्तरं चतुर्विंशतितमतीर्थकरेण परमात्मना श्रमणेन भगवता महावीरस्वामिना (श्रीवर्धमानस्वामिना) अपापापुर्यो महासेनवने प्रारब्धां धर्मदेशनामनुसृत्य भगवच्छिष्यैः श्रीइन्द्रभूतिगौतमादिभिर्गणधरैर्द्वादश अङ्गसूत्राणि प्रणीतानि, तद्यथा प्राकृते नाम संस्कृते नाम प्राकृते नाम । संस्कृते नाम , मायारो' आचारः 7 उवासगदसामो उपासकदशाः 2 सूयगडो सूत्रकृतम् 8 अंतगडदसाओ अन्तकृदशाः 3 ठाणं स्थानम् 9 अणुत्तरोववाइयदसाओ अनुत्तरौपपातिकदशाः 4 समवामो समवायः 10 पण्हावागरणाई प्रश्नव्याकरणम् 5 वियाहपण्णत्ती व्याख्याप्रज्ञप्तिः 11 विवागसुर्य "विपाकश्रुतम् 6 गायाधम्मकहाओ ज्ञातधर्मकथाः 12 दिट्टिवायो दृष्टिवादः इयं च द्वादशाङ्गी 'द्वादशाङ्गं गणिपिटकम्' इत्यपि शास्त्रेषु गीयते । श्रृंतपुरुषस्य 'aGga'sthAnIyatvA 1. नन्दीसूत्रानुसारेणेमानि नामानि ॥ 2. 'bhagavatI'sUtra नाम्नाप्यस्य प्रसिद्धिः ॥ 3. दिगम्बरप्रन्थेषु जयधवला[pR0 114]दिषु 'णाहधम्मकहा' इत्यपि पात्थ्ः॥ 4, तत्त्वार्थभाष्ये [1 / 20] इदं नाम । अन्यत्र 'ज्ञाताधर्मकथाः' इत्यपि उल्लेखो नन्दी[हारिभद्री]वृत्यादौ dRshyte। तत्त्वार्थसूत्रव्याख्यायां सर्वार्थसिद्धौ [1 / 20] ज्ञातृधर्मकथा इत्यपि दृश्यते ॥ 5. 'पण्हवायरणं' इत्यपि जयधवला[pR0 119]दौ॥ 6. 'विवागसुत्तं' इति जयधवला[pR0 120]दौ॥ 7. 'विपाकसूत्रम्' इति त्त्त्वार्थ्[1|20]भास्स्यादौ॥ 8. 'दृष्टिपातः' इति तत्त्वार्थभाष्ये 1 / 20 ॥ 9. दृष्टिवादास्यमिदं द्वादशमङ्गसूत्रं चिराद् व्य्व्च्छिन्न्म्। किन्तु यदा तदासीत् तदा महासमुद्रवदतिविशालमासीत् । अस्मिन् 1 परिकर्म, 2 सूत्राणि, 3 पूर्वगतम् , 4 चूलिका, 5 प्रथमानुयोग इति पञ्च विभागा आसन् , तेषु पूर्वगते उत्पादपूर्वादीन्युत्तरोत्तरम् अतिमहान्ति चतुर्दश पूर्वाणि आसन् ॥ 10. नन्दीसूत्रादिषु ॥ 11. "पायदुर्ग 2 जंघो 2 रू 2 गातदुगद्धं 2 तु दो य बाहुयो 2 / गीवा 1 सिरं 1 च पुरिसो बारसांगो सुयविसिहो ॥ 1 ॥ " इति नन्दीसूत्रस्य चूर्णौ [pR0 57] गाथा दृश्यते, नन्दीसूत्रस्य हारिभद्रयां वृत्तावपि [pR0 69] 'गातट्ठयगं' इति पाठभेदेन गाथेयं व्र्त्ते। अस्य मलयगिरिसूरिविरचिता व्याख्या-" इह पुरुषस्य द्वादश अङ्गानि भवन्ति, तद्यथा-द्वौ पादौ, द्वे जङ्के, द्वे ऊरुणी, द्वे गात्रार्धे, द्वौ बाहू, प्रीवा शिरश्च । एव श्रुतरूपस्यापि परमपुरुषस्य आचारादीनि द्वादश अङ्गानि क्रमेण veditmyaani|""""shrutpurusssy Page #61 -------------------------------------------------------------------------- ________________ सूयगडंगसुत्त दमीषाम् आचार-सूत्रकृत-स्थानादीनां द्वादशानामागमग्रन्थानाम् 'aGga'sUtratvena व्यवहारः प्रवर्तते यथा-1 आचारागसूत्रम्, 2 सूत्रकृताङ्गसूत्रम्, 3 स्थानान्ग्ग्सूत्र्मित्यादि। एवं चेदं सूत्रकृताङ्गसूत्रं द्वादशाङ्गयां द्वितीयमङ्गसूत्रम् । नाम-चतुर्दशपूर्वधरभद्रबाहुस्वामिविरचितायां सूत्रकृताङ्गनिर्युक्तौ प्राकृतभाषायां 'सूतगडं' 'सुत्तगडं' 'सूयगडं' इति त्रीणि नामान्यस्य शास्त्रस्य निर्दिष्टानि, अनुक्रमेणास्य नामत्रयस्य 'सूतकृतं, सूत्रकृतं, सूचाकृतम्' इति त्रयः पर्यायोः संस्कृतभाषायां भवन्ति, सूत्रकृताङ्गचूर्णिकृता चूर्णी वृत्तिकृता शीलाचार्येण च वृत्तौ त्रयाणामप्येतेषां नाम्नामर्थः सम्यक् स्प्स्स्त्तीकृत्ः। तथापि 'सूयगड' इति प्राकृतनाम्नैव, 'सूत्रकृतम्' इति संस्कृतनाम्नैव चास्य सर्वत्र प्रसिद्धिः श्वेताम्बरपरंपरायाम् । समवायाङ्गनन्दीसूत्रादिष्वागमशास्त्रेष्वपि 'सूयगड 'नाम्नोल्लेखोऽस्य dRshyte। 'सूयगड 'शब्दस्य व्युत्पत्त्यर्थोऽन्येध्वपि सूत्रेषु घटते तथापि रूढ्या द्वितीयमेवाङ्गं 'सूयगड '('सूत्रकृत')शब्देनोच्यते इति नन्दीवृत्त्यादौ स्पष्टीकृतम् । digambaraparamparA~yAM सुद्दयडं सूदयडं सूदयदं इति नामत्रयं प्राकृतभाषायामुपलभ्यते, तत्र 'सुह' इति 'सूत्र 'शब्दस्य रूपम् , 'सूद' इत्यपि 'sUtra'zabdasya 'sUta'zabdasya वा रूपम् , यड इति यद इति च 'kRta'zabdasya प्राकृत रूपम् । संस्कृतभाषायां तु 'sUtrakRta'nAmna एव त्त्त्वार्थ्सूत्र्व्याख्यास्र्वार्थ्सिद्धि[1|20]-राज्वार्तिक्प्र्भृतिग्र्न्थेस्सु स्र्व्त्रोलेख्ः। भाषा-सर्वापि एकादशाङ्गी अर्धमागध्यां भाषायां गणधरभगवद्भिः प्रणीता, अतोऽस्य ग्रन्थस्य अर्धमागधी भास्सा। अर्धमागध्यां रचितेष्वपि आगमशास्त्रेषु कालक्रमेण केचिद् भाषायां संस्काराः संजाताः, तथापि आचाराङ्ग-सूत्रकृताङ्गयोस्पलभ्यमाना भाषा अतिप्राचीनेति साम्प्रतकालीना ऐतिह्यविदो वदन्ति । सूत्रकृताङ्गस्यार्वाचीनेषु हस्तलिखितादशेषु तकारादीनां स्थाने यकारादीनां प्रयोगा बहुलतया दृश्यन्ते, अस्माभिस्तु प्राचीनहस्तलिखितादर्शानुसारेण प्राचीनाः प्रयोगा अत्र स्ण्गृहीताः। विभागा:-सूत्रकृताङ्गस्य द्वौ मुख्यविभागौ, एतौ च 'श्रुतस्कन्धौ' इति vypdishyte। तत्र प्रथमे श्रुतस्कन्धे समयादीनि गाथान्तानि षोडश अध्ययनानि, अतो गाथाध्ययनस्य षोडशत्वादयं प्रथमश्रुतस्कन्धो 'गाहासोलसग' (गाथाषोडशक) इति नाम्नापि प्र्सिद्ध्ः। द्वितीये श्रुतस्कन्धे पुण्डरीकादीनि नालन्दीयान्तानि सप्त अध्ययनानि, एतानि च महान्ति, अतो ऽमहज्झयण 'शब्देनाप्यमीषां vypdeshH। दृश्यतां pR0 118, 119, 121 Ti0 1 / अङ्गेषु प्रविष्टम् , अङ्गभावेन व्यवस्थितमित्यर्थः । यत् पुनरेतस्यैव द्वादशाङ्गात्मकस्य श्रुतपुरुषस्य व्यतिरेकेण स्थितम्-अङ्गबाह्यत्वेन व्यवस्थितं तदनङ्गप्रविष्टम्"-पृ. 203 ॥ "गायदुगद्धं तु' इति पूर्वपश्चिमौरः-पृष्टिरूपम्" इति श्रीचन्द्रसूरिविरचिते नन्दीवृत्तिटिप्पनके pR0 161 ॥ 1. दृश्यतामस्य सूत्रकृताङ्गस्य प्रस्तावना pR0 1 Ti0 1 ॥ 2. "सोऊण जिणवरमतं गणहारी काउ तक्खओवसमं । अज्झवसाणेण कयं सुत्तमिणं तेण सूयगडं ॥ 18 ॥ " इति सूत्रकृताङ्गनिर्युक्त्यनुसारेण 'श्रुतकृतम्' इत्यपि संस्कृते पर्यायोऽभिप्रेतः सम्भवति ॥ 3. द्वादशेऽजे दृष्टिवादेऽपि परिकर्म-सूत्रपूर्वगत-अनुयोग-चूलिकात्मकः पञ्चविधो विभागो वर्तते, "से किं तं दिट्ठिवाए.."से समासओ पंचविहे पण्णत्ते, तं जहा--परिकम्मे 1 सुत्ताई 2, पुव्वगए 3, अणुओगे 4, चूलिया 5"-नन्दीसूत्र 98 / बौद्धग्रन्थेष्वपि 'सुत्तपिटकं, सुत्तनिपातो' इति नानी स्त्ः। अत्रापि 'sUtra'zabdo सख्या ग्रन्थविशेषवाचक इति ध्येयम् ॥ 4. दृश्यतामस्य सूत्रकृताङ्गस्य प्रस्तावना pR0 2 Ti0 4, pR0 5 tti02|| 5. दृश्यतामस्य सूत्रकृताङ्गस्थ प्रस्तावना pR0 3 टि. 1 ॥ Page #62 -------------------------------------------------------------------------- ________________ आमुखम् प्रथमे श्रुतस्कन्धे षोडश अध्ययनानि, द्वितीये तु सप्त, इति सर्वसंख्यया सूत्रकृताङ्गे त्रयोविंशतिरध्ययनानि । एतेषां प्राकृतभाषायां संस्कृतभाषायां चाभिधानानि निम्नोक्तप्रकारेण वर्तन्तेप्राकृतनाम संस्कृतनाम प्राकृतनाम संस्कृतनाम 1 समय समय 14 गंथ ग्रन्थ 2 वेयालिय वैतालीय 15 आयाणिज आदानीय वैदारिक संकलित संकलिका 3 उवसमगपरिण्णा उपसर्गपरिज्ञा जमतीत यमकीय 4 इत्थीपरिण्णा स्त्रीपरिज्ञा 16 गाहा गाथा 5 णिरयविभत्ति नरकविभक्ति 17 पोंडरीय पौण्डरीक 6 महावीरत्थव महावीरस्तव पुण्डरीक 7 कुसीलपरिभासिय कुशीलपरिभाषित 18 किरियाठाण क्रियास्थान कुसीलपरिभासा कुशीलपरिभाषा 19 आहारपरिणा आहारपरिज्ञा 8 वीरिय वीर्य 20 पच्चक्खाणकिरिया प्रत्याख्यानक्रिया धर्म 21 आयारसुत आचारश्रुत 10 समाहि समाधि अणायारसुत अनाचारभुत 11 मग्ग अणगारसुय अनगारश्रुत 12 समोसरण समवसरण 22 अद्दैज आद्रकीय 13 आहत्तहिय याथातथ्य 23 णालंदैज नालन्दीय अत्र प्रथमेऽध्ययने चत्वार उद्देशकाः, द्वितीये त्रयः, तृतीये चत्वारः, चतुर्थ-पञ्चमयोद्वौं द्वौ, इत्येवं पञ्चानाममध्ययनानां 15 उद्देशकाः, अतस्तावन्त एवोद्देशनकालाः, तावन्त एव च smuddeshnkaalaaH| अवशिष्टेषु 22 अध्ययनेषु उद्देशकविभागो नास्ति अतः 22 उद्देशनकालाः, तावन्त एव च smuddeshnkaalaaH| अतः सूत्रकृताङ्गे सर्वसंख्यया 37 उद्देशनकालाः, 37 समुद्देशनकालाश्चै । परिमाणम्-द्वादशाङ्गयाः परिमाणं प्राचीनशास्त्रेषु पदसंख्याद्वारा निर्दिष्टं यथा आचाराङ्गस्य [प्रथमश्रुतस्कन्धमात्रस्यैव] अष्टादश सहस्राणि 18000 पदानि, सूत्रकृताङ्गस्य षट्त्रिंशत् सहस्राणि 36000 प्दानीत्यादि। "इह यत्रार्थोपलब्धिस्तत् पदम्" [नन्दीवृत्तिः हारिभद्री pR0 76] इत्यादिका मार्ग 1. दिगम्बरपरंपराया प्रतिक्रमणत्रयीनामके प्रन्थे " तेवीसाए मुद्दयडज्झाणेसु" इति सूत्रस्य प्रभाचन्द्राचार्यविरचितायां वृत्तौ त्रयोविंशतेरध्ययनानां कश्चित् कथञ्चिन्नाममेदोऽपि दृश्यते, तथाहि तत्र तिस्रो गाथा: "1 समए, 2 वेदालिजे, एत्तो 3 उवसग्ग, 4 इत्थिप्रिन्नामे। 5 णरयंतर, 6 वीरथुदी, 7 कुसीलपरिभास (सि?) e, 8 वीरिए ॥ 1 ॥ 9 धम्मो, य 10 अग्ग(आघ?), 12 मग्गे, 12 समोवसरणं, 13 तिकाल, 14 गंथहिदे । 15 भादा(हा)तदित्थ, 16 गाथा, 17 पुंडरीको, 18 किरियठाणे, य ॥ 2 ॥ 19 आहारयपरिणामे, 20 पच्चक्खाण, 21 अन्न्गार्गुन्न्कित्ति। सुद, 22 अत्थ(अद्द ?), 23 णालंदे, सुद्दयौज्झाणाणि तेवीसं ॥ 3 ॥ " 2. दृश्यतामस्य सूत्रकृताङ्गस्य प्रस्तावना pR0 3 टि. 2 ॥ 3. दृश्यतामाचारागसूत्रस्य प्रस्तावना पृ. 31टि. 1 ॥ 4. दृश्यतामस्य सूत्रकृताङ्गस्य प्रस्तावना pR0 3 टि. 2 ॥ Page #63 -------------------------------------------------------------------------- ________________ 48 आमुखम् विविधाः 'pada'zabdasya व्याख्या dRshynte। एवं च 36000 पदानीति यत् सूत्रकृताङ्गस्य परिमाणं तत् तावच्छास्त्रीय परिमाणम् । ___ सम्प्रति तु 32 अक्षराणामेकोऽनुष्टुप् श्लोक इति गणनयानेकेषु हस्तलिखितादर्शेषु 2100 श्लोकाः प्रमाणं लिखितं दृश्यते, क्वचित् किञ्चिदधिकमपि दृश्यते, दृश्यतां pR0 258 Ti0 3, 6, 9 / महापरिज्ञाख्यसप्तमाध्ययनरहितस्य आचाराङ्गप्रथमश्रुतस्कन्धस्य 800 श्लोकाः प्रमाणमाचारागसूत्रस्य संदी0 प्रतौ निर्दिष्टम् , दृश्यतामाचाराङ्गसूत्रे pR0 418 paM0 5, तथा तस्य आमुखे pR0 58 / सप्तोद्देशकात्मकमहापरिक्षाध्ययनश्लोकसंख्यामीलने तु एतत् प्रमाणमधिकमपि सञ्जायते । एवं च सूत्रकृताङ्गनियुक्तौ "आयाराओ दुगुणमंग" इति यदभिहितं तत् सम्प्रति उपलभ्यमानेन सूत्रकृताङ्गपरिमाणेनापि सुष्ठु संवदत्येव । - रचनाशैली-सूत्रकृताङ्गस्य प्रथमे श्रुतस्कन्धे ऽआयाणिज 'पर्यन्तानि पञ्चदशाध्ययनानि पद्यनिबद्धानि, षोडशं गाथाध्ययनं यद्यपि सम्प्रति गद्यरूपं विलोक्यते तथापि 'तत् सामुद्रेण छन्दसा निबद्धम्' इति नियुक्त्यादौ वर्णितम् , पूर्वस्मिन् काले कथञ्चिच्च तद् गीयमानमभूदिति सूत्रकृताङ्गचूआदौ वर्णित । "पद्यं गाधासोलसगादि" इत्यपि सूत्रकृताङ्गचूर्णौ [pR0 4] अभिहितम् । द्वितीये श्रुतस्कन्धे पञ्चम-षष्ठे अध्ययने पद्यनिबद्धे, अवशिष्टानि पञ्चाप्यध्ययनानि गद्यनिबद्धानि, केवलं तृतीयाध्ययनान्ते चत्वारि पद्यानि vrtnte। विषयः-चरणकरणानुयोगः 1, धर्मकथानुयोगः 2, गणितानुयोगः 3, द्रव्यानुयोगः 4 इति चतुर्विधेष्वनुयोगेषु इह चरण-करणानुयोगेनाधिकार इति सूत्रकृताङ्गचूर्णिकृतामभिप्रायः, इह द्रव्यानुयोगेनाधिकार इति तु वृत्तिकृतां shiilaacaaryaannaambhipraayH| उभयमप्येतदापेक्षिकम् । केषुचिदध्ययनेषु स्व-परसिद्धान्तानां वर्णनमत्र वर्तते, तदपेक्षया द्रव्यानुयोगोऽप्यत्र वर्तते । बहुष्वध्ययनेषु चारित्रशुद्धेर्विचारोऽत्र मुख्यतया वर्तते, तदपेक्षया चरणकरणानुयोगेनाऽत्राधिकार इत्यपि स्ण्ग्च्छ्ते। __सामान्यतोऽस्य सूत्रस्य विषयः समवायाङ्गादिषु ग्रन्थेषु वर्णितः, विशेषतो विषयानुक्रमे विस्तरेण विलोक्नीय्ः। तथापि किञ्चिद् विशिष्याभिधीयते-प्रथमेऽध्ययने पञ्चमहाभूतवादः, एकात्मवादः (आत्माद्वैतवादः), तजीव-तच्छरीरवादः, अकारकवादः आत्मषष्ठ[पञ्चमहाभूतवादः, अफलवादिनः (क्षणिकवादिनो बौद्धाः), नियतिवादः, आज्ञानिकगादः, ज्ञानवादः, भिक्षुसमये (बौद्धमते) अविज्ञोपचितं 1 परिज्ञोपचितम् 2 ईयापथं 3 स्वप्नान्तिकं 4 च कर्म चयं न गच्छतीति वादः, 'ईश्वरेण कृतमिदं जगत्, प्रधानेन कृतमिदं जगत्' इत्यादयो विविधा जगत्कर्तृत्ववादाः, इत्येवं बहवः परप्रवादाः तेषां च दोषा updrshitaaH। तथाविधायामापदि पुत्रमपि व्यापाद्य तन्मांसभक्षणेऽपि न दोष इति [sU0 55] बौद्धमतं !दी तदपि दूषितम् [sU0 56] / एषु केचिद् वादाः पालित्रिपिटकान्तर्गतेषु दीघनिकाय-मज्झिमनिकायादिबौद्धग्रन्थेषु मनुस्मृत्यादिषु च वैदिकग्रन्थेष्वपि वर्णिता विलोक्यन्ते । विस्तरेण जिज्ञासुभिरस्य सूत्रकृताङ्गस्य तृतीये परिशिष्टे तत्तत्स्थलसत्कं टिप्पणं विलोकनीयम् , प्रस्तावनायापि तत्र तत्र pR0 7 टि. 4 pR0 8 Ti0 2,7, pR0 11 Ti0 3 इत्यादौ विलोकनीयम् । 1, 2. दृश्यतामस्य सूत्रकृताङ्गस्य प्रस्तावना पृ. 21 Ti0 2 / बौद्धेष्वपि गाथात्मको ग्रन्थविभाग आसीत् , दृश्यतामाचाराङ्गसूत्रस्य परिशिष्टम् pR0 402 paM0 11, 14 / बौद्धाचार्येण असङ्गेन श्रावकभूमौ वर्णितं गाथालक्षणं हेमचन्द्राचार्यविरचितछन्दोनुशासननिर्दिष्टं च गाथालक्षणमस्य सूत्रकृताङ्गस्य प्रस्तावनायां [पृ. 21 Ti0 1] विलोकनीयम् ॥ 3. दृश्यतामस्थ सूत्रकृताङ्गस्य प्रस्तावना pR0 26 Ti0 2 ॥ 4. दृश्यतामस्य सूत्रकृताङ्गस्य प्रस्तावना pR0 11 Ti0 2 ॥ Page #64 -------------------------------------------------------------------------- ________________ आमुखम् तृतीयेऽध्ययने चतुर्थ उद्देशके परप्रवादिनां मतेन नमिविदेहि-रामगुप्त-बाहुक-तारागणआसिलदेविल(असितदेवल 1)-द्वीपायन-पाराशरादय ऋषयो यथा स्वेन स्वेनाचारेण मुक्तिं गतास्तथा वर्णितम् , एते चानेके ऋषयः 'इसिभासियाई (ऋषिभाषितानि)' इति ग्रन्थे जैनानामपि स्म्म्ताः। 'सुखेन सुखं labhyate' iti bauddhamatamapi vrnnitmsminndhyyne| विस्तरार्थिभिस्तृतीये परिशिष्टे [pR0 364-365] द्रष्टव्यम् , तथा प्रस्तावनायाम् [pR0 15 Ti0 1-5] अपि विलोक्नीय्म्। द्वादशेऽभ्ययने समोसरणे (समवसरणे) क्रियावादिनाम् 1 अक्रियावादिना 2 विनयवादिनाम् 3 अज्ञानवादिना 4 च स्वरूपं वर्णितम् , सापेक्षः क्रियावादश्च सम्यग्वादत्वेन drshitH। दृश्यतां तृतीये परिशिष्टे [pR0 367 paM0 21], प्रस्तावनायां [pR0 21 Ti01-3] c| सप्तदशेऽध्ययने [द्वितीयश्रुतस्कन्धे प्रथमेऽध्ययने] पौण्डरीके तजीव-तच्छरीरवादिनां पञ्चमहाभूतवादिनाम् आत्मषष्ठपञ्चमहाभूतवादिनाम् ईश्वरकारणिकानां नियतिवादिनां च मतानि किञ्चिद्विस्तरेण व्र्न्नितानि। गन्थान्तरैः सह तुलना तृतीये परिशिष्टे [pR0 368-369] विलोक्नीया। द्वाविंशे [द्वितीयश्रुतस्कन्धे षष्ठे]'ध्ययने आर्द्रकुमारस्य गोशालकादिभिः सह यो वादो जातस्तस्य वर्णनं व्र्त्ते। अस्मिंश्च प्रसङ्गे गोशालक-बौद्ध भिक्षु-ब्रह्मप्रति-त्रिदण्डि-हस्तितापसानां मतानि व्र्न्नितानि। त्रयोविंशे [द्वितीयश्रुतस्कन्वे सप्तमे]'ध्ययने भगवतो गौतमस्वामिनः श्रीपार्श्वनाथसन्तानीयेन उदकेन पेढालपुत्रेण सह य आलापो जातस्तस्य वर्णनं व्र्त्ते। इत्येवं विविधाः स्व-परसमयविचाराः सूत्रकृताङ्गे dRshynte। पाउपरम्परा-भगवतो महावीरस्य शिष्या 'गौतमादयः सर्वेऽपि गणधरा द्वादशाङ्गी प्रेन्नीत्व्न्त्ः। भगवतो महावीरस्य एकादश गुणधराः, गणास्तु नवैव, इति द्वादशाझ्या नव वाचना ब्भूवुः। नवस्वपि वाचनासु द्वादशाङ्गी अर्थत एकरूपैवासीदित्यत्र न म्त्भेद्ः। किन्तु सर्वा अपि वाचनाः सूत्रत एकरूपा न वेत्यत्र विप्र्तिप्त्तिः। 'अर्थत एकरूपत्वेऽपि सूत्रतो नवसु वाचनासु नवविधा द्वादशाङ्गी अभूत्' इत्येके। "एवं ता भगवता अत्थो खितो। ताहे भगवंतो एगपासे सुत्तं करेंति, तं अक्खरेहिं पदेहि वंजणेहिं सम" [आवश्यकचूर्णि pR0 337] इति आवश्यकचूर्ण्यनुसारेण तु सूत्रतोऽपि सर्वेषां गणधराणां द्वादशाङ्गी एकरूपाऽऽसीदिति प्र्तीय्ते। पञ्चमगणधरस्य भगवतः सुधर्मस्वामिनो दीर्घायुष्कत्वात् सर्वेऽप्यन्ये गणधराः स्व-स्वशिष्यगण तस्मै समर्प्य निर्वान्न्मासाद्यामासुः। अतो भगवतो महावीरस्य शासने शिष्यपरम्परायां प्रवर्तमाना द्वादशाङ्गी सुधर्मस्वामिद्वारैव प्रवृत्ता, अतोऽस्माकं वाचना सुधर्मस्वामिसत्का इत्यत्र न कोऽपि विवाद्ः। भगवतो महावीरात् 160 वर्षेषु गतेषु चतुर्दशपूर्वधरस्य भगवतो भद्रबाहुस्वामिनः समये द्वादशवर्षीयदुर्भिक्षवशाद् द्वादशाङ्गया anekeM'zA विस्मृता साधुभिः, अतः पाटलिपुत्रे श्रमणसङ्घो मीलितः, तत्र च यस्य समीपे यदङ्गाध्ययनोद्देशकाद्यविस्मृतमासीत् तत् तत आदाय एकादशाङ्गयाः संघटनं 1. दृश्यतामस्य सूत्रकृताङ्गस्य प्रस्तावना pR0 29 ॥ 2. भगवतो महावीरस्य सकाशादिन्द्रभूतिना गौतमस्वामिना अर्थमधिगम्य द्वादशाशी प्रणीता, तदनन्तरं गौतमस्वामिना पञ्चमगणधराय भगवते सुधर्मस्वामिने व्याख्याय अभिहिता इत्यपि धवला-जयधवलादिषु दिगम्बराणां ग्रन्थेषु विलोक्यते । दृश्यतामस्य सूत्रकृताङ्गस्य प्रस्तावना pR0 29 Ti0 2 ॥ 3. दृश्यतामस्य सुत्रकृताङ्गस्य प्रस्तावना पृ. 28 paM0 8 ॥ 4. दृश्यतामस्य सूत्रकृताङ्गस्य प्रस्तावना pR0 28 Ti0 1 ॥ 5. "एवं तावद् भगवता अर्थः क्थित्ः। तदा भगवन्तः एकपार्श्वे सूत्रं कुर्वन्ति, तत् अक्षरैः पदैव्यंजनैः समम् ॥ " 6. दृश्यतामस्य सूत्रकृताङ्गस्य प्रस्तावना pR0 29 paM0 7-10; तथा आचारागसूत्रस्य पञ्चमं परिशिष्टं pR0 401 ॥ 7. दृश्यतामस्य सूत्रकृताङ्गस्य प्रस्तावना pR0 28 Ti0 2 ॥ Page #65 -------------------------------------------------------------------------- ________________ आमुखम् श्रमगसङ्घन विहित्म्। द्वादशाङ्गस्य दृष्टिवादस्याध्ययनार्थ तु स्थूलभद्रादयो मुनयो नेपालदेशमार्गस्थस्य भद्रबाहुस्वामिनोऽन्तिकं ग्ताः। सुधर्मस्वामिनः पश्चात् प्रथमोऽयं वाचनोद्धारः शास्त्रेषु श्रूयते । ' भगवतो महावीरस्वामिनो निर्वाणात् 827 वर्षेषु गतेषु पुनरपि द्वादशवार्षिकदुर्भिक्षवशात् साधूनां पूर्वाधीतं श्रुतज्ञानं खण्डखण्डीभूतम् , अतो दुर्भिक्षावसाने मथुरायाम् आर्यस्कन्दिलाचार्यसन्निधौ वलभ्यां च नागार्जुनाचार्यसन्निधौ पुनरपि श्रमणसङ्घन एकत्रीभूय कालिकश्रुतं संघटितम् । किन्तु परस्परं क्वचित् क्वचिद् वाचनाभेदः स्ण्जात्ः। द्वयोरपि आचार्ययोः ततः परं परस्परं मीलनं कदाचिदपि न जातमिति तथैव वाच्नाभेदोऽव्स्थित्ः। मथुरायां जाता वाचना माथुरी इति भण्यते, या तु वलभ्यां नागार्जुनाचार्यसन्निधौ वाचना प्रवृत्ता सा 'नागार्जुनीया' इति गीय्ते। माथुर-नागार्जुनीयवाचनयोर्मध्ये यः पाठभेदः संजातस्तस्य कतिपया उल्लेखा आचाराङ्गचूर्णिसूत्रकृताङ्गचूर्णि-शीलाचार्यविरचितवृत्ति-उत्तराध्ययनचूर्णि-दशवैकालिकचूर्णिषु dRshynte। चाराङ्गचूर्णी पञ्चदशकृत्वः शीलाचार्यविरचितवृत्तौ च दशकृत्वो नागार्जुनीयवाचनागतानां पाठभेदानां नामग्राहमुल्लेखो dRshyte। सूत्रकृताङ्गस्य चूर्णौ त्रयोदशकृत्वः शीलाचार्यविरचितवृत्तौ तु चतुर्वेव स्थानेषु नागार्जुनीयवाचनागताः पाठभेदा निर्दिस्स्त्ताः। भगवतो महावीरस्वामिनो निर्वाणात् 980 वर्षे वलभीपुरे देवर्धिगणिक्षमाश्रमणप्रमुखसंघेन आगमग्रन्थाः पुस्तकेषु लिखिताः। देवर्धिगणिक्षमाश्रमणाः माथुरसंघस्य युगप्रधानाचार्या maathurvaacnaanuyaayinshc| अतः पुस्तकलेखनसमये माथुरी वाचना तैः प्रामुख्येनानुसृता इति साम्प्रतकालीना विद्वांसः स्ण्भाव्य्न्ति। तेषामभिप्रायेण सम्प्रति प्रवर्तमाना आचाराङ्ग-सूत्रकृताङ्गादीनां बहूनामागमग्रन्थानां पाठपरम्परा माथुरी वाच्नाम्नुस्र्ति॥ देवर्धिगणिक्षमाश्रमणप्रमुखसंवेन वलभीपुर्यो पुस्तकेषु लिखितायामपि आगमवाचनायां कालान्तरेण बहवः पाठभेदाः सञ्जाता इति स्ण्भाव्य्ते। यतः चूर्णिषु वृत्तिषु च तत्र तत्र बहवः पाठभेदा निर्दिस्स्त्ताः। किञ्च, आचाराङ्ग-सूत्रकृताङ्गचूर्णिकृतां समक्षं या पाठपरम्परा आसीत् ततोऽपि अनेकेषु स्थानेषु अल्पीयसा भूयसा वांशेन भिन्ना पाठपरम्परा वृत्तिकृतां शीलाचार्याणां समक्षमासीत् , अत एव शीलाचार्यैः "न च टीका(चूर्णि)संवाद्यकोऽप्यस्माभिरादर्शः समुपलब्धः" इत्यादिना स्वकीयं मानसिक कष्टं सूत्रकृताङ्गवृत्तौ [pR0 336] स्पष्टमेवावेदितम् , दृश्यतां pR0 187 Ti0 9 / अत्र प्रथमे श्रुतस्कन्धे चूर्णिकृतां वृत्तिकृतां च समक्षं विद्यमानयोः पाठपरंपरयोः क्वचित् क्वचित् स्वल्पो भेद्ः। द्वितीयश्रुतस्कन्धे तु बहुषु स्थलेषु 1. दृश्यतामस्य सूत्रकृताङ्गस्य प्रस्तावना pR0 30 Ti0 1 ॥ 2. दृश्यतामस्य सूत्रकृताङ्गस्य प्रस्तावना पृ.30Ti02 पृ. 31 tti01॥3. दृश्यतामाचाराङ्गसूत्रे pR021 टि. 1,8, pR0 33 टि. 10, pR0 35 Ti0 13, pR0 40 Ti0 12, pR0 46 टि. 1, pR0 47 Ti0 2, pR0 60 टि. 1, pR0 63 Ti0 11, pR0 64 टि. 1, pR0 66 टि. 10, pR0 67 Ti0 6, पृ. 68 टि. 18, pR0 84 Ti0 5, pR0 90 Ti0 10, pR0 94 Ti0 10 // 4. दृश्यतामाचाराङ्गसूत्रे pR0 21 टि. 1, 8, pR0 35 टि. 13, pR0 40 Ti0 12, pR0 46 Ti0 1, पृ. 47 Ti0 2, पृ. 6. टि. 1, pR0 63 Ti0 11, pR0 66 टि. 10, pR0 67 Ti0 6, pR0 90 Ti0 10 // 5. दृश्यतामस्मिन् ग्रन्थे pR0 11Ti0 12, pR0 16 Ti0 7, pR0 21 Ti0 19, pR0 22 Ti0 8, pR0 191 Ti0 8, pR0 194 टि.7, pR0 195Ti04, 9, pR0 212 Ti04.प्र. 240 टि. 17. 23. pR0 245 Ti0 15, pR0 254 टि. 16 ॥ 6. दृश्यतामस्मिन् ग्रन्थे pR0 21 Ti0 19, pR0 22 टि. 8, pR0 194 टि. 7, pR0 212 टि. 4 ॥ 7. दृश्यतामस्य सूत्रकृताङ्गस्य प्रस्तावना पृ. 31 त्ति.3॥ 8. दृश्यतामाचाराङ्गसूत्रस्य प्रस्तावना pR046-47॥ 9. दृश्यतामाचारागसूत्रस्य प्रस्तावनायां pR03335, आमुखे pR0 58 ॥ 10. दृश्यतामस्य सूत्रकृताङ्गस्य प्रस्तावना pR0 32 paM0 14 // Page #66 -------------------------------------------------------------------------- ________________ आमुखम् भूयान् पाठभेदो विलोक्यते, एतच्च तत्र तत्र निर्दिष्टेभ्यष्टिप्पणेभ्योऽवसेयम् , दृश्यतां pR0 127 टि. 26, pR0 140 Ti0 1, pR0 150 Ti0 16, pR0 236 Ti0 3, 8, pR0 241 Ti0 13 इत्यादि । __ सम्प्रति या पाठपरंपरा सूत्रकृताङ्गस्य हस्तलिखितादर्शेषूपलभ्यते सा वृत्तिकृदनुसृतपाठपरंपरया प्रायशः संवदति, क्वचित् क्वचिच्चूर्णिकृदनुसृताः पाठा अप्युपलभ्यन्ते त्त्र्। खं 1 आदर्थे चूर्णिकृदनुसृता बहवः पाठा उप्ल्भ्य्न्ते। अस्माभिः वृत्त्यध्येतॄणां सौकर्याय वृत्तिकृदनुसृताः पाठाःप्रामुख्येन मूले उपन्यस्ताः, अपरे पाठभेदा अधस्ताट्टिप्पणेषु दर्शिताः, क्वचित् क्वचिच्चूर्णिकृदनुसृता अपि पाठा मूले उपन्यस्ता इति ध्येयम् _योपनीयसंवे दिगम्बरसंघे वा सूत्रकृताङ्गस्य काचित् किञ्चिद् विभिन्ना पाठपरंपरा आसीदित्यपि प्रतीयते दृश्यतां 150 Ti0 2 / सूत्रकृताङ्गस्यास्य संशोधने सूत्रकृताङ्गचूर्णि-सूत्रकृताङ्गवृत्त्यावश्यकचूर्णादयोऽनेके ग्रन्था उपयुक्ताः, तेभ्यश्चानेके पाठाष्टिप्पणेषु तत्र तत्रोद्धताः, अत्रोद्धतेषु पाठेषु मुद्रितग्रन्थेभ्यो यत्र भेदो दृश्यते तत्र व्यामोहो न विधेयः, यत एते भिन्ना विशिष्टाः पाठा A0 pra0 मुनिराजश्री पुण्यविजयजीमहोदयसंगृहीतप्राचीन तरहस्तलिखितग्रन्थस्थपाठभेदानुसारेण तत्र त्त्रास्माभिर्निर्दिस्स्त्ताः। उपलब्धपाठस्थाने ये पाठाः शुद्धाः शुद्धतरा वा अस्माभिः संभावितास्ते पाठाः ( ) एतादृशकोष्ठकमध्येऽत्र niveshitaaH। ये तु पाठा 'आवश्यकाः' इति विभाव्य अस्माभिः संपूरितास्ते [ ] एतादृशकोष्ठकमध्ये एतद्न्थसशोधनावसरेऽस्मिन् ग्रन्थे निवेशिता अस्माभिः। परिशिष्टानि-अत्र त्रीणि परिशिष्टानि संयोजितानि । तत्र. तृतीये परिशिष्ट तेषु तेषु स्थलेषु कतिपयानि विशिष्टानि टिप्पणानि vrtnte। tatra ca jaina-bauddha-उपनिषद्-महाभारत-भागवत-वायुपुराण. मनस्मत्यादिभिर्बहभिम्रन्थैः सह तत्तदंशानां विस्तरेण तुलना दर्शिता, क्वचित् परस्परं तुलनापि दशिता, द्वितीयवैतालीयाद्यध्ययनेषु मुद्रितपाठापेक्षया ये पाठाः छन्दोऽपेक्षया समीचीनतरा अस्मद्दष्टिपथमायातास्तेऽपि तत्र तत्र दर्शिताः, अस्माकमनवधानादिना अशुद्धानां मुद्रितानां केषाञ्चित् पाठानां स्थाने शुद्धपाठा अपि तत्र तत्र दर्शिताः, अतः पिपठिषुभिर्बहुविषयगर्भितं सम्यगिर्द तृतीयं परिशिष्टमुपयोज्यम् । शुद्धि-वृद्धिपत्रकमपि सम्यगुपयुज्यैवाध्येतव्योऽयं ग्र्न्थ्ः॥ व्याख्याः -सूत्रकृताङ्गस्य सम्प्रति उपलभ्यमानासु व्याख्यासु चतुर्दशपूर्वविदा भगवता भद्रबाहुस्वामिना प्राकृतभाषायां विरचिता नियुक्ति प्राचीनतमा व्याख्या। ततः परं सूत्रकृताङ्गचूर्णिरुपलभ्यते, संस्कृतमिश्रितप्राकृतभाषानिबद्धा इयम् अतिप्राचीना सूत्र्नियुक्तिव्याख्या। 'ऋषभदेवजी केसरीमलजी, रतलाम' इत्यनया संस्थया प्रकाशिता सूत्रकृताङ्गचूर्णिरतीव अशुद्धा, एतदपेक्षया मुनिराजश्रीपुण्यविजयजीमहोदयसंशोधिता' चूर्णिः सम्यक् शुद्धा; अस्माभिरियमुपयुक्तात्र त्तिप्प्न्नादौ। अस्यां चूर्णी [पृ. 16] "अणुत्तर-नाण-दंसणधरो, एतेण एकत्वं णाण-दंसणाण ख्यापितं भवति" [2 / 4 / 22] इत्युल्लेखो दृश्यते, तदनुसारेण चूर्णिकृतः सिद्धसेनदिवाकराचार्यमतानुयायिन इति प्रतिभाति । 760 तमसूत्रस्य चूर्णौ "अत्र dusagaNikSamAzramaNaziSyabhadiyA~cAryA ब्रुवते" [pR0 405] इत्युल्लेखोऽपि दृश्यते । 1. मूलाराधनावृत्तौ सूत्रकृतात उद्धृतः पाठो dRshyte। अयं च मूलाराधनापन्थो यद्यपि दिगम्बरसंघे सम्प्रति बहुमतः, किन्तु तस्य रचयितारो व्याख्यातारो वा यापनीयसंघानुयायिन आसन्निति अस्माभिः संभाव्यते, दृश्यता स्त्रीनिर्वाण-केवलिभुक्तिप्रकरणप्रस्तावना ॥ 2. अस्याः केवलं प्रथमः श्रुतस्कन्धः Prakrit Text Society द्वारा prkaashitH। द्वितीयस्तु सम्प्रति हस्तलिखित एव ॥ 3. tulanA"bhadiyAyariovaeseNaM भिन्नरूवा एकका दससहेण संगिहीया भवन्ति"-अगस्त्यसिंह विरचिता दशवैकालिकचूर्णिः pR0 3 ॥ Page #67 -------------------------------------------------------------------------- ________________ आमुखम् ___ ततः परं शीलाचार्यैः संस्कृतभाषायां विरचिता महती वृत्तिरुपलभ्यते । इमामेव महतीं वृत्ति प्राधान्येन उपजीव्य कालान्तरेऽन्यैर्विरचिता दीपिकादयोऽनेकाः संक्षिप्ता वृत्तयोऽपि उप्ल्भ्य्न्ते। अत्र 'वृत्ति' शब्देन इयमेव महती वृत्तिः तत्र तत्रास्माभिर्विवक्षिता, 'vRttikAra'zabdenApi शीलाचार्या एव विव्क्स्सिताः। शीलाचार्याणामेव शीलाङ्काचार्यनाम्ना प्र्सिद्धिः। स्वयमेव तैः 'zIlAcArya'nAmnaiva स्वनिर्देशस्तत्र तत्र विहित इति अस्माभिरपि 'शीलाचार्य 'नाम्ना अत्र तेषु तेषु स्थानेषु निर्देशो विहित्ः। एभिरेवाचार्यैराचारागसूत्रस्य वृत्तिर्विरचिता, सा च 784 शकसंवत्सरे [= विक्रमसंवत् . 918] विरचिता इत्येकत्र हस्तलिखितादर्श उल्लेखः, अन्यत्र तु 798 शकसंवत्सरे [= विक्रमसंवत् 932] विरचिता इत्युल्लेख्ः। अत्रार्थे आचारागसूत्रस्य प्रस्तावना pR0 49, आमुखं pR0 59, स्त्रीनिर्वाण केवलिभुक्तिप्रकरणप्रस्तावना pR0 16, 23 इत्यत्र च जिज्ञासुभिर्विलोकनीयम् । प्रतयः-अस्य सूत्रकृताङ्गस्य संशोधने आधारभूतानां प्रतीनां स्वरूपं संक्षेपत ईदृशम्खं1 = श्रीशान्तिनाथतालपत्रीयजैनज्ञानभंडार(खंभात)सत्का प्र्तिः। Catalogue of Palm leaf Manuscripts in the santinatha Jaina Bhandar, Cambay, Part One, Gaekwad's Oriental Series, Baroda, No. 135 ityetadanusAreNa asyAH kramAGkaH 6 vrtte| 31.7 // 42.2 // Inches अस्याः प्रमाणम् । अत्र 429 पत्राणि । तत्र 1-363 पत्रेषु शीलाचार्यविरचिता सूत्रकृताङ्गवृत्तिः, 364-371A पत्रेषु सूत्रकृताङ्गनियुक्तिः, 371 B-429 पत्रेषु सूत्रकृताङ्गसूत्रम् । विक्रमसंवत् 1327 वर्षे भाद्रपद वदि 5 रवौ वीजापुरनगरेऽस्या लेखनं समाप्तम् । खं2 = इयमपि उपरिनिर्दिष्टशान्तिनाथतालपत्रीयजैनशानभंडारसत्का प्र्तिः। अस्या क्रमाङ्कः 7 व्र्त्ते। अस्या दैर्ध्यायामौ 30.7"42.2" Inch prmitau| atra 463 पत्राणि । तत्र 1-64 * पत्रेषु सूत्रकृताङ्गसूत्रं वर्तते, 65-72 पत्रेषु सूत्रकृताङ्गनियुक्तिः, 73-463 पत्रेषु सूत्र्कृतान्ग्ग्वृत्तिव्र्त्ते। अन्ते दीर्घा लेखकप्रशस्तिर्वर्तते । विक्रमसंवत् 1349 वर्षे दयावटग्रामेऽस्या लेखनं स्माप्त्में। pA0=संघवीपाडाजैनज्ञानभंडार (पाटण) सत्केयं प्र्तिः। सम्प्रति श्रीहेमचन्द्राचार्यजैनज्ञानमन्दिरे पाटणनगरे व्र्त्ते। तत्रस्थसूच्यनुसारेण अस्याः क्रमाङ्कः 31 (3) vrtte। Catalogue of the Palmleaf Mss. in the Patan Bhandara, Gaekwad's Oriental Series, Baroda No. 76 iti सूचौ तु 397 (1-2) क्र्मान्ग्क्ः। अत्र 1-54 प्त्रान्नि। तत्र 1-48 पत्रेषु सूत्रकृताङ्गसूत्रम् , 48-54 पत्रेषु सूत्र्कृतान्ग्ग्नियुक्तिः। विक्रमसंवत् 1468 वर्षे पत्तन (पाटण) नगरे लिखितेयं प्र्तिः। इमास्तिस्रस्तालपत्रोपरि लिखिताः प्र्त्य्ः। अथ कागदपत्रोपरि लिखिताश्चत्वारः प्रतयःपु1 = लालभाई दलपतभाई भारतीयसंस्कृतिविद्यामन्दिर(अहमदाबाद)सत्का मुनिराजश्रीपुण्य विजयजीमहोदयकृतसंग्रहान्तर्गता प्र्तिः। सूच्यनुसारेणास्याः क्रमाङ्कः 8402 / पत्राणि 48 / विक्रमसंवत् 1714 वर्षे नवानगरे (जामनगरे) लिखितेयम् । pu2= इयमपि उपरिनिर्दिष्टसंग्रहान्तर्गतैव, क्रमाङ्कस्त्वस्याः 8363 / पत्राणि 39 / लिप्यनुसारेण वैक्रमे षोडशे शतके लिखितेयं भाति । 1. दृश्यतामस्य सूत्रकृताङ्गस्य प्रस्तावना pR038 paM0 12 ॥ 2. दृश्यतामस्य सूत्रकृताङ्गस्य प्रस्तावना pR0 38 टि. 2 पृ. 39 त्ति.॥ Page #68 -------------------------------------------------------------------------- ________________ आमुखम् 53 . ला=इयमपि उप्रिनिर्दिस्स्त्त्ला00विद्याम्न्दिर्स्त्का। अस्याः क्रमाङ्कः 14528 / पत्राणि 39 / इयमपि वैक्रमे षोडशे शतके लिखिता भाति । ' saM0=अहमदाबादनगरे 'हाजापटेलनी पोळ, संवेगीनो उपाश्रय' इत्यत्र जैनज्ञानभंडारे विद्यमानेयं प्र्तिः। तत्रस्थसूचिपत्रानुसारेण क्रमाङ्कः 3674 अस्ति । पत्राणि 352 / अस्यां प्रतौ मध्ये सूत्रकृताङ्गसूत्रं लिखितम् , उपरि अधस्ताच्च शीलाचार्यविरचिता टीका लिखिता। इयं प्रतिर्वैक्रमे षोडशे सप्तदशे वा शतके लिखिता भाति । इत्येवं सप्त हस्तलिखिता आदर्शा अस्य संशोधने उप्युक्ताः। mu0 = आगमोदयसमित्या विक्रमसंवत् 1973 (1917 A. D.) वर्षे प्रकाशिता शीलाचार्यविरचित वृत्तियुक्तेयं प्र्तिः। अस्या विशेषत उपयोगो द्वितीयश्रुतस्कन्धस्य टिप्पणेष्वेव पाठान्तरनिर्देशार्थ तेषु तेषु स्थलविशेषेषु अस्माभिर्विहित्ः। mu0प्रतेराधारभूताः के हस्तलिखितादर्शा इति तु वयं न किमपि जानीम्ः। न च mu0प्रतावपि किञ्चिन्निर्दिष्टम् । mu0 प्रतावनेकेऽशुद्धपाठा अशुद्धाश्च पदच्छेदा dRshynte। खं1, 2 प्रती अस्माभिः स्वयं न दृष्टे, किन्तु मुनिराजश्रीपुण्यविजयजीमहाभागैः खं 1,2 प्रतिस्था ये पाठभेदाः संग्रहीतास्तेषामेवोपयोगो विहितोऽस्माभिः। एते च पाठभेदा वारत्रयं संग्रहीता भिन्नभिन्नकाले, तत्र च लेखकप्रमादादिना क्वचिद् भेदो दृश्यते तथापि ते प्रायश एकरूपा एव्। pA0 प्रतिः प्रथमश्रुतस्कन्धमुद्रणानन्तरमस्माभिर्लब्धा, अतो द्वितीयश्रुतस्कन्धे एव तस्या उपयोगो विहित्ः। saM0 प्रतिरपि क्वचित् क्वचिद् vishissttsthlessvevopyuktaa| धन्यवादः-अस्या जैनागमग्रन्थमालायाः प्रकाशने बीजरूपाः प्राणभूताश्च sva0 आगमप्रभाकरमुनिराजश्री पुन्न्य्विज्य्जीम्हाभागाः। अस्य संशोधनायोपयोगिनी प्रायः सर्वापि सामग्री महता परिश्रमेण तैरेव स्ण्गृहीता। __ अहमदाबादनगरे लालभाई-दलपतभाई-भारतीयसंस्कृतिविद्यामन्दिरे विद्यमानेयं सामग्री तत्रत्यभूतपूर्वनियामकैः 'पं0 दलसुखभाई मालवणिया' महोदयैर्महता सौजन्येन प्रदत्ता, विविधसूचनादिभिश्चापि साहायकमनुष्ठितम् । मु. प्रतेः सम्पादकैः sva0 आगमोद्धारकसागरानन्दसूरिभिर्महता महता परिश्रमेण जैनागमादि' विशालग्रन्थराशेः संशोधनं प्रकाशनं च विधाय महानुपकारो विहितः । pA0 प्रतिः संघवीपाडाभंडार(पाटण)स्य व्यवस्थापकानां 'स्व0 सेवन्तिलाल छोटालाल पटवा' इत्येतेषां पुत्राणां सौज्ञ्याल्ब्धा। saM0 प्रतिः तद्वयवस्थापकानां 'स्व0 शेठ मयाभाई सांकळचंद' इत्येतेषां सुपुत्राणां 'नरोत्तमभाई' तथा 'कल्याणभाई' महाशयानां सौज्ञ्याल्ल्ब्धा। मौजमुद्रणालयस्याधिपतिभिः कार्यवाहकैश्च परमेण सौजन्येन मुद्रितोऽयं ग्र्न्थ्ः। सीसकाक्षरसंयोजक (कंपोझीटर) वर्गेणापि महता श्रमेण कष्टेन च मुद्रणकार्यमिदं पारं प्रापित्म्। ___ श्रीमहावीरजैनविद्यालयस्य कार्यवाहकमहानुभावैर्जिनागमेषु परमभक्त्याङ्गीकृतमिदं विपुलधनव्ययादिसाध्यं जैनागमानां प्रकाशनकार्यम् । तैरेव चैतत्संशोधनद्वारा जिनवचनाराधनाया अवसरो मह्यं प्र्द्त्त्ः। __ श्रीमहावीरजैन विद्यालयस्य महामात्रैः 'श्री कान्तिभाई डाह्याभाई कोरा' इत्येभिर्महानुभावैः सर्वापीय मुद्रण-प्रकाशनादिकार्यव्यवस्था महत्या श्रुतभक्त्या परमेण सौजन्येन कौशल्येन च विहिता। 1. अस्याः प्रतेरन्ते लिखिता दीर्घा प्रशस्तिः प्रस्तावनायां pR0 40 Ti0 ] विलोकनीया ॥ 2. आसा सप्तानामपि प्रनीनामन्ते विद्यमाना उल्लेखा अस्य सूत्रकृतास्यान्ते [pR0 258] टिप्पणेषु विलोकनीयाः ॥ Page #69 -------------------------------------------------------------------------- ________________ आमुखम् विनेयेन मुनिश्रीधर्मचन्द्रविजयेन परिशिष्टविधान-प्रग्मुद्रितपत्र (प्रुफ)पठनादिविविधकार्येषु अनवरत साहायकं भक्तिपूर्णचेतसाऽनुष्ठितम् । एवमस्य संशोधनादौ विविधैः प्रकारैरुपकारिणः सर्वेऽपि महानुभावा अनेकशो धन्यवादमर्हन्ति । देव-गुरुचरणप्रणिपातपूर्वकं प्रभुपूजनम् परमकृपालूनां परमेश्वराणां देवाधिदेवश्रीशङ्गेश्वरपार्श्वनाथप्रभूणां परमोपकारिणां पूज्यपादानां पितृचरणानां सद्गुरुदेवानां मुनिराजश्रीभुवनविजयजीमहाराजानां च कृपया साहायाच्चैव कार्यमिदं सम्पन्नमिति तेषां चरणेषु अनन्तशः प्रणिपातं विधाय देवाधिदेवश्रीशखेश्वरपार्श्वनाथप्रभूणां करकमलेऽद्य भक्तिभरनिर्भरेण चेतसा पुष्परूपमेनं ग्रन्थं निधाय अनन्तशः प्रणिपातपूर्वकं श्रीपार्श्वनाथप्रभुनिर्वाणकल्याणकदिने श्रीशङ्खश्वरपार्श्व महयाम्येतेन कुसुमेन । विक्रमसम्वत् 2033 __-इत्यावेदयति प्रभुपार्श्वनाथनिर्वाणकल्याणकदिनम् । पूज्यपादाचार्यमहाराजश्रीमद्विजयसिद्धिसूरीश्वरपट्टालङ्कार(द्वितीयश्रावणस्य शुक्लाष्टमी) पूज्यपादाचार्यमहाराजश्रीमद्विजयमेधसूरीश्वरशिष्यवाव (जिल्ला-बनासकांठा) __पूज्यपादमुनिराजश्रीभुवनविजयान्तेवासी मुनि जम्बूविजयः Page #70 -------------------------------------------------------------------------- ________________ FOREWORD By the grace of Supreme Soul and spiritual teachers I am able to present before the lovers of Jaina Agamas the critical edition of the Sutrakrtangasutra, the second of the twelve Anga works. While preparing this critical edition, I utilized many old manuscripts and scrutinized various readings yielded by them. After having attained omniscience Lord Mahavira (= Vardhamana) commenced preaching Religion. At Apapa town in Mahasena Grove he delivered his first sermon. Closely following his preachings, Indrabhuti Gautama and others, the direct principal disciples of his, composed twelve Angasutras. They are as follows: Prakrit Title 1. Ayaro 2. Suyagado 3. Thanan 4. Samavao 5. Viyahapannatti2 6. Nayadhammakahao8 7. Uvasagadasao 8. Astagadadasao 9. Anuttarovavaiyadasao 10. Panhavagaranaim 11. Vivagasuyamo 12. Ditthivao Sanskrit Title Acarah Sutrakrtam Sthanam Samavayah Vyakhyaprajnaptih Jnatadharmakathan Upasakadasah AntakTddasah Anuttaraupapatikadasah Prasnavyakaranam Vipakasrutam? 8D?stivadaho 1. Titles given here are according to the Nandisutra. 2. It is also known by the title 'Bhagavati'. 3. The reading "nahadhammakaha' is available in the Digambara works like the Jayadhavala (p. 114). This title occurs in the Tattvarthabhasya (I. 20). But in the Haribhadriya Vstti on the Nandisutra and other works, the title Inatadharmakathah' is mentioned. 5. In the Jayadhavala (p. 119), etc., we come across the title 'Panha vayaranam'. 6. In the Jayadhavala (p. 120), etc., there occurs the title 'Vivagasuttam'. 7. The Tattvarthabhasya (I. 20), etc., mention the title 'Vipakasutram'. 8. In the Tattvarthabhasya (I. 20) there occurs the title 'Drstipata'. 9. The twelfth Angasutra entitled 'Drstivada' has been lost to us since long. But when it was extant it was as vast as an ocean. It had five divisions, viz., (1) Parikarma, (2) Sutrani, (3) Purvagatam, (4) Culika, and (5) Prathamanuyoga. Among these five divisions, the Purvagata division contained fourteen Purvas beginning with Utpadapurva ; each succeeding Purva was more extensive than the immediately preceding one. dividere ive winning Page #71 -------------------------------------------------------------------------- ________________ 56 FOREWORD In the Scriptures, 10 the Dvadasangi is also designated by the term 'ganipitaka'. As the twelve Agamas, viz. the Acara, the Sutrakrta, the Sthana, etc., are conceived as parts of the body of the Srutapurusa, 11 they are called 'Anga' sutras, as for example, 1. the Acarangasutra, 2. the SutrakTtangasutra, 3. the Sthanangasutra, etc. And the Sutrakstangasutra is accorded the second place in the Dvidasangi (a group of twelve Anga works). Title : In the Niryukti commentary on the Sutrakrtanga, composed by Bhadrabahusvami who was proficient in fourteen Purvas12, three Prakrit titles are indicated. They are: "Sutagadam', 'Suttagadan' and 'Suyagadam. The Sanskrit renderings of these titles are 'sutakrtam', 'sutrakrtam', 'sucakrtam' respectively.13 The author of the Curni and Silacarya, the author of the Vstti, have rightly and clearly explained their meanings. But in the Svetambara tradition the Prakrit title "Suyagada' and the Sanskrit title "Sutrakrtam' are prevalent. The title "Suyagada' is found mentioned in the Agamas, viz. the Samavayanga, the Nandisutra, etc. Though the etymological meaning of the word 'suyagada' is applicable to other Anga sutras too, by convention the word 'suyagada' (sutrakrta) denotes the second Angasutra only. This is clearly stated in the Nandivrtti etc.14 10. This title occurs in the Nandisutra, etc. 11. "Payadugar 2 jamghoru 2 + 2 gatadugaddham 2 tu do ya bahuyo 2 giva 1 siram 1 ca puriso barasa-argo suyavisittho //-1//" This gatha is found in the Nandicurni (p. 67). It also occurs in Haribhadra's Vrtti on the Nandisutra (p. 69), the only difference being the variant 'gatadduyagam'. Malayagiri's explanation of this gatha is : "iha purusasya dvadasa angani bhavanti, tadyatha - dvau padau, dve janghe, dve uruni, dve gatrardhe, dvau bahu, griva siras ca / evam srutarupasyapi paramapurusasya acaradini dvadasa angani kramena veditavyani /... srutapurusasya angesu pravistam angabhavena vyavasthitam ity arthan / yat punar etasyaiva dvadasangatmakasya srutapurusasya vyatirekena sthitam - angabahyatvena vyavasthitam tad anangapravistam"-p. 203. Sricandrasuri in his Nanditippanaka writes: "gayadugaddham tu iti purva-pascimorahprsthirupam" (p. 161). 12. Refer to the Prastavana to the present edition of the Sutrakstanga, p. 1, fn. 1. 13. According to the Sutrakrtanganiryuktigatha, viz., "souna jinavaramatam ganahari kau takkhaovasamanajjhavasamena kayam suttaminam tena suyagadam || 18 ||" the Sanskrit rendering 'srutakstam' or srutva ketam' is also possibly intended. Even the twelfth Anga Drstivada had five divisions, viz., Parikarma, Sutra, Purvagata, Anuyoga and Culika. "Se kim tam ditthivae? se samasao pamcavihe pannatte, tam jaha 1. Parikamme, 2. Suttaim, 3. Puvvagae, 4. Anuoge, 5. Culiya" - Nandisutra 98. Even in the Buddhist works there occur titles 'Suttapitakam, Suttanipato'. It is to be noted that here the term 'sutra' is conventionally used to denote a particular book (grantha). Page #72 -------------------------------------------------------------------------- ________________ FOREWORD In the Digambara tradition15 also three Prakrit titles are available. They are Suddayadam, Sudayadam, Sudayadam. The first member of these titles is either 'sudda' or 'suda'. 'Sudda' is a Prakrit form of the Sanskrit word 'sutra', whereas 'suda' is a Prakrit form of the Sanskrit word 'sutra' or 'suta'. The second member of these titles is either 'yada' or 'yada'. 'Yada' and 'yada' are the two Prakrit forms of the Sanskrit word 'krta'. It is to be noted that in the Digambara Sanskrit works like Sarvarthasiddhi, Rajavartika (= the commentaries on the Tattvarthasutra) etc., the only Sanskrit title available is 'Sutrakrta'. *** 57 Language: The direct principal disciples of Lord Mahavira wrote down all the eleven Anga works in Ardhamagadhi language. So the language of the text of the Sutrakrtanga is Ardhamagadhi. It is a fact that with the passage of time linguistic changes crept in the Agama works written in Ardhamagadhi language. But the modern historians opine that the language of the Acaranga and the Sutrakrtanga, as we find it today, represents the most ancient form of Ardhamagadhi. The frequent use of 'q'syllable in place of 'a' is easily discernible in the very late manuscripts of the Sutrakrtanga. But following the ancient manuscripts we have accepted in the body of the text the ancient usages. Parts: The Sutrakrtanga has two main parts. They are called 'Srutaskandha'. The first srutaskandha contains sixteen adhyayanas (chapters), beginning with the Samaya-adhyayana and ending with the Gatha-adhyayana. The Gatha-adhyayana being sixteenth, the first srutaskandha is also known by the name 'Gahasolasaga' (Gathasodasaka).16 The second srutaskandha contains seven adhyayanas beginning with Pundarika-adhyayana and ending with Nalandiyaadhyayana. Refer to pages 118, 119, 121 fn. 1. As these seven adhyayanas are lengthy (mahanti) they are called mahajjhayana.' Thus the Sutrakrtanga has in all twenty-three adhyayanas. Their Sanskrit and Prakrit titles are as follows17: 15. Refer to Prastavana to this edition, p. 2, fn. 4; p. 5, fn. 2. 16. Ibid., p. 3, fn. 1. 17. Ac. Prabhacandra's Vrtti (commentary) on the sutra 'tevisae suddayadajjhanesu' occurring in the Digambara work entitled Pratikramanagranthatrayi evinces minor difference in the titles of 23 adhyayanas. The three gathas of the Vrtti containing these titles run as follows: 1. samae, 2. vedalijje, etto, 3. uvasaggo, 4. itthipariname | 5. narayamtara, 6. virathudi, 7. kusilaparibhasa (i?)e, 8. virie || 1 || 9. dhammo, ya 10. agga (agha?), 11. magge, 12. samovasaranam, 13. tikala, 14. gamthahide | 15. ad(h?)atadittha, 16. gatha, 17. pumdariko, 18. kiriyathane, ya || 2 || 19. aharayapariname, 20. paccakkhana, 21. anagaragunakitti | suda, 22. attha(adda?), 23. nalamde, suddayau (d)jjhanani tevisam || 3 || www.jairtelibrary.org Page #73 -------------------------------------------------------------------------- ________________ 58 FOREWORD Prakrit Title 1. Samaya 2. Veyaliya 3. Uvasaggaparinna 4. Itthiparina 5. Nirayavibhatti 6. Mahaviratthava 7. Kusilaparibhasiya Kusilaparibhasa 8. Viriya 9. Dhamma 10. Samahi 11. Magga 12. Samosarana 13. Ahattahiya 14. Gamtha 15. Ayanijja Samkalita Jamatita 16. Gaha 17. Pomdariya Pomdariya 18. Kiriyathana 19. Aharaparinna 20. Paccakkhanakiriya 21. Ayarasuta Anayarasuta Anagarasuya 22. Addaijja 23. Nalandaijja Sanskrit Title Samaya Vaitaliya Vaidarika Upasargaparijna Striparijna Narakavibhakti Mahavirastava Kusilaparibhasita Kusilaparibhasa Virya Dharma Samadhi Marga Samavasarana Yathatathya Grantha Adaniya Samkalika Yamakiya Gatha Paundarika Pundarika Kriyasthana Aharaparijna Pratyakhyanakriya Acarasruta Anacarasruta Anagarasruta Ardrakiya Nalandiya The first adhyayana consists of four uddesakas, the second three, the third four, and the fourth and the fifth two each. Thus these five adhyayanas have fifteen uddesakas, and hence fifteen uddesanakalas and fifteen samuddesanakalas. The remaining twenty-two adhyayanas have no uddesaka division, hence they have twenty-two uddesanakalas and twenty-two samuddesanakalas. So, the Sutrakrtanga has in all thirty-seven uddesanakalas and thirty-seven samuddesanakalas.18 Extent: The extent of each of the twelve Anga works is indicated in the old scriptures by the total number of padas it has. As for 18. Refer to the Prastavana to this edition p. 3, fn. 2. Page #74 -------------------------------------------------------------------------- ________________ FOREWORD 59 example, it is stated that the Acaranga (the first srutaskandha alone) 19 has eighteen thousand padas, the Sutrakstanga has thirty-six thousand padas,20 so on and so forth. We come across different definitions of a pada, the one being "in this context a pada means that which yields meaning" (= 'iha yatrarthopalabdhis tat padam'-Nandivrtti by Ac. Haribhadra, p. 76). Thus according to the Scriptures the extent of the Sutrakytanga is equal to thirty-six thousand padas. The measure of one anustup verse is 32 syllables and at present in measuring the extent of a particular text the anustup verse is taken as a unit of measurement. The extent of the Sutrakstanga as given in the old manuscripts is equal to 2,100 verses. Only a few manuscripts, while mentioning the extent, give the figures somewhat higher than this. For this one may read footnotes 3, 6, 9 on p. 258. In the sto manuscript it is stated that the extent of the first srutaskandha of the Acarangasutra, the seventh adhyayana entitled Mahaparijna' excluded, is equal to 800 verses. For this one may refer to the Acarangasutra, the Mahavira Jaina Vidyalaya Edition, p. 418, line 5, as also the Amukha to this Edition, p. 58. When the number of verses of the extent of the Mahaparijna adhyayana consisting of seven uddesakas is added to this number of 800 verses, the extent of the Acarangasutra gets considerably increased. So, the remark 'this Anga is twice as large as the Acaranga' (=layarao dugunamamgam') occurring in the Sutrakrtanganiryukti is quite in consonance with the extent of the Sutrakrtanga as is available to us today. Style: All the adhyayanas of the first srutaskandha of the Sutrakrtanga, except the sixteenth Gathadhyayana, are composed in verses. Though the Gathadhyayana is at present found in prose composition, the Niryukti, etc., state that it is composed in the Samudra metre (= 'tat samudrena chandasa nibaddham') 21 and the Sutrakrtanga-Curni, etc., further inform us that in olden days it was meant to be sung somehow.22 Moreover, in the Sutrakrtangacurni (p. 4) 19. Refer to the Prastavana to the Acarangasutra, Mahavira Jaina Vidyalaya edition, p. 31, fn. 1. 20. Refer to the Prastavana to the present edition of the Sutrakrtanga, p. 3, fn. 2. 21-22. Ibid., p. 21, fn. 2. Even in the Buddhist literature there exists a division of works which is designated by the term 'gatha'. For details one may refer to the Appendix to the Acarangasutra, MJV Edition, p. 401, lines 11, 14. Buddhist Ac. Asanga has stated the definition of gatha in his Sravakabhumi. Ac. Hemacandra has also given its definition in his Chandonusasana. Both these definitions are quoted in the Prastavana to the present edition of the Sutrakstanga (p. 21, fn. 1). Readers are requested to study them. Page #75 -------------------------------------------------------------------------- ________________ 60 FOREWORD there occurs a statement to the effect that Gathasodasaka (the first srutaskandha of Sutrakrtanga), etc., are composed in verse (='padyan gadhasolasagadi'). In the second srutaskandha the fifth and the sixth adhyayanas are composed in verses and all the remaining ones, except the four verses occurring at the end of the third adhyayana, are composed in prose. Subject-Matter : The author of the Sutrakstangacurni opines that out of four subjects, viz. Caranakarananuyoga (Conduct), Dharmakathanuyoga (Religious Stories), Ganitanuyoga (Mathematics) and Dravyanuyoga (Metaphysics), it is Caranakarananuyoga that is dealt with in the Sutrakrtanga.. But Silacarya, the author of the Vstti, maintains that Dravyanuyoga is the subject-matter of the Sutrakrtanga.28 Both these views are correct from different standpoints. Some adhyayanas give an account of the Jaina and non-Jaina metaphysical doctrines. Hence from this standpoint the Sutrakrtanga is said to deal with metaphysics. But many adhyayanas deal mainly with purity of conduct. Hence from this standpoint it can rightly be said that the subject-matter of the Sutrakrtanga is conduct. general account of the subject-matter of the Sutrakrtanga is available in the Samavayanga, etc. For its detailed account one may read the Visayanukrama (Contents) of this edition. Even then I would like to indicate here some noteworthy topics. In the first adhyayana many non-Jaina doctrines are stated and their defects pointed out. These doctrines are-Pancamahabhutavada, Ekatmavada (Atmadvaitavada), Tajjivatacchariravada, Akarakavada, Atmasastha[pancamahabhuta]vada, Aphalavada (Ksanikavida) of the Buddhists, Niyativada, Ajnanikavada, Inanavada, Buddhist doctrine that four types of Karmans, viz., avijnopacita, parijnopacita, iryapatha and svapnantika do not get accumulated, various doctrines regarding creation of the world, viz., that the world is created by God, that the world is created by Pradhana, etc. The Buddhist view that one does not incur sin even if one kills one's own son and eats his flesh in difficult circumstances is stated24 (Sutra 55) and criticised (Sutra 56). Some of these doctrines are found expounded in the Buddhist works like the Dighanikaya, the Majjhimanikaya, etc., included in the Pali Tripitaka, as also in the Vedic works like Manusmrti, etc. For details one may refer to the notes in Appendix III on those 23. Refer to the Prastavana to the present edition of the Sutrakstangasutta, p. 26, fn. 2. 24. Ibid., p. 11, fn. 2. Page #76 -------------------------------------------------------------------------- ________________ FOREWORD concerned text portions as also the concerned footnotes on pp. 7, 8, 11, etc., of the Prastavana (= Gujarati Introduction). 61 In the fourth uddesaka of the third adhyayana we are told that rsis Namivideha, Ramagupta, Bahuka, Taragana, Asita Davila (Asita Devala ?), Dvipayana, Parasara, etc., who were upholders of non-Jaina doctrines attained liberation by following rules of conduct prescribed in their respective sects or schools. The fact that many of these rsis are respected by the Jainas is borne out by the Jaina work entitled 'Isibhasiyaim' (=Rsibhasitani). The Buddhist view that happiness is attained by (enjoying) happiness (= 'sukhena sukham labhyate') is also mentioned in this adhyayana. For details one may refer to Appendix III (pp. 364-365) and Prastavana (p. 15, fns. 1-5). In the twelfth adhyayana entitled Samosarana the nature of Kriyavadins, Akriyavadins, Vinayavadins and Ajnanavadins is described, and the truth of Kriyavada is demonstrated from a particular standpoint. For details one may refer to the Appendix III (p. 367, line 21) and Prastavana (p. 21, fns. 1-3). In the seventeenth adhyayana (= the first adhyayana of the second Srutaskandha) entitled Paundarika, the doctrines of Tajjivatacchariravadins, Pancamahabhutavadins, Atmasastha pancamahabhutavadins, Isvarakaranikas and Niyativadins are expounded somewhat extensively. For the similar passages from other works one may refer to Appendix III (pp. 368-369). In the twenty second adhyayana (= the sixth adhyayana of the second srutaskandha) there occurs an account of the discussion which Ardrakumara had with Gosalaka and others. In this context the tenets of Gosalaka, a Buddhist monk, Brahmavratin, Tridandi, Hastitapasa, etc., are stated. In the twenty third adhyayana (= the seventh adhyayana of the second srutaskandha) an account of the dialogue between Lord Gautama and Udaka Pedhalaputra, a follower of the tradition of Parsva, is given. All this shows that the different doctrines of the Jaina and nonJaina philosophies are found in the Sutrakrtanga. Traditions of Recensions25: All the ganadharas of Lord Mahavira composed the Dvadasangi26. Ganadhara, as the term means, was a 25. Ibid., p. 28. 26. Having learnt the meaning or substance (artha) from Lord Mahavira, Indrabhuti Gautamasvami composed the Dvadasangi. Then he related it, with exposition, to Lord Sudharmasvami, the fifth ganadhara. This view is found in the Digambara works like the Dhavala and the Jayadhavala. Refer to the Prastavana to the present edition of the Sutrakrtanga, p. 29, fn. 2. Page #77 -------------------------------------------------------------------------- ________________ FOREWORD head of a group of monks; his primary duty was to impart lessons to the monks of his group. Lord Mahavira had eleven ganadharas, 27 though he had only nine ganas, groups of monks. This was so because two ganas had two heads each. So, there came into existence nine recensions of the Dvadasangi. These nine recensions did not differ in meaning. There is no difference of opinion on this point. But there has raged a controversy on the point as to whether all the nine recensions were identical from the point of view of the wording of the sutras. Some maintained that though from the point of view of meaning the Dvadasangi was uniform, from the point of view of the wording of the sutras it came to be ninefold in nine different recensions.28 But there occurs in the Avasyakacurni (p. 337) the statement29 that Lord Mahavira preached the meaning and the ganadharas composed the sutra, and the sutra (composed by the ganadharas) was identical syllable to syllable, word to word and vowel to vowel.30 Thus it seems that according to the Avasyakacurni, the Dvadasangi was uniform even from the point of view of the wording of the sutras. Due to the long life of the fifth ganadhara Sudharmasvami all the other ganadharas put their disciples under his stewardship before their death,31 So, the Dvadasangi imparted to all his disciples by Sudharmasvami has been transmitted from one generation of disciples to the next in the tradition of Lord Mahavira. Hence the fact that the recension of the Dvadasanga, which we now have is not different from that which had been imparted by Sudharmasvami to those disciples, is beyond controversy. One hundred sixty years after the death of Lord Mahavira, in the time of Lord Bhadrabahusvami, who was proficient in fourteen Purvas, several portions of the Dvadasangi were forgotten by Jaina monks due to the natural calamity of twelve year long famine. So, the Order of Jaina monks assembled in Pataliputra, and collected and compiled the Ekadasangi after having heard from monks whatever anga, adhyayana, uddesaka or portions thereof they remembered. For learning the twelfth Anga Drstivada, Jaina monks headed by Sthulabhadra approached Bhadrabahusvami who was at some place on the 27. Ibid., p. 28, line 8. 28. Ibid., p. 28, fn. 1. 29. "evan tat bhrgavta aoth kahito tahe bhagavamto egapase suttan karemti,tamakkharehim pachim vamjanehim saman 11" 30. Refer to the Prastavana to the present edition of the Sutrakrtanga, p. 29, lines 7-10, as also to the Appendix V to the Acarangasutra, MJV Edition, p. 401. Refer to the Prastavana to the present edition of the SutrakTtanga, p. 28, fn. 2. 31. Page #78 -------------------------------------------------------------------------- ________________ FOREWORD way to Nepal. In the scriptures this is described as the first restoration of the recension of the Anga texts, after Sudharmasvami.32 63 Again, 827 years after the death of Lord Mahavira, knowledge of the Angas, which the Jaina monks had acquired in the past, faded out due to the twelve year long famine.33 So, at the end of the famine one group of Jaina monks assembled in Mathura in the presence of Arya Skandila, and the other assembled in Valabhi in the presence of Ac. Nagarjuna. They compiled properly the Kalika scriptures, that is, Angas. Hence there came into existence some difference pertaining to readings here and there in the Kalika scriptures compiled by these two assemblies. After the assemblies, the two acaryas never met each other and hence the difference pertaining to readings continued and came to stay. The recension finalised at Mathura is called Mathuri recension and the recension finalised at Valabhi in the presence of Ac. Nagarjuna is called Nagarjuniya recension. Several different readings accepted in Mathuri and Nagarjuniya recensions are found noted in the Acarangacurni, the Sutrakrtangacurni, the Silacarya's Vrtti, the Uttaradhyayanacurni and the Dasavaikalikacarni. Five times in the Acarangacurni34 and ten times in the Vrtti35 by Silacarya the readings accepted in the Nagarjuniya recension are found mentioned, the source of the readings, viz. Nagarjuniya recension clearly stated by name. Thirteen times in the Sutrakrtangacurni3e and four times in the Vrttis7 by Silacarya the readings accepted in the Nagarjuniya recension are indicated. Nine hundred eighty years after the death of Lord Mahavira the Agama works were penned down at Valabhiss by the Order of Jaina monks headed by Devardhiganiksamasramana who was a yugapradhana acarya belonging to the Order of Mathura and hence a follower of Mathuri recension. So the modern scholars opine that while penning down the Agamas Devardhigani has mainly followed the Mathuri recension.39 32. Ibid., p. 30, fn. 1. 33. Ibid., p. 30, fn. 2; p. 31, fn. 1. 34. Refer to the Acaranagsutra, MJV Ed., p. 21, fn. 1, 8; p. 33, fn. 10; p. 35, fn. 13; p. 40, fn. 12; p. 46, fn. 1; p. 47, fn. 2; p. 60, fn. 1; p. 63, fn. 11; p. 64, fn. 1; p. 66, fn. 10; p. 67, fn. 6; p. 68, fn. 18; p. 84, fn. 5; p. 90, fn. 10; p. 94, fn. 10. 35. Ibid., p. 21, fn. 1, 8; p. 35, fn. 13; p. 40, fn. 12; p. 46, fn. 1; p. 46, fn. 1; p. 47, fn. 12; p. 60, fn. 1; p. 63, fn. 11; p. 66, fn. 10; p. 67, fn. 6; p. 90, fn. 10. 30. Refer to this volume, p. 11, fn. 12; p. 16, fn. 7; p. 21, fn. 19; p. 22, fn. 8; p. 191, fn. 8; p. 194, fn. 7; p. 195, fn. 4, 9; p. 212, fn. 4; p. 240, fn. 17, 23; p. 245, fn. 15; p. 254, fn. 16. 37. Ibid., p. 21, fn. 19; p. 22, fn. 8; p. 194, fn. 7; p. 212, fn. 4. 38. Refer to the Prastavana to the present edition of the Sutrakrtanga, p. 31, fn. 3. 39. Refer to the Prastavana to the Acarangasutra, MJV Edn., pp. 46-47. Page #79 -------------------------------------------------------------------------- ________________ 64 FOREWORD They maintain that most of the Agamas like the Acaranga, the Sutrakstanga, etc., as we have them today, follow the Mathurz recension. It is possible that with the passage of time many variants might have cropped up even in the recension of the Agamas penned down by the Order of Jaina monks headed by Devardhiganiksamasramana. It is because many variants are indicated in the Curnis and the VTttis at many places. Moreover, Silacarya had before him the recension which was at places slightly different and at places widely different from the one that was before the authors of the Acarangacurni and the Sutrakrtangacurni. This is the reason why silacarya gives vent to his mental distress by declaring that the model manuscript in consonance with the Tika (Curni) was not available to him41 (Refer to fn. 9 on p. 187). The two recensions of the first srutaskandha, that were before the authors of the Curni and the Vrtti differ only slightly here and there. But the two recensions of the second srutaskandha, that were before them differ widely at many places. This we have indicated in foot-notes (p. 127, fn. 26; p. 140, fn. 1; p. 150, fn. 15; p. 236, fns. 3, 8; p. 241, fn. 13, etc.). The tradition of readings, available at present in the manuscripts of the Sutrakrtanga, is mostly in harmony with the one followed by the author of the Vrtti. Sometimes readings accepted by the author of the Curni are also available in the manuscripts. The manuscript 08 yields many readings that are followed by the author of the Curni. For the convenience of the students of the Vrtti we have mostly accepted in the body of the text readings followed by the author of the Vrtti. All other readings are noted down in foot-notes. At some places we have accepted in the body of the text even those readings which are followed by the author of the Curni. It seems that in the Yapaniya-sangha42 or the Digambara-sangha there existed somewhat different tradition of readings of the Sutrakrtanga. (Refer to fn. 2 on p. 150). In the preparation of the critical edition of the Sutrakstangasutra, we have consulted with profit many works like the Sutrakrtangacurni, the Sutrakstangavrtti, the Avasyakacurni. We have noted in the foot-notes many readings yielded by them. One should not get con 40. Ibid., pp. 33-35. Also Refer to Amukha, p. 58. 41. Refer to the Prastavana to the present edition of the Sutrakrtanga, p. 32, 1. 14. A quotation from the Sutrakrtangasutra is found in the Mularadhanavrtti. Though the Mularadhana is held in high esteem in the Digambara Order, we are of the opinion that the authors of this work and its commentary were most probably the followers of the Yapaniyasangha. For details one may refer to the Prastavana to the Strinirvana-kevalibhuktiprakarana. Page #80 -------------------------------------------------------------------------- ________________ FOREWORD 65 fused, noticing the difference between the noted readings and the actual readings found in those printed texts. The readings that are different from those available in the printed texts are collected from very old manuscripts by the Late Agama-prabhakara Muniraja sri Punyavijayaji Maharaja. The corrected or amended forms of readings are given in round brackets. Words and phrases which are deemed necessary but not available are put in square brackets. Appendices : The present critical edition of the SutrakstangaSutra is embellished with three useful appendices. The third appendix contains important notes. Therein similar passages from the Jaina and Buddhist works, the Upanisads, the Mahabharata, the Bhagavata, the Vayupurana, the Manusmrti etc., are given. From the metrical standpoint we have found some readings more cogent in comparison with those printed in the adhyayanas beginning with the Vaitaliyaadhyayana; they are noted in this appendix. Again, this appendix contains corrections of the wrongly printed readings. So, scholars are requested to study this appendix minutely. Scholars are also requested to utilise the 'Suddhi-Vrddhi-Patraka' (Corrigendum and Addendum). Commentaries : Among the available commentaries of the Sutrakrtangasutra, the Niryukti composed by Rev. Bhadrabahusvami, who was proficient in fourteen Purvas, is the oldest. It is composed in Prakrit. The next, in the chronological order, comes the Sutrakstangacurni which is a very old commentary (vyakhya) on the Niryukti. It is composed in mixed Sanskrit and Prakrit. The text of the Curni, published by Rsabhadevaji Kesarimalji, Ratlam, is very corrupt. Compared with this, the one corrected by Muniraja Sri Punyavijayaji Maharaja is flawless.48 So we have utilised it in foot-notes, etc. While explaining the compound word 'anuttara-nana-damsanadharo' the Curni (p. 16) states that the word suggests identity of jnana and darsana ('anuttara-nana-darsanadharo, etena ekatvam nanadamsanana khyapitam bhavati'--2/4/22). On the basis of this statement we can conclude that the author of the Curni follows the view of Ac. Siddhasena Divakara. In the Cumni on the Sutra 760 the view of Ac. Bhaddiya, a disciple of Dusagani Ksamasramana, is mentioned. (atra Dusaganiksamasramanasisyabhaddiyacarya bruvate'44--p. 405). In chronological order after the Curni, comes the extensive commentary (ortti) by Silacarya. It is available. Mainly depending on 43. Only the first srutaskandha of this work is published by the Prakrit Text Society. The second srutaskandha is still in the manuscript. 44. For comparison, study the statement "bhaddiyayariovaesenam bhinnaruva ekkaka dasasaddena samgihiya bhavanti" - Dasavaikalikacurni by Agastyasimha, p. 3. Page #81 -------------------------------------------------------------------------- ________________ 66 FOREWORD this commentary many acaryas later on composed several concise commentaries like Dipika, which are also available. Wherever we have used the term vitti, we mean by it the extensive commentary by Silacarya. Again, wherever we have used the term 'vrttikara', we mean by it Silacarya alone. Silacarya is well-known by the name of Silankacarya. But he himself used the name 'Silacarya' only, for him. So, we have used the name 'Silacarya' for him. He has also composed the Vrtti on the Acarangasutra. According to one manuscript of this Vstti, Silacarya composed it in Saka Samvat 784 (=Vikrama Samvat 918). Other manuscripts mention that it was composed in Saka Samvat 798 (= Vikrama Samvat 932). For details one may refer to the Gujarati Introduction (= Prastavana) (p. 49) to the 'Acarangasutra published in this Series as also to the Introduction (= Prastavana) (pp. 16, 23) to Strimuktikevalibhukti-prakarana. Manuscripts : The description of manuscripts utilised by us in the preparation of the critical edition of the Sutrakrtangasutra is given below. This manuscript belongs to the Sri Santinatha Talapatra Jaina Jnana Bhandara, Cambay. According to the Catalogue of Palmleaf Manuscripts in the santinatha Jaina Bhandar, Cambay, Part One, Gaekwad's Oriental Series, Baroda, No. 135, it bears the Serial No. 6. Its size is 31.7" x 2.2". It has 429 folios. Folios 1-363 contain the Sutrakstanga-Vitti by Silacarya, folios 364-371A contain the Sutrakrtanga-niryukti and folios 371B-429 contain the Sutrakstangasutra. Writing of the manuscript was completed at Bijapuranagara on the fifth day of the black half of the month of Bhadrapada, V.S. 1327.45 This manuscript also belongs to the same Bhandara. It bears Serial No. 7. Its size is 30.7" x 2.2". It has 463 folios. Folios 1-64 contain the Sutrakrtangasutra, folios 65-72 contain the Sutrakstanganiryukti, folios 73-463 contain the Sutrakstangavrtti. At the end there occurs an extensive colophon by the scribe. Writing of the manuscript was completed at Dayavatagrama in V.S. 1349.46 To This manuscript belongs to the Sanghavipada Jaina Jnana Bhan dara (Patan) which is now preserved in the Sri Hemacandracarya Jaina Jnanamandira, Patan. According to the list in the Hemacandracarya Jaina Jnana Mandira it bears Serial No. 31 (3). According to the Catalogue of the Palm-leaf Mss. in the Patan 45. Refer to the Prastavana to the present edition of the Sutrakrtanga, p. 38, line 12. 46. Ibid., p. 38, fn. 2; p. 39, line 35. Page #82 -------------------------------------------------------------------------- ________________ FOREWORD Bhandara, Gaekwad's Oriental Series, Baroda, No. 76 it bears Serial No. 397 (1-2). It has 54 folios. Folios 1-48 contain the Sutrakrtangasutra and folios 48-54 contain the Sutrakrtanganiryukti. The ms. was written at Patan in V.S. 1468. 6'7 These three are the palm-leaf manuscripts. Now we describe four paper manuscripts. g This manuscript belongs to the Muniraja Sri Punyavijayaji collection preserved in the Lalbhai Dalpatbhai Bharatiya Sanskriti Vidya Mandira, Ahmedabad. It is numbered 8402 in the Catalogue. It has 48 folios. It was written at Navanagara (Jamnagar) in V.S. 1718. ga This manuscript belongs to the same Collection. It is numbered 8363. It has 39 folios. On the basis of the script it can safely be assigned to the sixteenth century of the Vikrama Era. This manuscript is preserved in the Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandira, Ahmedabad. It bears No. 14528. It contains 39 folios. It can be assigned to the sixteenth century of the Vikrama Era.47 This manuscript belongs to the Samvegi Upasraya, Hajapatel Pole, Ahmedabad. It is numbered 3678 in the list. It contains 350 folios. The Sutrakrtangasutra is written in the middle part of folios whereas the commentary by Silacarya is written in the upper and lower parts. The ms. seems to have been written in the sixteenth or the seventeenth century of the Vikrama Era. Thus in the preparation of the critical edition of the Sutrakrtangasutra we have utilised seven manuscripts.48 * This is the printed edition of the Sutrakrtanga with the Vrtti by Silacarya, published by the Agamodaya Samiti in V.S. 1976 (= 1919 A.D.). We have utilised this edition mainly in noting down variants in the foot-notes of the second srutaskandha. We do not know as to which manuscripts have formed the basis of this edition. Regarding this nothing is said in the go edition itself. This edition is fraught with corrupt readings and wrongly split up words at some places. I have personally not seen the manuscripts. I have simply utilised the readings which Muniraja Sri Punyavijayaji Maharaja collected from these manuscripts. These readings are collected 47. For the extensive colophon occurring at the end of this manuscript one may refer to the Prastavana to the present edition of the Sutrakrtanga (p. 40, fn. 1). 48. For the important information given at the end of all these seven manuscripts one may refer to notes on p. 258 of this edition. Page #83 -------------------------------------------------------------------------- ________________ 68 FOREWORD thrice at different times. At very few places the difference in these readings is noticeable. It is due to inadvertence on the part of the copyist. But mostly they are uniform. 970 manuscript was available to us only after the first srutaskandha had already been printed. So, we have utilised it in editing the second srutaskandha alone. Even joms. has rarely been utilised by us at some crucial places. Acknowledgements : We gratefully remember the Late Agamaprabhakara Muniraja Sri Punyavijayaji Maharaja who conceived this project of Jaina Agama Series and remained engaged, up to the end of his life, in collecting the material necessary for editing the texts of the Jaina Agamas. This material is in the safe custody of the Lalbhai Dalpatbhai Bharatiya Sanskriti Vidya Mandira, Ahmedabad. Our thanks are due to Pt. Dalsukhbhai Malvania, Ex-Director of the Vidyamandira, for making available to us this material as also for making valuable suggestions. The Late Agamoddharaka Sagaranandasuri, the editor of the go, has edited and published, with tremendous efforts, many Jaina works, viz., Jaina Agamas and others. Thus he has rendered great service to the scholars of Jaina literature. We are very much thankful to the sons of Late Sevantilal Chhotalal Patva, the custodian of the Sanghavipada Bhandara (Patan) for allowing us to utilise the glo manuscript. Our sincere thanks are also due to Narottambhai and Kalyanbhai, sons of the late Sheth Mayabhai Sankalchand, for, they have, without hesitation, allowed us to utilise the #oms. belonging to the Samvegi Upasraya Bhandara of which they are trustees. Our grateful thanks are also due to the members of the Managing Committee of Shri Mahavira Jaina Vidyalaya for undertaking this project involving heavy expenditure. Their devotion to Scriptures is exemplary. By entrusting to me the work of critically editing the text of the Sutrakstangasutra, they have given me an opportunity to devote myself to Jinavacana (Words of Jina). Shri Kantilal Dahyabhai Kora, Registrar, Shri Mahavira Jaina Vidyalaya, has taken keen interest in the publication work. He has been very careful to see that all the work regarding the Press goes on smoothly and uninterrupted. His hard work deserves appreciation. The famous Mouj Printing Bureau, Bombay, deserves our heartfelt thanks for providing us with the various printing facilities. I extend my heart-felt thanks to Muni Shri Dharmachandravijaya for the help devotedly rendered in preparing appendices and correcting the proofs. Page #84 -------------------------------------------------------------------------- ________________ FOREWORD 69 I respectfully remember my father and spiritual teacher in the worldly and spiritual lives respectively) His Holiness the Late Muniraja Sri Bhuvanavijayaji Maharaja. I could accomplish this onerous task through his profound grace. I derive constant inspiration from Lord Sri Sankhesvara Parsvanatha, the compassionate par excellence. His grace has instilled in me the mental power necessary for accomplishing this task. I, with mind full of devotion, offer this work to Him, on the day of Nirvana of Sri Parsvanatha. Vikrama Samvat 2033 Lord Parsvanatha Nirvana Day (Eighth Day of the Bright Half of the Second Sravana) Vay (Dist. Banaskantha). Muni Jambuvijaya Disciple of the Late His Holiness Muniraja Sri Bhuvanavijayaji Maharaja. Page #85 -------------------------------------------------------------------------- ________________ Page #86 -------------------------------------------------------------------------- ________________ सामान्यसङ्केतविवरणम् . [1] सूत्रकृताङ्गसूत्रस्य संशोधने उपयुक्तानां सूत्रकृताङ्गस्य सप्तानां हस्तलिखितादर्शात नामेकस्य मुद्रितादर्शस्य च सङ्केतानां सामान्यतो विवरणम् । विशेषतो विवरणं प्रस्तावनाआमुखतश्चावगन्तव्यम् । खं1= 'khaMbhAta'nagarasyazrIzAntinAthatAlapatrIyajainajJAnabhANDAgArasatkA प्रतिः खं2= pA0=संघवीपाडा जैनज्ञानभाण्डागारसत्का तालपत्रोपरि लिखिता प्रतिः pu1= मुनिराजश्रीपुण्यविजयजीमहाराजसंगृहीता कागजोपरि लिखिता प्रतिः pu2% ला. लालभाई दलपतभाई भारतीयविद्यामन्दिरस्था कागजोपरि लिखता प्रतिः saM0= 'संवेगीनो उपाश्रय, अहमदाबाद' इत्यत्रस्था कागजोपरि लिखिता प्रतिः muu0| = यत्र सूत्रकृताङ्गस्य हस्तलिखितादर्शेषु मूलरूपः पूर्व भिन्नः पाठो लिखितः पश्चात्तु sN0| केनचित् संशोधितः तत्र मूल-पाठस्योपदर्शनार्थ पामू0 इत्यादयः सङ्केताः प्रयुक्ताः यस्तु पाठः पश्चात् संशोध्य तत्र लिखितस्तदर्थ पासं0 इत्यादयः सङ्केताः प्र्युक्ताः। ते च य्थायोग्म्व्ग्न्त्व्याः। mu0 = आगमोदयसमित्या वि. सं. 1973 वर्षे प्रकाशिता सूत्रकृताङ्गस्य मुद्रिता प्र्तिः। [2] अपरे सङ्केताः a0 = अध्यायः, अध्ययनं वा। cU0 = सूत्रकृताङ्गस्य चूर्न्निः। चूपा0 = सूत्राकृताङ्गचूणी निर्दिष्टं पाठान्तरम् । Ti0 = टिप्पनम् । pR0= पृष्ठम् । paM0 =प्न्ग्किः। pra0= प्रत्पन्तरे पात्थ्ः। zI0 = सूत्रकृताङ्गस्य शीलाचार्यविरचिता वृत्तिः। शीपा0 =शीलाचार्यविरचितायां सूत्रकृताङ्गवृत्तौ निर्दिष्टं पाठान्तरम् । sU0 = सूत्रम् । Page #87 -------------------------------------------------------------------------- ________________ Page #88 -------------------------------------------------------------------------- ________________ ग्रन्थनाम सम्पादनोपयुक्तग्रन्थसूचिः [सङ्केतविवरणसहिता] प्रकाशकादि अभिधर्मकोश बौद्धभारती, वाराणसी भाष्य ,, स्फुटार्था अभिधानचिन्तामणि अमरकोश आगमोनुं दिग्दर्शन लेखक-हीरालाल रसिकदास कापडिय. A0 =आचाराङ्गसूत्र श्री महावीर जैन विद्यालय, बम्बई, AcA0 = ,, AcU0 =आचाराङ्गचूर्णि श्री ऋषभदेवजी केशरीमलजी, रतलाम आचाराङ्गनियुक्ति आगमोदयसमिति वि. सं. 1972 AzI0=आचाराङ्गवृत्ति शीलाचार्यविरचिता] आहत आगमोनुं अवलोकन हीरालाल रसिकदास कापडिया Ava0ni0 = आवश्यकनियुक्ति आगमोदयसमितिः आवश्यकचूर्णि श्री ऋषभदेवजी केशरीमलजी, रतलाम आवश्यकनिर्युक्तेरवचूर्णिः [ज्ञानमागरसूरिविर चिता] आवश्यकसूत्रवृत्तिः [हारिभद्री] आगमोदयसमितिः इसिभासियाई [ऋषिभाषितानि] लालभाई दलपतभाई भारतीय संस्कृति विद्यामन्दिर, अहमदाबाद ,, टीका ऋषिभाषितटीका] उणादिसूत्र उत्तरा0 = उत्तराध्ययनसूत्र श्री महावीर जैन विद्यालय, बम्बई उपनिषदः कठादयः मोतीलाल बनारसीदास, दिल्ही 7 उववाइय= औपपातिकसूत्र आगमोदयसमितिः Apa0 =औपपातिकसूत्र औप0 vR0=औपपातिकसूत्रवृत्तिः [अभय देवसूरिविरचिता] अंगविज्जा प्राकृत टेष्ट सोसायटी अंगसुत्ताणि जैन विश्वभारती, लाडनूं, राजस्थान Page #89 -------------------------------------------------------------------------- ________________ सम्पादनोपयुक्तग्रन्थसूचिः कल्पसूत्र आगमोदयसमिति ,, सुबोधिका कहावली चरकसंहिता निर्णयसागर प्रेस, मुंबई ,, टीका [चक्रपाणिदत्तविरचिता] छन्दोनुशासन सिंधी जैन ग्रंथमाला, भारतीय विद्याभवन, बम्बई जयघवला वीरसेनाचार्यविरचिता कसायपाहुड- bhA0 दिगम्बर जैन संघ ग्रन्थमाला, मथुरा टीका] जैन आगमधर और प्राकृतवाङ्मय मुनिश्री हजारीमल स्मृतिग्रंथ, ब्यावर जैन साहित्य का बृहद् इतिहास पार्श्वनाथ विद्याश्रम शोधसंस्थान, जैना श्रम, हिन्दू यूनिवर्सिटी, वाराणसी ज्योतिष्करण्डकटीका ज्ञाता0 =ज्ञाताधर्मकथाः आगमोदयसमिति तत्वार्थभाष्य श्री ऋषभदेवजी केशरीमलजी, रतलाम तत्त्वार्थराजवार्तिक [अकलंकदेवविरचिता भारतीय ज्ञानपीठ, काशी ___ व्याख्या तत्त्वार्थसर्वार्थसिद्धि [पूज्यपादविरचिता] त्रिषष्टिशलाकापुरुषचरित्रम् [दशमं पर्व] गंगाबाई जैन चएण्रिटेबल ट्रस्ट, मुंबई 56 दशवै0 = दशवैकालिकसूत्र श्री महावीर जैन विद्यालय ,, चूर्णिः [अगस्त्यसिंहविरचिता] प्राकृत टेष्ट सोसायटी । ,, वृद्धविवरणम् श्री ऋषभदेवजी केशरीमलजी, रतलाम ,, वृत्तिः [हारिभद्री आगमोदयसमिति दशाश्रुतस्कन्धः दशा0 cU0 = दशाश्रुतस्कन्धचूर्णिः दिव्यावदान मिथिला विद्यापीठ, दरभंगा द्वादशारनयचक्रवृत्ति जैन आत्मानन्दसभा, भावनगर धवला [वीरसेनाचार्यविरचिता षट्खण्डागमटीका] जैन-संस्कृति-संरक्षक-संघ, सोलापूर bhA01 नन्दीसूत्र प्राकृत टेष्ट सोसायटी , चूर्णि ,, वृत्तिः [हारिभद्री ,, वृत्तिटिप्पनक वृत्तिः [मलयगिरिसूरिविरचिता] आगमोदयसमिति Page #90 -------------------------------------------------------------------------- ________________ सम्पादनोपयुक्त ग्रन्थसूचिः पण्णवणा-प्रज्ञापनासत्र पद्यरचनानी ऐतिहासिक समालोचना परिशिष्टपर्व जैनधर्मप्रसारक सभा, भावनगर pA0 dhA0 =पाणिनीय धातुपाठ पालित्रिपिटकान्तर्गता बौद्धग्रन्थाः नवनालन्दा विहार, नालन्दा, बिहार उदानं सुत्तपिटके] . अंगुत्तनिकायपालि जातकपालि थेरगाथा दीघनिकाय धम्मपद बुद्धवंस मज्झिमनिकाय महानिद्देस महावग्ग [विनयपिटके सुत्तनिपात [सुत्तपिटके सुत्तनिपाताट्ठकथा संयुत्तनिकाय प्रतिक्रमणग्रन्थत्रयी जिनसेन भट्टारक, पट्टाचार्य महा स्वामी संस्थान मठ, कोल्हापुर प्रशमरति प्रश्नव्या0= प्रश्नव्याकरण[पण्हावागरण] सूत्र आगमोदयसमिति प्रज्ञापना[पण्णवणा] सूत्र ,, वृत्तिः [मलयगिरिसूरिविरचिता] भगवतीसूत्र , वृत्तिः [अभयदेवसूरिविरचिता] भगवद्गीता भागवतपुराण मनुस्मृति महाभारत भाण्डारकर ओरिएण्टल रिसर्च इन्स्टिटयूट, पुना महावीर जैन विद्यालय सुवर्ण महोत्सव ग्रंथ श्री महावीर जैन विद्यालय, स्वीसन, 1818 : Page #91 -------------------------------------------------------------------------- ________________ 76 सम्पादनोपयुक्त ग्रन्थसूचिः महावीरस्वामीनो संयम धर्म गुजरात विद्यापीठ, अमदावाद, (श्रीसूत्रतांनो छायानुवाद) लेखक-गोपाळदास जीवाभाई पटेल मूलाराधनाटीका विजयोदया [अपराजित- बलात्कार गण जैन पब्लिकेशन सोसायटी, सूरिविरचिता कारंजा वायुपुराण विशेषावश्यकभाष्य लालभाई दलपतभाई भारतीय संस्कृति विद्यामन्दिर, अहमदाबाद 9 , स्वोपज्ञटीका विसुद्धिमग्गो पालिग्रंथमाला, वाराणसी श्रावकभूमिः [बौद्धाचार्येण असङ्गेन विरचिता] काशीप्रसाद जायस्वाल रिसर्च इन्स्टिट्यूट, पटणा सम0 = समवायाङ्गसूत्र आगमोदय समिति ,, वृत्तिः [अभयदेवसूरिविरचिता] , सामाचारीशतक [समयसुन्दरसूरिविरचित] सांख्यकारिका [ईश्वरकृष्णविरचिता] si0=सिद्धहेमशब्दानुशासन सूत्रकृताङ्गसूत्र श्री महावीर जैन विद्यालय, बम्बई सुचू0 सूत्रकृताङ्गचूर्णिः [प्रथमश्रुतस्कन्धः] प्राकृत टेष्ट सोसायटी ,, द्वितीयश्रुतस्कन्धः] श्री ऋषभदेवजी केशरीमलजी, रतलाम सूत्रकृताञ्जनियुक्तिः आगमोदयसमिति ,, वृत्तिः [शीलाचार्यविरचिता] , दीपिका [हर्षकुलगणिविरचिता] भीमसी माणेक, मुंबई , दीपिका साधुरङ्गविरचिता] देवचंद लालभाई जैन पुस्तकोद्धार फंड, . सुरत सेनप्रश्न स्त्रीनिर्वाण-केवलिभुक्तिप्रकरणे जैन आत्मानन्द सभा, भावनगर स्थानाङ्गसूत्र आगमोदयसमिति , वृत्तिः [अभयदेवसूरिविरचिता] Page #92 -------------------------------------------------------------------------- ________________ सूत्राङ्काः 1-873 1-637 1 2-6 7-8 9-10 11-12 13-14 15-16 17-18 19 20-27 28-32 33-50 51-56 57-59 60-63 64-68 69-75 76-88 सूत्रकृताङ्गसूत्रस्य विषयानुक्रमः विषयः सूत्रकृताङ्गसूत्रम् (23 अध्ययनानि ) प्रथमः श्रुतस्कन्धः ( 16 अध्ययनानि ) प्रथममध्ययनं 'समय' (4 उद्देशकाः) प्रथम उद्देशकः ' बन्धनं परिज्ञाय त्रोटयेत्' इति सुधर्मस्वामिनाभिहिते 'भगवता वीरेण' किं बन्धनं प्रोक्तमिति जम्बूस्वामिनः प्रश्नः बन्धनविवरणम् पञ्चमहाभूतवादः एकात्मवादः तज्जीव- तच्छरीरवादः अकारकवादः आत्मषष्ठपञ्चमहाभूतवादः क्षणवादिबौद्धमतम् सांख्यादिमतम् परप्रवादिनां धर्मानभिज्ञत्वादि द्वितीय उद्देशकः नियतिवादः अज्ञानवादः बौद्धानां मते कर्मणो न सञ्चयः परवादिदूषणम् तृतीय उद्देशकः आधाकर्मभोजिनां दोषाः विविधा जगत्कर्तृत्ववादाः परप्रचादिमतदूषणम् चतुर्थ उद्देशकः मुनिधर्मोपदेशः पृष्ठाङ्काः 1-258 1-119 1-15 1-5 , 1-2 2 3 3 3-4 4 4 4-5 5-10 5-6 6-9 9-10 10 10-13 10-11 11-12 12-13 13-15. 13-15 Page #93 -------------------------------------------------------------------------- ________________ विषयानुक्रमः सूत्राकाः विषयः पृष्ठाकाः 16-30 16-20 111-142 20-26 26-30 31-44 195-181 31-33 182-203 द्वितीयमध्ययनं 'वैतालीयम्' (3 उद्देशकाः) (भगवत ऋषभदेवस्य मष्टानवतिं पुत्रानुद्दिश्य उपदेशः) प्रथम उद्देशक सम्बोध्यै समुपदेशः, अनित्यतायाश्च वर्णनम् द्वितीय उद्देशक मान-मद-परनिन्दादिवर्जनायोपदेशः तृतीय उद्देशकः भज्ञानोपचितकर्मापचयाय सुखप्रमादादित्यागाय चोपदेशः तृतीयमध्ययनम् 'उपसर्गपरिक्षा' (4 उद्देशकाः) प्रथम उद्देशक प्रतिकूलोपसर्गवर्णनम् द्वितीय उद्देशकः अनुकूलोपसर्गवर्णनम् तृतीय उद्देशकः अध्यात्मविषादः परवादिवचनानि च । चतुर्थ उद्देशकः नमि-रामगुप्ताद्यालम्बनं गृहीत्वा मन्दीभूतानां संयमस्खलितानां प्रज्ञापना चतुर्थमध्ययनं 'स्त्रीपरिक्षा' (2 उद्देशकौ) प्रथम उद्देशकः स्त्रीसंस्तव-संलापादिभिः शीलस्खलनाया वर्णनम द्वितीय उद्देशकः स्खलिसशीलानां भयङ्करदुर्दशाया वर्णनम् पश्चममध्ययनं 'नरकविभक्तिः ' (2 उद्देशका) नरकगतानामनन्तदुःखानां भयङ्करं स्वरूपमवगम्य नरकगमनकारणानां हिंसा-परिग्रहादीनां स्यागायोपदेशः 33-37 201-225 225-246 40-44 45-53 217-277 278-299 300-351 54-62 Page #94 -------------------------------------------------------------------------- ________________ पृष्ठाङ्काः 63-67 381-410 68-73 74-78 85-89 विषयानुक्रमः सूत्राका विषयः षष्ठमध्ययनं 'महावीरस्तवः' 352-380 प्रभोर्महावीरस्वामिनो विविधगुणवर्णनद्वारेण स्तुतिः सप्तममध्ययनं 'कुशीलपरिभाषितम्' विविधान् कुशीलाचारान् प्रातःस्नान-लवणाभोजन-होमादिना मोक्षवादिनां मतं च वर्णयित्वा तत्त्यागायोपदेशः अष्टममध्यय कर्मवीर्या-'कर्मवीर्ययोः (बाल-पण्डितवीर्ययोः) स्वरूपमभिधाय ध्यानयोगेन विचरणायोपदेशः नवममध्ययनं 'धर्मः' 537-472 संयमबाधकविविधानाचारवर्गनसहितं धर्मस्वरूपवर्णनम् दशममध्ययनं 'समाधिः' 473-496 समाध्युपायवर्णनम् एकादशमध्ययनं 'मार्गः' संसारतरणाय मार्गस्य वर्णनम् द्वादशमध्ययनं 'समवसरणम्' 535-556 चतुर्णा क्रिया- क्रिया-विनया-'ज्ञानवादिनां मतस्य वर्णनम् त्रयोदशमध्ययनं 'याथातथ्यम्' 557-579 सम्यग्ज्ञान-दर्शन-चारित्ररूपस्य परमार्थस्य वर्णनम् चतुर्दशमध्ययनं 'ग्रन्थः' 580-606 द्रव्यभावग्रन्थत्यागिनः शैक्षकस्य कर्तव्यानां वर्णनम् पञ्चदशमध्ययनं 'जमतीतं' 607-631 भायतचारित्रेण साधुना भाव्यमित्यस्य प्रतिपादनम् षोडशमध्ययनं 'गाथा' 632-637 माहण-श्रमण-भिक्षु-निम्रन्थानां यथार्थस्वरूपस्य वर्णनम् 638-873 द्वितीयः श्रुतस्कन्धः (7 अध्ययनानि) प्रथममध्ययनं 'पौण्डरीकम्' 138 पुष्करिण्या वर्णनम् 497-534 90-95 96-100 101-105 106-110 111-115 116-117 121-250 121-151 121-122 Page #95 -------------------------------------------------------------------------- ________________ सूत्राका पृष्ठाकाः 639-642 643 644-645 646-647 648-653 654-658 659-662 663-665 666 667-693 122-125 125-126 126-127 127-129 129-133 133-135 135-137 137-139 139-151 152-193 694-707 708-710 विषयानुक्रमः विषयः पुण्डरीकोनिक्षेपणाभिलाषिणो नीरतीरभ्रष्टपुरुषचतुष्टयस्य वर्णनम् पुण्डरीकोनिक्षेपकभिक्षोर्वर्णनम् भगवता महावीरेण विहित उपनयः राज्ञः राजपरिषदश्च वर्णनम् तज्जीव-तच्छरीरवादिनः प्रयमपुरुषस्य वर्णनम् पञ्चमहाभूत-आत्मषष्ठपञ्चमहाभूतवादिद्वितीयपुरुषवर्णनम् ईश्वरकारणिकस्य तृनीयपुरुषस्य वर्णनम् नियतिवादिनश्चतुर्थपुरुषस्य वर्णनम् मार्यमार्गमप्राप्तानां चतुर्णा पुरुषाणां कामभोगेषु विषण्णत्वम् भिक्षोः स्वरूपस्य वर्णनम् द्वितीयमध्ययनं 'क्रियास्थानम्' धर्मा-'धर्मपक्षयोरधर्मपक्षे त्रयोदशानां क्रियास्थानानां विस्तरेण स्वरूपम् प्रकारान्तरेणाधर्मपक्षस्य स्वरूपम् धर्मपक्षस्य स्वरूपम् मिश्रपक्षस्य स्वरूपम् प्रकारान्तरेणाधर्मपक्षस्य स्वरूपम् प्रकारान्तरेण धर्मपक्षस्य स्वरूपम् प्रकारान्तरेण मिश्रपक्षस्य स्वरूपम् धर्मा-'धर्मपक्षयोः क्रिया-प्रक्रिया-'ज्ञान-विनयवादिनां त्रिषष्टयधिकानां त्रयाणां प्रवादिशतानामधर्मपक्षे समवतारः प्रावादुकानां स्ववचनेनैव निरासः हिंसावादे दोषः संसारपरिभ्रमणं अहिंसावादे मोक्षप्राप्तिः द्वादशसु क्रियास्थानेषु संसारः, त्रयोदशे क्रियास्थाने मोक्षः तृतीमध्यययनम् 'आहारपरिशा' वनस्पतिकायिकानामाहारस्य वर्णनम् मनुष्याणामाहारस्य वर्णनम् जलचरपञ्चेन्द्रियतिरश्चामाहारस्य वर्णनम् चतुष्पदस्थलचरपञ्चेन्द्रियतिरश्चामाहारस्य वर्णनम् उरपरिसर्पस्थलचरपञ्चेन्द्रियतिरश्चामाहारस्य वर्णनम् भुजपरिसर्पस्थलचरपञ्चेन्द्रियतिरश्चामाहारस्य वर्णनम् खचरपञ्चेन्द्रियतिरश्चामाहारस्य वर्णनम् विकलेन्द्रियाणामाहारस्य वर्णनम् अकायिकजीवानामाहारस्य वर्णनम् 152-164 165-173 173-174 174 174-182 182-187 187-190 713 714 715-716 719 720 721 190 190-191 191-192 192-193 193 722-73, 732 194-209 194-202 202-203 203-204 204 204 204-205 205 205-206 206-207 737 738 739-742 Page #96 -------------------------------------------------------------------------- ________________ विषयानुक्रमः सूत्राङ्काः पृष्ठाकाः 743 744 207 207-208 208-209 209 विषयः भग्निकायिकजीवानामाहारस्य वर्णनम् वायुकायिकजीवानामाहारस्य वर्णनम् पृथिवीकायिकजीवानामाहारस्य वर्णनम् सर्वजीवानुद्दिश्य सामान्यतो वर्णनम् चतुर्थमध्ययनं 'प्रत्याख्यानक्रिया' अप्रत्याख्याने पापकर्मबन्धः चोदकस्य भाक्षेपः आचार्यस्य परिहारः संयतस्वरूपम् 747 748 749-752 210-216 210 210-211 211-215 215-216 753 217-221 217-221 222-232 222 222 223 पश्चममध्ययनम् 'अनाचारश्रुतम्' 754-786 विविधानामनाचाराणां वर्णनं तद्वर्जनाय चोपदेशः षष्ठमध्ययनम् 'आर्द्रकीयम्' 787-789 भाई प्रति गोशालकस्य वचनम् 789-792 भाई कुमारस्य गोशालकं प्रति प्रतिवचनम् 793 AI प्रति गोशालकस्य वचनम् 794-796 आईकुमारस्य गोशालकं प्रति उत्तरम् 797 पूर्वार्धम् AI प्रति गोशालकस्य वचनम् 797-800 आईकुमारस्य प्रतिवचनम् 801-802 AI प्रति गोशालकस्य वचनम् 803-811 माईकुमारस्य गोशालकं प्रति उत्तरम् 812-815 AI प्रति बौद्ध भिक्षूणां वचनम् 816-828 आर्द्रकुमारस्य बौद्ध भिक्षून् प्रति उत्तरम् 829-830 भाई प्रति ब्राह्मणानां वचनम् 831 मार्द्रकुमारस्य ब्राह्मणान् प्रति उत्तरम् 832-834 ___ AI प्रति त्रिदण्डिनां वचनम् 835-837 आर्द्रकुमारस्य उत्तरम् 838 AI प्रति हस्तितापसानां वचनम् 839-840 आर्द्रकुमारस्य उत्तरम् 841 भवसागरतरणोपायः 223 223 223-224 224 224-226 226-227 227-229 229 230 231 231-232 232 232 232 233-258 842-844 सप्तममध्ययनं नालन्दीयम्' राजगृहान् बहिर्नालन्दायां लेपो नाम श्रमणोपासक मासीत् , तस्य शेषद्रव्यायामुदकशालायां हस्तियामस्य वनखण्डस्य वर्णनम् 233-236 Page #97 -------------------------------------------------------------------------- ________________ 82 विषयानुक्रमः सूत्राङ्काः विषयः पृष्ठाकाः 845 वनखण्डे भगवान् महावीरो गौतमस्वामी च विहरतः, तत्र गौतमस्वामिनः समीपे श्रीपार्श्वनाथतीर्थकरसन्तानीयस्य पेढालपुत्रस्य उदकस्य आनमनं प्रश्नश्च 'भवतां श्रमणाः श्रमणोपासकान् 'sa'hiMsApratyAkhyAnaM' कारयन्ति, किन्तु 'sa'sthAne 'sabhUta'zabdaM प्रयुज्य प्रत्याख्यानं कारयितव्यम्' इति उदकस्य गौतमस्वामिने क्थ्न्म्। भगवना गौतमस्वामिना भूनशब्दस्यानावश्यकत्वप्रतिपादनम् भगवतो गौतमस्वामिन उदकेन सह संवादः भगवतो महावीरस्यान्तिकमागस्य उदकेन पञ्चमहावतिकसप्रतिक्रमणधर्मस्याङ्गीकरणम् 847-848 849-872 873 239 239-240 240-257 257 259-376 259-344 259-303 303-344 3 परिशिष्टानि प्रथमं परिशिष्टं विशिष्टशब्दसूचिः' [2] प्रथमश्रुतस्कन्धान्तर्गतविशिष्टशब्दसूचिः [2] द्वितीयश्रुतस्कन्वान्तर्गतविशिष्टशब्दसूचिः द्वितीयं परिशिष्टं 'सूत्रकृताङ्गगाथानामकारादिक्रमः' / तृतीयं परिशिष्ट 'कतिपयानि विशिष्टानि टिप्पणानि' / शुद्धि वृद्धिपत्रकम् 345-354 355-374 375-376 Page #98 -------------------------------------------------------------------------- ________________ // श्रीऋषभदेवस्वामिने न्म्ः॥ ॥ श्रीचन्द्रप्रभस्वामिने नमः ॥ ॥ श्रीशंखेश्वरपार्श्वनाथाय न्म्ः॥ ॥ णमो त्थु णं समणस्स भगवओ महैमहावीरवद्धमाणसामिस्स ॥ ॥ नमः shriisdgurudevebhyH|| पंचमगणहरभयसिरिसुहम्मसामिविरइयं बीयमंगं सूयगडंगसुत्तं । ॥ पढमो सुयक्खंधो ॥ पढमं अञ्झयणं 'समयो' [पढमो उद्देसओ] ॥ नमः श्रीवर्धमानाय । अह~ नमः ॥ 1 बुज्झिज्ज 'तिउद्देज्जा बंधणं परिजाणिया । किमाह बंधणं वीरे ? किं वा जाणं 'तिउट्टई 1 ॥ 1 ॥ 2 चित्तमंतमचित्तं वा परिग्2इज्झ किसामवि । अन् वा अणुजाणांति एवं दुक्खा ण mu~ccai ॥ 2 ॥ 3 सयं तिवायए पाणे अदुवा अण्णेहिं घायए । हणंतं वाऽणुजाणाइ वेरं वंदेति अप्पणो ॥ 3 ॥ 1. नमः श्रीवर्धमानाय खं 1 / अहं खं 2 पु 2 / अहं नमः पु 1 / नमः श्रीवर्धमान जिनाय । अहं laa0॥ 2. तितुट्टेजा पु 1 lA0 / तिकुटेजा पु 2 ॥ 3. किमाहु बंधणं धीरे पु 1 cU0 / "किमाह बंधणं धीरे..... बद्धयादीन गुणान् दधातीति धीरः" cuu0| "किमाह किमुक्तवान बन्धनं वीरः तीर्थकृत्" zI0 ॥ 4. तिउट्टति cU0 ॥ 5. देग्मत्तमचित्तं वा परिगिज्म कसामवि खं 1 ॥ 6. देग्णाए एवं खं 2 पु 1, 2 / NA एवं laa0॥ 7. मुञ्चती खं 1 पु 1 ॥ 8. घातये cuu0॥ 9. cU0 विना-वड्ढति खं 1 / वड्ढइ खं 2 पु 1, 2 lA0 / तुलना-mA0 sU0 93, 114 // Page #99 -------------------------------------------------------------------------- ________________ [sU04 सूयगडंगसुत्ते पढमे सुयक्खंधे 4 जस्सि कुले समुप्पन्ने जेहिं वा संवसे णरे । ममाती लुप्पती बाले अन्नमन्नेहिं मुच्छिए ॥ 4 ॥ 5 वित्तं सोयरिया चेव सव्वमेतं न ताणए । संखाए जीवियं चेव कम्मणा उ तिउति ॥ 5 ॥ 6 एए गंथे विउक्कम्म एगे समण-माहणा । अयाणंता विउस्सिता सत्ता कओण्मेहिं माणवा ॥ 6 ॥ 7 संति पंच महब्भूया इहमेगेसिमाहिया । पुढवी AU तेऊ वाऊ आगासपंचमा ॥ 7 ॥ . 5 8 एते पंच महब्भूया तेब्भो एगो त्ति आहिया । a~ha एसिं विणासे उ विणासो होइ "देहिणो ॥ 8 ॥ 1. जंसी कुले समुप्पण्णो cU0 / "जस्सि(जंसि-pra0)मित्यादि" zI0 ॥ 2. "जेहिं वा सद्धिं संवसति" A0 sU0 64, 66, 67, 81 // 3. ताणते खं 1 / "न त्राणाय भवति" cU0 shii0॥ 4. संधाति जीवितं चेव cuu0| "संधाति जीवितं चेव, समस्तं धाति संधाति, मरणाय धाव्ति। ....... 'पठ्यते च-संखाए जीवितं चेव कम्मणा उ तिउद्द्ति। संखाए त्ति ज्ञात्वा जाणणासंखाए ऽअणिचं जीवितं 'ति तेण कम्माई कम्महेतू य त्रोडेज । " cU0 / "एतद्...'न त्राणाय रक्षणाय भवतीत्येतत् संख्याय ज्ञात्वा, तथा जीवितं च प्राणिनां स्वल्पमिति संख्याय कर्मणः सकाशात् त्रुट्यति'....", तुरवधारणे, त्रुध्य्त्येवेति। यदिवा कर्मणा क्रियया संयमानुष्ठानरूपया, बन्धनात् त्रुट्यति, कर्मणः पृथग् भवतीत्यर्थः । " zI0 ॥ 5. कम्मुणा खं 1 / दृश्यतामुपरितनं टिप्पणम् । तुलना-A. sU0 230 Ti0 17 / "कर्माष्टमेदम् , तस्मात् त्रुटिष्यतीति त्रुट्यति" aashii0॥ 6. saM0 विना-विउस्सित्ता खं 1 / विमोसित्ता खं 2 / विमोस्सिता ला। विउसिंता पु 1 / विओसिता पु 2 / "अयागंता वियोसिया, अयाणंता विरति-अविरतिदोसे य, विविधं ओसिता विओसिता बद्धा इत्यर्थः, बीभत्सं वा उत्सृता विउस्सिता" cU0 / "विविधमनेकप्रकारम् उत् प्राबल्येन सिता बद्धाः" zI0 ॥ 7. "कामाः शब्दादयः, मनोरपत्यानि मानवाः । .... 'गृहस्था अप्पसत्थिच्छा कामेसु इच्छाकामेसु मयणकामेसु वा सत्ता" cU0 / "मानवाः पुरुषाः सक्ताः गृद्धा अध्युपपन्नाः कामेसु इच्छामदनरूपेषु" zI0 / तुलना-"सत्ता कामेहिं माणवा" A0 sU0 180 / "एवं सत्ता कामेहिं माणवा, सत्ता रत्ता मच्छिता अप्पसत्थिच्छा कामेसु मदणकामेसु, मणो अवच्चाणि माणवा, लोगे सिद्धं । " aac0॥ 8. सि आहिता खं 1 / "एगेसिं ण सव्वेसिं,......माहिता आख्याताः" cU0 ॥ 9. ते भो! एक्को खं 2 पु 1, 2 lA0 / ते भो! एगो चूपा0॥ 10. अह तेसिं विणासेणं वि खं 1 / अह एसि~ विणासेण विदेग् पु 1 / अध तेसिं विसंयोगे विदेग् cuu0॥ 11. देहिणं खं 2 pu1, 2 lA0 cuu0|| Page #100 -------------------------------------------------------------------------- ________________ 15 पढमे समयज्झयणे पढमो उहेसो। 9 जहा य पुढवीथूमे एगे नाणा हि दीसइ । एवं भो ! कसिणे लोए एके विजा णु वत्तए ॥ 9 ॥ एवमेगे त्ति जंपति मंदा आरंभणिस्सिया । एंगे किच्चा सयं पावं तिव्वं दुक्खं नियच्छइ ॥ 10 ॥ 11 पत्तेयं कसिणे आया जे बाला जे य पंडिता । संति 'पेच्चा ण ते संति णत्थि sattova~pAtiyA // 11 // 12 णत्थि पुण्णे व पावे वा णत्थि लोए इतो परे । सरीरस्स विणासेणं विणासो होति देहिणो ॥ 12 ॥ 13 कुव्वं च कारवं चेव सव्वं कुव्वं ण "विजति । / एवं अकारओ अप्पा ऐवं ते उ पगब्भिया ॥ 13 ॥ 14 जे ते उ वाइणो एवं लोए तेसिं कुओ सिया। तमातो ते तमं जंति "मंदा आरंभनिस्सिया ॥ 14 ॥ " संति पंच महब्भूता इहमेगेसि आहिता । आयछट्ठा पुणेगाऽऽहु आया लोगे य सासते ॥ 15 ॥ 1. जहा य पुढवीवूहे एगे णाणिहि दीसंती खं 1 ॥ 2. लोए विण्णू नाणा हि दीसए खं 2 cU0 / लोए विण्णू नाणा हि वह पु 1, 2 lA0 ॥ 3. देग्मेगे ति पु 1, 2 lA0 / "एवं....."एगो त्ति 'एक एव पुरुषः' एवं प्रभाषन्ते" cU0 / " एवमेगेत्यादि । एवम्....एके केचन....... जल्पन्ति" zI0 ॥ 4. " एगो किच्चा सयं पावं.... एकः कृत्वा स्वयं पापम्" cU0 / "एके केचन....."कृत्वा ....." स्वयम् ....."पापम् ......" तीव्रदुःखं ....." नियच्छतीति आर्षत्वाद् बहुवचनार्थे एकवचनमकारि" zI0 ॥ 5. पावं तेणं(ण cU0 lA0) तिव्वं नियच्छइ पु 1, 2 ला. cU0 / एतदनन्तरं सर्वगतवादी गतः इत्यधिकं वर्तते पु 1, 2 laa0॥ 6. पच्चा खं 2 ॥ 7.ववाहया खं 2 / देग्ववायया पु 1.2 laa0| "उपपातेन निवेत्ता औपपातिकाः, भवाद् भवान्तरगामिनो न भवन्तीति तात्पर्यार्थः" shii0॥ 8. परं cuu0| वरे खं 1 ॥ 9. देहिणं cU0 / एतदनन्तरं तजीवतच्छरीरवादी गतः इत्यधिकं वर्तते खं 2 पु 1, 2 laa0॥10. कारयं खं 2 पु 1, 2 ॥ 11. विजती खं 1, पु 1 ॥ 12. एवमेगे पग cU0 / ते उ एवं पग खं 2 पु 1, 2 lA0 ॥ 13. कमो खं 2 ॥ 14. मंदा मोहेण पाउता चूपा0॥ 15. एतद्द्वाथानन्तरम् अकिरियवादी गया इत्यधिक वर्तते खं 2 पु 1, 2 laa0॥ 16. "आतच्छट्टो पुणो माहु..... आत्मा षष्ठः, कोऽर्यः ? यथा पञ्च महाभूतानि सन्ति तथा तेभ्यः पृथग्भूतः षष्ठ आत्माख्यः पदार्थोऽस्तीति भावः" dii0॥ 17. पुणेगाहू खं 1 / पुणो आहु खं 2 पु 1, 2 lA0 / "ते तु भातच्छट्ठा पुण एगे आहु" cU0 / "ते च वादिन एवमाहुः एवमाख्यातवन्तः यथा..."आत्मषष्ठानि भूतानि विद्यन्त इति" zI0, एतदनुसारेण पुणेवाऽऽहु इति पाठः zI0सम्मतः प्र्तीय्ते॥ Page #101 -------------------------------------------------------------------------- ________________ 10 15 20 सूयगडंगसुते पढमे सुयक्खंधे 16 दुहओ ऽते ण विणस्संति 'नो य उप्पज्जए असं । सव्वे वि सव्वा भावा नियतीभावमागता ॥ 16 ॥ * 17 18 19 21 22 23 24 25 पंच खंधे वयंतेगे बाला उ खइणजोगिणो । a~nno अणन्नो णेवाऽऽहु हेउयं च~ अहेउयं ॥ 17 ॥ पुढवी AU तेऊ य तहा वाऊ य एंकओ । चत्तारि धाउणो रूवं एवमहिंसु जाणगा ॥ 18 ॥ अगारमावसंता व आरण्णा वा विव्वगा । इमं दरिसणमावन्ना सव्वदुक्खा " विमुच्चती ॥ 19 ॥ "ते णावि संधिंचा णं न ते धम्मविऊ जणा । जे ते उ वाइणो एवं ण ते ओहंतराऽऽहिता ॥ 20 ॥ ते णावि संधिंचा णं न ते धम्मविऊ जणा । जे ते उ वाइणो एवं ण ते संसारपारगा ॥ 21 ॥ ते णावि संधिं णचा णं न ते धम्मविऊ जणा । जे ते उ वाइण एवं ण ते गब्भस्स पारगा ॥ 22 ॥ " ते णावि संधि णच्चा णं न ते धम्मविऊ जणा । जे ते उ वाइणो एवं न ते जम्मस्स पारगा ॥ 23 ॥ "ते णावि संधिंचा णं न ते धम्मविऊ जणा । जे ते उ वाइणो एवं न ते दुक्खस्स पारगा ॥ 24 ॥ * ते णावि संधिंचा णं न ते धम्मविऊ जणा । जे ते उ वादिणो एवं न ते मारस्स पारगा ॥ 25 ॥ 1. ते विणदेग् पु 1, 2 ॥ 2. णो उप्पज्जई खं 1 ॥ 3. सव्वया भावा (सव्वभाषा पु 1, 2) नियती भाव मागया खं 2 पु 1, 2 lA0 ॥ 4. एतद्द्वाथानन्तरम् भारमछट्टवादी गया इत्यधिकं खं 2 पु 1, 2 lA0 ॥ 5. जोइणो खं 2 पु 12 lA0 cU0 ॥ 6. " अण्णो भणण्णो णेगा (वा ?) - हु, केचिदन्यं शरीरादिच्छन्ति केचिदनन्यम्, शाक्यास्तु केचिद् नैवान्यम् [नाप्यनन्यम् ?] " cU0 ॥ 7. वपु 2 ॥ 8. AU य तेऊ cU0 ॥ 9 एक्कभो खं 1 ॥ 10. माहंसु यावरे zI0, मासु जागा शीपा0 ॥ 11. अरना खं 2 ॥ 12. पब्वैया पु 1, 2 lA0 / " प्रव्रजिताश्च शाक्यादयः " zI0 ॥ 13. एवं cU0 ॥ 14. विमुञ्चति cU0 / "दुःखेभ्यो विमुच्यन्ते " zI0 ॥ 15-20. " तेणा विमं तिणञ्चाणं0 सिलोगो । तेण त्ति उपासकानामाख्या, कु (त्रि ? ) ज्ञानेन त्रिपिटकज्ञानेन" cU0 / " ते पञ्चभूतवाद्यायाः नापि नैव सन्धि छिद्रं विवरम्, 'तमज्ञात्वा [sU0 16 Page #102 -------------------------------------------------------------------------- ________________ 29] पढमे समयज्झयणे बीओ उद्देसो। 26 व गाणाविहाई दुक्खाई अणुभवंति पुणो पुन्नो। संसारचक्कवालम्मि वाहि-मच-जराकुले ॥ 26 ॥ 27 उच्चावयाणि गच्छंता gmbhmessNt'nnNtso| नओण्यपुत्ते महावीरे ऐवमाह जिणोतमे ॥ 27 ॥ ति बेमि॥> ॥ पढमज्झयणे पढमो उद्देसो॥ 28 [बीओ उद्देसओ] ओण्घायं घृण एगेसिं उववन्ना पुढो जिया। वेदयंति सुहं दुक्खं अदुवा लैप्पंति ठाणओ ॥ 1 ॥ न तं सयंकडं दुक्खं कओ अन्नकडं च णं । सुहं वा जैइ वा दुक्खं सेहियं वा असेहियं ॥ 2 ॥ 29 ते प्रवृत्ताः, णमिति वाक्यालङ्कारे" shii0॥ 16 पूर्वार्धमिदं नास्ति खं 1 / अत्रेदं बोध्यम्-इत 21 गाथात आरभ्य 25 गाथापर्यन्तं तासां सर्वासामपि गाथानां स्थाने खं 2 पु 1, 2 lA0 मध्ये देग्णो एवं ते संसारपारया, देग्णो एवं ते गठभस्स पारया, एवं ते जम्मस्स पारगा, न ते दुक्खस्स पारया, जे ते उ वादिगो एवं न ते मारस्स पारगा इति पात्थ्ः॥ * वातिणो खं 1 ॥ 1. खं 1 पु 1, 2 lA0 विना 1> एतदन्तर्गतपाठस्थाने चूर्ण्यनुसारणैकैव गाथैवं सम्भाव्यतेसंसारचक्कवालम्मि भमंता [य पुणो पुन्नो|] उच्चावयं णियच्छंता gabbhamesaMta'NaMtaso // 26 // त्ति बेमि । अत्रेदशी चूर्णिः - "संसारचक्कवालम्मि0 सिलोगो। एवमस्मिन् संसारचक्रवाले भ्रमन्तः चक्रवद् भ्रममाणा उच्चावयं णियच्छंता...'गब्भमेसंतणंतसो.""इति परिसमाप्तौ बेमि त्ति"| खं 2 प्रतौ तु सार्धा एव सूत्रगाथा एवं वर्तते - णाणाविहाई दुक्खाई अणुहवंति पुणो पुन्नो। संसारचक्कवालम्मि वाहिम्च्चुज्राकुले। उच्चावयाइं गच्छंता gbbhmesNt'nnNtso|| त्ति बेमि । शीलाचार्येण त्वत्रैवं व्याख्या कृतास्ति - "तथा न ते वादिनः संसार-गर्भ-जन्म दुःख-मारादिपारगा भवन्तीति । यत् पुनस्ते प्राप्नुवन्ति तद् दर्शयितुमाह-णाणाविहाइमित्यादि । नानाविधानि ....."दुःखानि ये एवंभूता वादिनस्ते पौनःपुन्येन समनुभवन्ति, एतच्च श्लोकाधं सर्वेषूत्तरश्लोकार्थेष्वायोज्यम् । शेषं सुगमं यावदुद्देशकसमाप्तिरिति । नवरम् उच्चावचानीति अधमोत्तमानि नानाप्रकाराणि वासस्थानानि ग्च्छ्न्तीति। गच्छन्तो भ्रमन्तो गर्भाद् गर्भमेष्यन्ति यास्यन्ति अनन्तशो निर्विच्छेदमिति ब्रवीमीति सुधर्मस्वामी जम्बूस्वामिनं प्रत्याह । " - zI0 ॥ 2. मच्च(च)वाहिजराउले खं 1 ॥ 3. मेसंत खं 2 पु 1, 2 lA0 cuu0॥ 4. नातिपुत्ते खं 1 ॥ 5. एवमाहु पु 1, 2 lA0 ॥ 6. प्रथमोद्देशकः खं 1 ॥ 7. भक्खायं पु 1 2 laa0॥ 8. पुणिहेगेसिं cuu0॥ 9. वेदयंती cuu0॥ 10. लुपंति खं 1 / "अदुवेति अथवा...... विलुप्यन्ते उच्छिद्यन्ते" zI0 ॥ 11. दुक्खं कमो अण्णदेग् cuu0॥ 12. जति खं 2 पु 1, 2 lA0 / जदिवाऽसुहं cU0 ॥ 13. व खं 1 ॥ Page #103 -------------------------------------------------------------------------- ________________ [sU0 30 5 सूयगडंगसुत्ते पढमे सुयक्खंधे 30 न सयं कडं ण अन्नेहिं वेदयंति पुढो जिया । संगतियं तं तहा तेसिं इहमेगेसिमाहियं ॥ 3 ॥ एवमेताइं जपंता बाला पंडियमाणिणो । णियया-'णिययं संतं अंजाणंता अबुद्धिया ॥ 4 ॥ 32 एवमेगे उ पासत्था ते भुजो विप्पगन्भिया । एवं पुवट्टिता संता ण ते दुक्खविमोक्खया ॥ 5 ॥ 33 जविणो मिगा जहा संता परिताणेण वंजिता । असंकियाइं संकंति संकियाई असंकिणो ॥ 6 ॥ परिताणियाणि संकेता पासिताणि असंकिणो । अण्णाणभयसंविग्गा 'संपलिंति तहिं तहिं ॥ 7 ॥ 35 अह तं पवेज वैझं अहे वज्झस्स वा वे। "मुंचेज पयपासाओ "ते तु मंदे ण देहती ॥ 8 ॥ 36 अहियप्पाऽहियपण्णाणे "विसमंतेणुवागते । से बद्धे पयपासेहिं तत्थ घायं नियच्छति ॥ 9 ॥ 1. संगतियं तहा खं 1 cU0 ॥ 2. देग्सि आहियं खं 1 ॥ 3. मेयाणि cU0 शी. विना। "एवमेभाइमित्यादि" zI0 ॥ 4. पंडियनाणिणो खं 1 / पंडितवादिणो cU0 ॥ 5. अयाणंता अबु खं 1 ॥ 6. पासत्था अजाणता विप्प cU0 ॥ 7. ण ते दुक्खविमोयगा खं 1 / "नात्मदुःखविमोक्षकाः...'नात्मानं दुःखाद् विमोचयन्ति" zI0, एतदनुसारेण पत्तदुक्खविमोक्खया इति पाठो भाति। "आत्मानं न संसाराद् विमोचयन्ति" cU0 ॥ 8. तजिता खं 1 पु 1 cU0 शीपा0 ॥ 9. याणि खं 1 ॥ 10. याणि पु 1 / देग्याणो खं 1 ॥ 11. परियाणियाणि cU0 विना। "परियाणीत्यादि" zI0 / "परित्राणयुक्तानि" zI0 / "परितः सर्वतः ततानि परिततानि यानि वा" cuu0॥ 12. संपरिअंति पु 1 zI0 / "संपर्ययन्ते, सम् एकीभावेन परि समन्तादयन्ते यन्ति वा" zI0 / "संपलिंति अणुकुडिलेहिं अण्णपासेहिं, अथवा एकतः पाशहस्ता व्याधाः, एगतो वागुरा, तन्मध्ये सम्प्रलीयन्तो(न्ते) भ्रमन्त इत्यर्थः" cuu0॥ 13. cU0 विना-वन्भं अहे वन्भस्स खं 1, 2 पु 2 lA0 / बभं अहे बब्भस्स पु 1 / वझं अहे वज्झस्स इति बंध अहे बंधस्स इति पाठयुगलं शी. वृत्तिकृता व्याख्यातमस्ति । तथाहि - "अथ अनन्तरमसौ मृगस्तद् वझं ति वधं यदि वा बन्धनाकारेण व्यवस्थितं वागुरादिकं वा बन्धनं बन्धकत्वाद् बन्धमुच्यते" zI0 / दृश्यतां सूचू0 pR0 33 Ti0 1 ॥ 14. मुंचेज पादपासाओ lA0 / वधेज पदपासातो cU0 / मुञ्चेज्ज पदपासादी चूपा0 शीपा0 ॥ 15. तं तु मंदो ण देहते खं0 2 पु 2 lA0 / तं च मंदे ण पेहती cuu0॥ 16. अहिते हितपण्णाणा cU0 ॥ 17. विसमंतेऽणुवायए खं 2 पु 2 शीपा0 / - Page #104 -------------------------------------------------------------------------- ________________ 43] पढमे समयज्झयणे बीओ उद्देसो। 37 एवं तु समणा एगे ऽमिच्छट्ठिई अन्नारिया। असंकिताई संकेति संकिताइं असंकिणो ॥ 10 ॥ धम्मपण्णवणा जो सा तं तु संकंति मूढगा । औरंभाइं न संकंति अवियत्ता अकोविया ॥ 11 ॥ 39 सव्वप्पगं "विउक्कस्सं सव्वं णूमं विहून्निया। __ अप्पत्तियं अकम्मंसे एयमढे मिगे चुए ॥ 12 ॥ जे एतं णाभिजाणंति मिच्छद्दिट्ठी अणारिया । मिगा वा पासबद्धा ते ghAyamasaMta'NaMtaso // 13 // 41 माहणा समणा एंगे सव्वे णाणं सयं व्दे। सव्वलोगे वि जे पाणा न ते जाणंति किंचणं ॥ 14 ॥ 42 मिलक्खु अमिलक्खुस्स जैहा वुत्ताणु सती ण हेउं से विजाणाति भासियं ta'NubhAsatI ॥ 15 // एवमण्णाणिया नाणं 'वयंता विसयं सयं । "णिच्छयत्थं ण जाणंति मिलक्खू वै अबोहिए ॥ 16 ॥ विसमं तेणुवागते cU0 / "विषमान्तेन कूटपाशादियुक्तेन प्रदेशेनोपागतः, यदिवा विषमान्ते कूटपाशादिके आत्मानमनुपातयेत्" zI0 / "विसमं णाम कूटपाशोपगैः आकीणे तद् वागुराद्वारं तं विसमं समं च तेण गतः उपागतः" cU0 ॥ 18. cU0 विना-पासादी खं 1 zI0 / देग्पासाइं खं 2 lA0 / पासायं पु 2 / पासाओ पु 1 / "से बद्ध पयपासेहिं, से त्ति स मृगः । बध्यते स्म बध्यः(द्धः), पदं पाशयतीति पदपाशः, स च कूटः उपगो वा" ca0 / "तत्र चासौ पतितो बद्धश्च तेन कूटादिना पदपाशादीननर्थबहलानवस्थाविशेषान् प्राप्तः तत्र बन्धने घातं विनाशं नियच्छति प्राप्नोतीति । " zI0 ॥ 19. घंतं cU0 / "घन्तः घातकः, घातक एवान्तः, घातेन वान्तं करोतीति घन्तः, नियतमधिकं वा घन्तं गच्छति नियच्छति" cU0 ॥ 20. निगच्छति(ती खं 1) खं 1 पु 1 / दृश्यतामुपरितनं टिप्पणम् ॥ 1.मिच्छादिट्ठी पु 1 cU0 / मिच्छादिहि खं 1 / मिच्छदिट्ठी lA0 ॥ 2. संकिंती cU0 / "शङ्कमानाः" zI0, एतदनुसारेण संकिंता इति पाठोऽत्र zI0 वृत्तिकृतां सम्मतो भाति ॥ 3. जा तु तीसे संकति cU0 ॥ 4. भारंभाणि खं 1 / "आरंभाय ण संकंति, दव्वारंभे भावारंभे य वति" cuu0॥ 5. विउक्कासं cuu0॥ 6. देग्या अपत्तियं खं 1 / या अप्पत्तीयं खं 2 पु 1 / देग्या अप्पतीय पु 2 / "विधुणिय..."अप्पत्तियं" cuu0॥ 7. जे तेतं cU0 ॥ 8. मिच्छादिट्टि खं 1 / मिच्छदिट्ठी lA0 ॥ 9. वेगे खं 1 ॥ 10. सव्वलोगंसि cU0 / सम्वे लोयंसि खं 1 ॥ 11, 13. भासए खं 2 पु 1, 2 lA0 ॥ 12. वियाणेति cU0 ॥ 14. वयंतो खं 1 ॥ 15. णिच्छियत्थं खं 2 पु 1,2 laa0॥16. य अबोहिए खं 2 पु 1,2 lA0 / व अबोहितो खं 1 / व अबोहिया shii। "मबोधिए, अबोधिः अज्ञानमित्यर्थः" cuu0| "अबोधिकाः बोधरहिताः kevalamiti" shii0|| Page #105 -------------------------------------------------------------------------- ________________ [sU044 ___ 5 सूयगडंगसुत्ते पढमे सुयक्खंधे 44 अण्णाणियाण वीमंसा अण्णाणे नो निय्च्छ्ती। अप्पणो य परं णालं कुतो अण्णेऽणुसासिउं ? ॥ 17 ॥ 45 वणे मूढे जधा जंतू मूद्ध्न्नेतान्नुगामिए। दुहओ वि अकोविता तिव्वं सोयं "णियच्छति ॥ 18 ॥ 46 अंधो अंधं पहं णितो दूरमद्धाण ग्च्छ्ती। आवज्जे उप्पधं जंतु अदुवा पंथाणुगामिए ॥ 19 ॥ 47 एवमेगे नियायट्ठी धम्ममाराहगा वयं । अंदुवा अधम्ममावज्जे ण ते सव्वज्जुयं वए ॥ 20 ॥ 48 एवमेगे वितकाहिं 'णो अण्णं प्ज्जुवासिया। अप्पणो य वितकाहिं अयमंजू हि दुम्मती ॥ 21 ॥ 49 एवं तकाए साहेंता धम्मा-'धभ्मे अकोविया । दुक्खं ते नओणितुटुंति सौणी पंजरं जहा ॥ 22 ॥ 1. वीमंसा णाणे णेव नियच्छती(ति cU0) खं 2 पु 1, 2 lA0 cU0 ॥ 2. अण्णाणुसासिउं खं 2 lA0 / अण्णाणुसास(सि पु 2)या पु 1, 2 ॥ 3. मूढनेताणुगामिते खं 1 / मूढे णेयाणुगामिए खं 2 पु 1, 2 lA0 / मूढे मूढाणुगामिए cuu0॥ 4. दो वि एए भकु(को)विया खं 2 / दो वि ते अविकोविया laa0| दो वि एए अकोवीया पु 1, 2 / उभयो वि ण यागंति चूपा0 / "दुहतो वि अकोविता, दुहतो णाम तावेव द्वौ" cU0 / "द्वावपि अकोविदौ सम्यग्ज्ञानानिपुणौ सन्तौ" shii0॥ 5. निग्गच्छती खं 1 / "तीनं नाम अत्यर्थम् , ......श्रोतं भयद्वारमित्यर्थः, नियतमनियतं वा गच्छति नियच्छति" cU0 / "तीव्रम् असह्यं स्रोतो गहनं शोकं वा नियच्छतो निश्चयेन गच्छतः" shii0॥ 6. अंधे अंधं पहं गेति(नेती खं 1) खं 1 cuu0॥ 7. जंतो cuu0॥ 8. अहवा खं 2 पु 1, 2 lA0 / अदुवा पंथाणुगामिते खं 1 ॥ 9. अहवा पु 1, 2 / अपि अधम्म चूपा0॥ 10. सव्वुजगं cU0 / सव्वजयं खं 1 / "सव्वुजगो णाम संजमो, सर्वतो ऋजुः" cU0 / "सर्वैः प्रकारैः ऋजुः...'ऽसंयमः सद्धर्मों वा, तं सर्वर्जुकं न बजेयुः,..."यदिवा सर्वर्जुकं सत्यं ..... न वदेयुरिति" zI0 ॥ * वदे खं 2 ॥ 11. नो यण्णं खं 2 पु 2 / नो य णं पु 1 / "नान्यं पर्युपासितवन्तः, अन्ये नाम..... सर्वज्ञाः" cU0 / "परमन्यमाहतादिकं ज्ञानवादिनं न पर्युपासते" zI0 / zI0 अनुसारेण नो परं इत्यपि पाठः संभवेत् ॥ 12. देग्मंजूहिं खं 2 पु 1, 2 ॥ 13. अकुब्विया खं 2 / य कोविया पु 1 ॥ 14. saM0 विना-णाइउटृति खं 1 / नातिउटृति खं 2 पु 1, 2 laa0| णातिवटंति cuu0| "दुःखं संसारो, तं नातिवर्तन्ते न उत्तरंतीत्यर्थः । ....."एवमिमे परतित्थिया...."भावपञ्जरं नातिव्र्त्न्ते। तिउर्सेति त्रोटयन्ति अतिवर्तन्ते वा" cU0 / चूर्ण्यनुसारेण ण तिउटुंति इति पाठान्तरं भाति। " नातित्रोटयन्ति अतिशयेन यथैतद् व्यवस्थित तथा ते न त्रोटयन्ति अपनयन्तीति" shii0॥ Page #106 -------------------------------------------------------------------------- ________________ 55] पढमे समयज्झयणे बीओ उद्देसो। 50 सयं सयं पसंसंता गैरहंता परं वैई । जे उ तत्थ विउस्संति संसारं ते विउस्सिया ॥ 23 ॥ 51 अहावरं पुरक्खायं kiriyAvA~idarisaNaM / कम्मचिंतापणट्ठाणं संसारपरिवडणं ॥ 24 ॥ 52 जाणं कारण[5]णाउट्टी अबुहो जै च हिण्स्ती। पुट्ठो वेदेति परं अवियत्तं खु सावजं ॥ 25 ॥ 53 संतिमे तओ आयाणा जेहिं कीरति पावगं । अंभिकम्माय पेसाय मणसां अणुजाणिया ॥ 26 ॥ 54 एए उ तओ आयणा जेहिं कीरति पावगं । एवं भावविसोहीए "णेवाणमभिगच्छती ॥ 27 ॥ 55 पुत्तं "पि ता समारंभ आहारट्ठमसंजए । भुंजमाणो य मेधावी कम्मुणा नोवलिप्पति ॥ 28 ॥ 1. गरहंता य परं खं 1 / "गर्हन्ति परेषां वचनानि दोषं प्रकटीकुर्वन्ति" cU0, एतदनुसारेण गरहंती इति पाठोऽभिमतश्चर्णिकारस्येति भाति । "गर्हमाणा निन्दन्तः परकीयां वाचम्" zI0 ॥ 2. वयं खं 2 lA0 / वदि खं 1 ॥ 3. संसरंतो cU0 / "संसारं....."विविधम् अनेकप्रकारम् उत् प्राबल्येन श्रिताः संबद्धाः, तत्र वा संसारे उषिताः संसारान्तर्वर्तिनः सर्वदा भवन्तीत्यर्थः" zI0, एतदनुसारेण विउसिया इति पाठान्तरं भाति ॥ 4. वाईण दरि खं 2 lA0 / वाईदरि पु 1, 2 ॥ 5. संसारस्स पवडणं 2 पु 1, 2 / दुक्खक्खंधविवद्धणं cU0 shii। "तेषां कुदर्शनं दुःखस्कन्धविवर्धनम् कर्मसमूहवर्धनमित्यर्थः तेषां हि अविज्ञानो[प]चितं ईयापथं स्वप्नान्तिकं च कर्म चयं न यातीत्यतस्ते क्म्म्चिण्ताप्न्न्त्त्त्था। स्यात्-कथं पुनरुपचीयते? उच्यते-यदि सत्त्वश्च भवति 1, सत्त्वसंज्ञा च 2, सञ्चिन्त्य सञ्चिन्त्य 3 जीविताद् व्यपरोपणं प्राणातिपातः" cU0 / "तेषां चेदं दर्शनं दुःखस्कन्धस्य असातोदयपरम्पराया विवर्धनं भवति, क्वचित् संसार परिवर्धनमिति पाठः, ते ह्येवं प्रतिपद्यमानाः, संसारस्य वृद्धिमेव कुर्वन्ति" shii0॥ 6. जाणं काएण नाउट्टी खं 1 / "जाणं काएण णाउटिं(??). सिलोगो। जानानः सत्त्वं यदि कायेण णाऽऽउति..'अथवा जानन्निति षडभिज्ञस्य बुद्धस्य हिंसतोऽपि पापं न बध्यते । काएण णाऽऽउदृति त्ति स्वप्नान्ते घातयन्नपि सत्त्वं न कायेन आउदृति, न समारभते इत्य्र्थ्ः|" cU0 / "आकुट्टनमाकुट्टः, स विद्यते यस्यासावाकुट्टी, नाकुट्टी अनाकुट्टी" zI0 ॥ 7. जे य हिंसती cU0 ॥ 8. अहिकमाय खं 1 पु 1 ॥ 9. देग्सा य अणु खं 1 ॥ 10. भावणसुद्धीए cuu0॥ 11. नेव्वाणं 'अहिगच्छती खं 1 ॥ 12. cU0 विना- पिया समारंभ आहारेज असं खं 1, 2 पु 1, 2 lA0 / "पुत्तं पिता समारंभ. सिलोगो । अपि पदार्थसम्भावने, उक्तं हि - 'प्राणिनः प्रियतराः पुत्राः' [ ] / तेन पुत्रमपि तावत् समारभ्य, समारम्भो नाम विक्रीय मारयित्वा तन्मांसेन वा द्रव्येण वा, किमंग णरपुत्रं शूकरं वा छगलं वा ? आहारार्थ कुर्याद् भक्तं Page #107 -------------------------------------------------------------------------- ________________ सूयगडंगसुत्ते पढमे सुयक्खंधे [sU056 - 56 मणसा जे पउस्संति चित्तं तेसिं न विज्जती । अणवजं अतहं तेर्सि ण ते संवुडचारिणो ॥ 29 ॥ 57 इच्चेयाहिं दिट्ठीहिं सातागारवणिस्सिता । संरणं ति मण्णमाणा सेवंती पावगं जणा ॥ 30 ॥ जंहा औसाविणिं णावं जातिअंधो दुरूहिया । इच्छेन्जा पारमागंतुं अंतरा य विसीयति ॥ 31 ॥ 59 एवं तु समणा एगे ऽमिच्छद्दिट्टी अणारिया । संसारपारकंखी ते संसारं अणुपरियटृति ॥ 32 ॥ त्ति बेमि । ॥ "बितिओ उद्देसओ स्म्म्त्तो॥ [तइओ उद्देसओ] 60 जं किंचि वि पूतिकडं सैंड्रीमागंतुमीहियं । सहस्संतरियं भुंजे दुपक्खं चेव "सेवती ॥ 1 ॥ भिक्खूणं अस्संजतो णाम भिक्खूव्यतिरिक्तः, स पुनरुपासकोऽन्यो वा । तं च भिक्षुः त्रिकोटिशुद्धं भुखानोऽपि मेधावी कम्मुणा न्नोव्लिप्प्ते|" cU0 / "पुत्रम् अपत्यं पिता जनकः समारभ्य व्यापाद्य आहारार्थे कस्याञ्चित् तथाविधायामापदि तदुद्धरणार्थमरक्तद्विष्टः असंयतो गृहस्थः तत्पिशितं भुजानोऽपि, चशब्दस्य अपिशब्दार्थत्वादिति, तथा मेधाव्यपि संयतोऽपीत्यर्थः, तदेवं गृहस्थो भिक्षुर्वा शुद्धाशयः पिशिताश्यपि कर्मणा पापेन नोपलिप्यते" zI0 ॥ 13. देग्माणो वि मेधावी cuu0॥ 14.प्पते cU0 / दृश्यतां sU0 55 Ti0 12 ॥ 1. सरणं मण्णमाणा खं 1 / हियं ति मण्णमाणा तु सेवंती अहियं जणा cU0 / "हियं ति मण्णमाणा एवमस्माकं हितं भविष्यतीति मूर्खास्तु एतद् अहितमेव सेवन्ते" cuu0॥ 2. जह खं 1 ॥ 3. मास्साविणिं खं 1 / अस्साविणि पु 1 / "जधा आस्साविणिं णावं0 सिलोगो । आश्रवतीति आश्राविणी अकतकोट्ठा भुण्णकोट्ठा वा" cU0 / "आसाविणीमित्यादि, आ समन्ताच्छ्रवति तच्छीला वा आस्राविणी सच्छिद्रेत्यर्थः । " zI0 ॥ 4. दुरूभिया खं 1 ॥ 5. इच्छाई य पारगमागंतुं खं 2 / इच्छेज (इच्छई saM0) पारमागंतू खं 1 saM0 / इच्छंतो इति चूर्णिकृदिष्टः पाठो भाति, तथाहि - "स एवमिच्छन्नपि" cuu0| "इच्छत्यसौ" shii0॥ 6. मिच्छविट्ठी खं 1 / मिच्छादिट्ठी cuu0॥ 7. देग्पारमिच्छंता संसारे cuu0॥ 8. प्रथमस्य द्वितीयः खं 2 पु 1, 2 ॥ 9. किंची पूदेग् lA0 पु 2 / "जं किंचि उ पूतीकडं. सिलोगो" cU0 / "यत् किञ्चिदिति आहारजातं स्तोकमपि, आस्तां तावत् प्रभूतम् , तदपि पूतिकृतम्" zI0 ॥ 10. सड्ढीमागंतु ईहियं खं 1 / "श्रद्धा अस्यास्तीति श्राद्धी, आगच्छन्तीत्यागन्तुकाः, तैः श्राद्धीभिरागन्तूननुप्रेक्ष्य प्रतीत्य वक्खडियं, अधवा सड्डि त्ति जे एगतो वसंति तानुद्दिश्य कृतम्, तत् पूर्वपश्चिमानां Page #108 -------------------------------------------------------------------------- ________________ 67] पढमे समयज्झयणे तइओ उद्देसो। 61 तमेव अविजाणंता 'विसमंमि अकोविया । मैच्छा वेसलिया चेव udagaissa'bhiyAgame // 2 // 62 udagaeNssa'ppabhAveNaM सुकमि घातमिति उ । ढंकेहि य कंकेहि य ओण्मिसत्थेहिं ते दुही ॥ 3 ॥ 63 एवं तु समणा एगे vttttmaannshesinno| मच्छा वेसालिया चेव ghAtamesaMta'NaMtaso // 4 // 64 इणमन्नं तु अण्णाणं इहमेगेसिमाहियं । देवउत्ते अयं लोगे बंभौत्ते ति आवरे ॥ 5 ॥ 65 ईसरेण कडे लोए पहाणाति तहावरे । "जीवा-'जीवसमाउत्ते सुह-दुक्खसमन्निए ॥ 6 ॥ 66 सयंभुणा कडे लोए ऽइति वुत्तं महेसिणा । मारेण संथुता माया तेण लोए असासते ॥ 7 ॥ 67 माहणा समणा एंगे आह अंडकडे ज्गे। असो तत्तमकासी य अयाणंता मुसं "वदे ॥ 8 ॥ आगन्तुकोऽपि यदि सहस्संतरकडं भुंजे दुपक्खं णाम पक्षौ द्वौ सेवते, तद्यथा- गृहित्वं प्रव्रज्यां c|" cU0 / " श्रद्धावता अन्येन भक्तिमताऽपरान् आगन्तुकानुद्दिश्य ईहितं चेष्टितं निष्पादितम्" zI0 ॥ 11. सहसंतरियं खं 1, 2 पु 2 / सहस्संतरकडं cU0 / दृश्यतामुपरितनं टिप्पणम् ॥ 12. दुप्पक्खं खं 2 पु 1, 2 laa0॥ 13. सेवति cuu0॥ 1. "तमेवं,..... एवं अनेन प्रकारेण" cuu0॥ 2. विसमंसि saM0 cuu0॥ 3. मच्छे वेतालिए चेव चूपा0॥ 4. deggassa'hiyAgame खं 1 ॥ 5. उदगस्स पभावेणं पु 1 saM0 zI0 / "अप्पभावो णाम उदगस्स अल्पभावः" cU0 / "उदकस्य प्रभावेन नदीमुखमागताः" shii0॥ 6. सुक्खंसि ग्यायमेंति उ खं 11 "घन्तमेतीति (घातयतीति pra0) घनघातेन वा अंतं करोतीति घन्तः, 'कर्मवत् कर्मकर्ता' इति कृत्वाऽपदिश्यते स्वयमेवासौ घातारं (घातं -pra0) एति प्राप्नोतीत्यर्थः । अथवा घेतो णाम मच , तं मचुमेति" cuu0| "उदके शुष्के..."घातं विनाशं यान्ति प्राप्नुवन्ति, तुरवधारणे" zI0 ॥ 7. आमिसासीहि cU0, "आमिषाशिनः श्रृगाल-पक्षि-मनुष्यमार्जारादयः" cuu0॥ 8. देग्सि भा खं0 1 ॥ 9. इस्सरेण कते लोगे cU0 ॥ 10. पहाणाइ खं0 / "तथा प्रधानादि अन्ये इच्छन्ति, प्रधानमव्यक्तमित्यर्थः" cuu0| 'यथा प्रधानादिकृतोऽयं लोकः" shii0॥ 11. "जीवाजीवैः संयुक्तः" cU0, एतदनुसारेण जीवाजीवेहिं संजुत्ते इत्यपि cU0सम्मतः पाठः स्यात् ॥ 12. कते लोगे cU0 / "नागार्जुनीयास्तु पठन्ति - भतिवडीयजीवा णं मही विण्णवते प । ततो से मायासंजुत्ते करे logss'bhiddvaa|" cuu0|| 13. saM0 cU0 विना-इती॥ 14. बेगे खं 2 पु 1, 2 laa0॥ 15. वते खं 2 पु 1, 2 laa0॥ Page #109 -------------------------------------------------------------------------- ________________ [sU0 68 5 सूयगडंगसुत्ते पढमे सुयक्खंधे 68 संएहिं परियाएहिं लोयं बूया कडे ति या । तत्तं ते ण विजाणंती ण विणासि कयाइ 'वि ॥ 9 ॥ 69 अमणुण्णसमुप्पादं दुक्खमेव विजान्निया। समुप्पादमयाणंता किह नाहिंति संवरं ॥ 10 ॥ 70 सुद्धे अपावए आया इहमेगेसि आहितं । * पुणो कीडा-पदोसेणं से तत्थ अवरज्झति * ॥ 11 ॥ 71 / " इह संवुडे मुणी जाते पच्छा होति अपावए । "वियर्ड व जहा भुजो नीरयं सरयं तहा ॥ 12 ॥ > 72 ऐताणुवीति मेधावि बंभचेरे ण ते वसे । पुढो पावाउया सव्वे अक्खायारो सयं सयं ॥ 13 ॥ 10 1. saM0 विना-सएहिं परियातेहिं खं 1 / सतेहिं परियातेहिं खं 2 पु 1, 2 laa0| सएण परियायेण cuu0॥ 2. " लोयं बूया कडेविधि....."कडविधी विधिविधानं प्रकार इत्यर्थः । ..... अधवा सव्व एवायं उत्तरसिलोगो-तेषां कडवादीनां विप्रसृतानि निशम्य सएण परियाएण बूया लोए कडेविधि । ....पठ्यते च-लोकं बूया कडे ति c। चशब्दादकडे ति च, नित्य इत्यर्थः" cuu0| "स्वकैः स्वकीयैः पर्यायैः अयं लोकः कृत इत्येवम् भब्रुवन् abhihitvntH"shii.|| 3.ण विजाणंति cuu0| णाभिजाणंति shii। "नाभिजानन्ति न सम्यग विवेचयन्ति" shii0॥ 4. णायं णाऽऽसि कयाति वि cuu0॥ 5. वी खं 1 ॥ 6. नाहंति khN1॥ 7. आसी इह cuu0॥ 8.* * एतदन्तर्गतपाठस्थाने कीलावण-प्पदोसेण रजसा अवतारते cU0 / "स मोक्षप्राप्तोऽपि भूत्वा कीलावण-प्पदोसेण रजसा अवतारते, तस्य हि स्वशासनं पूज्यमानं दृष्टवा अन्यशासनान्यपूज्यमानानि [च] क्रीडा भवति, मानसः प्रमोद इत्यर्थः, अपूज्यमाने वा प्रदोषः, ....."तेन रजसाऽवतार्यते" cuu0॥ 9. किड्डा खं 1 sN0॥ 10. 1> एतदन्तर्गतपाठस्थाने इह संवुडे भवित्ताणं सुद्धे सिद्धीए चिट्ठती (पञ्चा होति अपावे-चूपा0)| पुणो kAleNa'NateNa तत्थ से अवरज्झती ॥ इति चूर्णी पाठो भाति, तथाहि -" इह संवुडे भवित्ताणं सुद्धे सिद्धीए चिटुती [सिलोगो] / इहेति इह आगत्य मानुष्ये वयः प्राप्य प्रव्रज्यामभ्युपेत्य संवृतात्मा भूत्वा, जानको नाम जानक एव आत्मा, न तस्य तज्ज्ञानं प्रतिपतति, यदिवा-एतत् (यतश्चैतत्-प्र.) शासनं न ज्वलति तत एवं प्रज्वाल्य किश्चित् कालं संसारेऽवस्थित्य प्रेत्य पुनरपापको भवति मुक्त इत्य्र्थ्ः। एवं पुनरनन्तेनानन्तेन कालेन स्वशासनं पूज्यमानं वा अपूज्यमानं दृष्ट्वा तत्थ से अवरज्झती, अवराधो णाम रागं दोसं वा गच्छति" cuu0॥11. विकटवद् उदकवद् नीरजस्कं सद् वातोद्भूतरेणुनिवहसंपृक्तं सरजस्कं मलिनं भूयो यथा भवति तथाऽयमप्यात्मा" zI0 ॥ 12. एवाणुवीयि मेधावी बंभचेरं न तं व्से। पुढो पावादिया cuu0| तथाहि - "एताणुवीयि मेधावी. सिलोगो। एवं......"कुवादिनः ...."अनुचिन्त्य ज्ञात्वेत्यर्थः, नैते निर्वाणायेति द्रव्यब्रह्मचेरं न तं वसे त्ति ण तं रोएजा... "पुढो पावादिया सब्वे अक्खतारो सयं सयं" cuu0॥ Page #110 -------------------------------------------------------------------------- ________________ 76] पढमे समयज्झयणे चउत्थो उद्देसो। 73 संते सते उवट्ठाणे सिद्धिमेव ण अन्नहा । अहो वि होति वसवत्ती सव्वकामसमप्पिए ॥ 14 ॥ 74 सिद्धा य ते अरोगा य इहमेगेसि आहितं । सिद्धिमेव पुराकाउं सांसए गढिया णरा ॥ 15 ॥ 75 असंवुडा अणादीयं भमिहिंति पुणो पुन्नो। कप्पकालमुवति ठाणा आसुर-किब्बिसिय ॥ 16 ॥ त्ति बेमि । ॥ ततिओ उद्देसओ स्म्म्त्तो॥ [चउत्थो उद्देसओ] 76 एते जिता भो ! न सरणं बाला पंडितमाणिणो । 'हेच्चा णं पुव्वसंजोगं "सिया किचोवदेसगा ॥ 1 ॥ हचान 1. लए सए cU0 sN0॥ 2. अहो इहेव वसपु 2 saM0 lA0 / "अन्येषां तु स्वाख्यातचरणधर्मविशेषाद् इहैव अष्टगुणैश्वर्यप्राप्तो भवति तद्यथा-अणिमानं ल्घिमान्मित्यादि। अहवा अबोधि होति वसवत्ती, अधोधि नाम अवधिज्ञानः, वशवर्ती नाम वशे तस्येन्द्रियाणि वर्तन्ते, नासाविन्द्रियवशकः" cU0 / "सिद्धिप्राप्तेरधस्तात् प्रागपि यावदद्यापि सिद्धिप्राप्तिर्न भवति तावदिहैव जन्मन्यस्मदीयदर्शनोक्तानुष्ठानुभावादष्टगुणैश्वर्यसद्भावो भवतीति दर्शयति- आत्मवशे वर्तितुं शीलमस्येति वशवर्ती वशेन्द्रिय इत्युक्तं भवति" shii0॥ 3. समप्पियो cuu0॥ 4. पुरो काउं sN0| " सिद्धिमेव पुराकाउं...."सिद्धिं पुरस्कृत्य" cU0 ॥ 5. "सएहिं गढिता णरा....."हिंसादिषु आश्रवेषु गढिता णाम मूर्छिताः" cU0 / "स्वकीये आशये स्वदर्शनाभ्युपगमे प्रथिताः सम्बद्धाः" zI0 ॥ 6. मसुर खं 1 / "कप्पकालुववजंति ठाणा असुरकिब्बिसा, कल्पपरिमाणः कालः कप्प एव वा कालः । तिष्ठन्ति तस्मिन्निति स्थानम् । आसुरेषूपपद्यन्ते किल्बिषिकेषु च" cU0 / "कल्पकालं प्रभूतकालमुत्पद्यन्ते संभवन्ति आसुरा असुरस्थानोत्पन्नाः नागकुमारादयः, तत्रापि न प्रधानाः, किं तर्हि ? किल्बिषिकाः अधमाः" zI0 ॥ 7. भोऽसरणं खं 1 / भो सरणं पु 1 / भो असरणं चूपा0॥ 8. सं. cU0 zI0 विना-जत्थ बालेऽवसीयति खं 1, 2 पु 1, 2 lA0 शीपा0 / "क्वचित् पाठो जत्थ बालेऽवसीयै त्ति यत्र अज्ञाने बालोऽज्ञो लग्नः सन्नवसीदति" shii0॥ 9. हेवाण खं 1 / जहित्ता पुदेग् cuu0| "हित्वा त्यक्त्वा णमिति वाश्यालङकारे" shii0॥ 10. सितकियोवगा सिया cuu0| सिया किचोवदेसिता खं 2 11. 2 lA0 shiipaa0| "सिता बद्धाः''''गृहस्थाः, तेषां कृत्यं..."भूतोपमर्दकारी व्यापारः, तस्योपदेशः, तं गच्छन्तीति कृत्योपदेशगाः कृत्योपदेशका वा। यदिवा सिया इति आर्षत्वाद् बहुवचनेन व्याख्यायते, स्युः भवेयुः कृत्या गृहस्थाः, तेषामुपदेशः संरम्भसमारम्भाऽऽरम्भरूपः, स विद्यते येषां ते कृत्योपदेशिका:" zI0 ॥ Page #111 -------------------------------------------------------------------------- ________________ [sU0 77 सूयगडंगसुत्ते पढमे सुयक्खंधे 77 तं च भिक्खू परिण्णाय विजं 'तेसु ण मुच्छए । अणुक्कसे अप्पलीणे मज्झेण मुणि जावते ॥ 2 ॥ 78 सपरिग्गहा य सारंभा इहमेगेसि आहियं । अपरिग्गहे अणारंभे भिक्खू ताणं परिव्वते ॥ 3 ॥ 79 कडेसु घार्समेसेज्जा विऊ दत्तेसणं चरे । अगिद्धो विप्पमुक्को य ओमाणं परिवज्जते ॥ 4 ॥ 80 लोगवायं निसामेजा इहमेगेसि आहितं । विवरीतपण्णसंभूतं अण्णण्णबुतिताणुयं ॥ 5 ॥ 81 अणंते णितिए लोए सासते ण "विणस्सति । अंतवं णितिए लोए इति धीरोऽतिपासति ॥ 6 ॥ 82 अपरिमाणं विजाणाति इहमेगेसि आहितं । सव्वत्थ सपरिमाणं इति धीरोऽतिपासति ॥ 7 ॥ 83 "जे केति तसा पाणा "ciTuMta'duva थावरा । परियाए अस्थि "से अंजू तेण ते तस-थावरा ॥ 8 ॥ 1. तेसु ण मुच्छिए खं 2 / तेसि ण मुच्छिए पु 1, 2 lA0 / ण तत्थ मुच्छए चूपा0॥ 2. अणुकस्ले खं 1, 2 saM0 / अणुक्कसाए अणवलीणे cuu0| अणुक्कसे अणवलीणे चूपा0 / "अणुक्कसायो नाम तणुकसायो,..."अणुक्कसो णाम न जात्यादिभिर्मदस्थानरुत्कर्षे गच्छति, .....'नापलीयेत न ग्राहयेदात्मानमित्यर्थः" cuu0| "अनुत्कर्षवान् ..."'अप्रलीनः असम्बद्धः" shii0॥ 3. मज्झिमेण पु 1, 2 cuu0| मज्झेण चूपा0 ॥ 4. देग्मेगेसिमाहियं खं 2 ॥ 5. जाणं cuu0| "ज्ञानवान् ज्ञानी, भिक्षुः...."परिव्रजेत्" cuu0| "भिक्षुः.... 'प्राणं शरणं परि समन्ताद् व्रजेत् " shii0॥ 6. मेसेश्2a cuu0॥ 7. विज खं 1 ॥ 8. लोगावायं णिसामेज cuu0| लोकावादं णिसामेत्ता चूपा0॥ 9. संभूतं अणु(ण्णु)ण्णबुतिताणुगं पु 1, 2 lA0 / संभूतं अण्णं ति बुतिताणुगं खं 2 / संभूयं भन्नेसिं बुइयाणुयं sN0| "विपरीतपण्णसंभूता अन्योन्यस्य बुइतं अणुगच्छंतीति अण्णोण्णबुइताणुगा" cuu0| "संभूतम् .... मन्यैरविवेकिभिर्यदुक्तं तदनुगम्" shii0॥ 10. विणस्सए cuu0॥ 11. zI0 विना-इति धीरो त्ति पासति खं 1, 2 पु 1, 2 lA0 / एवं वीरोऽधिपासति cU0 / "अतीव पश्यतीत्यतिपश्यति" shii0॥ 12. अमितं जाणती वीरे इह cU0 / "अपरिमाणं इत्यादि" shau0॥ 13. इति धीरो त्ति पासति खं 1 / इति वीरोऽधिपासति cuu0॥ 14. जे केइति cU0 / "जे केइ इत्यादि" zI0 ॥ 15. चिटुंति अदुव था' खं । / चिटुंति अदु था saM0 ॥ 16. से अंजू जेण खं 2 पु 1 lA0 / से जायं जेण cuu0॥ Page #112 -------------------------------------------------------------------------- ________________ cc] 84 पढमे समयज्झयणे चउत्थो उद्देसओ । उरालं जगओ जोयं 'विपरीयासं पलेंति य । सव्वे अक्कतदुक्खा य~ अतो सव्वे a~hiMsiyA ॥ 9 // 85 एतं खुणाणिणो सारं जं न "हिंसति किंचणं । अहिंसासमयं चेव ईत्तावंतं विजाणिया ॥ 10 ॥ 86 ku~sie य विगयगेही य आयाणं सांरक्खए । चरिया - ष्स्सण - सेज्जासु भत्तपाणे य अंतसो ॥ 11 ॥ 87 एतेहिं तिहिं ठाणेहिं 'संजते सततं मुणी । उक्कसं जणं NU मज्झत्थं च विचिए ॥ 12 ॥ 88 समिते उ सदा साहू पंच संवरसंवुडे । सितेहिं असिते भिक्खू ओमोक्खाए परिव्वज्जासि ॥ 13 ॥ त्ति बेमि । 10 ॥ पैढमं अज्झयणं सम्मतं ॥ 1. विपरीयं संपति य खं 1 / विपरीयासं पलेति य खं 2 / विवज्जासं पलिंति य saM0 / विपरीय संपलेति या पु 1 / विवरीयं पलिंति य पु 2 ॥ 2. अकंत पु 1 शीपा0 ॥ 3. तखं 2 ॥ 4. अहिंसया खं 2 pu1|" अतो इति अस्मात् कारणात् अहिंसगा, एवं ज्ञात्वा सर्वसत्त्वानि अस्य साधोर हिंसनीयानि ' cU0 / " सर्वेऽपि ते यथा' हिंसिता भवन्ति तथा विधेयम् । यदिवा'"अकान्तदुःखाः, अतस्तान् सर्वान् न हिंस्यात् " zI0 ॥ 5. हिसंति खं 2 lA0 ॥ 6. इत्तावय विदेग् खं 1 पु 1, 2 / एत्ता (ता cU0 ) वंतं vi0 saM0 cU0 ॥ 7. वुसिए विगयगेही य lA0 / वुसिए विगयगिदी य saM0 / वुसिए य विगयगेही भयाणं cU0 / अकसायी सदा विगतगेधी भयाणं चूपा0 / "वुसिए य इत्यादि " zI0 ॥ 8. आयाणीय सादेग् lA0| " आदानं ज्ञानादि" चू। " आदीयते "मोक्षो येन तदादानीयं ज्ञानदर्शनचारित्रत्रयम् " zI0 ॥ 9. सारपक्खए खं 1 / साररक्खए पु 2 / सरक्खए पु 1 / संरक्खए खं 2 ॥ 10. संजमेज्ज सया मुणी cU0 ॥ 11. णूमं मज्झं च खं 1 / उक्कासं जलणं णूममज्झत्थं च cU0 / " उक्कासं जलणं णूमं सिलोगो उक्कस्यतेऽनेनेति उक्कासो मानः । ज्वलत्यनेनेति ज्वलनः क्रोधः । नूमं णाम अप्रकाशं माया । अज्झत्यो णाम अभिप्रेतः, स च लोभः " cU0 / "उत्कर्षो मानः, ..................ज्वलनः क्रोधः, तथा णूममिति गहनं मायेत्यर्थः, तथा आसंसारमसुमतां मध्ये अन्तर्भवतीति मध्यस्थो लोभः " zI0 ॥ 12. आमुक्खाय पु 2 ॥ 13. समयजायणं सम्मत्तं पु 2 ॥ ला 15 Page #113 -------------------------------------------------------------------------- ________________ बीयमज्झयणं 'वेयालियं, 10 [पढमो उद्देसओ] 89 संबुज्झह किं न बुज्झह, संबोही खलु पेच दुल्ल्भा। णो हूवणमंति रातिओ, णो सुलभं पुणरावि जीवियं ॥ 1 ॥ 90 डहरा वुड्रा य पासहा, गम्भत्था वि चयंति माणवा । सेणे जह वट्टयं हरे, एवं आउखयम्मि तुट्टती ॥ 2 ॥ 91 mA~tAhiM पिताहिं लुप्पति, णो सुलभा सुगई 'वि पेचो। ऐयाई भयाइं देहिया, आरंभा विरमेज सुव्वते ॥ 3 ॥ 92 जमिणं जगती पुढो जगा, कम्मेहिं लुप्पंति पान्निन्नो। सुयमेव केडेहिं गाहती णो, तस्सा मुच्चे अपुट्ठवं ॥ 4 ॥ * "वेयालियं इह देसियं ति वेयालियं तओ होइ। वेयालियं तहा वित्तमत्थि तेणेव य णिबद्धं ॥ 38 ॥ सूत्रकृताङ्गनिर्युक्तौ] / वेयालियमित्यादि, इहाध्ययनेऽनेकधा कर्मणां विदारणमभिहितमिति कृत्वैतदध्ययनं निरुक्तिवशाद् 'विदारकं' ततो भवति, यदिवा वैतालीयमित्यध्ययननाम, अत्रापि प्रवृत्तौ निमित्तं वैतालीयं छन्दोविशेषरूपं वृत्तमस्ति, तेनैव च वृत्तेन निबद्धमित्यध्ययनमपि वैतालीय्म्। तस्य चेदं लक्षणम् - वैतालीयं लंगनैधनाः षड्युक्पादेऽष्टौ समे च लः । न समोऽत्र परेण युज्यते नेतः षट् च निरन्तरा युजोः ॥ 1 ॥ "- zI0 / "ओजे षण्मात्रा र्लगन्ता युज्यष्टौ न युजि षट् संततं ला न समः परेण गो वैतालीयम्" इति छन्दोऽनुशासने 3 / 53 / तद् वैतालीयं छन्दः यत्र रगणलघुगुरुप्रान्ताः प्रथम-तृतीययोः षट् द्वितीयचतुर्थयोरष्टौ मात्राः, अत्र समसंख्यको लघुर्न परेण गुरुः कार्यः, इतश्चाविषमपादयोः षट् ला निरन्तरा नेति वैतालीयार्थः ॥ 1. भो संबुज्झह किण्णु cU0 / "किमिति परिप्रश्ने, स्यात् - किं कारणं बुध्यते ? उच्यतेसंबोधी खलु पेच दुलभा" cU0 / "किं न बुध्यध्वमिति, अवश्यम्...."सद्धर्मे बोधो विधेय इति भावः" shii0॥ 2. बुज्झहा खं 2 cuu0॥ 3. दहरा खं 1 ॥ 1. पासह पु 1 ॥ 5. य cuu0॥ 6. आतुखयम्मि खं 2 / आउखयं ति पु 1 ॥ 7. माता ति पिता ति लुप्पति खं 1 / माया इ पिया इ लुप्पई पु 2 / " नागार्जुनीयास्तु पठन्ति-माता पितरो य भातरो विलभेजसु केण पेच्चे|" cU0 / "मायाहिं इत्यादि " shii0॥ 8. य खं 2 पु 1 lA0 cU0 ॥ 5. एयाति भयाति पेहिया खं 2 / एयाइं भयाइं दे(पे-पु 1, 2)हिया खं 1 पु 1, 2 lA0 / एताणि भयाणि देहिया cuu0| "दे(पे-pra0)हिय त्ति प्रेक्ष्य" shii0॥ 10. सुट्टिते shiipaa0| "सुव्रतः ....."सुस्थितो वेति पाठान्तरम्" shii0॥ 11. कडेभिं गाहती खं 1 / कडेऽभिगाहए णो तेणं मुच्चे अपुट्ठवं cuu0॥ 12. तस्स मुञ्चे य पुट्ठवं पु। "न च तस्य अशुभाचरितस्य कर्मणो विपाकेन अस्पृष्टः अच्छुप्तः मुच्यते जन्तुः" shii0॥ Page #114 -------------------------------------------------------------------------- ________________ 97] biie वेयालियज्झयणे पढमो उद्देसो। 93 देवा गंधव-रक्खसा, असुरा भूमिचरा सिरीसिवा । राया नैर-सेडि-माहणा, ते ऽवि ठाणाई चयंति दुक्खिया ॥ 5 ॥ कामेहि य संथवेहि य, गिद्धा कम्मसहा कालेण ज्ण्त्वो। ताले जह बंधणचुते, एवं आउखयम्मि तुट्टती ॥ 6 ॥ 95 * जे यावि बहुस्सुए सिया, धम्मिए माहणे भिक्खुए सिया। अभिनूमकडेहिं मुच्छिए, तिव्वं से कम्मेहिं 'किच्चती* ॥ 7 ॥ अह पास "विवेगमुट्ठिए, अवितिण्णे इह भासती धुवं । "णाहिसि आरं कतो परं, वेहासे कम्मेहिं "किचती ॥ 8 ॥ "जै वि य णिगिणे किसे चरे, "जै वि य भुजिय "मासमंतसो । ""जे इह "मायाइ मिजती, आगंता ganbhAya'NaMtaso // 9 // 10 1. भूमिगता cuu0॥ 2. देग्णर-अधिप-माहणा चूपा0 ॥ 3. ठाणा ते वि चयंति दुक्खि(क्कि खं 1)या खं 1 पु 2 cU0 / "त एते सर्व एव या(वा) स्थानेभ्यश्चयवन्ते" cU0 / "एते सर्वेऽपि स्वकीयानि स्थानानि दुःखिताः सन्तस्त्यजन्ति" zI0 ॥ 4. गिद्धा नास्ति खं 1, 2 lA0 cU0 / "गृद्धा अध्युपपन्नाः" shii0॥ 5. कम्मसहे cU0 / "कामेभ्यः संस्तवेभ्यश्च कम्मसहि त्ति कर्मभिः सह त्रुव्यतीति, कोऽर्थः ? न ते कामाः संस्तुताश्चैनं गच्छन्तमनुयास्यन्ति" cU0 / "कम्मसह त्ति कर्मविपाकसहिष्णवः कालेन कर्मविपाककालेन जन्तवः प्राणिनो भवन्ति" shii0॥ 6. भाउखयंति तु पु 1 ॥ 7. **एतत्स्थाने चूर्णौ जे यावि भवे बहुस्सुता धम्मिय माहण भिक्खुए सुयी। अभिनूमकरेहिं मूच्छिया तिव्वं ते कम्मेहिं किञ्चति ॥ इति पाठः । "ये चापि बहुश्रुताः शास्त्रार्थपारगाः धार्मिकाः धर्माचरणशीलाः, तथा ब्राह्मणाः, तथा भिक्षुकाः भिक्षाटनशीलाः स्युः भवेयुः तेऽपि आभिमुख्येन शूमं ति कर्म माया वा तत्कृतैः असदनुष्ठानैः मूर्छिताः गृद्धाः तीव्रम् अत्यर्थम् , अत्र च छान्दसत्वाद् बहुवचनं द्रष्टव्यम् , ते एवंभूताः कर्मभिः सद्वेद्यादिभिः कृत्यन्ते छिद्यन्ते पीड्यन्त इति यावत् ॥ 7 ॥ ..... अथेत्यधिकारान्तरे, बह्वादेशे एकादेश इति अत्यनन्तरम् एतच्च पश्य..." zI0 / एतदनुसारेण zI0 वृत्तिकृतामपि जे याधि बहुस्सुया सिया धम्मिय माहण भिक्खुया सिया। अभिणूमकडेहिं मुच्छिया तिव्वं ते कम्मेहिं किञ्चति ॥ इति बहुवचनान्तपदयुक्तः पाठोऽभिप्रेत इति भाति ॥ 8. भिक्खए खं 1 ॥ 9. कञ्चति खं 1 ॥ 10. विवागमुट्टिते अवि तिण्णे चूपा0 ॥ 11. धुतं cU0 ॥ 12. णेहिसि खं 2 णणेहिसि चूपा0, "अथवा ण णेहिसि त्ति न नयिष्यसि मोक्षमात्मानं परं वा । तत्रात्मा मारं, परं पर एव" cuu0॥13. कच्चती खं 1 ॥ 11,15. जति खं 2 1ला। जाई खं 1 ॥ 16. मासमेत्तसो खं 1 ॥ 17. "जै विह मायादि मिजती अणिहिट्ठणि सा माया आदिर्येषां कषायाणां......"अथवा....."मायादिभिः कषायैः स मीय्ते|......"s....."भाग्ण्ता गम्भादणंतसो.......गर्भ आदिः यस्य संसारक्रमस्य स भवति गर्भादिः" cuu0| "यः तीर्थिक इह मायादिना मीयते...."असौ गर्भाय गार्थम् मा समन्तात् गन्ता यास्यति मनन्तशो निरवधिकं कालमिति" shii0॥ 18. मायाति खं 2 पु 1, 2 laa0॥ Page #115 -------------------------------------------------------------------------- ________________ सूयगडंगसुत्ते पढमे सुयक्खंधे [sU09898 पुरिसोरम पावकम्मुणा, पलियतं मणुयाण जीवियं । सन्ना इह काममुच्छिया, मोहं जंति नरा असंवुडा ॥ 10 ॥ 99 जइययं विहराहि जोगवं, अणुपाणा पंथा दुरुत्तरा । अणुसासणमेव पक्कमे, वीरेहिं सम्मं पवेदियं ॥ 11 ॥ 5 100 विरया वीरा समुट्ठिया, कोहाकातरियादिपीसणा । पाणे ण हणंति सव्वसो, पावातो विरयाऽभिनिव्वुडा ॥ 12 ॥ ' 101 ण वि ता अहमेव लुप्पए, लुप्पंती लोगंसि पाणिणो । एवं सहिएऽधिपासते, अणिहे से पुट्ठोऽधियासए ॥ 13 ॥ 102 धुणिया कुलियं व लेववं, कैसए देहमणासणादिहिं । अविहिंसामेव पंव्वए, अणुधम्मो मुणिणा पवेदितो ॥ 14 ॥ 103 सौणी जह पंसुगुंडिया, विधुणिय धंसयती सियं रयं । एवं दविओवहाणवं, कैम्म खवति तवस्सि माहणे ॥ 15 ॥ 104 उद्वितमणगारमेसणं, sa~maNaM ठाणठितं तवस्सिणं । डहरा वुड्डा य पत्थए, अवि सुस्से ण य तं लभे जणा ॥ 16 ॥ 1. कम्मुणो खं 2 lA0 / "पुरुषोरम पावकम्मुणा0 वृत्तम्" cU0 / "हे पुरुष ! येन पापेन कर्मणा असदनुष्ठानरूपेण त्वमुपलक्षितस्तत्रासकृत् प्रवृत्तत्वात् तस्मात् उपरम निवर्तस्व" shii0॥ 2. सण्णा खं 1 / सत्ता पु 1 ॥ 3. असंवुडा नरा खं 2 पु 1 lA0 / दृश्यता sU0 108 ॥ 4. जततं खं 1 / जयतं खं 2 पु 1 / जतयं cU0 / "जयपं इत्यादि" zI0 ॥ 5. अणुपस्थि पाणा चूपा0 (?) / "अणुपस्थिपाणा, अणुपत्थि बीय्-ह्रितादि"॥ 6. "परकमे...."पराक्रमः भृशं क्रमेः" cU0 / "संयम प्रति क्रामेत्" zI0 ॥ 7. वीरा विरता हु पावका cU0 / 8. लुप्पइ पु 1, 2 / लुप्पधे cU0 ॥ 9. लोगम्मि पु 1, 2 ॥ 10. सहिएहिं(अहि!)पासए खं 2 पु 1 laa0| "सहिते....."अधिकं पृथग्जनान् पश्यति अधिपश्यति" cU0 / "सहितो ज्ञानादिभिः स्वहितो वा आत्महितः सन् पश्येत्" shii0॥ 11. पुट्ठो अहि खं 2 पु 1, 2 ॥ 12. कसते खं 1 / "कसए त्ति कृशं कुर्यात्" cuu0| "कर्शयेत् अपचितमांस-शोणितं विदध्यात्" zI0 ॥ * पव्वते खं 1 ॥ 13. कम्म खवेति खं 1 ॥ 14. "समणाणं ठाणे ठितं चरित्ते णाणातिस वा" cU0 / "श्राम्यतीति श्रमणः, तम् , तथा स्थानस्थितम्" shii0| cU0अनुसारेण समणट्ठाणठितं इति पाठो भवेत् ॥ 15. तपस्सियं cuu0॥ 16. lA0 विना लमे जण खं 2 / लभे जणं खं 1 पु 2 / लभेजणं पु 1 / लभे जणो cU0 / "जना....."na...... lamerana" shii0|| Page #116 -------------------------------------------------------------------------- ________________ 109] __ biie वेयालियझयणे पढमो उद्देसो। 105 जै कालुणियाणि कासिया, जै रोवंति व पुत्तकारणा । दवियं भिक्खू समुट्टितं, णो लभंति ण संठवित्तए ॥ 17 ॥ 106 जै वि य कामेहि लाविया, जै णेजाहि ण बंधिउं घरं । जति जीवित गावकंखए, णो लब्भंति ण संठवित्तए ॥ 18 ॥ 107 सेहंति य णं ममाइणो, माय पिया य सुता य भारिया । पासाहि णे पासओ तुमं, लोगं परं पि जहाहि पोस णे ॥ 19 ॥ 108 अन्ने अन्नेहिं मुच्छिता, मोहं जंति नैरा असंवुडा । विसमं विसमेहिं गाहिया, ते पावेहिं पुणो पगम्भिता ॥ 20 ॥ 109 तम्हा दवि इक्ख पंडिए, पावाओ "विरतेऽभिनिव्वुडे । पणया वीरा महाविहि, सिद्धिपहं णेयाउयं धुवं ॥ 21 ॥ 1. कालुणियं भकासिया खं 1 / कालुणियाई से कए cU0 ॥ 2. "रोयंति यत्ति रुदन्ति पुत्रकारणं सुतनिमित्तम्" zI0 / "पुत्रकारणाद् एकमपि तावत् ...."पुत्रं जनयस्व" cuu0॥ 3. लभिति खं 1 पु 2 / लजंति पु 1 lA0 / लभंति गं सण्णवित्तए cU0 / "णो लब्भंति णं ति ण सकेंति सण्णवेत्तए त्ति आणेतुं" cU0 / "न लप्स्यन्ते न शक्नुवन्ति प्रव्रज्यातो भ्रंशयितुं,..."नापि संस्थापयितुं गृहस्थभावेन, द्रव्यलिङ्गाच्च्यावयितुमिति । " zI0 / तुलना sa0 106 ॥ 4. न संथवित्तए खं 1, 2 laa0॥ 5. जै तं कामेहि खं 1 पु 1, 2 / जइणकामेहि cU0 / "जै वि इत्यादि" shii0॥ 6."बंधित्ता वा घरं आणेज" cU0, एतदनुसारेण जै भाणेज ण बंधिता घरं इत्यपि cU0 सम्मतः पाठः संभवेत् । "यदि नयेयुर्बद्ध्वा गृहम् , णमिति वाक्यालकारे" shii0॥ 7. नाविकंखए lA0 / नाभिकंखए zI0 / णावकंखती खं 1 pu0 1, 2 / *वं जीवित णावकंखिणं cuu0॥8.नो लभिति न संथ(pu2)वित्तए खं 1pu2| नो लब्भन्ति न संनवित्तए खं 2 / "णो लब्भंति ण सण्णवित्तए, नोकारः प्रतिषेधे, लभिति त्ति ण ते लभंते सण्णवेत्तए" cU0 / "णो लब्भंति त्ति न लभन्ते न प्राप्नुवन्ति आत्मसात् कर्तु, ण संठवित्तए ति नापि गृहस्थभावेन संस्थापयितुमलमिति" शी । तुलना sU0 105 ॥ 9. माया खं 2 lA0 / माय पिया य सुन्हा य भारियापु 1 / "माति-पिति-स्त्रि-पति-भायरो" इति चूर्णावुल्लेखदर्शनाद् माति पिति थि पती य भायरो इति पाठोऽपि cU0 सम्मतः स्यादिति भाति ॥ 10. पासाहि ण खं 1 पु 2 / "पासाहि ण पासमो तुम, तुम अतीव पासओ...'कहं अम्हेहि दुक्खिताणि ण पासति" cU0 / "पश्य नः अस्मान्" शी* ॥ 11. लोगं परं पि चयाहि पोसणे खं 2 lA0 / लोयं परं पि जहासि पोसणे पु 1 / परलोगं पि जहाहि उत्तमं cU0 / "नः अस्मान् पोषय, अन्यथा"."परलोकमपि त्वं त्यजसि" zI0 ॥ 12. असंवुडा नरा खं 1 / दृश्यता sU0 98 ॥ 13. "दविएव समिक्ख पंडिते. वृत्तम् । दविक उक्तः, एवमनेन प्रकारेण' cU0 / "द्रव्यभूतः..... सन् ईशस्व" zI0 / तम्हा दवि इक्ख पंडिते चूपा0॥ 14. विरए अभि खं 2 ॥ 15. पणए वीरे महावीहिं खं 1 पु 1, 2 / "पणता वीरा महाविधि ......"महती वीही महावीही, ....."पाठविशेषस्तु-पणता viidhet'nnuttrN| एतदिति भावविधी Page #117 -------------------------------------------------------------------------- ________________ 20 10 सूयगडंगसुत्ते पढमे सुयक्खंधे 110 वेतालियमग्गमागओ, मण वयसा कारण संवुडो । चेचा वित्तं च णायओ, आरंभं च सुसंवुडे चरेज्जासि ॥ 22 ॥ ति बेमि । ॥ वेतालियस्स पढमो उद्देसओ स्म्त्तो॥ [वीओ उद्देसओ] 111 तय सं व जहाति से रयं, इति संखाय मुणी ण मन्जती । गोतण्णतरेण माहणे, aha'seyakarI अन्नेसि इंखिणी ॥ 1 ॥ 112 जो परिभवती परं जणं, संसारे पैरियत्तती महं । अदु 'इंखिणिया उ पाविया, इति संखाय मुणी ण मज्जती ॥ 2 ॥ 113 जे यावि अणायगे सिया, जे वि य पेसगपेसए सिया । "जे मोणपदं उवहिए, णो लज्जे समयं सइया चरे ॥ 3 ॥ सैम अन्नयरम्मि संजमे, संसुद्धे समणे परिव्वए । "जे आवकहा समाहिए, दविए कालमकासि पंडिए ॥ 4 ॥ 115 दूरं अणुपस्सिया मुणी, तीतं धम्ममणागयं तहा । पुढे फरुसेहिं माहणे, अवि हण्णू समयंसि रीयति ॥ 5 ॥ जं भणिहामि, अणुत्तरं असरिसं अणुत्तरं वा ठाणादि" cU0 / "पणया वीरा महावीहिं" mA0 sU0 21 ॥ 16. धुयं खं 1 / सिवं cU0, धुवं चूपा0॥ 1. णातयो cU0 ॥ 2. चरेजसि खं 1 / परिच्चएजासि चूपा0 ॥ 3. वेतालीयस्य प्रथमोद्देशकः खं 2 laa0॥4. चयाइ खं 2 ॥ 5. मजइ खं 2 / मज्जए cU0 ॥ 6. रेण जे विद् मह cU0 शीपा0 ॥ 7. aha'seko अण्णसिं खं 1 ॥ 8. यत्तए पु 2 / यत्तई चिरं खं 2 lA0 cU0 शीपा0 ॥ 9. इंख खं 2 ॥ 10. पातिका चूपा0 शीपा0 ॥ * संखाए मुणी ण मज्जए cuu0॥ 11. जे णाय अणायया सिया पु 1 / जे यावि अणातए सिया cU0 / जे यावि भवे अणायगे चूपा0 113 सूत्रगाथाचूर्णौ ॥ 12. पेसय खं 2 / पेसगपेसये खं 1 / पेस्सगपेसगे cU0, "पेस्सगपेसगो णाम...'ऽजो पिढिगावाहगो" cU0 / "प्रेष्यस्थापि प्रेष्यः" shii0॥ 13. इदं मोणपदमुवट्टिते cU0 ॥ 14. सवा चरे पु 1 / तदा चरे खं 1 ॥ 15. समे अण्णदेग् पु 1 खं 2 lA0 / समयण्ण cU0 / समयण्णतरम्मि वा सुते चूपा0 ॥ 16. जा भावकधा cuu0॥ 17. पुट्ठो परुसेहिं खं 2 / पुढे फरिसेहि laa0॥ 18. समयाऽधियासए चूपा0 शीपा0 / "अवि हण्णू अवि हन्यमानः सम्यग् अधियासए, अधवा अविहण्णू इति हन्यमानो न हन्यात कश्चित्" cU0 / "पाठान्तरं वा समयाऽहियासए त्ति समतया iti" shii0॥ * Page #118 -------------------------------------------------------------------------- ________________ 119] 116 117 बहुजणर्णमणम्मि संवुडे, संव्वट्ठेहिं णरे अणिस्सिते । र व सैंया अणाविले, धम्मं पादुरकासि कासवं ॥ 7 ॥ fare वेयालियज्झयणे बीओ उद्देसओ । पंण्णसमत्ते सद जए, समिया धम्ममुदाहरे मुणी । su~hume उ सदा अलूसए, णो कुज्झे णो माणि माहणे ॥ 6 ॥ 118 बहवे पाणा पुढो सिया, पत्तेयं समयं उवेहिया । जे मोणपदं उवट्ठिते, "विरतिं तत्थमकासि पंडिते ॥ 8 ॥ 119 धम्मस्स य पारए मुणी, आरंभस्स य " अंत ठिए । "सोयंति य णं ममाइणो, 'नो य लभंति णियं परिग्गहं ॥ 9 ॥ 1. 88 " पण्णसमत्ते इत्यादि, प्रज्ञायां समाप्तः प्रज्ञासमाप्तः पटुप्रज्ञः zI0 / पण्हसमत्थे cU0 शीपा0 / " प्रश्नविषये प्रत्युत्तरदानसमर्थः " zI0 / पण्हसमत्ते चूपा0 / " समाप्तप्रश्न इत्यर्थः" cuu0॥ 2. "सदा जते त्ति ज्ञानवान् अप्रमत्तश्च" cU0 / " सदा सर्वकाले जयेत्, जेयं कषायादिकमिति शेषः " zI0 ॥ 3. " समिता णाम सम्मं धम्मं उदाहरेज्ज " cU0 / " समि ( म - pra0 ) या समता, तया धर्मम् उदाहरेत्" zI0 ॥ 4. हमे खं 2 ॥ 5. अ पु 2 / हु cU0 / " सूक्ष्मे तु" zI0 ॥ 6. कधयंतो ण परं [णु] कोवये चूपा0 ॥ कुप्पेला0 0 ॥ 8. णमसि खं 1 पु 2 / 'नमनि (ति lA0) संबुडे खं 2 ला 0 ॥ 9. सवट्ठेसु सदा अणिस्सिते cU0 ॥ 10. " हरदे वतुमे (पतुमे ?) अणाइले, हरदे त्ति महासमुद्रः, स हि नकादिभिः नाकुलजलो भवति, ' पद्म- महापद्मादयो वा हुदा: ....अनाकुलाः, कोधादीहि वा अणाइलो, अधवा अणाइल इति निरुद्धाश्रवः अनातुरो न म्लायति धर्मे कथयन् " cU0 / 'हूद इव स्वच्छाम्भसा भृतः सदा अनाविल: अनेकमत्स्यादिजलचर संक्रमेणाप्यनाकुलोऽकलुषो वा " zI0 ॥ 11. सिया खं 2 / सया अणाइले खं 1 पु 1 / सया अणाउले पु 2 / दृश्यतामुपरितनं टिप्पणम् ॥ 12. समियं उवेहाए cU0 / समिया उवेहिता चूपा0 ॥ 13. उवेहिता खं 1 / zI0 अनुसारेण समीहिया इति पाठः, उवेहिया इति च पाठान्तरं भाति । " प्रत्येकं समतां दुःखद्वेषित्वं सुखप्रियत्वं च समीक्ष्य दृष्ट्वा, यदिवा समतां माध्यस्थ्यमुपेक्ष्य यो मौनीन्द्रपदमुपस्थितः " zI0 / दृश्यतामुपरितनं टिप्पणम् ॥ 14. cU0 विना- विरयं पु 2 / विरई पु 1 / विरती खं 1, 2 ॥ 15. तत्थ यकासि खं 2 / तत्थमकासि cU0 ॥ 16, अंतिए ठिए खं 1, 2 / अंविए ठितं चूपा0 ॥ 17. सोयति खं 1 / सोयंति य णं ममायणो णो लभति णितियं परिग्गहं cU0 / सोयंति य णं ममाइणो णो लभंति णितियं परिग्गहं चूपा0 ॥ 18. न लभंती निययं पु 1 / णो लभती निययं खं 1, णो लहई निययं पु 2 / दृश्यतामुपरितनं टिप्पणम् ॥ 19. 'अमुमेवार्थ नागार्जुनीया विकल्पयन्ति - सोऊण तयं उवट्ठितं केयि गिही विग्वेण उट्ठिता । धम्मम्मि इ अणुत्तरे तं पि जिणेज इमेण पंडिते ॥ " "" cU0 / 'अत्रान्तरे नागार्जुनीयास्तु पठन्ति - सोऊन तयं वद्वियं केइ गिही विषेण उट्ठिया । धम्मम्मि अणुत्तरे मुणी तं पि जिणिज इमेण पंडिए ॥ " zI0 ॥ 8. "" 21 Page #119 -------------------------------------------------------------------------- ________________ सूयगडंगसुत्ते पढमे सुयक्खंधे [sU0 120120 इहलोग दुहावहं 'विऊ, परलोगे य दुई दुहावहं । विद्धंसणधम्ममेव तं, इति विजं कोऽगारमावसे ॥ 10 ॥ 121 महयं पलिगोव जाणिया, जा वि य वंदण-पूयणा इहं । सुहुमे सल्ले दुरुद्धरे, 'विदुमं ता पंजहेज संथवं ॥ 11 ॥ 5 122 एंगे चरे ठीणमासणे, सयणे एंगे समाहिए सिया । भिक्खू उवधाणवीरिए, वैगुत्ते अज्झप्पसंवुडे ॥ 12 ॥ 123 णो पीहे gAva'vaMguNe, दारं सुन्नघरस्स संजते । पुट्ठो ण उदाहरे वयिं, न समुच्छे "नो य संथरे तणं ॥ 13 ॥ 124 jattha'tthamie अंणाउले, सम-विसमाणि muNI'hiyAsae । चरगा अदुवा वि भेरवा, अदुवा तत्थ सिरीसिवा सिया ॥ 14 ॥ 125 तिरिया मेणुया दिव्वगा, उवसग्गा "तिविहाऽधियासिया । "लोमादीयं पि ण हरिसे, सुन्नागारगते महामुणी ॥ 15 ॥ 1. विदा खं 2 lA0 cuu0| "विउ त्ति विद्याः जानीहि" shii0॥ 2. दुहा दुहावहा चूपा0॥ 3. देग्मेव य इति pu1, 2 / मेव या इति खं 1 cuu0॥ 4. महया खं 1 / "महता पलिगोह जाणिया0 घृत्त्म्। परिगोहो णाम परिष्वङ्गः" cU0 / "महयं (महता pra0) इत्यादि, महान्तं संसारिणां दस्त्यजत्वाद् महता वा संरम्मेण परिगोपणं परिगोपः द्रव्यतः पवादिः, भावतो'. भिष्वङ्गः" shii0॥ 5. दुद्धरे खं 2 / दुरुत्थरे खं 1 ॥ 6. विदु मंता cuu0| दृश्यतामतनं टिप्पणम् ॥ 7. परिहेज संथवे खं 1 pu2| "इत्येवं मत्वा विद्वान् पयहेज संथवं सम्यक् स्तवः सतो वा स्तवः संथवो" cU0 / "अतः विद्वान् सदसद्विवेकज्ञः तं तावत् संस्तवं परिचयमभिष्वङ्गं परिजह्यात् परित्यजेदिति" shii0॥ 8. "नागार्जुनीयास्तु पठन्ति-पलिमंथ महं विजाणिया जा वि य वंदणपूयणा इध्ण्। सुहुमं सलं दुरुद्धरं तं पि जिणे एएण पंडिते ॥ " cU0 shii0॥ 9. एग चरे खं 1 ॥ 10. ठाण भासणे खं 1 पु 2 cuu0॥ 11. एग पु 2 / एगं खं 1 / एगे समाहिमासिया खं 2 / "एगो.... 'समाहितो चरेदिति अणुमतार्थे " cU0 ॥ 12. अज्झत्थसं खं 1 पु 1,2 ॥ 13. नो पेहए खं 2 / नो पिहए laa0॥ 14. नावपंगुणे खं 2 पु 1 laa0| ण yAva'vaMguNe cU0 / "NAva'vaM(पंप्र0)गुणे त्ति नोद्घाटयेत्" shii0॥ 15. नोदाहरे खं 2 laa0॥ 16. वतिं खं 1 / वयं lA0 / वतं पु 1 / पई पु 2 ॥ 17. "ण समुच्छति णो संथडे तणे" cuu0॥ 18. णो य संवरे खं 1 / नो संथरे खं 2 पु 1 lA0 ॥ 19. भणाइले खं 1, 2 पु 1 lA0 cU0 / "भणाइलो णाम..."नाकुलीक्रियते" cU0 / "अनाकुलः "अक्षुभ्यन्" zI0 / दृश्यतां sU0 117 टि. 10-11 ॥ 20. देग्माई cuu0॥ 21. तिरिता खं 1 ॥ 22. मणुसा cU0 shii। "तिरिया मणुसा य दिब्विया0 वृत्तम्" cU0 / "तैरश्चा: "तथा मानुषाः" shii0॥ 23. व दिव्वगा pu1| व दिग्विगा खं 1 पु 2 / "दिव्वि(ब्व pra0)ग त्ति व्यन्तरादिना हास्यप्रद्वेषादिजनिताः" zI0 / दृश्यतां टि. 22 ॥ 24. "तिविहा वि सेविया नाम सेवित्वा अनुभूय" cuu0॥ 25. लोमायियं पि खं 1 पु 2 ॥ Page #120 -------------------------------------------------------------------------- ________________ 23 129 131] बीए वेयालियज्झयणे बीओ उद्देसो। 126 णो Ava'bhikaMkhe जीवियं, णो वि य पूयणपत्थए सिया । अन्भत्थर्मुति भेरवा, सुन्नागारगयस्स भिक्खुणो ॥ 16 ॥ 127 उवणीततरस्स ताइणो, भयमाणस्स 'विवित्तमासणं । सामाइयमाहु तस्स जं, जो अप्पाणं भए ण दसए ॥ 17 ॥ 128 उसिणोदगंतत्तभोइणो, धम्मट्ठियस्स मुणिस्स हीम्तो। संसग्गि असाहु रांयिहिं, असमाही उ तहागयस्स वि ॥ 18 ॥ अहिगरणकडस्स भिक्खुणो, वयमाणस्स पैसज्झ दारुणं । अट्टे परिहीयती बहू, अहिगरणं न करेज पंडिए ॥ 19 ॥ सीओदगपडिदुगुंछिणो, अपडिण्णस्स लैंवावसक्किणो । सामाइयमाहु तस्स जं, जो गिहिमत्तेऽसणं न भुंजती ॥ 20 ॥ 131 न य "संखयमाहु जीवियं, तह वि य बालजणे पगब्भती । बाले पावेहिं "मिज्जती, इति "संखाय मुणी ण मज्जती ॥ 21 ॥ 1.खं 1 विना-णो अभिकंखेज जी खं 2 पु 1 lA0 / नो अभिकंखेइ जी पु 2 / "स तैभैरवैरप्युपसगैंरुदीर्णैश्छिद्यमानो मार्यमाणो वा णो जा(या ?)va'bhikaMkha जीवितं0 वृत्तम् अनुलोमै उदोर्णैः" cuu0| "णो Ava'bhi(yAva'hi-pra0)कखेत्यादि, स तैभैरवैरुपसर्गरुदीर्णैस्तोतुद्यमानोऽपि जीवितं नाभिकाङ्केत" zI0 / 'नी चापि' इत्यस्य प्राकृते 'णो आवि' इत्यपि भवतीति ध्येयम् ॥ 2. मुर्विति पु 1, 2 / मुवंति खं 1 / "अब्भत्थमुवंति भेरवा अभ्यस्ता नाम आसेविता..."अतः उति उपयान्ति भयानकाः, पठ्यते च-अब्भत्थ(अब्भप्प ? अप्पप्प ?) मुर्वेति भेरवा, अल्पा न बहवः पिशाच-श्वापद-व्यालादयः जीवितात्ययिका उति, शीतोष्णदंशमशकादयस्तु....."नीराजितवारणस्येव(वा' ?)भैरवा एव भवन्ति" cuu0| "भैरवा....... अभ्यस्तभावं स्वात्मताम् उप सामीप्येन यान्ति गच्छन्ति, तत्सहनाच..."नीराजितवारणस्येव शीतोष्णादिजनिता उपसर्गाः सुसहा एव भवन्तीति भावः" shii0॥ 3. विवक खं 2 laa0॥ 4. तस्स तं cuu0॥ 5. अप्पाण खं 2 / यप्पाण खं 1 ॥ 6. देसए पु 1 ॥ 7. गमत्त खं 2 / गतत्तभोयणो धम्मटिस्स cU0 / "धर्मेण यस्यार्थः स भवति धम्मट्ठी" cU0 / "धर्मे स्थितस्य" zI0 ॥ * धम्मठियस्स पु 1 ला* विना॥ 8. हीममो खं 1 / हीमतो पु 1 laa0| "हीमतो (हीमभो-pra0, हीमयो-pra0) त्ति हीः असंयम प्रति लज्जा, तद्वतः" shii0॥ 9. राइहिं pu1| रायहिं खं 2 pu2 laa0॥ 10. असमाहिं तु खं 2 ॥ 11. अहिकरणकडस्स खं1 पु. ला। अधिकरणकरस्स cU0 / "अहिग(य pra0)रण इत्यादि, अधिकरणं कलहः, तत् करोति तच्छीलश्चेत्यधिकरणकरः, तस्य" shii0॥ 12. पसज्ज खं 1 ॥ 13. "हायते धुवं अधिकरणं ण करेज संजते cuu0॥ 14. अहिकरणं खं 1, 2 पु 1 ॥ 15. लवाविसक्किणो खं 1 पु 2 ॥ "लवं कर्म, तस्मात् अवसक्किणो त्ति अपसर्पिणः""""तत्परिहारिणः" shii0॥ 16. तस्स तंज गिहिमत्तेऽसणं ण भक्खति cuu0॥ 17. संखतदेग् खं 1 / तुलना-"असंखयं जीविय मा पमायए" उत्तरा0 4.1 ॥ 18. गिज्जती खं 2 / मजती पु 1 lA0 चूपा0॥ 19. संखात खं 1 pu1॥ Page #121 -------------------------------------------------------------------------- ________________ सूयगडंगसुत्ते पढमे सुयक्खंधे [sU0 132 - 132 छंदेण पैलेतिमा पया, बहुमाया मोहेण पाउडा । वियडेण पलेति माहणे, सीउण्हं वयसाऽहियासते ॥ 22 ॥ 133 कुजए अपराजिए जहा, अक्खेहिं कुसलेहिं 'दिव्वयं । कडमेव गहाय णो कलिं, नो तेयं नो चेव दावरं ॥ 23 ॥ 5 134 एवं लोगमि ताइणा, बुइएऽयं धम्मे अणुत्तरे । तं "गिह हितं ति उत्तमं, कडमिव sesa'vahAya पंडिए ॥ 24 ॥ 135 उत्तर मणुयाण आहिया, गामधम्मा इति मे अणुस्सुतं । जंसी विरता समुट्ठिता, कासवस्स अणुधम्मचारिणो ॥ 25 ॥ 136 जे एण्य चरंति आहियं, नातेणं महता महेसिणा । ते उद्वित ते समुट्ठिता, अन्नोन्नं सारेंति धम्मओ ॥ 26 ॥ 137 मा पेह पुरा पणामए, अभिकंखे उवहिं धुन्नित्ते। जे दूवणतेहि णो णया, ते जाणंति समाहिमाहियं ॥ 27 ॥ 1. छण्णेण चूपा0 / "छण्णेणेति डम्भेणोवहिणा वा" cuu0॥ 2. पले इमा pu2| पलेतिमायया खं 1, 2 / लिपिमेदकृतोऽयं पात्थ्भेद्ः। "इमाः प्रजाः अयं लोकः तासु तासु गतिषु प्रलीयते" shii0॥ 3. "कुजए(ये-प्र.) इत्यादि..""कुजयो द्यूतकारः" shii0॥ 4. दीवयं खं 2 ला। दिव्ववं खं 1 cuu0| "दिव्यतीति दिव्यं(व्वयं ?) दिव्यं चा(वा ?)स्यास्तीति दिव्यवान् । क्रीडावान्" cuu0| "दीव्यन् क्रीडन्" shii0॥ 5. पु 1 विना-कली खं 1 पु 2 laa0| कल खं 2 ॥ 6. त्रेतं cuu0॥ 7. लोगंसि cuu0॥ 8. तातिणा पु 1 / ताइणो pu2 cuu0॥ 9. बुइए जे धम्मे पु 1,2 / "बुइते उक्तः, अयं ति इमो" cuu0| "उक्तः योऽयं धर्मः" shii0॥ 10. degttrN| खं 1 ॥ 11. गेण्ह खं 1 cuu0॥ 12. उत्तिम पु 1 ॥ 13. धम्म इति खं 1 / धम्मा ति मे खं 2 lA0 / धम्मा इ मे पु। धम्मे ई मे पु 2 ॥ 11. एयं खं 2 पु 1 laa0| एत करंति cuu0॥ 15. णायएण खं 2 cU0 / "ज्ञातकुलीयेन..."ज्ञातृत्वेऽपि सति राजसूनुना केवलज्ञानवता वा" cuu0| "ज्ञातेन ज्ञातपुत्रेण" shii। दृश्यता sU0 141 ॥ 16. "उपधिः माया....."तद्ध(?)ननाय अपनयनायाभिकाङ्केदिति सम्बन्धः" shii0॥ 17. cU0 zI0 विना-दमण ते(e खं 1 pu2)हिं खं 1, 2 पु 1. 2 shiipaa0| "जे दूवणतेहि णो णता, जे..."दुष्टं प्रणताः दूपनताः शाक्यादयः,...'ऽआरभ्भ-परिग्रहेषु ये न नताः ते जानन्ति समाहिमाहितं" cU0 / "तथा दुष्टं धर्म प्रति उपनता दुरुपनताः कुमार्गानुष्ठायिनस्तीर्थिकाः, यदिवा दूमण त्ति दुष्टमनःकारिणः... "विषयाः, तेषु ये महासत्त्वा मनता न प्रह्वीभूताः तदाचारानुष्ठायिनो न भवन्ति ते....."जानन्ति'..."समाधिम..." Ahitam" shii0|| ... ... .. Page #122 -------------------------------------------------------------------------- ________________ biie वेयालियज्झयणे बीओ उद्देसो। 138 णो काहिए होज संजए, पासणिए ण य संपसारए । णचा धम्म अणुत्तरं, कयकिरिए य ण यावि मामए ॥ 28 ॥ 139 छण्णं च पसंस णो करे, न य उक्कास पंगास माहणे । 'तेसिं सुविवेगमाहिते, पणया जेहिं सुज्झोसितं धुयं ॥ 29 ॥ 140 अंणिहे सहिए सुसंवुडे, धम्मट्ठी उव्हान्न्वीरिए। विहरेज समाहितिंदिए, आयहियं खु दुहेण लब्भई ॥ 30 ॥ 141 ण हि णूण पुरा अणुस्सुतं, अदुवा तं तह णो समुट्ठियं । मुणिणा सीमाइयाहित, गाएणं जगसव्वदंसिणा ॥ 31 ॥ 1. नो काहिते खं 1 / णो काधीए cU0 / तुलना- "से णो काहिए, णो पासणिए, णो संपसारए, णो मामए, णो कतकिरिए" mA0 sU0 165 / दृश्यतां sU0 452 / "कथयतीति कथिकः...."पासणिओ णाम गिहीणं व्यवहारेषु प्रस्तुतेषु पणियगादिसु वा प्राश्निको न भवति ....."संपसारको नाम सम्प्रसारकः, तद्यथा-इमं वरिसं किं देवो वासिस्सति ण व ति..... कतकिरिमओ णाम कृतं परैः कर्म पट्टो अपुटो वा भणति शोभनमशोभनं वा....."मामको णाम ममीकारं करेति" cU0 / "कथया चरति काथिकः...", प्रश्नेन राजादिकिंवृत्तरूपेण दर्पणादिप्रश्ननिमित्तरूपेण वा चरतीति प्राभिकः,..."सम्प्रसारकः देववृष्टयर्थकाण्डादिसूचककथाविस्तारकः........"कृता स्वभ्यस्ता क्रिया संयमानुष्ठानरूपा येन स कृतक्रियः, तथाभतश्च न चापि मामको ममेदमहमस्य स्वामीत्येवं परिग्रहाग्रही" zI0 / "से णो काहीए,..."सिंगारकहा ण खेय्व्वा..."| पासणितत्तं पि ण करेति, कयरी अम्ह सो (सा?) भवति सुमंडिता वा कलाकुसला वा....."सुमिणे वा पुच्छिओ वागरेइ ..... / संपसारतो णामा उव्स्म्ण्तिया.....| एरिसिया मम भाउजा भइणी भजा वा..."ममीकारं करेइ । कतकिरियो णाम के( क )ते के(क)ते किरियं करेड....."अहो सोभसि न वा सोभसि" आच्। "से णो काहिए. स स्त्रीसङ्गपरित्यागी स्त्रीनेपथ्यकथां शृङ्गारकथा वा नो कुर्यात् ..." / तथा णो पासणिए, तासाम् ....." अङ्गप्रत्यङ्गादिकं न pshyet..."| तथा नो संपसारणाए(राए-pra0, रये-pra0), ताभिः"""न सम्प्रसारणं पर्यालोचनमेकान्ते..."कुर्यात् । ...."तथा णो मामये (मामाए-pra0), न तासु..... ममत्वं कुर्यात् । तथा णो कयकिरिए, कृता..... मण्डनादिका क्रिया येन स कृतक्रिय इत्येवम्भूतो न भूयात्" AzI0 ॥ 2. देगे य ण तावि खं 2 / ए ण यावि खं 1 ॥ 3. मामते खं 1 पु 1 ॥ 4. छन्नं खं 1 ॥ 5. पकास खं 1 ॥ 6. "तेर्सि सुविवेकः" cU0 / "तेषां कषायाणां ....." विवेकः परित्याग माहितो जनितः..."यदिवा तेषामेव सत्पुरुषाणां सुष्ठु विवेकः परिज्ञानरूप माहितः प्रथितः" zI0 ॥ 7. सुझोदेग् पु 2 lA0 / "सुज्झोसितं ति, 'जुषी प्रीति-सेवनयोः' [pA0 dhA0 1288], धूयते ऽनेनेति धुतं ज्ञानादि संयमो वा येषां सुज्झोसितं स्वभ्यस्तं तेसिं सुविवेगमाहिते" cuu0| "यैः महासत्त्वैः सुष्टु जुष्टं सेवितं धूयतेऽष्टप्रकारं कर्म येन तद्भूत संयमानुष्टानं, यदिवा...."सुज्झोसियं ति सुष्टु क्षपितं धूननार्हत्वाद् धूतं कर्मेति" zI0 ॥ 8. भणहे शीपा0 ॥ 9. मातहितं दुक्खेण लभते cuu0॥ 10. अणुस्सयं खं 1, 2 / मणुस्सुतं cuu0॥ 1. अदुवाऽवितधं णो अधिट्टितं cU0 / "अथवा श्रुतमपि तत् सामायिकादि यथा Page #123 -------------------------------------------------------------------------- ________________ 26 सूयगडंगसुते पढमे सुयक्खंधे 142 एवं मत्ता महंतरं, धम्ममिणं सहिता बहू जणा । 10 [तइओ उद्देसओ] 5 143 संवुडकम्मस्स भिक्खुणो, जं दुक्खं पुट्ठे अबोहिए । तं संजमै ओऽवचिज्जइ, मरणं हेच वयंति पंडिता ॥ 1 ॥ 144 जे viSNavarNAMhi'jjhosiyA, संतिण्णेहि समं वियाहिया । तैंम्हा उड्डुं ति पासहा, a~ddakkhU कामाईं रोगवं ॥ 2 ॥ गुरुण छंदाणुवत्ता, विरता तिष्णा महोघमाहितं ॥ 32 ॥ ति बेमि । ॥ बितिओ उद्देसओ सम्मत्तो ॥ [sU0 142 145 अग्गं वणिएहिं आहियं, धारेंति रोईणिया इहं । एवं परमा महव्वया, अक्खाया उ सराइभोयणा ॥ 3 ॥ 146 जे इह सायाणुगा णरा, अज्झोववन्ना कामेसु मुच्छिया । " किवणेण समं पगब्भिया, न वि जाणंति समाहिमा हियं ॥ 4 ॥ अवस्थितं तथा नानुष्ठितम्, पाठान्तरं वा भचितहं ति यथावद् नानुष्ठितम् " zI0 ॥ 12. सामाहियाहियं पु 1 / सामाहिताहियं खं 1 / समयाहि ( इ ला 0 ) याहियं खं 2 lA0 / " मुनिना सामाइगं पदं आख्यातमित्यर्थः " cU0 / "मुनिना जगतः सर्वभावदर्शिना ज्ञातपुत्रीयेण (ज्ञातपुत्रेण - pra0) सामायिकादि आहितम् आख्यातम् " zI0 ॥ 13. नायएणं 66 0.66 खं 1 | णायएण खं0 2 lA0 / णातएण cU0 / दृश्यतां sU0 136 Ti0 15 // 1. एवं मंता महत्तरं खं 2 lA0 / " एवं माता महंतरं0 वृत्तम्, एवं अवधारणे महदन्तरं मत्वा ज्ञात्वा ....अथवा इमं धम्मं महत्तरं मत्वा" cU0 / " एवं मंता इत्यादि, एवं मत्वा ज्ञात्वा "महदन्तरं " zI0 ॥ 2. छंदोणुयत्तगा खं 1 ॥ 3. विन्न पु 1 ॥ 4. मधोघ 0 ॥ 5. मविव (चि 1) जती खं 1 / 'मतो विचिज्जती cU0 / 'मभो वविज्जह खं 2 lA0 ॥ 6. हिं खं 11,2 ला 0 ॥ 7. अजोसिता पु 1 / "viSNavaNAhi'sitA 'जुषी प्रीतिसेवनयोः " [pA0 dhA0 1288 ] अनूषिता नाम अनाद्रियमाणा इत्यर्थः " cU0 / विण्णवणाहिं अझोसिता इति अग्रेतन[4] गाथाचूर्णइ । "अजुष्टाः असेविताः क्षयं वा भवसायलक्षणमतीताः ' zI0 ॥ 8. तिन्नेहिं इत्यत आरभ्य माहियं ॥ 4 ॥ इत्यन्तः पाठो नास्ति खं 1 ॥ 9. उं तिरियं अधे तिधा ( तहा शीपा0 ) चूपा0 शीपा0 ॥ 10. अदक्खू saM0 ॥ 11. आणियं cU0, आहियं चूपा0 ॥ 12. रायाणि (ण cU0 ) या pu2 cU0 ॥ 13. किमणेण cU0 शीपा0 / "कृपणों दीनः * 'तेन समाः तद्वत् कामासेवने प्रगल्भिता धृष्टतां गताः, यदिवा किमनेन स्तोकेन " विराधनं भविष्यति ? इत्येवं प्रमादवन्तः " zI0 ॥ "" दोषेण Page #124 -------------------------------------------------------------------------- ________________ 152] बीए वेयालियज्झयणे तइओ उद्देसो। 147 वाहेण जहा व 'विच्छते, अबले होइ गवं पंचोइए । से यंतसो अप्पथामए, नातिवहति अबले ऽविसीयति ॥ 5 ॥ 148 एवं कामेसणं विदू, अज्ज झुंए यहेज संथवं । कामी कामे ण कामए, लद्धे वा वि अएण्लद्ध कन्हुई ॥ 6 ॥ 149 मा पच्छ असाहुया भवे, अचेही अणुसौस अप्पगं । अहियं च असाहु "सोयती, से थणती परिदेवती बहुं ॥ 7 ॥ 150 इह जीवियमेव पौसहा, तरुणए वाससयाउ तुट्टती । ittaravA~se व बुज्झहा, गिद्धनरा कओण्मेसु मुच्छिया ॥ 8 ॥ 151 जे इह आरंभनिस्सिया, आयदंड एग्ण्त्लूस्गा। गंता ते पावलोगेयं, "चिररायं आसुरियं दिसं ॥ 9 ॥ 152 ण य संखयमाहु जीवियं, तह वि य बालजणे पगमती । पञ्चुप्पन्नेण कारितं, के दटुं परलोगमागते ॥ 10 ॥ 1. विजए पु 1 / विक्कए खं 2 ॥ 2. पवोचिते खं 1 ॥ 3. सो खं 2 ला। तस्स तहिं अप्पथामता अचयंतो खल सेऽवसीदति cU0 से अन्तए अप्पथामए 1 णातिचए अवसे विसीदति चूपा0, "अथवा - से अन्तए अन्त्यायामप्यवस्थायां अन्तशः णातिचए ण सक्केति अवसे विसीदती एव । सो वि संयमादिनिरुद्यमः" cuu0॥ 4. णाईवभ(च lA0 saM0)e खं 2 / नाईवचए lA0 saM0 / नाईववते पु 1 / नाईववहए पु 2 ॥ 5. विसीयई खं 2 पु 2 laa0॥ 6. देग्सणे विऊ पु 2 / "एवं कामेसगा विदू0 वृत्तम् । एवं अवधारणे, उक्ता कामैषणा काममार्गणा विदुरिति विद्वान्... अथवोपदेश एवायम्-एवं कामेसणं विदू0 वृत्तम्" cuu0| "दार्टान्तिकमाह-एवं इत्यादि,..."कामानां..."याऽन्वेषणा तस्यां कर्तव्यायां विद्वान् ....."संस्तवं..."प्रजह्यात्" shii0॥ 7. सुते खं 1 पु 1 ॥ 8. पयहामि cuu0॥ 9. यावि खं 1 / मावि पु 2 ॥ 10. अलबु खं 2 पु 1 lA0 / मलद्धे cuu0॥ 11. तवे cuu0| "असाधुता .."मरणकाले तप्स्यते" shii0॥ 12. देग्सासे cuu0॥ 13. सोतती खं 1 पु 1 / सोहती laa0॥ 14. परितपप्ती cU0 / परिदेवती बहु खं 2 पु 1, 2 ॥ 15. पस्सधा cuu0॥ 16. तरुणे वा पु 2 / तरुणगो cU0 / तरुणए स वाससयस्स खं 2 lA0 पु 1 / "तरुणगो असम्पूर्णवया अन्यो वा कश्चित् , पठ्यते च-दुर्बलं वाससयं परमायुः, ततो तिउदृति" cuu0| "तरुण एव युवैव वर्षशतायुरपि....."आयुषः त्रुट्यति प्रच्यवते, यदिवा साम्प्रतं सुबहु अपि आयुर्वर्षशतम् , तच्च तस्य तदन्ते त्रुट्यति" zI0 ॥ 17. देग्वासे य खं 2 पु 1 / देग्वासं व cU0 / "इत्वरवासकल्पं वर्तते" zI0 ॥ 18. कामेहिं खं 1 पु 1,2 / कामेहिं चिप्पिता cuu0॥ 19. देग्लोगतं खं 1 पु 1 / लोगगं cuu0॥ 20. चिरकालं मासूरियं cU0 / "न तत्थ सूरो विद्यते" cU0 / "असुराणामियमासुरी, तां दिशं यान्ति" shii0॥ 21. न त संखतमाहु खं 1 laa0॥ ___ - Page #125 -------------------------------------------------------------------------- ________________ सूयगडंगसुत्ते पढमे सुयक्खंधे [sU0 153153 अंहक्खुव दक्खुवाहितं, सद्दहसु अद्द्क्खुद्ण्स्न्ना। हंदि हु सुनिरुद्धदसणे, मोहणिजेण कडेण कम्मुणा ॥ 11 ॥ 154 दुक्खी मोहे पुणो पुणो, 'निविदेज सिलोग-पूयणं । एवं सहिते ऽहिपासए, आयतुलं पाणेहिं संजते ॥ 12 ॥ 155 गारं पि य आवसे नरे, अणुपुव्वं पाणेहिं संजए । समया सव्वत्थ सुव्वए, देवाणं गच्छे से लोगतं ॥ 13 ॥ 156 सोचा भगवाणुसासणं, सच्चे तत्थ करेहवक्कम । savvattha'vaNIyamacchare, उंछं भिक्खु विसुद्धमाहरे ॥ 14 ॥ 157 सव्वं णचा अहिए, धम्मट्ठी उवहाणवीरिए । गुत्ते जुत्ते सदा जए, आय-परे परमाययट्ठिए ॥ 15 ॥ 1. अदक्खु पु 1 / "अदक्खुव इत्यादि, अपश्यः अन्धः, तेन तुल्यः....."अपश्यवत् , तस्यामन्त्रणं हेऽपश्यवद् अन्धसदृश ! ...... पश्येन सर्वज्ञेन व्याहृतम् - उक्तं सर्वज्ञागमं श्रद्धस्व ......"हेऽपश्यकदर्शन !....."यदिवा अदक्षो वा "दक्षो वा'...", अचक्षुर्दर्शनः केवलदर्शनः सर्वज्ञः तस्माद् यदवाप्यते हितं तत् श्रद्धस्व,..."यदिवा हे अदृष्ट(ष्टः-pra0) हे अग्दिर्शन ! द्रष्टा...."यद् व्याहृतं तत् श्रद्धस्व......हे अदृष्टदर्शन ! हे अदक्षदर्शन ! इति वा" zI0 / एतदनुसारेण अदक्खु व दक्खु वाहियं सहहसू अचक्खुदंसणा इति पाठान्तरमपि zI0 सम्मतं प्र्तीय्ते। किञ्च, zI0 मध्ये अदृष्ट (अद्रष्टः?) इत्यपि पाठान्तरं दृश्यते इति ध्येयम् ॥ 2. सहसू खं 2 पु 1 lA0 ॥ 3. अदक्खूयदसणा खं 1 / अयमपि पाठः 'हेऽपश्यकदर्शन' इति zI0 अनुसारेण सम्यक् प्र्तीय्ते। दृश्यतामुपरि टिप्पणम् ॥ 4. मोहं खं 2 / "दुःखी सन् प्राणी पौनःपुन्येन मोहे याति" shii0| "एत्थ मोहे पुणो पुणो"-AcA0 sa0 44. 170 // 5. निच्छिदिज खं 2 ॥ 6. ते हिपासते खं 1 / तेहिंपासते पु 1 / "एवं सहितेऽधिपासिया...."अधियं पस्सिया अधिपस्सिया" cuu0| "आत्मतुलां आत्मतुल्यता ...." अधिकं पश्येदधिपश्येत्" shii0॥ 7. आयतुले खं 2 lA0 / आयतुले पाणेहि भवेजसि cuu0॥ 8. पालेहिं पु 1 ॥ 9. अणुपुष्वि खं 2 पु 2 laa0॥ 10. "समया सव्वस्थ सुव्वते.... सव्वत्थ समतां भावयति, तदनु चाकृतसामायिकः शोभनव्रतः सुव्रतः देवाणं गच्छे सलोगतं समानलोगतं सलोगतं" cU0 / "समता..."सर्वत्र....."श्रूयते' अभिधीयते आर्हते प्रवचने, तां च कुर्वन् स गृहस्थोऽपि सुव्रतः सन् देवानां पुरन्दरादीनां लोकं स्थानं गच्छेत्" zI0 ॥ 11. सलोगयं lA0 पु 2 / सलोगया खं 2 / दृश्यतामुपरितनं टिप्पणम् ॥ 12. सच्चे तत्थ करेहुवक्कम सत्ये अवितथे"""कुर्यादुपक्रमम् ,..." अथवा सत्यमिति सत्यं तस्थ करेज उवक्कम ति न वितथम्" cuu0॥ 13. देग्थ विणी खं 2 पु 1 / 'त्थ अवणी pu2॥ 14. देघिए खं 2 pu 1, 2 laa0॥ Page #126 -------------------------------------------------------------------------- ________________ 164] fare वेयालियज्झयणे तइओ उद्देसओ । 158 वित्तं पसवो य णीतयो, "तं बाले सरणं ति मणी । एते मम तेसु वी अहं, नो ताणं सरणं च विज्जइ ॥ 16 ॥ 159 अब्भागमितम्मि वा दुहे, अंहवोवक्कमिए भवंतए । एण्गस्स गती य आगती, 'विदुमं ता सरणं न मन्नती ॥ 17 ॥ 160 सव्वे सयकम्मकप्पिया, अव्वत्तेण दुहेण पाणिणो । हिंडंति भयाउला सढा, जाति-जरा-मरणेऽभिदुता ॥ 18 ॥ 161 ईणमेव खणं "वियाणिया, णो सुलभं "बोहिं च आहितं । एवं sahi'hipAsa, आह जिणे इणमेव से सइंगा ॥ 19 ॥ 162 अभविंसु पुरा वि "भिक्खवो, आएसा वि भविंसु सुव्वता । एताइं गुणाई औहु ते, कासवस्स अणुधम्मचारिणो ॥ 20 ॥ 163 तिविहेण विपणि मा हणे, आयहिते अणियाण संबुडे । एवं सिद्धा अणंतगा, "संपति जे य अणागयाऽवरे ॥ 21 ॥ 164 एवं से उदाहु अणुत्तरनाणी अणुत्तरदंसी अणुत्तरनाणदंसणधरे अरहा णायपुत्ते भगवं वेसालीए वियहिए ॥ 22 ॥ त्ति । 1. cU0 विना - णाय तो खं 1 पु 2 सरणं cU0 ॥ 3. सरणं ति वि खं 1, 2 4. "नो नैव त्राणं भवति, नापि " कृती णायए खं 2 lA0 / नातिभो पु 1 ॥ 2. बालजनो पु 2 / "न तेषां त्राणं शरणं चेति " cU0 ॥ शरणं विद्यत इति" zI0 ॥ 5. अब्भागमियंसि वा cU0 ॥ 6. अहवा उवक्कमिए खं 2 पु 1 lA0 / " भवान्तरे भवान्तके वा मरणे " zI0, एतदनुसारेण भवंतरे इत्यपि पाठान्तरं भाति ॥ 7. एक्क ( क पु 1 ) स्स गवी व भादेग् खं 1 पु 1, 2 cU0 ॥ 8. बिंदु मंता cU0 / "विदुः मत्वा न तां शरणं मन्यते " cU0 / " विद्वान् " तावत् शरणं न मन्यते " zI0 ॥ 9. अवियत्तेण खं 1 विना । छेदने, न विकृत्तं अच्छिन्नमित्यर्थः, अवियत्तेन वा अधिगच्छन्तेनेत्यर्थः cU0 / "अव्यक्तेन" zI0 ॥ 10. vAdhijarAmaraNeha'bhiddatA cU0 // 11 देघियभिहुया खं 2 | हिं (हि पु 2 ) - भिद्दुया पु 1, 2 lA0 ॥ 12. इणमैय खं2 / इणमो य cU0 ॥ 13. विताणिता खं 1 ॥ 14. बोधी य हितं cU0 ॥ 15. एहिंपासए खं 1, 2 lA0 / तेऽधियासए चूपा0 शीपा0 ॥ 16. सेसता khN1pu1॥ 17. भिक्खुवो खं 1 pu2 ॥ 18. भवंति खं 2 pu1, 2 lA0 ॥ 19. आह ते cU0 / आहिए खं 1 pu2 ॥ 20. पाण खं 2 पु 1 lA0 ॥ 21. अनंतसो खं 2 पु 1, 2 lA0 ॥ 22. " संपतं संखेजा सिज्यंति cU0 ॥ 23. तुलना - " एवं से उदाहु अणुत्तरनाणी अणुत्तरदंसी अणुत्तरणाणदंसणधरे अरहा णायपुत्ते भयवं वेसालीए वियाहिए त्ति बेमि" इति उत्तराध्ययनसूत्रे षष्ठाध्ययनान्ते ॥ 24. वेसालिए खं 2 पु 1 lA0 ॥ ...... 29 10 Page #127 -------------------------------------------------------------------------- ________________ सूयगडंगसुत्ते पढमे सुयक्खंधे [sU0 164-170 < इति कम्मवियालमुत्तमं जिणवरेण सुदेसियं स्या। जे आचरंति आहियं खवितरया वैहिंति ते सिवं गतिं ॥ 23 ॥ ति > बेमि। ॥ तंतिओ उद्देसो। बितियं वेतालीयं सम्मत्तं ॥ 1. हिय त्ति खं 2 पु 1 lA0 / 'त्ति' नास्ति saM0 ॥ 2. खं 1 पु 1, 2 lA0 saM0 आदर्शेषु चूर्णि-वृत्तिकृद्भिरव्याख्याता एकाऽधिका गाथेत्थं दृश्यते इति कम्मवियालमुत्तमं जिणवीरेण सुदेसियं स्या। जे आचरंति आहियं खवितरया वैहिंति ते सिवं गतिं ॥ ति बेमि॥ pu1 मध्ये गतिं नास्ति। saM0 मध्ये ते नास्ति। खं 2 मध्ये <> एतदन्तर्गतः पाठो नास्ति ॥ 3. 22 sN0॥ 4. ततिओ उद्देसओ वितियं ॥ छ ॥ खं 1 / वैतालयं सम्मत्तं खं 2 / तैमो उद्देसमो बितियमज्झयणं पु 1 / द्वितीयं वैतालिकाध्ययनं pu2| वैतालियं सम्मत्तं । shlo0183॥-laa0|| Page #128 -------------------------------------------------------------------------- ________________ तैयं अज्झयणं 'उवसग्गपरिण्णा' [पढमो उद्देसओ] 165 सूरं मन्नति अप्पाणं जाव जेतं न पैस्सति । जुज्झतं दढधम्माणं सिसुपले व महारहं ॥ 1 ॥ 166 पइयाता सूरा रणसीसे संगामम्मि उवट्ठिते । माता पुत्तं ण याणाइ जेतेण परिविच्छए ॥ 2 ॥ 167 एवं सेहे वि a~ppuTThe bhikkhAca~riyAakovie / सूरं मन्नति अप्पाणं जाव लूहं न सेवई ॥ 3 ॥ 168 जदा हेमंतमीसम्मि सीतं फुसति सवातगं । तत्थ मंदा विसीयंति रज्जेंहीणा व खत्तिया ॥ 4 ॥ पुढे गिम्हाभितावेणं विमणे सुप्पिवासिए । तत्थ मंदा विसीयंति मच्छा अपोदए जहा ॥ 5 ॥ 169 170 3 सदा दत्तेसणा दुक्खं जायणा दुप्पणोल्लिया । कैम्मत्ता दुब्भगा चेव इच्चाहंसु पुढो जणा ॥ 6 ॥ 1. जेयं पु 1 विना । " यावत्" 'जेतारं न पश्यति " zI0 ॥ 2. पस्सती खं 1 विना ॥ 3. जुज्झती खं 2 lA0 / " णिदरिसणं- जुज्झतं दढधम्मा ( ना ?) णं, जुज्झमाणं जुज्झतं दृढधन्वानम्" cU0 / "दृढः समर्थो धर्मः स्वभावः सङ्ग्रामाभङ्गरूपो यस्य स तथा तम् " zI0 ॥ 4. पाले महारहं खं 1 पु 2 / पालो व महारहं खं 2 lA0 ॥ 5. पताया खं 1 ॥ 6. जेएण पु 2 lA0 / जेएण परिविक्खए खं 2 / "जेत्रा "परि" *क्षतः " cU0 zI0 ॥ 7. अपुट्ठे खं 2 पु 1 lA0 / अब्भुट्टे खं 1 ॥ 8. चरिए भदेग् खं 1 | " भिक्खूणां चरिया भिक्खुचरिया " cU0 / " भिक्षचर्यायां भिक्षाटने " zI0 ॥ 9. सेवै पु 1 / सेवति cU0 ॥ 10. मासंसि खं 1 ॥ 11. रहीणा cU0 ॥ 12. गिन्हाधिता खं 1 | गिण्हाहिता' खं 2 | गिम्हेऽहिता' पु 2 / " पुट्ठो गिम्हाभितावेणं 0 सिलोगो " cU0 / पुढे इत्यादि, ग्रीष्मे ज्येष्ठाषाढाख्ये अभितापः तेन" zI0 ॥ 13. " कम्मंता दुब्भगा चेव कृषी- पशुपाल्यादिभिः कर्मान्तैः आप्ताः अभिभूता इत्यर्थः " cU0 / "कर्मभिरार्ताः पूर्वस्वकृतकर्मणः फलमनुभवन्ति, यदिवा कर्मभिः कृष्यादिभिः भार्ताः तत् कर्तुमसमर्था उद्विग्नाः सन्तः " zI0 ॥ 66 14. दूभगा खं 2 lA0 / "" 'लुकि दुरो वा " si0 8 / 1 / 115 / / 10 15 Page #129 -------------------------------------------------------------------------- ________________ [sU0 171 सूयगडंगसुत्ते पढमे सुयक्खंधे 171 एते सद्दे अंचायंता गोमेसु नगरेसु वा । तत्थ मंदा विसीयंति संगामंसि व भीरुणो ॥ 7 ॥ 172 अप्पेगे झुझियं भिक्खुं सुणी दसति लूसए । तत्थ मंदा विसीयंति तेजपुट्ठा व पाणिणो ॥ 8 ॥ 5 173 अप्पेगे पंडिभासंति पोडिपंथियमागता । पंडियारगया एते जे एते एवजीविणो ॥ 9 ॥ 174 अप्पेगे वेई जुंजंति "निगिणा पिंडोलगाहमा । मुंडा कंडूविणटुंगा उजल्ला असमाहिया ॥ 10 ॥ 175 एवं विप्पडिवण्णेगे अप्पणा तु अजाणगा । 10 तमाओ ते तमं जंति मंदों मोहेण pA~uDA ॥ 11 ॥ 176 पुट्ठो य दंस-मसएहिं तणफासमाइया । न मे दिट्टे परे लोए~ जै परं मरणं सिया ॥ 12 ॥ 177 संतत्ता केसलोएणं ब्ण्भ्चेरइप्राजिया। तत्थ मंदा विसीयंति मच्छो पविट्ठा व केयणे ॥ 13 ॥ 1. अचाईता खं 2 / अभाएंता खं 1 / अचाएंता cuu0॥ 2. गामंसि नगरंसि खं 2 laa0॥ 3. या laa0| य पु 2 ॥ 4. भीरुया खं 2 lA0 ॥ 5. देग्ग झुझियं खं 1 / गे जुज्झितं खं 2 पु 2 lA0 / गे झुज्झियं पु 1 / गे खुझितं cU0 / "खुमितो णाम क्षुधितः पिपासुर्वा" cU0 / "झुं(जु pra0)झियं तिक्षुधितम्" zI0 / तुलना-ज्ञाता0 1, प्रभव्या0 3 ॥ 6. डसह खं 1 पु 1, 2 laa0॥ 7. तेउपुदेग् खं 2 पु 2 / तेजपु cU0 / तओ laa0॥ 8. परिभा0 saM0 विना । "अप्पेगे पडि(रि ?)भासंति0 सिलोगो, समन्ताद् भाषन्ते परिभाषन्ते" चू । "प्रतिभाषन्ते ब्रुवते" zI0 ॥ 9. पडि खं 2 पु 1 laa0॥ 10. परिया खं 2 पु 1 lA0 / तद्दारवेतणिज्जे ते चूपा0 / "पठ्यते च - तहारवेतणिजे ते जेहिं चेव दारेहिं कतं तेहिं चेव वेदिजति त्ति तद्दारवेदणिजं, जधा अदत्तदाणा तेण ण लभंते" cuu0॥ 11. एवंजी laa0॥ 12. वह पु 2 / वति खं 1वयं खं 2 / वयं lA0 / वई सृजति चरगा पिंडोदेग् cuu0॥ 13. नगिणा pu1॥14. उज्जाया चूपा0 / "उज्जातो मृगो नष्ट इत्यर्थः" cuu0॥ 15. उ अजायणा खं 1 विना। "आत्मना स्वयमजानकाः(मज्ञाः-pra0)" shii0॥ 16. "अधवा मतिमंदा इस्थिगाउ या मंदविण्णाणा उ स्त्रीमोहेन" cU0 ॥ 17. पाउता cuu0॥ 18. देग्मचायिया खं । देग्मचाइता cuu0॥ 19. देगे किं परं cuu0॥ 20. सिवा खं 1 ॥ 21. पराइता cuu0॥ 22. देग्च्छा विट्ठा khN1| देग्च्छा पविठ्ठा य ख 2 laa0॥ .. . Page #130 -------------------------------------------------------------------------- ________________ 182] तह उवसग्गपरिण्णज्झयणे पढमो उद्देसओ 178 आतदंड समायारा मिच्छासंठियभावणा । हरिसप्पदोसमावण्णा 'केयि lUsaMti'NAriyA // 14 // 179 अप्पेगे पैलियंतंसि चौरि चोरो त्ति सुव्वयं । बंधंति भिक्खुयं बाला kasAyava~yaNehi य ॥ 15 ॥ 180 तत्थ दंडेण संवीते मुट्ठिणा अदु फलेण वा । णातीणं सरती बाले इत्थी वा कुद्धगामिणी ॥ 16 ॥ 181 एते भो कसिणा फासा फरुसा दुरहियासया । हत्थी वीं सरसंवीता "कीवाऽवस गता गिहं ॥ 17 ॥ ति बेमि । ॥ "* तृतीयस्य प्रथमोद्देशकः * ॥ [बीओ उद्देसओ] 182 a~hime सुहुमा संगा भिक्खूणं जे दुरुत्तरा । जइंत्थ एगे विसीयंति न्ने चयंति जैवित्त ॥ 1 ॥ 1. केई खं 2 lA0 pu2 ॥ 2. लूसंतणारिता खं 1 ॥ 3. पलितंतंसि खं 1 / पलियंतम्मि cU0 / "पलियंतंसि त्ति अनार्यदेशपर्यन्ते वर्तमानम् " zI0 ॥ 4. चारि चोरे ति पु 2 ख 1 / "चारिकोऽयम्, चारयतीति चारकः, येषां परस्परविरोधः ते चारिकमित्येनं संवदन्ते चोरं वा तं सुव्वयं पि" cU0 / "चारि चोरि त्ति चरोऽयं चौरोऽयं स्तेन इत्येवं " शीखं 1 / " चोरियत्ति चरोऽयं चौरोऽयं स्तेन इत्येवं " शीखं 2 / 5. सुन्वते खं 1 ॥ 6. " " वसणेहि यत्ति....... वसणं केसिंच भवति - कप्पडिग पासंडिया बार्हेति णच्चावेंति य" cU0 / " कषायवचनैश्च " zI0 ॥ 7. दंडेहिं खं 2 ॥ 8. सरए खं 1 pu2 ॥ 9. भो फहसा फासा कसिणा दुरधिदेग् cU0 ॥ 10. व खं 2 ॥ 11. कीवा वसगा cU0 / तिव्वसढगा गता गिहं चूपा0 / तिव्वसढा गता हिं शीपा0 / " क्लीवा वशका नाम परीषहे वशकाः पुनरपि गृहं [गताः] गच्छन्ति गमिष्यन्ति च । पठ्यते च - तिब्वसढगा गता गिहं ति बेमि, तीव्रं शठाः तीव्रशठाः, तीत्रैर्वा शठाः तीव्रशठाः तत्रैः परीषहैः प्रतिहताः " cU0 / " क्लीत्राः असमर्थाः अवशाः परवशाः पुनरपि गृहमेव , पाठातरं वा - विव्वसढे (ढ ?) त्ति तीव्रैरुपसर्गैरभिद्रुताः शठाः शठानुष्ठानाः संयमं परित्यज्य गृहं गताः इति ब्रवीमीति पूर्ववत् " zI0 ॥ 12. * * एतदन्तर्गतपाठस्थाने पढमो - खं 1 ॥ 13. अह इमे lA0 / अध इमे cU0 / अहमे खं 2 | " अहिमे ( अहिमे - pra0 ) त्यादि " zI0 ॥ 14. जत्थ मंदा विसीदति cU0 ॥ 15. न चति खं 1 / " ण चत्ता (न्ता ?) णाम असकता जवैत्तर ति वा लाढेत्तए त्ति वा एगहूं" cU0 ॥ 16. जहित्तए खं 2 pu1 ॥ गताः, 3 33 10 Page #131 -------------------------------------------------------------------------- ________________ सूयगडंगसुत्ते पढमे सुयक्खंधे [sU0 183183 अप्पेगे णायओ ऽदिस्स रोयंति परिवारिया । पोस णे तात पुट्ठोऽसि कस्स तात चयासि णे ॥ 2 ॥ 184 पिता ते थेरओ तात ससा ते खुड्डिया इमा । भायरो ते sa~gA तात सोयरा किं चयासि णे ॥ 3 ॥ 5 185 मातरं पितरं पोस एवं "लोगो भविस्सइ । ऐयं खु लोइयं ताय "जे पोसे पिउ-मातरं ॥ 4 ॥ 186 उत्तरा महुरुलावा पुत्ता ते तात खुद्द्गा। भारिया ते णवा तात मा से अण्णं जणं गमे ॥ 5 ॥ 187 एहि ताय घरं जामो मा तं कम्म सहा वयं । 10 "बीयं पि तात पासामो जामु ताव सयं गिहं ॥ 6 ॥ 188 गंतुं तात घृणाऽऽगच्छे ण teNa'samaNo सिया । __ अकामगं परक्कम्म को ते वारेउमेरहति ॥ 7 ॥ 1. नायया खं 1 पु 2 / णातयो cuu0॥ 2. दिस्सा खं 2 lA0 ॥ 3. परियारिया pu1॥ 4. जहासि पु 1 ॥ 5. णो खं 1 ॥ 6. त थेदेग् खं 1 / य थेदेग् पु 2 / ते थेरतो cuu0॥ 7. सवा तात, शृण्वन्तीति श्रवाः ANA-उववाय-वयणणिद्देसे य चित्तुण्ति"| "स्वका निजाः" shii0॥ 8. जहासि खं 1 पु 1,2 ला.॥ 9. णो खं 1 ॥ 10. एस pu1॥ 11. लोए भविस्सती खं 1 पु 1, 2 ॥ 12. एवं खु lA0 पु 2 / एवं खलु खं 2 ॥ 13. जे पोसेति उ मातरं खं 1 / जे पोसइ उ मायरं पु 1 / जे पालंति उ मायरं खं 2 lA0 / "अयमेव लौकिकः पन्था यदुत वृद्धयोर्मातापित्रोः प्रतिपालनमिति" shii॥ 14. इतरा मधुरोल्लाव चूपा0 / "इतरा णाम खुडुलगा" cuu0॥ 15. अण्णजणंगमा पु 2 ॥ 16. एहि ताव cuu0॥ 17. कम्मसहा cU0 / "इदाणिं वयं कम्मसमत्था कम्मसहा कम्मसहायकत्वं प्रति भवतः" cU0 / "मा स्वं किमपि कर्म साम्प्रतं कृथाः, अपि तु तव कर्मण्युपस्थिते वयं सहायका भविष्यामः" zI0 ॥ 18. बितियं पि खं 2 cU0 ॥ 19. जासुं खं 1 / जासु खं 2 / जामो cU0 lA0 ॥ 20. पुणो गच्छे खं 2 पु 1, 2 / "पुणाऽऽगच्छे गत्वा स्वजनपक्षं दृष्ट्वा पुनरागमिष्यसि" cuu0| "स्वजनवर्ग दृष्ट्वा पुनरागन्ताऽसि" zI0 ॥ 21. ण याय तेण समणो खं 2 / नेएण समणो पु 2 / "न हि त्वं तेनाश्रमणो भविष्यसि" cU0 / "न च तेन एतावता ग्रहगमनमात्रेण त्वमश्रमणो भविष्यसि" shii0॥ 22. परकंतं पु 2 / "अकामकं परक्कमंत...... परक्कमंतं ति पडिजयंतं...."पराक्रमन्तं को तं वास्तुमरहति" cU0 / "पराक्रमन्तं....."कः त्वा....."वारयितुम्....."अर्हति" shii0॥ 23. धारेउ shiipaa0| "यदिवा...... कस्त्वामवसरप्राप्ते कर्मणि प्रवृत्तं धारयितुमर्हतीति" zI0 ॥ 24. मरिहह खं 2 ला॥ Page #132 -------------------------------------------------------------------------- ________________ 195] 189 जं किंचि अणगं तात तं पि सव्वं समीकतं । हिरणं वैवहारादी तंपि दासामु ते वयं ॥ 8 ॥ 190 ईच्चेवणं सुसेहंति कालुणिया समुट्ठिया । "विबद्धो नातिसंगेहिं ततोऽगारं पधावति ॥ 9 ॥ 191 जंहा रुक्खं वणे जायं मालया पडिबंधति । एवं णं पडिबंधंति णातओ अंसमाहिणा ॥ 10 ॥ 192 "विबद्धो णातिसंगेहिं हत्थी व वि नवग्ग । पिट्ठतो परिसंप्पंति सूतीगो व्व अदूरगा ॥ 11 ॥ 193 एते संगा मणुस्साणं पाताला व अतारिमा । कीवा त्थ य की संति नातिसंगेर्हि मुच्छिता ॥ 12 ॥ 194 तं च भिक्खू परिण्णाय सव्वे संगा महासवा । जीवितं नाहिकंखेज्जा सोच्चा धम्ममणुत्तरं ॥ 13 ॥ 195 अहिमे संति आवट्टा कासवेण पवेदिता । बुद्धा जइत्थावसप्पंति सीयंति अबुहा जहिं ॥ 14 ॥ तइए उवसग्गपरिण्णज्झयणे बीओ उद्देसओ । * अथवा - कीवा जत्थावकीसंति अपकृष्यन्ते आसंति विसण्णासी मोक्षगुणातो धम्मातो वा" cU0 / " यत्र च "क्लिश्यन्ति" zI0 / दृश्यतां sU0 240 ॥ 17. नातिकं खं 1 / नावकंदेग् खं 2 पु 1 ला. / "नाभिकाङ्गेत्" zI0 ॥ 18. " पाठान्तरं वा - भहो इति, तच विस्मये, इमे इति एते " zI0 ॥ 19. जव्थ पस खं 1 / " अवसप्पंति नाम अवगच्छन्ति " cU0 / " अपसर्पन्ति अप्रमत्ततया तद्दूरगामिनो भवन्ति " शी* ॥ 1. समीगतं खं 1 / समीगयं खं 2 lA0 ॥ 2. हाराई खं 2 lA0 पु 2 / हाराती खं 1 cU0 ॥ 3. दासामो cU0 ॥ 4. इच्चैवं cU0 / "इच्चेव णं इत्यादि, णमिति वाक्यालङ्कारे, इत्येवं पूर्वोक्तया नीत्या" zI0 ॥ 5. सुसिक्खतं cU0 / सुसेहिंति खं 1 चूपा0 ॥ 6. कालुणीय समुट्ठिया खं 2 lA0 / कालुणिया समुवट्टिया पु 1 / कालुणतो उवट्ठिता cU0 / " कारुणिकैर्वचोभिः करुणामुत्पादयन्तः स्वयं वा दैन्यमुपस्थिताः तं प्रव्रजितं प्रव्रजन्तं वा सुसेइंति" zI0 ॥ 7 निबद्धा pu1 ॥ 8. नायर्स खं 2 ॥ 9. जहा रुक्ख खं 1 / वणे जावं जधा रुक्खं cU0 ॥ 10. एव णं खं 1, 2 पु 2 / एवं तं पु 1 / एवं [णं ?] परिवेति cU0 / " एवं णमिति वाक्यालङ्कारे zI0 ॥ 11. असमाहिए पु 1 / असमाधीए cU0 / असमाधिता चूपा0 (?), 'अथवा अस्माधित्। " cU0 ॥ / 12. विबद्धा खं 1 / विबद्धे cU0 ॥ 13. वावी पु ॥ 14. सप्पंती खं 2 / lA0 ॥ 15. सूतीय व्वं अदूरए खं 1 / सूईगो ब्व अदूरए खं 2 lA0 पु 2 / "सूतिय व अदूरतो यथा तद्दिनसूतिका गृष्टिः cU0 / " यथाऽभिनवप्रसूता गौः अदूरगा परिसर्पति" zI0 ॥ 16. जत्य व (यला0 ) किस्संति खं 2 lA0 / "" ' जत्थ विसरणेसी विसरणं एसंतीति विसण्णेसी, ...... विसण्णा वा " "पृष्ठतोऽनुसर्पति " 35 10 Page #133 -------------------------------------------------------------------------- ________________ 36 5 10 सूयगडंगचे पढमे सुयक्खंधे 196 रायाणो रायमचा य माहणा अदुव खत्तिया । निमंतयंति भोगेहिं भिक्खुयं साहुजीविणं ॥ 15 ॥ 197 hattha'ssa-रह- जाणेहिं विहारगमणेहि य । 'भुंज भोगे इमे सग्धे महरिसी पूजयामु 'तं ॥ 16 ॥ 198 वत्थगंधमलंकारं इत्थीओ सयणाणि य । भुंजाहिमाई भोगाई औउसो पूजयामु तं ॥ 17 ॥ 199 200 201 202 जो तुमे नियमो चिण्णो भिक्खुभावम्मि सुव्वता । अंगारमावसंतस्स संव्वो संविज्जए तहा ॥ 18 ॥ चिरं दूइज्माणस्स " दोसो दार्णि कुतो तव । 'ईच्चेव णं "निमंतेंति "नीवारेण व सूर्यरं ॥ 19 ॥ चोदिता "भिक्खुचज्जाए अचयंता जैवित्तए । तत्थ मंदा विसीयंति उज्र्जांणंसि व दुब्बला ॥ 20 ॥ अचयंता व लूहेण उवहाणेण तज्जिता । तत्थ मंदा "विसीयंति उज्जाणंसि जरग्गवा 21 3. ते खं 1 पु ते खं 1 पु 1 ॥ 1. 'दुव खदेग् पु 1 / अदु ख पु 2 ॥ 2. भुंजा हिमाई भोगाई cU0 ॥ 1, 2 ॥ 4. इथिओ खं 1 ॥ 5. आयसो पु 1 cU0 / आउसे खं 1 ॥ 6. 7. चित्तो (नो lA0) भिक्खुभा0 खं 2 lA0 ॥ 8. उत्तमो cU0 ॥ 10. सन्चो सो चिट्ठी तधा cU0 / सव्वो संविज्जते तथा चूपा0 ॥ 9. भागादेग् खं 1, 2 ॥ 11. दोसे दाणिं कओ खं 1 पु 2 ॥ 12. तं चैव खं 1 / " इत्येवं णमिति वाक्यालङ्कारे तं भिक्षं साधुजीविनं निमन्त्रयन्ति "यथा नीवारेण " "सूकरम्" zI0 ॥ 13. निमंतेति खं 2 lA0 ॥ 14. " णीयारेणणीयारो कुंडगादि " cU0 ॥ 15. भिक्खुचरियाए cU0 ॥ 16. अचा खं 2 ॥ 17. जहेत्तए खं 2 / जवैत्तए 0 ॥ 18. मि खं 1 पु 2 / " ऊर्ध्व यानम् उद्यानम्, तत्र ( तच्च ?) नदी तीर्थस्थलं गिरिपब्भारो वा " cU0 / "ऊर्ध्व यानमुद्यानम्, मार्गस्योन्नतो भागः उदृङ्कमित्यर्थः, तस्मिन्नुद्यानशिरसि " zI0 ॥ 19. अचएंता व खं 1, 2 / अचयंता य cU0 / " अचयं (एं - pra0 ) ता इत्यादि " zI0 ॥ 20. वियहंति खं 1 ॥ 21. सिरंसि व जर खं 1 pu2 / थलंसि व जर पु 1 / " पङ्के जीर्णगौः जरद्गववत् " cU0, एतदनुसारेण पंकंसि व इति पाठोऽपि cu0 सम्मतः स्यात् । "उद्यानशिरसि उङ्कमस्तके जीर्णो दुर्बलो गौरिव " zI0 / दृश्यतामुपरि Ti0 18 ॥ [sU0 196 Page #134 -------------------------------------------------------------------------- ________________ 208] . तइए उवसग्गपरिणज्झयणे तहओ उद्देसो। 203 एवं निमंतणं lar3e मुच्छिया गिद्ध इत्थीसु । अज्झोववण्णा कओण्मेहिं चोइजता गिहं गय ॥ 22 ॥ त्ति बेमि । * ॥ उवलग्गपरिणाए बितिओ उद्देसओ सम्मत्तो ॥ * [तइओ उद्देसओ] 204 जहा संगामालम्मि पिट्ठतो भीरु पेहति । वलयं गहणं नूमं को जाणेइ पराजयं ॥ 1 ॥ 205 मुहत्ताणं मुहत्तस्स मुहत्तो होति तारिसो। पराजियाऽवसप्पामो इति भीरु उवेहति ॥ 2 ॥ 206 ऐवं तु समणा एगे a~balaM नचाण अप्पगं । अणागतं भयं दिस्सा अवकप्पंतिम सुयं ॥ 3 ॥ 207 "को जाणति "विओवातं इत्थीओ उदगाओ वा । चोइज्जता पवक्खामो ने णे अत्थि पकप्पितं ॥ 4 ॥ 208 इंचेवं पडिलेहंति वैलाइ पडिलेहिणो । "वितिगिछसमावण्णा पंथाणं व अकोविया ॥ 5 ॥ 1. एयं cuu0| "एतं णिमंतणं ति जं हेट्ठा भणियं" cuu0| "एवं इत्यादि, एवं पूर्वोक्तया नीत्या" zI0 ॥ 2. लडु खं 1 पु 2 / दटुं पु 1 ॥ 3. इत्थिसु खं 1 ॥ 4. कामेसु cU0 ॥ 5. देग्ता गता गिहं वि खं 2 laa0॥ 6. * * एतदन्तर्गतः पाठो नास्ति खं 1 ॥ 7. कालंसि cU0 ॥ 8. "कोइ वच्चंतो भीरू पच्छतो उवेहति" cU0, एतदनुसारेण पच्छतो भीरूवेहति इति पाठः cU0 सम्मतः प्रतीयते ॥ 9. पेहती खं 2 laa0| वेहई पु 1 ॥ 10. जाणाइ खं 1 ॥ 11. हवै खं 1 ॥ 12. इई भीरु खं 1 / इति भीरू cU0 ॥ 13. देघती खं 2 पु 1 laa0॥11. एयं खं 1 ॥ 15. अकरं खं 1 ॥ 16. दिस्स खं 2 ला. विना॥ 17. के जाणंति विभओवातं इत्थीमो उदयातो वा इति 41 नियुक्तिगाथाचूर्णौ पाठान्तरम् , cU0 पृ. 77 ॥ 18. विऊवावं खं 2 / वियोवातं cU0 / "विओवातो णाम व्यापातः" cU0 / "व्यापातं संयमजीविताद् अंशम्" zI0 / तुलना-AcA0 sU0 198 ॥ 19. नो णे पु 1 / NA णे (ण णो lA0) अस्थि पगप्पियं खं 2 laa0॥ 20. इञ्चेव णं पडि खं 2 pu"iva. मित्यादि " zI0 ॥ 21. वलयाह पु 2 / ख्वगाइ पु 1 ॥ 22. वितिगिच्छ स खं 2 / वितिगिळं स्ला0॥ 23. वा खं 2 ॥ Page #135 -------------------------------------------------------------------------- ________________ [sU0 209 सूयगडंगसुत्ते पढमे सुयक्खंधे 209 जे उ संगामकालम्मि नाता सूरपुरंगमा । ण ते ऽपिट्ठमुवेहंति किं परं मरणं सिया ॥ 6 ॥ 210 एवं समुट्ठिए भिक्खू वोसिज्जाऽगारबंधणं । आरंभ तिरियं कटु अंतत्ताए परिव्वए ॥ 7 ॥ 5 211 तमेगे परिभासंति भिक्खुयं साहजीविणं । जे ते उ परिभासंति अंतए ते समाहिए ॥ 8 ॥ 212 संबद्धसमकप्पा हुं अन्नमंन्नेसु मुच्छिता । पिंडवायं गिलाणस्स जं सारेह दलाह य ॥ 9 ॥ 213 एवं तुब्भे सरागत्था अन्नमन्नमणुव्वसा । नट्ठसप्पहसब्भावा संसारस्स अपारगा ॥ 10 ॥ 214 अह ते परिभासेज्जा भिक्खू मोक्खविसारए । एवं तुन्भे पभासेता दुपक्खं चेव सेवहा ॥ 11 ॥ 215 तुब्भे भुंजह पाएसु "गिलाणा अभिहडं ति य । तं च "बीओदगं भोच्चा तमुद्देसादि जं कडं ॥ 12 ॥ 1. पिटुं उवेदेग् पु 1 / पुढे उवे खं 1 पु 2 / ण ते पिटुतो पेहंति किं परं मरणं भवे cU0 / "न पृष्ठमुत्प्रेक्षन्ते" zI0 ॥ 2. सिता खं 1 ॥ 3. समुट्टितं भिक्खु cuu0॥ 4. "भारंभं तिरियं कट्टु त्ति.....", वितिरियं णाम वितिरिच्छं" cuu0॥ 5. आतत्ताए पु 1 / भातत्थाए धूपा0 / "मातो मोक्षः सञ्जमो वा, अस्यार्थः भातस्थाए" cU0 ॥ 6. एतद्द्वाथानन्तरं खं 2 पु 1 ला. प्रत्योः अध्यात्मविषीदनार्थाधिकारो गतः इति वर्तते ॥ 7. तमेग खं 1 ॥ 8. "जे ते एवं भासंति अंतए [ते] समाहिते, अतए नाम नाभ्यन्तरतः, दूरतः ते समाहिए, णाणादिमोक्खा परमसमाधी, अत्यन्तासमाधौ vrtnte। असमाहिए अकारलोपं कृत्वा संसारे इत्यर्थः" cU0 / "ये ते अपुष्टधर्माणः एवं वक्ष्यमाणं परिभाषन्ते....."त एवम्भूताः अन्तके पर्यन्ते दूरे समाधेः मोक्षाख्यात्''''''वर्तन्त इति" शी* अनुसारेण जे तेवं परिभासंति इत्यपि पाठः स्यात् ॥ * समाहिते खं 2 पु 1 lA0 ॥ 9. दु ख 1 / उ पु 2 / इखं 2 ॥ 10. ने समुखं 2 ॥ 11. "अन्योन्यं'..."वशमनुगताः" shii0॥ 12. पडिभासेज cuu0| परिहासिज्जा ख 1 / "परिभाषेत" shii0॥ 13. तुब्भेऽवभा(तुब्भे विभा-pra0)संत, दुवक्खं चेव सेवधा cuu0॥ 14. गिलाणों sNsN0| गिलाणाभिहडंति(डंमि pu1) य खं2 pu1 laa0॥ 15. बीतोदगं' खं 2 ला॥ Page #136 -------------------------------------------------------------------------- ________________ 222] . तइए उवसग्गपरिण्णज्झयणे तइओ उद्देसो। 216 लित्ता तिव्वाभितावेण उज्जया अस्माहिया। नातिकंडुइतं सेयं अरुयस्सावरज्झती ॥ 13 ॥ 217 तत्तेण अणुसट्टा ते अपडिण्णेण जान्न्या। ण एस 'णियए मग्गे असमिक्खा वैई किती ॥ 14 ॥ 218 एण्रिसा जा I एसा अग्गे वेणु व्व करिसिता । "गिहिणं अभिहडं सेयं भुंजितुं न तु भिक्खुणं ॥ 15 ॥ 219 धम्मपण्णवणां जा सा सारंभाण "विसोहिया । न तु एताहिं दिट्ठीहिं पुन्वमासि पकप्पियं ॥ 16 ॥ 220 सव्वाहिं अणुजुत्तीहिं अचयंता जैवित्ते। ततो वायं "णिराकिच्चा ते भुजो "वि पगन्भिता ॥ 17 ॥ 221 रागदोसाभिभूतप्पा मिच्छत्तेण अभिद्दता । अंकोसे सरणं जंति टंकणा इव पव्वयं ॥ 18 ॥ 222 बहुगुणप्पगप्पाई कुज्जा अंत्तसमाहिए । jeNa'No ण विरुज्झेजा तेण तं तं समायरे ॥ 19 ॥ 1. उजुत्ता खं0 2 lA0 / उजुया pu2 / " उज्जाता णाम शून्या" cU0 / "उजा(झि-pra0)य त्ति सद्विवेकशून्याः" shii0| 'उजय' इति 'उज्जात' इति वा 'उज्जड शब्दवत् कश्चिद् देश्यशब्दः प्रतिभाति ॥ 2. मरुयस्सवरज्झती खं 1 / "मरुकस्स भवरज्झति...."अधवा...."अवरुज्झति अरुगस्स अरुऐत्तस्स वा" cuu0| "भरुषो व्रणस्य भतिकण्डूयितं न श्रेयः..."अपि तु अपराध्यति" zI0 ॥ 3. नितओ मग्गो खं 1 / नीओ मग्गो pu2| णीए मग्गे खं 2 lA0 / "ण एस णितिए मग्गे न एष भगवतां नीतिको मार्गः, नितिको नाम नित्यः" cuu0| "न नियतो न निश्चितः" zI0 ॥ 4. वती खं 1 ॥ 5. एरिसा ते वती खं 2 / "एरिसा जा वई एसा...."भग्गे बेल्ल ब्व करिसिता, बिल्वो हि मूले स्थिरः, agre krssitH|....: अथवा-एरिसा भे वई एसा भग्गे वेलु ब्व करिसिति त्ति जधा व वंसकडिल्ले वसो...."न शक्यतेऽधस्ताद् उपरिष्टाद्वा कर्षितुम्" cU0 / "अप्रे वेणुवद् वंशवत् कर्षिता दुर्बलेत्यर्थः" zI0 ॥ 6. वती खं 1, 2 ॥ 7. गिहिणो खं 2 lA0 cU0 ॥ 8. भिक्खुणो cU0 ॥ 9. देग्णा एसा cuu0॥ 10. विसोहिता khN1॥ 11. पुवु खं 1 / पुष्वमासि पगप्पियं खं 2 laa0॥ 12. अचएता खं 2 lA0 ॥ 13. जहित्तते खं 2 ॥ 14. निरे किञ्चा प.10 / "निरं णाम पृष्ठतः वादं निरे कृत्वा" c0| "निराकत्य" shii0| दृश्यतां sa0 241, 5.8 ॥ 15. विपगभियं खं 2 ॥ 16. पु 1 cU0 विना-मातोसे खं 1 / आमोसे खं 2 पु 1 lA0 sN0॥ 17. देग्णपकप्पातिं खं 1 ॥ 18. मावस cU0 ॥ 19. देग्पणे cuu0॥ Page #137 -------------------------------------------------------------------------- ________________ 40 ' 223 224 225 227 सूयगडंगसुते पढमे सुयषखंधे इमं च धम्मादाय कासवेण पवेइयं । कुज्जा भिक्खू गिलाणस्स a~gilAe समाहिते ॥ 20 ॥ 226 अंभुंजिया मी वेदेही रामगुत्ते य 'भुंजिया । बहुए उदगं भोच्चा तहा तारागणे रिसी ॥ 2 ॥ औंसिले देविले चेव 'दीवायण महारिसी । पारासरे दगं भोच्चा बीयाणि हरियाणि य ॥ 3 ॥ [ चउत्थो उद्देसओ] आहंसु महापुरिसा पुर्वि तत्ततवोधणा । u~daeNa सिद्धिमावण्णा तत्थ मंदे विसीयती ॥ 1 ॥ संखाय पेसलं धम्मं दिट्टिमं परिनिव्वुडे । उवसइग्गे नियामित्ता A~mokkhAe परिव्वज्जासि ॥ 21 ॥ त्ति बेमि । ॥ * ta~tio उद्देसओ समत्तो # ॥ [sU0 223 - 1. मादाए चूपा0 / तुलना - sU0 528 / दृश्यतां sU0 245 - 246 ॥ 2. " भगिलाणेण अनार्दितेन अव्यथितेन" cU0 / "अग्लानतया " zI0 ॥ 3. समाहिए खं 2 lA0 पु 1, 2 / " समाधिए त्ति समाधिहेतोः " cU0 / " समाहितः " zI0 ॥ 4. संखाए saM0 cU0 विना । "संखाय इत्यादि " zI0 / दृश्यतां sU0 528 Ti0 ॥ 5. सग्गे नियाएता खं 1 / सग्गे नियामत्ता आमुक्खाय पु 2 / 'सग्गे अधियासेंतो अमोक्खाए cU0 / " अधियासेन्तो... सहन्नित्यर्थः । a[मोक्खाए ?] मोक्षापरिसमाप्तेः मोक्षो द्विविधः भवमोक्षो सम्वकम्ममोक्खो थ, उभयहेतोरपि अमोक्षाय परिव्रजेः इति ब्रवीमि " cU0 / " आमोक्षाय अशेषकर्मक्षयप्राप्तिं यावत् " zI0 ॥ * आमोक्खाय saM0 ॥ 6. व खं 2 lA0 / 'वये' cU0 / परिव्वए तइओ उद्देभो 1 ॥ 7* * नास्ति खं 1 ॥ 8. उदतेण खं 2 / भोचा सीतोदकं सिद्धा तत्थ मंदे विसीदति cU0 ॥ 9. मंदो खं 2 laa0| मंदाऽवसीयति पु 1 / दृश्यतामुपरितनं टिप्पणम् ॥ 10. अभुंजिय खं 1 / " अभुंजिय (या - pra0 ) णमी त्यादि " zI0 ॥ 11. उत्तराध्ययनसूत्रे नवमे नमिपव्वज्जज्झयणे नमिराजर्षिः । " णमी ताव णमिपम्बजाए, सेसा सव्वे अण्णे इसिभासितेसु " cU0 ॥ 12. रामउत्ते खं 1 पु 1 / "रामगुप्तश्च राजर्षिः " zI0 / ऋषिभाषितेसु त्रयोविंशे रामपुत्तियज्झयणे रामपुत्ते इति नाम वर्तते ॥ 13. भुंजिता खं 1 / भुंजीया खं 2 ॥ 14. ऋषिभाषितेषु बाहुकज्झयणं चतुर्दशम् ॥ 15. ऋषिभाषितेषु तारायणिज्जज्झयणं षट्त्रिंशत्तमम् । " तारागणो (नारायणो - pra0) नाम महर्षिः परिणतोदकपरिभोगात् सिद्धः " zrI0 ॥ 16. असिले खं 1 / "आसिले देविले चेव त्ति बंधाणुलोमेण गतं, इतरधा हि देविलासिल इति वक्तव्यम् । एतेसिं पत्तेयबुद्धाणं वणवासे चेव वसंताणं बीयाणि हरिताणि य भुंजंताणं ज्ञानान्यु Page #138 -------------------------------------------------------------------------- ________________ 231] 228 एते पुंव्वं महापुरिसा औंहिता इह संमता । भोच्चा बीओदगं सिद्धा इति मेतमणुस्सुतं ॥ 4 ॥ 229 तत्थ मंदा विसीयंति वाहछिन्ना व गद्दभा । पितो परिसम्पति पीढसप्पी व संभमे ॥ 5 ॥ . तइए उवसग्गपरिण्णज्झयणे चउत्थो उद्देसओ । 230 इहमेगे उभसंति सातं सातेण विज्जती । " जे तत्थ ओण्रियं मग्गं परमं च संमाहियं ॥ 6 ॥ 231 मीं एयं अवन्नंता अप्पेणं लुपहा बहुं । एतस्स अमोक्खाए अंयहारि व्व जूरहा ॥ 7 ॥ त्पन्नानि " cU0 / "मासिले इत्यादि, मासिलो नाम महर्षिः, तथा देविलो द्वैपायनश्च तथा पाराशराख्यः" zI0 / अत्र देविलः भासिलश्च पृथगृषितया दृश्येते । ऋषिभाषितेषु तु तृतीयं दविलज्झयणं वर्तते, तत्र च " असिएण दविलेणं अरहता इसिणा बुइतं " इति अभिधानात् 'असिएण' इति गोत्रोक्तिः प्रतीयते, ऋषिभाषितेषु भासिलनामकमन्यदध्ययनं न दृश्यते इति ध्येयम् । भगवद्गीतायां दशमेऽध्याये "असितो देवलो ग्यासः स्वयं चैव ब्रवीषि मे ॥ 13 ॥ " इति दृश्यत इत्यपि ध्येयम् ॥ 17 दीवातण खं 1 ॥ > "" 1. पुब्व खं 2 lA0 / पुवि cU0 / " पूर्वमिति पूर्वस्मिन् काले त्रेताद्वापरादौ महापुरुषाः ' आख्याताः प्रख्याता महर्षित्वेन इहापि आर्हते प्रवचने ऋषिभाषितादौ केचन सम्मताः zI0 ॥ 2. अक्खाया इह पु 2 ॥ 3. सीतोदगं सिद्धा जह मेतमणुस्सुतं cU0 / 'जह मेतमणुस्सुतं ति भारध-पुराणादिसु" cU0 ॥ 4. पिट्ठतो मणुधावति cU0 / " पीढाभ्यां परिसर्पतीति पीढसप्पी, सम्भ्रमन्ति तस्मिन्निति सम्भ्रमः, जनस्यान्यस्य त्वरितमग्गिभयात् णस्सितुकामो किल पीढसप्पी दूरातोज्झितोऽपि जणं धावतं पिट्ठतोऽणुधावति " cU0 / " यथा पृष्ठसर्पिणो भग्नगतयो ऽग्न्यादिसम्भ्रमे प्रनष्टजनस्य पृष्ठतः पश्चात् परिसर्पन्ति " zI0 ॥ 5. पिट्ठसप्पी व पु 2 / दृश्यतामुपरितनं टिप्पणम् ॥ 6. मण्णते cU0 शीपा0 ॥ 7. "जित त्थ मायरियं गं परमं, जिवा नाम दुःखप्रव्रज्यां कुर्वाणा अपि न मोक्षं गच्छत वयं सुखेनैव मोक्षं गच्छाम इत्यतो भवन्तो जिताः तेनास्मदीयार्यमार्गेण परमं ति समाधि[त] त्ति मनः समाधिः परमा, असमाधीए शारीरादिना दुःखेनेत्यर्थः " cU0 / जित त्थ भायरियं मग्गं परमं च समाधिता इति अप्रेतन [7] गाथा चूर्णौ । "ये तत्र आर्यों मार्गः तं ये परिहरन्ति तथा च परमं च समाधि "ये त्यजन्ति तेऽज्ञाः संसारान्तर्वर्तिनः सदा भवन्ति " zI0 ॥ 8. भारितं खं 1 पु 1, 2 / आयरियं खं 2 cU0 / दृश्यतामुपरितनं टिप्पणम् ॥ 9. पु 2 विना - समाहिते खं 2 ला 0 / समाहिए खं 1 / समाहिय : पु 1 / दृश्यतामुपरितनं टिप्पणम् 7 ॥ 10. मा तेवं खं 2 ला 0 ॥ 11. मंतित्ता खं 1 ॥ 12. " आत्मानमात्मना बहुं लुपध एयस्स अमोक्खाए भयद्दारि व्व जरधा" cU0 / "अल्पेनमा बहु 'लुम्पयः' एतस्य असत्पक्षाभ्युपगमस्य भमोझे अपरित्यागे सति भयोहारीव (रि न्व -1 - pra0) जूरह इ आत्मानं यूयं कदर्थयतैव केवलम् " zI0 ॥ 13. अभहारे (रि lA0) खं 2 lA0 ॥ 32 र Page #139 -------------------------------------------------------------------------- ________________ सूयगडंगसुत्ते पढमे सुयक्खंधे [sU0 232232 पाणाइवाए वटुंता मुसावाए असंजता । अदिन्नादाणे वटुंता मेहुणे य परिग्गहे ॥ 8 ॥ 233 एवमेगे तु पासत्था पण्णवेंति अणारिया । इत्थीवसं गता बाला जिणसासणपरम्मुहा ॥ 9 ॥ 5 234 जहा गंडं पिलागं वा परिपीलेज मुह्त्त्ग्ण्। एवं विण्णवणित्थीसु दोसो तत्थ कुंतो सिया ॥ 10 ॥ 235 जहा मंधादए नाम थिमितं भुंजती दगं । एवं विण्णवणित्थीसु दोसो तत्थ कुतो सिया ॥ 11 ॥ 236 जहा विहंगमा पिंगा थिमितं भुंजती दगं । एवं विण्णवैणित्थीसु दोसो तत्थ कुतो सिया ॥ 12 ॥ 237 एवमेगे उ पासत्था मिच्छादिट्ठी अणारिया । अज्झोववन्ना कामेहिं पूतणा इव तरुणए ॥ 13 ॥ 238 अणागयमस्संता प्न्य्चुप्प्न्न्ग्वेस्गा। ते पच्छा परितप्पंति झीणे आउम्मि "जोव्वणे ॥ 14 ॥ 1. पाणादिवाए खं 1 / पाणातिवादे cU0 ॥ 2. देग्वाते lA0 खं 2 / देग्वाए यसंजता खं 1 / "मुसावादे वि, असंजता असंजत त्ति अप्पाणं भणध... 'अदत्तादाणे वि......"परिग्रहेऽपि" cuu0॥ 3, इत्थीवसगा बाला खं 1 pu1| इत्थीवसगता बाला pu2 cuu0॥ 4. "णिप्पीलेत्ता ......'को दोषः स्यात् ? एवं विण्णवण त्थीस,......"विज्ञापना नाम परिभोगः एकार्थिकानि. आसेवनादोषस्तत्र कुतः स्यात् ?" cuu0| "परिपीड्य..."सुखितो भवति......"एवमत्रापि स्त्रीविज्ञापनायां दोषस्तत्र कुतः स्यात्" zI0, zI0 अनुसारेण परिपीलेत्ता इत्यपि पाठो भवेत् ॥ 5. कमो सिता खं 1 pu1॥ 6. मंधाद(य पु 1)ती खं 1, 2 पु 1 / मंधातै प्रणाम cuu0| "मंधातई णाम मेसो" cuu0| "मन्धादन इति मेषः" shii0॥ 7. पियति cU0 / "स्तिमितम् अनालोडयन्नुदकं पिबति" shii0॥ 8. कहो खं 1 pu1॥ 9. पियति cU0 ॥ 10. देग्वणा(NI?)स्थीसु खं 2 / दृश्यतां sU0 234 Ti0 4 ॥ 11. कमओ खं 1 पु 1 ॥ 12. एवं तु समणा एगे मिच्छाद्दिट्ठी cU0 ॥ * मिच्छदिट्ठी खं 2 पु 1 lA0 ॥ 13. पूछणा खं 2 / पूयणा lA0 पु 2 / "पूयणा नाम औरणीया" cU0 / "यथा पूतना डाकिनी तरुणके स्तनन्धये..."यदिवा पूयण त्ति गडरिका" zI0 ॥ 14. देग्पासंता cuu0॥ 15. गवेसए पु। गवसणा cuu0॥ 16. परितप्पंति शीणे अतीतंमि खं 2 laa0| मणुसोयंति झीणाऽऽउम्मि cuu0॥ 17. जोयणे खं 1 ॥ Page #140 -------------------------------------------------------------------------- ________________ 224] तइए उपसग्गपरिणज्झयणे चउत्थो उद्देसो। 239 जेहिं काले परकंतं न पच्छा परितैप्पए । . ते धीरा बंधणुम्मुक्का नावकंखंति जीवियं ॥ 15 ॥ 240 जहा नदी वेयरणी दुत्तरा इह सम्मता । एवं लोगंसि नारीओ दुतरा अमतीमता ॥ 16 ॥ 241 जेहिं नारीण संजोगा pU~yaNA पिट्ठतो कता । सव्वमेयं "निराकिच्चा ते ठिता सुसमाहिए ॥ 17 ॥ 242 एते ओचं तरिस्संति समुदं [व] ववहारिणो । जत्थ पाणा "विसण्णा सं कंचंती सयकम्मुणा ॥ 18 ॥ 243 तं च भिक्खू परिण्णाय सुव्वते समिते चरे । मुसावायं "विवज्जेज्जाऽदिण्णादाणाइ वोसिरे ॥ 19 ॥ 244 उडमहे तिरियं वा जे केई तस-थावरा । सव्वत्थ विरतिं कुजा संति नेव्वाणमाहितं ॥ 20 ॥ 1. परिहंतं खं 2 lA0 पु 1, 2 / " तेषामेकेषां सुकृतं नाम श्रामण्यम्" cU0 / एतदनुसारेण परिकंतं सकडं तेसिं साम्न्न्न्न्ण्|' इति ca0सम्मतः पाठो भाति। "पराकान्तम" shii0॥ 2. तप्पई खं 1 पु 1, 2 ॥ 3. वीरा खं 1 पु 1, 2 ॥ 4. देग्णोमुक्का नावकखंति जीवितुं खं 1 ॥ 5. दुरुत्तरा पु 2 ॥ 6. लोगम्मि पु 1 ॥ 7. दुरुत्तरा पु 2 lA0 / दुरुत्तरामो cuu0॥ 8. जेहिं ते णारिसंदेग् cuu0॥ 9. संयोगा खं 1 ॥ 10. "पूयणा ...."शरीरपूजना,...""अथवा....."पूतनाः पातयन्ति धर्मात् पासयन्ति वा चारित्रमिति पूतनाः, पूतीकुर्वन्नि(न्ती)त्यर्थः" cuu0॥ 11. निरे किच्चा खं 1 पु 1 cU0 / "निरे नाम पृष्ठतः कृत्वा" cuu0| दृश्यतां sU0 220, 508 / "निराकृत्य" shii0॥ 12. हिते ला. खं 2 / "सोभणाए समाधीए" cuu0| "सुसमाधिना" zI0 ॥ 13. "समुदं व ववहारिणो समुद्रतुल्यं समुद्रवत्" cuu0॥ "समुदं लवणसागरमिव यथा व्यवहारिणः" zI0 / दृश्यतां sU0 501 ॥ 14. "विसनासि खं 1 विसण्णासी यस्मिन् यत्र एते पाषण्डाः'"..." विषयजिता विषण्णा आसते गृहिणश्च, इह परत्र च कञ्चती सह कम्मणा" cU0 / "विषण्णाः सन्तः कृत्यन्ते" पीड्यन्ते स्वकृतेन... कर्मणा" zI0 / दृश्यता sU0 193 Ti0 16 // * किच्चंती पु 1 ॥ 15. च वजेज्जा lA0 खं 2 / "विशेषेण र्जयेत्" shii। विवजेज अदिण्णादि च बोसिरे cU0 ॥ 16. दिनादाणं च वोसिरे पु 1 ख 2 laa0॥ 17. ur3a बहे cuu0॥18. केति खं 1 ॥ 19. सम्वत्थ विरती खं "सर्वत्र सम्वत्थ विजं विद्वान् सर्वत्र विरतिं सर्वविरतिं विद्वान् 'कुर्याद्' इति वाक्यशेषः" cU0 / एतदनुसारेण सव्वत्थ विरति विज इति cU0 सम्मतः पाठो भाति । दृश्यता sU0 428 Ti0, sU0 507 // Page #141 -------------------------------------------------------------------------- ________________ 44 सूयगडंगसुते पढमे सुयक्खंधे 245 इमं च धम्ममादाय कासवेण पवेदितं । 246 संखाय पेसलं धम्मं दिट्ठमं परिनिव्वुडे । कुज्जा भिक्खू गिलाणस्स अगिलाए समाहिते ॥ 21 ॥ [sU0 245 - 251 उवसग्गे नियामित्ता आमोक्खाए परिव्वज्जासि ॥ 22 ॥ त्ति बेमि । ॥ ** उवसग्गपरिणा तैयं अज्झयणं सम्मन्तं * ॥ 1. माया pu1 ॥ 2. समाहिए खं 1 / " समाहित इति समाधिं प्राप्तः " zI0 / दृश्यतां sU0 221 ॥ 3. संखाए खं 11 / दृश्यतां sU0 223-224, 528 Ti0 // 4. नीवांएता ख 14 निययत्ता पु 1 / 'हियासित्ता खं 2 ॥ 5. * * एतत्स्थाने ततिय मज्झयणं सम्मतं खं 1 ॥ 6ण pu2 ॥ Page #142 -------------------------------------------------------------------------- ________________ चउत्थं अज्झयणं 'इत्थीपरिण्णा' [पढमो उद्देसओ] 247 'जे मातरं च पितरं च, विप्पजहाय पुव्वसंयोगं । एगे सहिते चरिस्सामि, आरतमेहुणे ऽविवित्तेसी ॥ 1 ॥ 248 सुहुमेण तं परक्कम्म, छन्नपदेण इथिओ मंदा । उवायं पि ताओ जाणिंसु, जह लिस्संति भिक्खुणो एगे ॥ 2 ॥ 249 पासे भिसं 'निसीयंति, अभिक्खणं 'पोसवत्थ परिहिंति । कायं अहे वि दंसेंति, बउहुमुद्ध? कैक्खमणुवज्जे ॥ 3 ॥ 250 सयणा-'ऽसणेण जोगे(ग्गे)ण, इत्थीओ एगता निमंतेति । एताणि चेव "से जाणे, pA~sANi विरूवरूवाणि ॥ 4 ॥ 251 नो तासु चक्खु संधेजा, नो वि य साहसं समभिजाणे । नो सद्धियं पि विहरेज्जा, एवमप्पा सुरक्खिओ होइ ॥ 5 ॥ 1. ये cU0 ॥ 2. संजोगं खं 1 विना ॥ 3. देग्मेधुणो cuu0॥ 4. "विविक्तान्येषतीति विवित्तेसी मार्गयतीत्यर्थः । विविक्तानां साधूनां मार्गमेषतीति विवित्तेसी। अथवा कर्मविवित्तो मोक्खो, तमेवमेषतीति विवित्तमेसी" cU0 / विवित्तेसु zI0, विवित्तसी शीपा0 / "विविक्तेषु.... स्थानेस्सु..."| क्वचित् पाठो विवित्तेसि त्ति, विविक्त....."स्थानम्...."एषितुं शीलमस्य तथेति" shii0॥ 5. परकम्मा खं 2 / परिकम्म खं 1 lA0 / परकम्म पु 1 / "परकम्म त्ति पराक्रम्य अभ्यासमेत्य" cU0 / "पराक्रम्य तत्समीपमागत्य यदिवा पराक्रम्येति'..."अभिभूय" shii0॥ 6. जाणंति ता उवायं च cuu0| उवायं पि ताओ जाणंति (जाणिंसु शीपा0) shii। "ताः....."प्रतारणोपायमपि जानन्ति, पाठान्तरं वा ज्ञातवत्यः" zI0 ॥ 7. तातो खं 1 पु 1 ॥ 8. निसीतंति खं 1 ॥ 9. पोसवत्थं णाम णिवसणं" cU0 / "कामं पुष्णातीति पोषं....."शोभनमित्यर्थः" shii0॥ 10. परिहेति खं 2 / परिहेति पु 1 / परिहंति पु 2 ॥ 11. महि वि दंसेति खं 1 ॥ * संति खं 2 lA0 ॥ 12. बाहुबुदु खं 2 / बाहुबुट्ट lA0 / बाहूद्दुपु 1 / बाहुबूढ कक्खं परामुसे cU0 (1) / "बाहु1 उद्घट्टु नाम उत्सृज्य कक्षा परामृशति" cu0 / "बाहुमुद्धृत्य कक्षामादर्य अनुकूलं साध्वभिमुखं व्रजेत् " shii0॥ 14. मणुब्बजे sN0| मणुवश्वज्जे खं 1 ॥ 15. देग्सणेहिं जोगे(ग्गे-cU0)हिं खं 1, 2 पु 1 lA0 / 'शयनं पर्यकादि आवसथो वा.....", आसनम् आसन्दकादि, इत्येवमादिना योग्येन उपभोगार्हेण" shii0॥ 16. सेजाणो khN2॥ 17. पासादि खं ॥ 18. तासि cuu0॥ 19. "समनुजानीयात्" cU0 zI0, एतदनुसारेण समणुजाणे इति पाठो भवेत् ॥ 20. सद्वितं खं 1 ॥ 21. एवमप्पा रक्खित्तु सेभो cuu0॥ . Page #143 -------------------------------------------------------------------------- ________________ सूयगडंगसुत्ते पढमे सुयक्खंधे sU0 252 - 252 आमंतिय ओसवियं वा, भिक्खू औतसा 'निमंतेति । एताणि चेव से जाणे, सद्दाणि विरूवरूवाणि ॥ 6 ॥ 253 मणबंधणेहिं, णेगेहिं, कलुणविणीयमुवगसित्ताणं । __ अदु मंजुलाई भासंति, आणवयंति भिन्नकहाहिं ॥ 7 ॥ 5 254 सीहं जैहा व कुणिमेणं, णिन्भयमेगचरं पासेणं । ऐवित्थिया उ 'बंधति, संवुडं एगतियमणगारं ॥ 8 ॥ 255 अह तत्थ पुणो नमयंति, रहकओण्रु व्व "णेमि आणुपुवीए । बद्धे मिए व पासेणं, फंदंते वि ण मुंचती ताहे ॥ 9 ॥ 256 अह सेऽणुतप्पती पच्छा, भोच्चा पायसं व विसमिस्सं । एवं "विवेगमायाए, संवासो न कैप्पती दविए ॥ 10 ॥ 257 तम्हा 3 वजए इत्थी, विसलितं व कंटगं णचा । ओए कुलाणि वसवत्ती, आंघाति ण से "वि णिग्गंथे ॥ 11 ॥ 258 जे एयं उंछं अणुगिद्धा, अण्णयरा हु ते कुसीलणं । सुंतवस्सिए वि से भिक्खू, णो विहरे सह णमित्थीसु ॥ 12 ॥ 1. उस्सवियं भिक्खु lA0 / मोसवियं(य saM0) भिक्खु पु 2 संमू0 / उस्सवियं वा भिक्खं खं0 2 / "मोसवियं ति संस्थाप्य" shii0॥ 2. भिक्खु खं 1 ॥ 3. आयसा खं 131 ॥ भायया पु 2 / "मायसा नाम आत्मसा" cuu0| "आत्मना निमन्त्रयन्ति" zI0 ॥ 4. निमंतेति खं 1, 2 पु 2 cU0 ॥ 5. जाणि cU0 / "यानि उद्दिष्टानि" cU0 / "स च भिक्षुः ...."जानीयात् " zI0 ॥ 6. degNeha'NegehiM खं 1 ॥ 7. "उपक्कमित्ता अल्लीत्ता" cU0 / " उवगसित्ताणं ति उपसंश्लिष्य" zI0 ॥ 8. देग्लाइ lA0 खं 2 / देग्लाई भासंती खं 1 पु 1, 2 ॥ 9. भाणमंति तेणं भिखं 1 / आणम(व पु 2)यंति गं भिदेग् पु 1,2 / "भुक्तभोगः कुमारगो वा तत्प्रयोजनात्यन्तपरोक्षः मानम्यते" cU0 / "माज्ञापयन्ति प्रवर्तयन्ति" shii0॥ 10. जहा कुणिमेणं णिब्भू(भ lA0)य खं 2 laa0॥ 11. देग्मेकचरं ति पासेणं खं 1 sN0॥ 12. एवेस्थि cuu0| एवं इस्थिदेग् खं 2 lA0 sN0॥ 13. बंधंती खं 1 / बंधति संवुडमेगदेग् khN2॥ * अणदेग् pu1.2 lA0 sN0॥ 14. यती खं 1 ॥ 15. 'कारो व खं 2 पु 1 laa0॥16.न्नेमि पु 1 ॥ 17. मुखए खं 2 laa0॥ 18. विवेगमणिस्सा cU0 / विवागमाताते चूपा0 / "विपाकम्..."मादाय प्राप्य, विवेकमिति वा कचित् पाठः" zI0 ॥ 19. माताए खं 2 ॥ 20. कप्पए खं 2 laa0॥ 21. हु पु 1 cuu0| "तुशब्दात्" shii0॥ 22. इत्थि खं 2 laa0| इत्थीं पु 1 ॥ 23. आघाते पु 1 / अक्खाइ पु 2 ॥ 24. व खं 2 पु 1 ॥ 25. uMchata'Nu cuu0|| 26. सुतवस्सिए से खं 2 / सुतमस्सितो चूपा0 / "श्रुतमा(धि)तः" cuu0॥ 27. णो विरहे सहणमित्थीसु cuu0| "विरहो नाम नक्तं दिवा वा शून्यागारादि Page #144 -------------------------------------------------------------------------- ________________ 260 263] cautthe इत्थीपरिणज्झयणे पढमो उद्देसो। 259 अवि धूयराहिं सुण्हाहिं, धातीहिं अदुव दासीहिं । महतीहिं वा कुमारीहिं, संथवं से णेव कुंजा अणगारे ॥ 13 ॥ अदु णातिणं व सुहिणं वा, अप्पियं ददु एगता होति । गिद्धा सत्ता कामेहिं, रक्खण-पोसणे मणुस्सोऽसि ॥ 14 ॥ 261 सैमणं पि दबुदासीणं, तत्थ वि ताव एंगे कुप्पंति । अदुवा भोयणेहिं णत्थेहिं, इत्थीदोससंकिणो होंति ॥ 15 ॥ 262 कुव्वंति संथवं ताहिं, पब्भट्ठा समाहिजोगेहिं । तम्हा समणा ण समेति, आतहिताय सण्णिसेजाओ ॥ 16 ॥ 263 बहवे गिर्हाई अवहटु, मिस्सीभीवं पत्थुता एण्गे। धुवमग्गमेव पैवदंति, वायावीरियं कुसीलाणं ॥ 17 ॥ पैरिकजणे वा स्वगृहे, सहणं ति देसीभासा, सहेत्यर्थः" cU0 / "स्त्रीभिः....."सह न विहरेत् न क्वचिद् गच्छेद् , नापि सन्तिष्ठेत् , तृतीयार्थे सप्तमी, णमिति वाक्यालङ्कारे" zI0 ॥ 1. धूतराहिं खं 1, 2 पु 1 lA0 / "अवि धूयराहीत्यादि...",धूयराहि त्ति दुहितृभिरपि" shii0॥ 2. अदुवा खं 1 ॥ 3. महल्लीहिं cuu0॥ 4. कुज्ज खं ॥ 5. णातीणं व सुहीणं cU0 ॥ 6. अप्पितं खं 1 ॥ 7. होही खं 1 ॥ 8. पोसण खं 2 ॥ 9. मणुस्सेसिं खं 1 ॥ 10. समणं दट्टणुदासीणं खं 1 पु 2 शीपा0 / समणं पि दट्ठदासीणा चूपा0 / "उदासीणा णाम येषामप्यसौ भार्या न भवति" cuu0॥ 11. एगे पकु pu1| एगे कुप्पंती खं 1 ॥ 12. अहवा भो खं 1 / मह भो पु 1, 2 / अदु भो cU0 / "अथवा" zI0 ॥ 13. देग्दोसं संकिणो होती खं 1 / दोससंकिणो भवति cU0 ॥ 14. तम्हा समणा उ जहाहि आयहिलाओ सक्षिसेजाओ शीपा0 / तम्हा समणा उ जधाहि भातहिया ?]o सण्णिसेज्जाओ cU0 / "पठ्यते च-तम्हा समणा ण समिन्ति आतहिया ?]o"samiti samantAt"adhavA ण समेन्ति ण समुपागच्छन्ति, आत्मने हितम् आत्महितम् , आत्मनि वा हितम् , "सण्णिसेजा णाम गिहिसेज्जा संथवसंकथाओ य" cuu0| "सत् शोभनाः "निषद्या इव निषद्या स्त्रीभिः कृता माया यदिवा स्त्रीवसतीरिति, आत्महिताय स्वहितं मन्यमानाः. क्वचित पश्चार्धमेवं पठ्यतेतम्हा समणा उ जहाहि आयहिभाओ sannisejAo"tuzabdo विशेषणार्थः, विशेषेण संनिषद्याः स्त्रीवसतीः तत्कृतोपचाररूपा वा माया आत्महिवाद् हेतोः जहाहि" shii0॥ 15. समेन्ती khN1॥ 16. हिताए खं 2 ला 0 पु 1 ॥ 17. देग्सेजाए खं 1, 2 ॥ 18. गिहाणि cuu0॥ 19. भावं पणता एगे पु 1 / भावपण्हया", पण्हता नाम गौरिव प्रस्नुता" cU0 / प्रस्तुताः समनुप्राप्ताः" shii0॥ 20. 'एगे' इति शब्दस्य चूर्णी वृत्तौ वोल्लेखो न dRshyte॥ 21. धुय खं 1 पु 1, 2 / धुत खं 2 / "धुवमग्गो णाम संजमो" cU0 / "ध्रुवो मोक्षः संयमो वा, तन्मार्गमेव प्रवदन्ति" shii0॥ 22. पवयंती खं 2 pu1, 2 / भासिंसु cuu0॥ Page #145 -------------------------------------------------------------------------- ________________ - सूयगडंगसुत्ते पढमे सुयक्खंधे [sU0 264 - 264 सुद्धं वति परिसाए, अह रहस्सम्मि दुक्कडं कैरेति । जाणंति य णं tahA~vedA, मौइल्ले महासढेऽयं ति ॥ 18 ॥ सय दुक्कंडं च न वयै, आइट्ठो वि पकत्थती बाले । वेयाणुवीई मा कासी, चोइज्जतो gilA~i से भुजो ॥ 19 ॥ 5 266 उसिया वि इत्थिपोसेसु, पुरिसा इत्थिवेदखेतण्णा । पण्णासमन्निता वेगे, णारीण वसं u~vakasati ॥ 20 // अवि हत्थ-पादछेदाए, अदुवा वैद्धमंस उकंते । अवि तेयसाऽभिवणाई, तच्छिय खारसिंचणाई च ॥ 21 ॥ 268 अंदु कण्ण-णासियाछेजें, कंठच्छेदणं तितिक्खंति । इति एत्थ पावसंतत्ता, न य "बेति पुणो न काहिं ति ॥ 22 ॥ 269 सुतमेतमेवमेगेसि, इत्थीवेदे vi hu <Page #146 -------------------------------------------------------------------------- ________________ 276] cautthe इत्थीपरिणज्झयणे पढमो उद्देसो। 270 अन्नं मणेण 'चिंतेंति, अन्नं वायाइ कम्मुणा अन्नं । तम्हा ण सद्दहे भिक्खू , बहुमायाओ इथिओ णचा ॥ 24 ॥ 271 जुवती समणं बूंया u, चित्तलंकारवत्थगाणि प्रिहेत्ता। 'विरता चरिस्स हं लूह, धम्ममाइक्ख णे भयंतारो ॥ 25 ॥ 272 अदु साविया पवादेण, अंहगं साधम्मिणी यं समणाणं । जतुकुंभे जहा u~vajjotI, "संवासे विदू वि "सीएज्जा ॥ 26 ॥ 273 जतुकुंभे "जोतिसुवगूढे, Asu'bhitatte णासमुंयाति । 'एवित्थियाहिं अणगारा, संवासेण णासमुवयंति ॥ 27 ॥ 274 कुव्वंति पावगं कम्मं, पुट्ठा वेगे एवमाहंसु । नाहं करेमि 'पावं ति, अंकेसाइणी ममेस ति ॥ 28 ॥ 275 - बालस्स मंदयं "बितियं, जं च कडं अवजाणई भुजो । दुगुणं करेइ से पावं, पूयणकामए विसण्णेसी ॥ 29 ॥ 276 संलोकणिजमणगारं, आयगतं णिमंत[णे?]णाऽऽहंसु । वेत्थं व ताति ! पातं वा, अन्नं पाणगं पडिग्गाहे ॥ 30 ॥ 1. चिंतती खं 2 lA0 ॥ 2. वाया अण्णं च खं 1 / वायाए अन्नं कम्मुणा अन्नं laa0॥ 3. बूया य चितलवस्थाणि परिहेत्ता खं 1 pu1| "चित्राणि अन्यतरवर्णोज्ज्वलानि अनेकवर्णानि वा, सा हि वस्त्राद्यलकारविभूषितशरीरा श्रमणसमीपमागत्य विरता चरिस्स हं लहं" cU0 / "युवतिः अभिनवयौवना स्त्री विचित्रवस्त्रालङ्कारविभूषितशरीरा मायया श्रमणं ब्रूयात् , तद्यथा-विरता अहं."चरिष्यामि' रूझमिति संघमं, मौनमिति वा क्वचित् पाठः, तत्र मुनेरयं मौनः संयमः" zI0 ॥ 4. विरत्ता चरियस्स हं खं 2 ॥ 5. हं लूह खं 2 / हं रुक्खं पु 1 / हं मोणं खं 1 पु 2 shiipaa0॥ 6. मे पु 1 ॥ 7. भवंतारो खं 1 ॥ 8. "काइ tu"bhaNati-अधं सावानगी तुम्भं ति" cuu0| "अहं श्राविकेति कृत्वा युष्माकं श्रमणानां साधर्मिणीत्येवं प्र्प्न्य्चे|''bhrNshyti" zI0, एतदनुसारेण अहगं साहम्मिगी य तुब्भं ति इत्यपि पाठः zI0सम्मतो भवेत् ॥ 9. उ खं 2 laa0॥ 10. वुवजोती खं 1 / उवजोई खं 2 laa0॥ 11. "संवासेण विदुरपि सीदति" cU0 ॥ 12. सीतेजा खं 1 ॥ . 13. जोतिमुव खं 1 / जोइमव खं 2 lA0 / "जोतिं उपगूढः" cuu0| "ज्योतिषा अग्निना उपगूढः" zI0 ॥ 14. मुवयाति खं 2 lA0 पु 1, 2 ॥ 15. एवं छियाहि अणगारा संवासेण णासणमुवेंति खं 1 / "एवित्थिगासु अगगारा आत्मपरोभयदोषैः आशु चारित्रतो विनश्यन्ति" cuu0॥ 16. पावकम्मं cuu0॥ 17. पावगं अंकेदेग् पु 1 ॥ 18. बिययं खं 1 / बीतियं खं 2 laa0॥ 19. जाणए खं 1 ॥ 20. काति खं 1 ॥ 21. देघिंसु खं 2 laa0| "निमन्त्रणेन निमन्त्रणपुरस्सरम् आहुः उक्तवत्यः" zI0 ॥ 22. वस्यं वा ताय पायं वा खं 2 / "हे त्रायिन् ! साधो ! वस्त्रं पात्रमन्यद्वा" zI0 / "वयं व ताति पातं वा, त्रायतीति त्राती" cuu0॥ 23. अन्नपाणयं खं 1 pu2॥ Page #147 -------------------------------------------------------------------------- ________________ विधे सूवगडंगसुत्ते पढमे सुयक्वंधे [sU0 277277 णीवारमेय बुज्झेजा, णो इच्छे अंगारमागंतुं । बंद्धे य विसयपासेहिं, मोहमागच्छती पुणो मंदे ॥ 31 ॥ ति बेमि । ॥ इत्थिपरिणाए. पढमो उद्देसओ स्म्म्त्तो॥ [बीओ उद्देसओ] 5 278 ओजे सदा ण रज्जेजा, भोगकामी पुणो विर्ज्जेजा। भोगे समणाण सुणेहा, जंह भुंजंति भिक्खुणो एगे ॥ 1 ॥ 279 अह तं तु भेदमावन्नं, मुच्छितं "भिक्खुं काममतिवटै । पलिभिंदियाण तो पच्छा, पादुद्धर्दु मुद्धि पहणंति ॥ 2 ॥ जैइ "केसियाए मए भिक्खू, णो विहरे सह णमित्थीए । "केसाणि वि हं लुचिस्सं, na'nnattha मए चरिज्जासि ॥ 3 ॥ 281 अह णं से होति उवलद्धो, "तो पेसंति तहाभूतेहिं । lA~ucchedaM paihA~hiM, वग्गुफलाइं आहराहि ति ॥ 4 ॥ 282 दारूणि सागपागाए, पज्जोओ वा भविस्सती रातो। पाताणि य मे रयावेहि, एहि य ता मे पइट्ठि उम्मदे ॥ 5 ॥ 280 1. णीवारमेव खं 1 पु 1, 2 lA0 / "णीयारमेव पुच्छेन्ज(बुझेज ?). वृत्तम् । निकरणं निकीर्यते वा निकिरः "गोरिव चारी'"एवमसावपि "णिमंतिजति" cuu0| णीयारमन्तं बुज्झेजा इति द्वितीयोद्देशकप्रारम्भे चूर्णौ । "एतद् योषितांनीवारकल्पं बुध्येत जानीयात्" zI0 ॥ 2. णो इच्छेज अगारं गंतुं cU0 ॥ 3. भगारमावत्तं चूपा0 शीपा0 ॥ 4. बद्धे विस खं 2 lA0 / बद्धे य विसयदामेहिं पु 1 / संबद्धो विसयदामेहिं cuu0॥ 5. देग्मावजती खं 2 पु 1 lA0 / माव जति cU0 ॥ 6. ओए खं 1 विना। "ओए इत्यादि" zI0 ॥ 7. पुणो वि रज्जेज गिज्झेजा, अथवा "पुणो विरजेज" cuu0॥ 8.सुणेह खं 1 pu2| सुणेधा एगे किल जधा भुंजते cuu0॥ 9. दुखं 1 ॥ 10. भिक्खु खं 1 ॥ 11. जति खं 1 ॥ 12. cU0 विना केसिया मए खं 1, 2 pu1, 2 / "जै इत्यादि, केशा विद्यन्ते यस्याः सा केशिका, णमिति वाक्यालङ्कारे,"यदि मया स्त्रिया भार्यया केशवत्या सह नो विहरेस्त्वम्" zI0 ॥ 13. सहणमित्थीते खं 1 / "सहणं ति सह" cuu0| दृश्यतामुपरितनं टिप्पणम्, sU0 256 ॥ 14. केसे वि अहं लुचिसं Na'NNattha मए विचरेज्जासि cuu0॥ 15. जासी khN1॥16. ततो णं देसेति तधारूवेहिं cU0 ॥ 17. अलाउ ca0 / "लाउ त्ति अलाबु तुम्ब, तच्छिद्यते येन" shii0॥ 18. पेहेहि खं 1 पु 1, 2 / "पेहाहि त्ति प्रेक्षस्व" zI0 ॥ 19. अण्णपायाय cU0 / "क्वचिद् अन्नपाकाय इति पाठः" shii0॥ 20. pArTa ummahe c0|| Page #148 -------------------------------------------------------------------------- ________________ 288] catthe इत्थी परिण्णज्झयणे बीओ उद्देसओ । 283 वत्थाणि य मे पंडिलेहेहि, अन्नपाणं च आहराहि त्ति । गंधं च रइओहरणं च, कासवगं च सएण्मणुजाणाहि ॥ 6 ॥ 284 a~Dru अंजणि अलंकारं, कुंकुहयं च मे पयच्छाहि । लोद्धं च लोद्धकुसुमं च, वेणुपलासियं च गुलियं च ॥ 7 ॥ 285 कुटुं अंगुरुं तगरुं च, संपिडं समं उसीरेण । तेल्लं मुंहं भिर्लिजाए, वेणुंफलाई सन्निधाणाए ॥ 8 ॥ 286 नंदीचुणगाई पेहराहि, छइत्तोवाहणं च जाणाहि । सत्थं च सूवच्छेयाए, आणीलं च वैत्थयं रयावेहि ॥ 9 ॥ 287 सुफणिं च सौंगपागाए, औमलगाई दगाहरणं च । 21 तिलंगकरणिमंजणसलागं, "धिंसु मे विधूणयं विजाणीहि ॥ 10 288 " संडासंगं च फणिहं च, सीहलिपासगं च आणाहि । Adasa~ga पयच्छाहि, दंतपक्खाणं पवेसेहि ॥ 11 ॥ 1. पडिलिहे cU0 ॥ * अन्नं पाणमाह खं 2 / भन्नं महराहि cU0 / " तथा अन्नपानादिकमाहर " zI0 ॥ cU0 / " गन्धं कोष्ठपुटादिकं ग्रन्थं वा हिरण्यम्" 4. 66 66 पाणं वाहा lA0 / अण्णपाणं वा मे 2. " पठ्यते च गंधं व रयोहरणं वा " zI0 ॥ 3. रतोहरणं खं 2 lA0 ॥ "काश्यपं श्रमणानुजानीहि " zI0, एतदनुसारेण samaNa'NujANAhi इति पाठ: zI0 संमतो भाति ॥ 5. अ यंजणियलंकारं खं 1 ॥ 6. कुक्कुकयं pu2 / 'कुक्कुहगं तंबवीणा" cU0 / " कुक्कर ( क pra0 ) यं ति खुखुणकम् " zI0 ॥ 7. वेलुपलासीं cU0 ॥ 8. saM0 विना-तगरं अगुरुं च खं 1, 2 पु 1 lA0 cU0 / अगरं तगरं च पु 2 / " तथा अगुरुं तगरं च " zI0 ॥ 9. सह pu1, 2 / सह ऊसीरेण खं 1 / समं हिरिबेरेणं cU0 ॥ 10. मुहं सिलिंगाए खं 2 / मुहं सिभिजाए पु 2 / मुद्दमिलिंजाए खं 1 (1) / मुहे भिलंगाय cU0 / मुखमाश्रित्य मिलिंजाए त्ति अभ्यङ्गाय" zI0 ॥ 11. वेणुपडाई खं 1 / वेलुफलाई cU0 / "वेणुफलाई ( वेणुपलाई - pra0) वेणुकार्याणि करण्डक पेटिकादीनि " zI0 ॥ 12. पहराहिं खं 2 / पहिराहि खं 1 ॥ 13. चाणुजाणाहिं lA0 / च जाणाहिं खं 2 / च जाणाही खं 1 पु 1 / छत्तगं जाणाहि उवाहणाउ वा cU0 ॥ 14. वस्थं खं 1 पु 1, 2 / वत्थयं रयावेहिं lA0 ॥ 15. सागपाताए खं 1 पु 1 / सूत्रपाताए cU0 / सागपायाए पु 2 ॥ 16. आमलगा दगाहरणं ( दगधारणि चूपा0 ) व cU0 ॥ 17. तिलकरणिं अंजणिस लागं cU0 ॥ 18. विंसि खं " धिंसुरिति गिम्हासु " cU0 / " ग्रीष्मे " zI0 ॥ 19. विधु (धू पु 2 ) यणं खं विधुत्रणं जाणाहि cU0 / "विधूनकं व्यजनकं विजानीहि ददस्वेति" zI0 ॥ खं 2 ॥ 21. संडासं च फणिहं च आणाहि सीहलिपासगं च खं 1 / संडासगं च फणिगं च सीह लिपासयं च [आणाहि ] cU0 ॥ 22. आयंसगं खं 1pu1, 2 / आतंसगं cU0 ॥ 23. सगं पतच्छाहि खं 1 / सगं च पयच्छाहि खं 2 lA0 ॥ 1 पु 2 / 1 पु 1, 2 / 20. णाहिं 51 10 Page #149 -------------------------------------------------------------------------- ________________ 52 सूयगडंगसुते पढमे सुयक्खंधे 289 पूयफलं तंबोलं च, सूईसुत्तगं च जाणाहि । [sU0 289 - कोसं च 'मोयमेहाए, su~ppukkhalagaM च खारगलणं च ॥ 12 ॥ 290 चंदालगं च करगं च, वञ्चधैरंगं च आउसो ! खणाहि । संरपादगं च jA~tAe, गोरहगं च सामणेराए ॥ 13 ॥ 5 291 घडिगं च सडिंडिमयं च, चेलगोलं कुमारभूताए । वांसं समभियावन्नं, अवसहं च जाण भत्तं च ॥ 14 ॥ 292 आसंदियं च नवसुतं, पीउलाई संकमट्ठाए । अंदु पुत्तदोहलट्ठाए, औणप्पा हवंति दासा वा ॥ 15 ॥ 293 जाते फले समुपपन्ने, "गेण्हसु वा णं अहवा जहाहि । अह पुत्तपोसिणो ai~ge, भारवहा हवंति उट्टा वा ॥ 16 ॥ 294 rA~o विउट्ठिया संता, दारगं संठवेंति धाती वा । सुहिरीमणा वि ते संता, वैत्थधुवा हवंति हंसा वा ॥ 17 ॥ 1. सूती खं 1 / सूचिं जाणाहि सुत्तगं cU0 ॥ 2. मोतमे खं 1 ॥ 3. सुप्पुखलं च गोरगणाए खं 1 / सुप्पुक्खलगं च खारगलणाए पु 1 / सुप्पुदुखलं च खारगलणं च पु 2 / सुप्पुक्खल मुसल खारगलणं च इति cU0सम्मतः पाठो भाति, "सुप्पं णाम सूर्पम् उक्खलं मुसलं च खारगलणं च जाणाहि " cU0 / " शूर्पं तन्दुलादिशोधनं तथा उदूखलं तथा किचन क्षारस्य सज्जिकादेगलनकम् " zI0 ॥ 4. वंदा' cU0 / हस्तलिखितादर्शेषु 'चव' इत्यनयोः समानप्रायत्वात् कतरः पाठोऽत्र शुद्ध इति सुधीभिर्निर्णेयम् ॥ 5. घरं च भदेग् खं 2 | घरं आदेग् lA0 / " वच्चघरगं व्हाणिगा " cU0 / "वर्चो गृहम् " zI0 ॥ 6. सरपायगं खं 1 / " सरपादगं च जाताए, सरोऽनेन पात्यत इति शरपातकं धणुहुलकं " cU0 / " शरपातं धनुः " zI0 ॥ 7. जाताते खं 2 lA0 ॥ 8. घडियं खं 1 | घडिकं सह डिंडिमएणं चेल' cU0 / " घटिकां मृण्मयकुलडिकां डिण्डिमेन पटहकादिवादित्रविशेषेण सह " zI0 ॥ 9 वासं समणाहिभावणं खं 1 पु 1 / वासं इममभिभावणं cU0 zI0 / " वर्षमिति प्रावृट्कालः अयम् अभ्यापन्नः अभिमुखं समापन्नः " zI0 ॥ 10. भावसधं जाणाहि भत्ता ! cU0 / " आवसथं भक्तं च... जानीहि " शी 0 ॥ 11. पाउल्लयाइं खं 2 lA0 / पाउलगाई ति कट्ठपाउगाओ" cU0 / पाउलाई ति मोज ( ज - pra0, च- pra0) काः काष्ठपादुके वा" zI0 ॥ 12. पुत्तस्स डोदेग् खं 1 pu1, 2 चूपा0 [294 गाथाचूर्णौ ] ॥ 13. आणप्पे भवति दासमिव पु 1, 2 ॥ 14. गेहसु वणवा (वा हवा पु 1 ) णं जहाहि खं 2 ला 0 1 / गेण्हाहि व णं छड्डेहि व णं cU0 / "अमुं णं दारकं गृहाण त्वम्' M"athavainaM जहाहि " zI0 ॥ 15. अव पुत्तपोसणो एगे भरवाहो भवति उट्टो वा लतिओ cU0 ॥ 16. चेगे खं 2 ॥ 17. एगे राओ वि. उट्ठित्ता दारगं पु 1, 2 खं 1 ॥ 18. सण्णवेंति धात्र इवा cU0 ॥ वत्थाधुवा cU0 ॥ << 19. वत्थधुव्वा खं 2 / वत्यधोवा pu 1 / Page #150 -------------------------------------------------------------------------- ________________ 299] cautthe इत्थीपरिण्णज्झयणे बीओ उहेसो। 295 एवं बहुहिं कयपुव्वं, भोगत्थाए जेऽभियावन्ना । दासे मिए व पेस्से वा, पसुभूते वा से ण वा केइ ॥ 18 ॥ 296 एवं खु तासु विण्णप्पं, संथवं संवासं च चेन्जा। तज्जातिया इमे कामा, वजकरी य एवमक्खाता ॥ 19 ॥ 297 एवं भयं ण सेयाए, इति से अप्पगं निल्ण्भित्ता। *णो इत्थिं णो पसु भिक्खू , णो सयपाणिणा "णिलिज्जेज्जा ॥ 20 ॥ 298 सुविसुद्धलेस्से मेधावी, परकिरियं च वजते NANI । मणसा वयसा कायेणं, सव्वफाससहे अणगारे ॥ 21 ॥ इच्चेवमाहु से वीरे, धूतरए धूयमोहे "से भिक्खू । तम्हा अज्झत्थविसुद्धे, सुविमुक्के आमोक्खाए परिव्वएज्जासि ॥ 22 ॥ 10 ति बेमि। ॥"इत्थीप्रिन्न्न्ना सम्मत्ता "चउत्थमज्झयणं ॥ 1. एवं बहुहिं पु 1 / एतं बहूहिं कडपुज्वं cU0 ॥ 2. भोगत्ताए जेऽहिया खं 1 / "भोगकृते(भोगत्वाय-pra0) कामभोगार्थम्" shii0| भोगत्थाए इस्थियाभिभावण्णा cuu0॥ 3. पेसे खं 2 lA0 पु 1 ॥ 4. व खं 2 ॥ 5. केवि खं 1 पु 2 / केयि cuu0॥ 6. तासि shiipaa0| एतं खु तासि वेण्णप्पं cuu0॥ 7. वजेजा खं 2 laa0॥ 8. रा त एदेग् खं 1 / रा एदेग् cuu0॥ 9. एवं भयं ण सेताए इति (सेयाए इय खं 2 lA0) से अप्पगं खं 1, 2 lA0 / एतं भयं ण सेयाए इह seya'ppagaM cuu0|| 10. णो इस्थि खं 1 पु 1 / णो इथि णो पसू cU0 ॥ 11. णिलिंजेज्जा खं 1, 2 पु 2 laa0| "णिलेज ति हत्थकम्मं न कुर्यात् ; निलंजनं नाम करणं, अधवा स्वेन पाणिना तं प्रदेशमयि न लीयते" cU0 ॥ 12. देग्लेसे खं 2 laa0॥ 13. वयस खं 1 पु 1, 2 ॥ 14. धुवरए खं 2 / धूतरायमग्गे cU0 शीपा0 ॥ 15. "सोभणो भिक्खू सभिक्खू" cuu0॥ 16. सुविमुक्के चूर्णौ न dRshyte। सुविमुक्के विहरे आमुक्खाए त्ति बेमि pu1॥ 17. क्खाय खं 1 पु 2 / क्खाए परिष्वतेजासि खं 2 lA0 ॥ 18. इस्थिदेग् खं 1 ॥ 19. चतुर्थमध्ययनं समाप्तमिति खं 2 ला॥ Page #151 -------------------------------------------------------------------------- ________________ पंचमं अज्झयणं 'णिरयविभत्ती' [पढमो उद्देसओ] 300 पुच्छिस्स हं केवलियं महेसिं, kehaM'mitAvA णरगा पुरत्था । 5 अजाणतो मे मुणि बूहि जाणं, कहं णु बाला गरगं उवेंति ॥ 1 ॥ 301 एवं मए पुढे महाणुभांगे, ईणमब्बवी कासवे आसुपण्णे । पवेदैस्सं दुहमट्ठदुग्गं, आदीणियं दुक्कडियं पुरत्था ॥ 2 ॥ 302 जे केइ बाला इह "जीवियट्ठी, "पावाई कम्माइं करेंति रुद्दा । ते घोररूवे "तिमिसंधयारे, "तिव्वाभितावे नरए पडंति ॥ 3 ॥ 1. 303 तिव्वं तसे पाणिणो थावरे य, जे हिंसती "आयसुहं पडुच्चा । जे लूसए होति अदत्तहारी, ण 'सिक्खती "सेयवियस्स किंचि ॥ 4 ॥ 304 पागन्भि पाणे बहुणं "तिवाती, अएण्णिव्वुडे घातमुवेति बाले। "णिहो णिसं गच्छति अंतकाले, अहो सिरं कट्ट उवेति दुग्गं ॥ 5 ॥ 1. पुच्छिसु cuu0| पृष्टवानहम्" cu0 zI0 ॥ 2. कहेहिं ता वा णरया खं 1 / "कथमिति परिप्रश्ने..."अलोपाद् भितावा" cuu0| "कथं किम्भूता अभितापान्विताः" zI0 ॥ 3. अविजाणतो cuu0॥ 4. मते खं 2 lA0 / मया cU0 ॥ 5. भावे खं 2 lA0 पु 1, 2 चूपा0 / "महानस्यानुभागः....."अनुभवनमनुभावः, महान्ति वा ज्ञानादीनि भजते सेवत इत्यर्थः" cU0 / "महान्... 'अनुभागो माहात्म्यं यस्य स तथा" shii0॥ 6. इणमो' खं 2 pu2| "इदं वक्ष्यमाणं मो इति वाक्यालङ्कारे...."अब्रवीत्" zI0, क्वचित् प्रतौ 'मो इति वाक्यालङ्कारे' इति पाठो न विद्य्ते॥ 7. पवेतसस्सं खं 1 ॥ 8. आदाणियं cuu0| आदीणियं चूपा0 ॥ 9. saM0 विना-दुक्कडिणं खं 1, 2 पु 1, 2 lA0 शीपा0 cuu0॥ 10. जीवियट्ठा पु 1 ॥ 11. कूराई कम्माइं cuu0॥ 12. "तिमिसंधकारो नाम जत्थ घोरविरूविणं पस्संति..... तैमिरिका वा" cuu0| "तिमिसंधयारे त्ति बहलतमोऽन्धकारे" shii0॥ 13.तिन्वाणुभावे cuu0॥14.याय्सुह्ण् खं 2 पु 1 laa0॥ 15. लूसते खं 1 पु 1 ॥ 16. सिक्खदी खं 2 ॥ 17. " सेयवियस्स त्ति सेवनीयस्यात्महितैषिणा सदानुष्ठेयस्य" cU0 / "न किश्चिदपि आसेवते संयमठाणं cU0 ॥ 18. तिवादी खं 1, 2 ला। तिवाई पु 2 / तुलना-sU0 388 / "तिवादि....."त्रिभ्यः पातयति त्रिभिर्वा पातयति मनोवाकाययोगैरित्यर्थः" cU0 / "अतिपाती" shii0॥ 19. अणिचुते खं 2 ला। अणिव्वुडे घातगति उति cU0 ॥ 20. णिधोणतं cU0 (?) ॥ . Page #152 -------------------------------------------------------------------------- ________________ sU0 300-311] पंचमे गिरयविभत्तिअज्झयणे पढमो उहेसो। 305 हण छिंदह भिंदह णं देहह, सद्दे KNettA परधम्मियाणं । ते नारगा ऊ भयभिन्नसण्णा, कंखंति कं नाम दिसं वयामो ॥ 6 ॥ इंगालरासिं जलियं सजोति, ta~tIvamaM भूमि अणोक्कमंता । ते डज्झमाणा कलुणं थणंति, अरहस्सरा तत्थ चिरद्वितीया ॥ 7 ॥ 307 जै ते सुता vetaraNI'bhiduggA, निसितो जहा खुर इव तिक्ख्सोता। 5 तरंति ते वेयरणिं भिदुग्गं, उसुचोदिता सत्तिसु हम्ममाणा ॥ 8 ॥ 308 कोलेहिं विझंति असाहुकम्मी, नावं ठेवेंते सतिविप्पहूणा । अन्ने त्थ सूलाहिं *तिसूलियाहिं, दीहाहिं विभ्रूण अहे करेंति ॥ 9 ॥ 309 "*"केसिंच बंधित्तु गले सिलाओ, उदगंसि "बोलेंति महालयंसि । कलंबुयावालुय मुम्रे य, लोलेंति पंचंति या तत्थ अन्ने ॥ 10 ॥ * . 310 असूरियं नाम महभितावं, अधंतमं दुप्पतरं महंतं । उडुं अहे य तिरियं दिसासु, समाहितो jattha'gaNI झियाति ॥ 11 ॥ 311 जसि गुहाए जैलणेऽतियट्टे, a~jANao डज्झति लुत्तपण्णे । सया ये कैलुणं पुण धम्मठाणं, गाढोवणीयं अतिदुक्खधम्मं ॥ 12 ॥ 1. डहह खं 1 / डहेह पु 1 / डह पु 2 / दहेहा laa0॥ 2. सुगंती खं 2 पु 1 laa0॥ 3. हयदेग् खं 1 ॥ 4. भूमिमणु पु 1 विना। "ततोवमं भूमि अणोक्कमंता तत्रा(त्ता ?)यसकभल्लतुलं" cuu0| "तेनोपमा यस्याः सा तदुपमा" shii0॥ तुलना-sU0 330, 331 ॥ 5. देघितीता खं 1 / दृश्यता sU0 337 ॥ 6. जति खं 1, 2 lA0 ॥ 7. खुरो जघा णिसितो तिक्खसोता cuu0॥ .. वेतरणी भिदुग्गं खं 1 पु 2 ॥ 9. असिचोदेग् पु 2 cuu0॥ 10. कीलेहि lA0 / कालेहि पु 1 / "कोलेहि विज्झंति asAdhukammA"kolaM नाम गलओ, उक्तं हि-कोलेनानुगतं बिलम्" cU0 / "को(की-pra0)लेहीत्यादि....'कोलेषु कण्ठेषु विध्यन्ति" zI0 ॥ 11. कम्मी खं 2 पु 1 laa0॥ 12. उती खं 1, 2 पु 2 / उवंती lA0 / उविंति saM0 / "उवेंति उवल्लियंति" cU0 / "उपगच्छतः.... विध्यन्ति" zI0 ॥ 13. भिन्नेत्थ cuu0॥ * तिसूलीयाहिं खं 1 ॥ 14. * *इयं गाथा pu2 मध्ये चूर्णौ च नास्ति ॥ 15. केसिंचि खं 2 पु 1 lA0 / "केसिंच इत्यादि, केषाञ्चिन्नारकाणाम" shii0॥ 16. "बोलंति त्ति निमजयन्ति" shii0॥ 17.रेया खं 2 ला। रा ते पु 1 ॥ 18. पौलिंति खं 1 ॥ 19. भासू खं 2 / "असूरियं णाम वृत्तम् । यत्र सूरो नास्ति" cuu0| "A(म?)सूरियं इत्यादि, न विद्यते सूर्यो यस्मिन् सः असूर्यः" shii0॥ 20. महाभितावं खं 2 पु 2 lA0 cuu0| दृश्यतां sU0 313, 319 ॥ 21. अधंतमं खं 2 laa0॥ 22. अहे व खं2 laa0| अधे या cuu0॥ 23. समाहिं जत्थ खं 1 / समुसिते जत्थ चूपा0 shiipaa0॥ 24. झियाती खं 2 ॥ 25. जंसी खं 1 cuu0| जंसि गुहाते खं 2 laa0| "जंसि गुहाए इत्यादि" zI0 ॥ 26. जलणेऽतिवट्टे पु 1 / जलणातियट्टे खं 1 cU0 / जलगाइउट्टे खं 2 / जलणायउट्टे lA0 / "जलणं अति[यद्दति] अतो जलणातियट्टे" Page #153 -------------------------------------------------------------------------- ________________ 56 312 313 5 314 सूयगडंगसुते पढमे सुयक्खंधे [sU0 312 चत्तारि अगणीओ समारभित्ता, जहिं कूरकम्माऽभितेंवेंति बलं । ते तत्थ ciTTaMta'bhitappamANA, मच्छा व जीवंतुवजोतिपत्ता ॥ 13 ॥ संतच्छृणं नाम मएण्हब्भितावं, ते नारगा जत्थ asAhuka~mmA । हत्थे हि पाएहि य बंधिऊणं, फलगं व तच्छंति कुहाडहत्था ॥ 14 ॥ रुहिरे पुणो vaccasamU~siyaMge, भिन्नुतमंगे पंरियत्तयंता । पंयंति णं णेरइए फुरंते, संजीवमच्छे व अओकवले ॥ 15 ॥ 315 316 णो चेव ते तत्थ मसीभवंति, मैं मिज्जती तिव्वैभिवेदणाए । तैमाणुभागं अणुवेदयंता, दुक्खंति दुक्खी इह दुक्कडेणं ॥ 16 ॥ 'ta~hiM च ते "लोलणसंपगाढे, गाढं सुतत्तं अगणिं वयंति । न तत्थ सातं laibhatI'bhidugge, a~rahitAbhitAvA तह वी तैवेंति ॥ 17 ॥ 317 से सुव्वती नगरवहे व सद्दे, दुहोवणीताण पदाण तत्थ । उदिण्णकम्माण उदिण्णकम्मा, पुणो पुणो ते सैरहं दुहेंति ॥ 18 ॥ " "" cU0 / " ज्वलनेऽमौ अतिवृत्तः अतिगतः " zI0 ॥ 27. अविजाणतो खं 2 lA0 पु 1, 2 / विजाणतो नाम नासौ तस्यां विजानाति " cU0 / "अजानन् " zI0 ॥ 28. लूयपष्णो pu1 ॥ 29. सया य कदेग् पु 2 cU0 विना । दृश्यतां sU0 320, 339 ॥ 30. कसिणं शीपा0 ॥ 1. सगार हित्ता खं 1 ॥ 2. 'तवंति खं 1 ॥ 3. बाला पु 1 / मंदा पु 2 cU0 ॥ 3. चिट्ठतिभि खं 1 | चिट्ठति अभिदेग् pu1 ॥ 4. जीवं उवदेग् पु 2 lA0 cU0 / "जीवं नाम जीवन्त एव cU0 ॥ 5. महंति तावं pu2 cU0 / "महंति तावं णाम महंताणि वि तत्ताणि तच्छणाणि " cU0 / sU0 310, 319 // 6. 'कम्मी खं 2 pu2 lA0 cU0 / sU0 308, 332, 338, 341 // 7. सियंते zI0 / सियंगे शीपा0 ॥ 8. त्तिमंगे खं 1 cU0 ॥ 9 परिवत्ततंता खं 2 lA0 ॥ 10. पति खं 2 ॥ 11. रतिए खं 1 | नेरैते खं 2 ॥ 12. सजीवमच्छा खं 1 / सज्जो व्व मच्छे पु 2 cU0 / " सज्जो ज्ज (व्व) मच्छे व अयोकवल्लेसु पयंति, सज्जोमच्छेत्ति जीवंते, अथवा सज्जोक्कमत्थे सज्जो हते " cU0 ॥ 13. णिमज्जती खं 2 ॥ 14. तिब्बतिवे पु 2 0 ॥ 15. तमाणुभावं खं 2 lA0 / कम्माणुभागं cU0 / / 16. अणुवेदयंता cU0 / परिवेतयंता खं 2 ॥ परिवेदयंति पु 1 ॥ 17. दुक्खंति सोयं cU0 ॥ 18. ' ते ( त ? ) हिं पि ते लोलुभसंपगाढे0 वृत्तम् । तस्मिन्नपि ते पुनः लोलुगसंपगाढे... लोलंति येन दुःखेन तद् लोलुगं भृशं गाढं प्रगाढं निरन्तरमित्यर्थः " cU0 / " तहिं च इत्यादि, तस्मिंश्च नरके नारकाणां लोलनेन सम्यक् प्रगाढ व्याप्तो मृतः स तथा तस्मिन् " zI0 ॥ 19. लोलुतसं खं 1 ॥ 20. सुतत्तिं अग वदंति खं 1 ॥ 21. लभतीतिदुग्गे खं 2 ॥ labhaMtI'bhidugge cU0 / labhaMtI'tidugge चूपा0 ॥ 22. अरहिभितावे. खं 1 / अरहिब्भियावा pu1 ॥ 23. तवंती खं 1 ॥ 24. गामवहे खं. 2 / गामवधे व सद्दे उदिष्णकम्माए पयाय (e) तत्थ cU0 ॥ 25. रसहं खं 1 / सहरिसं दुर्हति cU0 / सहरिसं विधंति चूपा0 / " सरहं ति सरभसं सोत्साहम् " zI0 ॥ Page #154 -------------------------------------------------------------------------- ________________ 324] . पंचमे णिरयविभत्तिअज्झयणे पढमो उसिओ। 318 पाणेहि णं पाव विजोजयंति, तं भे पवक्खामि जहातहेणं । दंडेहिं तत्था सरयंति बाला, सव्वेहिं दंडेहिं पुराकएहिं ॥ 19 ॥ 319 ते हम्ममाणा गरए पडंति, पुण्णे दुरूवस्स महभितावे । ते तत्थ चिटुंती दुरूवभक्खी, तुटुंति कम्मोवगता किमीहिं ॥ 20 ॥ 320 संदा कसिणं पुण घम्मठाणं, गाढोवणीयं अतिदुक्खधम्मं । 'अंदूसु पक्खिप्प "विहत्तु देहं, वेहेण सीसं सेऽभितावयंति ॥ 21 ॥ 321 छिंदंति बालस्स खुरेण नकं, u~Te वि छिंदंति दुवे विकण्णे । जिब्भं "विणिक्कस्स विहत्थिमेत्तं, तिक्खाहिं सूलाहिं "तिवातयंति ॥ 22 ॥ 322 ते तिप्पमाणा तलसंपुर्ड ब्व, रातिंदियं जत्थं णति बोला। गैलंति ते सोणितपूयमंस, पइजोविता khArapa~diddhitaMgA // 23 // 10 323 जै ते सुता लोहितपूयपाती, बालागणीतेयगुणा परेणं । कुंभी महंताधियपोरुसीया, समूसिता lohitapU~yapuNNA // 24 // 324 पक्खिप्प तासुं पैपयंति बाले, अट्टस्सरं ते कलुणं रसंते । तण्हाइता ते तेउ तंबतत्तं, pabijamANa'TTataraM रसंति ॥ 25 ॥ 1. वहातहेणं खं 1 ॥ 2. डंडेहिं खं 1 / एवमग्रेऽपि ॥ 3. सरतंति खं 1 ॥ 4. बालं cuu0॥ 5. ते हम्ममाणे(NA?) गरगं उवेंति पुण्णं दुरुअस्स महब्भितावं cuu0॥ 6. णरते खं 1 ॥ 7. महब्भताचे खं0 1 ॥ 8. कम्मोवसगा cU0 ॥ 9. सया य क पु 1 / सया कसिणं मुण घम्मदेग् खं 1 / दृश्यता sU0 311, 339 ॥ 10. अदूस खं 1 ॥ 11. विहण्णु देहं वेहेण तं सेऽभितति सीसं खं 1 पु 1 / हणंति बालं वेधेहिं विधति (वेढेण तावेति चूपा0) सिराणि तेसिं cuu0॥ 12. नासं खं 1 pu1॥ 13. उट्टे व खं 1 ॥ 14. विणिकिस्स cuu0| "जिह्वां वितस्तिमात्रामाकृष्य" shii0॥ 15. निवायतंति खं 2 / "निपातयंति त्ति विधंति" cU0 / "अतिता. पयन्ति अपनयन्ति" shii0॥ 16. तालसंपुडव्व laa0| talasaMpuDa'ccA cU0 / "तलसंपुलिता णाम अयतबंधता हस्तयोः कृता अच्चा सरीरं भण्णति" cuu0| "तालसम्पुटा इव" shii॥ 17. तत्थ खं 2 प्ला0c0|" यत्र यस्मिन् प्रदेशे" shii0॥18.च्न्न्ण्ति खं 2 ॥ 19. मंदा खं 1 cU0 ॥ 20. समिरिता सरुधिर-मंसदेहा पजोविता खारपयच्छितंगा cuu0॥ 21. पूति खं 1 / पूइ खं 2 / "पूर्य मासं च" zI0 ॥ 22. पजोइया sN0॥ 23. पतच्छितंगा खं0 2 lA0 / दृश्यतां Ti0 20 ॥ 24. जति खं 1 ॥ 25. तपूतपाती खं 2 / 'तपूतिपाती खं 1 / 'तपूयपाची lA0 / 'तपूयपाइ sN0| 'तापागपायी cU0 / "लोहितस्यापाकः लोहितापाकः, पच्यते.यस्यां सेयं लोहिता[पाग] पायी" cU0 / "लोहित-पूयपाचिनी" zI0 ॥ 25. पोरिसीणा खं 1 पु 1 ॥ 26. पूतपुण्णा खं 1 ॥ 27. पपतंति अस्सलं खं 1 / "अस्सरं ति आर्तस्वरम्" cU0 / "आर्तस्वरान् " zI0, एतदनुसारेण अट्टस्सरे इति पाठो भवेत् ॥ 28. तण्हातिया खं 1 / "तृडाताः" zI0 ॥ 29. तवतंब खं 1 / "तप्तं त्रपुः पाय्यते" zI0 ॥ Page #155 -------------------------------------------------------------------------- ________________ - सूयगडंगसुत्ते पढमे सुयक्खंधे . [sU0 325 - 325 अप्पेण अप्पं इह 'वचैत्ता, भवाहमे पुन्व सते shsse। चिट्ठति तत्था बहुकूरकम्मा, जहा कडे कम्मे तहा सिं भारे ॥ 26 ॥ 326 समन्जिणित्ता कलुसं अणज्जा, इटेहि कंतेहि य 'विप्पहूणा । ते दुन्भिगंधे कसिणे य फासे, कम्मोवगा कुणिमे आवसंति ॥ 27 ॥ ॥ नरगविभत्तीए पढमो उद्देसओ स्म्म्त्तो॥ [बीओ उद्देसओ] 327 अहावरं सासयदुक्खधम्म, तं भे पवक्खामि जहातहेणं । बाला जहा दुक्कडकम्मकारी, वेदेति कएण्म्माइं पुरेकडाइं ॥ 1 ॥ 328 हत्थेहि पाएहि य बंधिऊणं, उंदरं "विकतंति खुरासिएहिं । गेण्हेत्तु बालस्स "विहन्न देह, वद्धं थिरं पिट्ठतो उद्धरंति ॥ 2 ॥ 329 bA~hU पैकत्तति य मूलतो से, थूलं वियासं मुहे आडहंति । रहंसि जुत्तं सरयंति बालं, ओण्रुस्स विज्झंति तुदेण पट्टे ॥ 3 ॥ 330 अयं व तत्तं जलितं संजोति, ततोवमं भूमि अणोकमंता । ते डज्झमाणा कैलुणं थणंति, उसुचोदिता तत्तजुगेसु जुत्ता ॥ 4 ॥ 1. वंचयित्वा खं 1 ॥ 2. "पुन्वा सतसहस्से त्ति जाव तेत्तीसं सागरोवमे" cuu0| "पूर्वजन्मसु शतसहस्रशः समनुभूय" shii0॥ 3. कम्म खं 1 ॥ 4. "तथैवैषां भारो वोढव्य इत्यर्थः" cuu0| "तथासे तस्य भारो वेदनाः" zI0 ॥ 5. अणुज्जे खं 2 ॥ 6. विष्पहीणा cuu0॥ 7. कुणिमो खं 1 ॥ 8. पावाइं खं 1 पु 1 ॥ 9. उदराई फोडेंति खुरेहि तसिं cuu0॥ 10. विगत्तंति खं 1 ॥ 11. खुरासितेहिं चूपा0 / खुरा-'सिगेहिं चूपा। "असिता णिसिता तिण्हा, अथवा ण सिता मुण्डा इत्यर्थः । "अधवा-खुरा-'सिगेहिं खुरेहि असिगएहि य" cU0 / "क्षुरप्रा-'सिभिः" shii0॥ 12. विमित्तु खं0 2 / विभिन्न lA0 / विहत्तु पु । "विहण्ण देह विहण्णेति विहणित्ता" cU0 / "विविधं हतं पीडितं देहम्" zI0 ॥ 13. वन्भं खं 2 lA0 / वज्झं cU0 / बब्भं पु 1 / "वध चर्मशकलम्" zI0 ॥ 14. बाहा खं 1 ॥ 15. पकप्पंति य मू खं 2 / पकप्पंति समूपु 1 ॥ 16. थुल्लं खं 1 p1॥ 17. आरुस्स विंधति खं 2 laa0| आरुब्भ विंधति cuu0॥ 18. पेट्री खं 2 ॥ 19. मलियं खं 1 ॥ 20. सजोति तत्तोवमं खं 1 / सजोयं तत्तोवमं pu1| "तदस्या औपम्यं तदोपमा" cU0 / "तदेवंरूपां तदुपमा वा" zI0 / दृश्यतां sU0 306 ॥ 21. भूमिमणोकममेत्ता पु 1 / भूमिमणुक्कमंता खं 2 laa0| "अणोकमंता नाम गच्छंता" cuu0॥ दृश्यता sU0 306,331 ॥ 22. कणंति पु 1 ॥ 23 जगेसु खं 2 laa0॥ Page #156 -------------------------------------------------------------------------- ________________ 10 336] पंचमे णिरयविभत्तिअज्झयणे बीओ उद्देसो। 331 बाला बला भूमि अणोक्कमंता, पविजलं लोहपहं व तत्तं । jaisI'bhiduggaMsi पवजमाणा, पेसे व दंडेहिं पुरा करेंति ॥ 5 ॥ 332 ते संपगाढंसि पवजमाणा, सिलाहिं hammaMti'bhipAtiNIhiM / संतावणी नाम चिरइद्वितीया, saMtapa'ti जत्थ असाहुकम्मा ॥ 6 ॥ 333 कंदूसु पक्खिप्प पयंति बओण्लं, ततो विडडा पुणरुप्पतंति । ते ur3अकाएहिं पखज्जमाणा, अवरेहिं खन्नति सणप्फइएहिं ॥ 7 ॥ 334 समूसितं नाम विधूमठाणं, "जं सोगतत्ता कलुणं थणंति । अहो सिरं कटु "विगत्तिऊणं, अयं व सत्येहिं सैमोसवेंति ॥ 8 ॥ 335 समूसिया तत्थ विसूणितंगा, पक्खीहिं खजति अयोमुहेहिं । 'संजीवणी नाम चिरद्वितीया, जंसि पया हम्मति पावचेता ॥ 9 ॥ 336 तिक्खाहिं सूलीहिं मितावयंति, वसोवगं सोअरियं व लहूं । ते झूलविद्धा कलुणं थणंति, एगंतदुक्खं दुहओ गिलाणा ॥ 10 ॥ 1. भूमिमणुकमंता खं 1 cU0 विना ॥ दृश्यतां sU0 306, 330 ॥ 2. "विविधेण प्रज्वलं नाम पिच्छलेण पूय-सोणिएण अणुलित्ततला, विगतं ज्वलं विज्जलं जलेज, विजलाविष्टतेन (विजला विपुते(ले?)न-pra0) जलेण वसाय पूय-सोणितेणं" cuu0| "पविजलं ति रुधिर-पूयादिना पिच्छिलाम्" zI0 ॥ 3. जंभीहिदुग्गंसि खं 1 / jaMsI'bhidugge बहुकूरकम्मा cU0 ॥ 4. पेस ब्व डंडेहिं ख 1 ॥ 5. गाढंमि खं 2 lA0 cuu0॥ 6. देग्पातियाहिं खं 1 पु 2 / देग्पातिमाहिं cU0 / "अभिमुखपातिनीभिः" zI0 ॥ 7. द्वितिया खं 1 ॥ 8. 'प्पते cU0 ॥ 9. कम्मी खं 1, 2 lA0 cuu0॥10. बाले खं 1 ॥ 11. ततो(त्तो खं 1) विउद्या पु 2 खं 1 / "बाला ते भयतो भुजिगा इव डज्झमाणा उफ्फिडंति" cuu0| "ततः पाकस्थानात् ते दह्यमानाचणका इव भृज्यमाना ऊर्ध्वं पतन्ति उत्पतन्ति" shii0॥ 12. पुण उप्पयंति खं 2 laa0॥ 13. फतेहिं खं 2 lA0 cU0 / फलेहिं खं 1 ॥ 14. जंसोवियत्ता खं 1 / विगिश्चमाणा cU0 / जंसोवियंता चूपा0 / जंसि विउक्तता चूपा0 / "यत्र उवियंता छुभमाना इत्यर्थः, अथवा जंसि विउकंता विविधमनेकप्रकारं उत्क्रान्ता विउक्ता" cuu0| "यत् प्राप्य (यथा तत् प्राप्य-pra0) शोकवितप्ताः करुणं दीनं स्तनन्ति" shii0॥ 15. महे खं 2 ॥ 16. वियत्तिऊणं खं 1 पु । विगंतिऊणं cU0 ॥ 17. समोसवंति lA0 खं 2 / "समूसवेंति छिंदंति" cuu0॥ 18. संजीवणा cU0 / "सजीवन्तीति सञ्जीविनः, सर्व एव नरका संजीवणा" cU0 / "सञ्जीवनी जीवनदात्री नरकभूमिः" zI0 ॥ 19. देघिं निवाययंति खं 2 पु 2 lA0 / 'हिं वधेति बाला cU0 / "अभि(ति-pra0)पातयन्ति" zI0 ॥ 20. सोव(य lA0)रयं व खं 2 lA0 / सोवरियं व पु 2 ॥ सोवरिया व cU0 / साबरिया व चूपा0 / "शौवरिका इत वशोपगं महिषं वधयन्ति । पठ्यते चवसोपगं साब्रिया। व lar3e, शबरा म्लेच्छजातयः, ते यथाविधति" cU0 / "वशमुपगतं श्वापदमिव कालपृष्ठसूकरादिकं स्वातन्त्र्येण लब्ध्वा कदर्थयन्ति" zI0 / एतदनुसारेण सावयं व इत्यपि zI0सम्मतः पाठो भवेत् ॥ 21. सूलभिन्ना खं 1 पु 2 ॥ Page #157 -------------------------------------------------------------------------- ________________ - सूयगडंगसुत्ते पढमे सुयक्खंधे [sU0 337 - 337 संदा जलं ठोण निहं महंतं, जंसी जैलंती अगणी अकट्ठा । चिटुंती तत्था बहुकूरकम्मा, अरहस्सरा केइ चिरद्वितीया ॥ 11 ॥ 338 चिता महंतीउ समारभित्ता, छुम्भंति ते तं कलुणं रसंतं । आवदृति तत्थ असाहुकएण्म्मा, सप्पि जहा pa'titaM जोतिमज्झे ॥ 12 ॥ 5 339 संदा कसिणं पुण घम्मठाणं, गाढोवणीयं अतिदुक्खधम्मं । हत्थेहिं पाएहि य बंधिऊणं, सत्तुं व दंडेहिं समारभंति ॥ 13 ॥ 340 भंति बालस्स वहेण पंडि, सीसं पि भिंदंति अयोधणेहिं । ते भिन्नदेहा व फलगावतट्ठा, तत्ताहिं आराहिं "णियोजयंति ॥ 14 ॥ अभिजुंजिया रुद्द असाहुकम्मा, उसुचोदिता हस्थिवहं वहति । एगं दुरुहित्तु hu~e तइयो वा, औरुस्स विज्झंति केकाणओ से ॥ 15 ॥ 1. सता खं 2 पु 1 ॥ 2. नाम निहं खं 1 पु 2 cU0 / "सदा 'jvalat"sthAnamasti... निहम् आघातस्थानम्" shii0॥ 3. "यत्राकाष्ठोऽग्निवलन्नास्ते" zI0 / एतदनुसारेण जलंतो अगणी अकट्टो इत्यपि zI0सम्मतः पाठो भवेत् ॥ 4. बद्धा खं 2 lA0 / "tatra"pApena बद्धा. स्तिष्ठन्ति" zI0 / दृश्यता sU0 306 ॥ 5. अरहितस्सरा-cU0 ॥ 6. केति खं 1 ॥ 7. कम्मी खं 1, 2 ॥ 8. पडितं खं 2 पु 1 / पइयं पु 2 / छूर्3ह cU0 ॥ 9. सता कसिणं पुण घम्मठाणे खं 1 / तुल्ना-suu0311,320॥10. सत्तुव्व खं 2 ॥ 11. पट्ठीं खं 1 ॥ 12. भंजंति cuu0॥ 13. हाव खं 1 / दृश्यतां sU0 410 / "फलगावतट्ठी फलका इव उभयथा प्रकृष्टाः करकयमादीहिं तच्छिता" cU0 / "फलकमिवोभाभ्यां पार्वाभ्यां क्रकचादिना अवतष्टाः तनूकृताः" zI0 / आचाराङ्गसूत्रे फलंगावतट्ठी इति पाठः, दृश्यता sU0 198, 224, 228 / अत्रेदं bodhyam"phalakavadavatiSThate न कातरीभवति" इति 198 तमस्य सूत्रस्य वृत्तौ, "फलं कर्मक्षयरूपम् , तदेव फलकम् , तेनापदि संसारभ्रमणरूपायाम् , अर्थः प्रयोजनम् , फलकापदर्थः, स विद्यते यस्थासौ फलकापदर्थी, यदिवा फलकवद् वास्यादिभिरुभयतो बाह्यतोऽभ्यन्तरतश्च अवकृष्टः 'फलकावकृष्टः' इत्येवं विगृह्यार्षत्वात् 'फलगावयट्ठी' इत्युक्तम् , यदिवा तक्ष्यमाणोऽपि दुर्वचनवास्यादिभिः कषायाभावतया फलकवदवतिष्ठते तच्छीलश्चेति फलकावस्थायी" इति च 224 तमस्य सूत्रस्य वृत्ती शीलाचार्याः । "फलगावयही जहा उभयतो फलत अवगरिसिज्जमाणं अवगरिसियं च फलगीभवति एवं सो बाहिरभंतरेण तवेण, "सत्थेण वा तच्छिजमाणे जोत्त-वित्तातिणा वा हम्ममाणो कम्मत्रोडणातो ण णिविज्जति" इति 198 तमस्य सूत्रस्य चूर्णी, "फलगावयट्ठी, फलगमिव वासिमातीहि उभयतो अवगरिसियं बाहिरतो अभितरो य स भवति फलगावयट्ठी" इति च 224 तमस्य सूत्रस्य चूर्णौ आचारान्ग्ग्चूर्न्निकाराः॥ 14. णिओज खं 1 ॥ 15. अभिउंजिया खं 1 ॥ 16. रुद्धासाधुकम्मी खं 2 / रोहासाधुकम्मी cU0 / "रौद्रादीनि कर्माणि असाधूनि येषां ते रोहमसाधुकम्मा" cU0 / रौद्रकर्मणि' अभियुज्य व्यापार्य, यदिवा "रौद्रं सत्त्वोपघातकार्यम् 'अभियुज्य' स्मारयित्वा असाधूनि "कर्माणि "येषां ते तथा तान्" shii0॥ 17. हस्थितुल्लं cU0 / "हस्तितुल्यं वहन्तीति हस्तिवत् हस्तितुल्यं भारं वहन्तीत्यर्थः हस्तिरूपं वा कृत्वा वाह्यन्ते" Page #158 -------------------------------------------------------------------------- ________________ 346] पंचमे गिरयविभत्तिअज्झयणे बीओ उद्देसओ 342 बाला बला भूमि अणोकमंता, पविज्जलं कंटैलं महंतं । विबद्ध तप्पेहिं "विवण्णचित्ते, समीरिया कोट्ट बलिं करेंति ॥ 16 ॥ 343 ' वेतालिए नाम महब्भितावे, ऐगायते पव्वतमंर्तैलिक्खे । हम्मंति ta~tthA बहुकूरकम्मा, परं सहस्साण मुहुत्तगणं ॥ 17 ॥ 344 संबाहिया दुक्कडिणो थणंति, अहो ये रातो परितप्पमाणा । एगंतकूडे नेरए महंते, कूडेण तत्था विसमे हता उ ॥ 18 ॥ 345 भजंति णं पुत्रमरी सरोसं, समुग्गरे ते मुसले गहेतुं । ते भिन्नदेहा रुहिरं वैमंता, ओमुद्धगा धरणितले पेंडंति ॥ 19 ॥ 346 अणसितानाम महसियाला, पंगम्भिणो तत्थ संयायकोवा । खइज्जंति तत्था बहुकूरकम्मा, अंदूरया संकलियाहिं बद्धा ॥ 20 ॥ " cU0 / " हस्तिवाहं ( हस्तिवत् pra0 ) वाहयन्ति नरकपालाः उपलक्षणार्थत्वादस्य उष्ट्रवाहं वाहयन्तीत्याद्यपि आयोज्यम्" zI0 ॥ 18. वदंति खं 1 ॥ 19. दुवे cU0 ॥ 20 ततो खं 2 ॥ 21. भभविवंति किंकागतो से इति cU0 सम्मतः पाठो भाति, "आरोह्य किं न वहसीति किंकाणतो सिति काटिकाए विंति " cU0 / भारुष्य विध्यन्ति से तस्य नारकस्य ककाणओ त्ति मर्माणि (मर्मणि - pra0) विध्यन्तीत्यर्थः " zI0 ॥ 22. कंकाणओ खं 2 | ककाणतो खं 1 ॥ 1. भूमिमगुक्क खं 2 पु 1, 2 / दृश्यतां sU0 ॥ 2. विवण्णचित्ता खं 1 / " विषण्ण चित्तान् " zI0, एतदनुसारेण विषण्णचित्ते इति पाठो भवेत् ॥ 3. कोट्टबलिं किरेंति खं 2 / कट्टु (कुट्ट ?) बलिं किति पु 2 / कोट्टबलिं चूप 0 शीपा0 / "कुट्टयित्वा करूपनीभिः खण्डशः बलिं क्रियन्ते, अधवा कोहं नगरं वुच्चति णगरबली विक्रियन्ते " cU0 / "कुट्टयित्वा खण्डशः कृत्वा बलिं कुर्वन्ति (बलिं क ( कि ?) रिंति त्ति नगरबलिवत् - pra0) इतश्चेतश्च क्षिपन्तीत्यर्थः, यदिवा को बलिं कुर्वन्तीति नगरबलिवत् कुर्वन्ति " zI0 ॥ 4. वेवालीए खं 1 ॥ 5. एगो खं 1 / " महाभितापे महादुःखैककारी एकायत एकशिलाघटितो दीर्घः वेयालिए त्ति वैक्रियः परमाधार्मिकनिष्पादितः पर्वतः zI0 ॥ 6. "अन्तरिक्षः छिन्नमूल इत्यर्थः ' " cU0 तत्थ खं 1 ॥ 8. माणं खं 2 / " परं मुहूर्तस्येति मुहूर्तस्य हन्यन्ते " cU0 / 9. सेबा खं 2 | आदीणियं दुक्कडिगो 12. ऊ खं 1 / "" 'तुशब्दस्यावधार ॥ 14. वहंता खं 1 / " सम्भाव्यते एतन्नरकेषु यथाऽन्तरिक्षे " zI0 ॥ 7 सहस्राणामिति परं सहस्रेभ्योऽनेकानि सहस्राणीत्यर्थः "सहस्रसंख्यानां मुहूर्तानां परं प्रकृष्टं कालम् " zI0 ॥ चूपा0 ॥ 10. तखं 1 ॥ 11. नरते खं 2 पु 1 / णार्थत्वात् " zI0 ॥ 13. इथं गाथा चूर्णौ न व्याख्याता zI0 ॥ 15. उमु खं 1, 2 पु 2 / उम्मुला0 ॥ खं 1 विना । << अनशिता बुभुक्षिता: " zI0 ॥ 18. पगब्भिता cU0 / << नामशब्दः सम्भावनायाम्, संभाव्यत एतद् नरकेष्विति, प्रगल्भिता अतिधृष्टाः " zI0 ॥ 20. जत्थ खं 1 ॥ 21. सतायकोवा पु 2 विना । " सदेति भक्षयित्वा न तृप्ता भवन्ति, सदा वा भक्रोप्पा अनिवार्य अप्रतिषेध्या इत्यर्थः कर्षापणो 'अकोप्पा' इत्यप उद्वमन्तः 17. सिया 16. पडते खं 2 ॥ सिताला खं 1 / 19. पागदेग् पु 2 / , (6 ल्व् 10 Page #159 -------------------------------------------------------------------------- ________________ सूयगडंगसुत्ते पढमे सुयक्खंघे [sU0 347-356 347 सदाजला नाम नदी 'भिदुग्गा, पविजला लोह्विलीन्न्त्त्ता। जंसी भिदुग्गंसि पवजमाणा, एण्गाइयाऽणुकमणं करेंति ॥ 21 ॥ 348 एयाइं फासाइं फुसंति बालं, निरंतरं तत्थ चिरइद्वितीयं । ण हम्ममाणस्स तु होति ताणं, एगो सयं पचणुहोति दुक्खं ॥ 22 ॥ 5 349 जं जारिसं पुत्वमकासि कम्म, तहेव आगच्छंति संपराए । एगंतदुक्खं भवमन्जिणित्ता, वेदेति दुक्खी तमणंतदुक्खं ॥ 23 ॥ 350 एताणि सोचा णरगाणि धीरे, न हिंसते कंचण सव्वलोए । एगंतदिट्ठी अपरिग्गहे u, बुज्झिन्ज लोगस्स वसं न गच्छे ॥ 24 ॥ __ एवं तिरिक्खे मणुयामरेसुं, caturaMta'NaMtaM तदणुविवागं । स सव्वमेयं इति वेदयित्ता, कंखेज कालं धुवमाचरंतो ॥ 25 ॥ त्ति बेमि। 351 ॥ नरगविभत्ती स्म्म्त्ता॥ दिश्यते, अधवा अकोप्पं ति [न ?] कुप्पितुं इत्युक्तं भवति" cU0 / " सदावकोपा नित्यकुपिताः" zI0 ॥ 22. खायंति cU0 ॥ 23. अदूरए खं 1 / "अदूरगाः" zI0 ॥ 1. हिदुग्गा खं 1 ॥ 2. पविजला cU0 zI0 / पविजला शीपा0 ॥ 3. एगाइयाणुक्क पु 2 / एगाभताणुक्क पु 1 lA0 / एगायताणुक्क खं 1, 2 / "एकानिका असहाया इत्युक्तम् .. अनुक्रमन्तीति अनुक्रमणम्" cU0 / "एगाय(i)य त्ति एकाकिनोऽत्राणा अनुक्रमणं तस्यां गमनं प्लवनं कुर्वन्तीति" shii0॥ 4. द्वितीतं खं 1 / द्वितीया cuu0॥ 5. नो खं 1 pu2॥ 6. तु भत्थि ताणं cuu0॥ 7. पुवकयासि कम्मं तमेव खं 2 पु 1 lA0 / "जारिसाणि 'कम्माणि कताणि तं तधा अणुभवंति" cU0 / "यादृशैः यद् बद्धं तत् ताहगेव तीव्रमन्दमध्यमविपाकम् उदयमागच्छतीति" shii0॥ 8. देग्च्छती खं 1 ॥ 9. राते खं 2 पु 1 lA0 / रागे cuu0॥ 10. मज्जइत्ता पु 2 / मजणित्ता laa0॥ 11. वेदंति lA0 / वेयंति पु 2 / वेदेति एगो तमगंतकालं cuu0॥ 1. वीरे खं 1 ॥ 2. No cuu0|| 3. deglotedeg खं 2 पु 1 ॥ 4. य cU0 / "तुशब्दात्" zI0 ॥ 5. ज उ लोदेग् खं 1 ॥ 6. लोभस्स cuu0॥ 7. एवं तिरिक्खेसु वि चातुरंते अगंतकालं तदणुविवागं cuu0॥ 8. मणुताभ खं 2 पु 1 ॥ 9. तयणूवि(व खं 2)वागं खं 2 पु 1 ॥ 10. सव्वमेवं इय वेदैत्ता पु 2 / सव्वमेवं इध वेदैत्ता cuu0॥ 11. धुयमायरंते खं 2 पु 1 / धुत(य lA0)मायरंति cU0 laa0| धुतमाचरंति खं 1 / "धूयतेऽनेन कर्म इति धुतं चारित्रमित्युक्तम् , आचार इति क्रियायोगे, आचरन् आचरंते वा चरणमिति" cU0 / "ध्रुवं संयममाचरन् कालं मृत्युकालमाकाङ्केत्" shii0॥ Page #160 -------------------------------------------------------------------------- ________________ छटुं अज्झयणं 'महावीरत्थवो' 352 पुच्छिसु णं समणा माहणा य, अगारिणो ये परतित्थिया य । से के इणेगंतहिय धम्ममाहु, अणेलिसं साधुसमिक्खयाए ॥ 1 ॥ 353 कहं च णाणं कह दंसणं से, सीलं कहं नातसुतस्स आसी। जाणासि णं भिक्खु जहातहेणं, अहासुतं बूहि जहा 'णिसंतं ॥ 2 ॥ 354 'खेयण्णए "से कुसले आसुपन्ने, अणंतणाणी य अन्न्ण्त्द्ण्सी। जसंसिणो चक्खुपहे ठियस्स, जाणाहि धम्मं च ' घिई च पेहा ॥ 3 ॥ 355 ur3e अहे य तिरियं दिसासु, तैसा य जे थावर जे य पाणा । "से णिचणिचेहि समिक्ख पण्णे, दीवे व धम्मं समियं उदाहु ॥ 4 ॥ 10 356 से सव्वदंसी अभिर्भूय NANI, निरामगंधे "धीमं ठितप्पा । अणुत्तरे सबजेगंसि विजं, "गंथातीते अभए अणाऊ ॥ 5 ॥ 1. पुच्छिस्सुखं 2 ॥ 2. या खं 1 पु 1 lA0 ॥ 3. से के इमं णितियं धम्ममाहु खं 2 pu1 cU0 / से के इमं हितगं धम्ममाहु चूपा0 / से के तिमं णिहियं धम्ममाह खं 1 ॥ 4. साधु समिक्ख दाए खं 1 cU0 / "साधु प्रशंसायाम् , सम्यग् ईक्षित्वा समीक्षय केवलज्ञानेन दाए दरिसति" cU0 / "साधी चासौ समीक्षा च साधुसमीक्षा यथावस्थिततत्त्वपरिच्छित्तिः, तया" zI0 ॥ 5. यासे खं 2 / याते पु 1 laa0॥ 6. व पु 2 cU0 ॥ 7. महातहेणं पु 2 / 8. सुहं lA0 ॥ 9. णिसंते खं 1 ॥ 10. खेयन्ने खं 1, 2 पु 2 / खेत्तण्णे कु cU0 / " खेयमए से इत्यादि" zI0 ॥ 11. से कुसले महेसी अणंत खं 1, 2 पु 1 lA0 शीपा0 / कुसले आसुपण्णे महेसी अणंत cU0 ॥ 12. धिवि च पेहे खं 1 / धीइं च पेहा खं 2 lA0 / धिहं च पेह पु 2 / "धितिं च पेध...."जारिसो धम्मो वा धिती वा पेहा वा तं तुमं अवितधं जाणाहि" cU0 / "जानीहि..."धर्म..."तथा'..."धृति....."प्रेक्षस्व...."यदिवा' .... तस्य..... धर्म धृतिं च जानीषे ततोऽस्माकं पेहि त्ति कथय" zI0 ॥ 13. उड्ढे खं 1 cuu0॥ "उड्ढं अहे य इत्यादि" shii.॥14. अहेयं पु 1 / अहे तिरियं laa0॥ 15. ये स्थावराः ..'ये च त्रसाः" cU0, एतदनुसारेण जे थावरा जे य तसा य पाणा इत्यपि cU0सम्मतः पाठो भवेत् ॥ 16. से (स cU0) णिच्च-'णिच्चे य स खं 1 पु 2 cuu0| "स एव प्राज्ञो नित्यानित्याभ्यां "समीक्ष्य" shii0॥ 17. समितं खं 1 / "तथा आहेति वक्ष्यमाणान्""दीवेण समो दीवसमो, समियाए त्ति सम्यक् " cU0, एतदनुसारेण तहाऽऽह दीवसमो समियाए इति पाठः cU0 सम्मतो भाति ॥ 18 भूत खं 2 lA0 ॥ 19. धीमं खं 2 lA0 ॥ 20. अणुत्तरं c0॥ 21. जगंमि खं 1 / 22. cU0 विना-गंथादीए खं 1 / गंथाइए पु 2 / गंथा अदीते मभते खं 2 पु 1 / गंथा अतीते भभते lA0 / "ग्रन्थातीतो निर्ग्रन्थ ityrthH"shii0॥ Page #161 -------------------------------------------------------------------------- ________________ सूयगडंगसुत्ते पढमे सुयक्खंधे [sU0 357357 से भूतिपण्णे अणिएयचारी, ओहंतरे धीरे अणंतचक्खू । अणुत्तरं तैप्पति सूरिए वा, वेइरोयर्णिदे व तमं पंगासे ॥ 6 ॥ 358 अणुत्तरं धम्ममिणं जिणाणं, णेता मुणी कासवे आसुपण्णे । इंदे व देवाण महाणुभावे, सहस्सनेता दिवि णं विसिढे ॥ 7 ॥ 5 359 से पण्णसा a~kkhaye सागरे वा, महोदधी वा वि अणंतपारे । अणाइले वा अंकसायि मुक्के, सक्के व देवाहिपती जुतीमं ॥ 8 ॥ 360 से "वीरिएणं पडिपुण्णवीरिए, सुदंसणे वा णगसव्वसेटे । सुरालए वा वि मुंदागरे से, विरायतेऽणेगगुणोववेते ॥ 9 ॥ 361 सयं सहस्साण उ जोयणाणं, "तिगंडे से पंडगवेजयंते । से ऽजोयणे णवणवते सहस्से, u~Ddussite हे? सहस्समेगं ॥ 10 ॥ 362 पुढे णभे चिट्ठति अमिए ठिते, जं सूरिया अणुपरियट्टयंति । से हेमवण्णे बहुणंदणे ये, जंसी रतिं वेदयंती महिंदा ॥ 11 ॥ 363. से पवते सदमहप्पगासे, virAya~tI क्ण्च्न्न्म्त्त्त्थ्व्न्न्न्ने। अणुत्तरे गिरिसु य पव्वदुग्गे, गिरीवरे से जलिते व भोमे ॥ 12 ॥ 15 364 मैंहीय मज्झम्मि ठिते णगिंदे, पण्णायते सूरिय suIlesse । एवं "सिरीए उ स भूरिवण्णे, मणोरमे जोयति अच्चिमाली ॥ 13 ॥ 1. देगेतिचारी खं 1 / एतचारी cU0 / 2. तवति cU0 ॥ 3. सूरिते खं 1 पु 1 laa0॥ 4. वैरोयणेदो व cU0 / वैरोवणिंदे व तम(तवम खं 2)प्पगासे खं 2 lA0 पु 1 ॥ 5. पभासे खं 1 ॥ 6. देवाण खं 2 पु 1 laa0॥ 7. सहस्सनेत्ता cU0 / सहस्सनेता चूपा0॥ 8. दिविणं cU0 / दिवि भवा दिविनः सर्वेभ्यो divibhyaH"viziSTaH" cuu0| "दिवि स्वर्गे, .'ऽणं इति वाक्यालङ्कारे" zI0 ॥ 9. पण्णया पु 1, 2 lA0 / "से पण्णसा (पण्णया-pra0) इत्यादि" shii0॥ 10. अक्खय cU0 पु 2 विना। (अक्खे?)॥ 11. अकसाय खं 2 पु 1 cU0 / अकसादि खं 1 पु 2 ॥ 12. भिक्खू खं 2 पु 1 lA0 cU0 shiipaa0|| 13. वीरेणं खं । / वीरियेणं laa0॥ 14. मुहागरे खं 2 ॥ 15. तिकंडि से पंदेग् खं 2 पु 1 lA0 cuu0| तिगंड से प्ण्पु2| "त्रीणि कण्डान्यस्य सन्तीति विकण्डी" cuu0| त्रीणि कण्डान्यस्येति त्रिकण्डः" shii0॥ 16. जोयणाणं खं 1 पु 2 ॥ 17. देग्णौते खं 1 पु 2 / देग्णौतिं cuu0॥ 18. उर्दू सितो खं 1 / अद्धस्सितो lA0 / उड्डूं थिरे चूपा0 / / 19. भूमिते ठिते खं 2 पु 1 / भूमितिट्टिते laa0| भूमिए य पु 1 ॥ 20. जं सूरिता खं 1 / असूरिया खं 2 ॥ 21. या खं 1 पु 1 ॥ 22. रति वेदयंती नहिंदा खं 2 ॥ 23. स cU0 ॥ 24. देग्यते cuu0॥ 25. भोम्मे cU0 ॥ 26. महीइ खं 1 पु 2 / "महीइ इत्यादि" zI0 ॥ 27. यती खं 2 पु 1 laa0॥ Page #162 -------------------------------------------------------------------------- ________________ 370] 10 छई अज्झयणं म्हावीर्त्थ्वो। 365 सुदंसणस्सेस जसो गिरिस्स, पइवुच्चती महतो पव्वतस्स । एतोवमे समणे नायपुत्ते, जाती-जसो-दसण-णाणसीले ॥ 14 ॥ 366 गिरीवरे वा निसहाऽऽयताणं, रुयगे व सेढे वलयायताणं । ततोवमे से जगभूतिपण्णे, मुंणीण मज्झे तमुदाहु पण्णे ॥ 15 ॥ 367 अणुत्तरं धम्ममुईरेइत्ता, अणुत्तरं झाणवरं "झियाई । सुसुक्कसुक्कं अपगंडसुक्कं, "संखेंदु वेगंतवदातसुक्कं ॥ 16 ॥ 368 a~NuttaraggaM परमं महेसी, असेसकम्मं स विसोहित्ता। "सिद्धिं गतिं साइमणंत पत्ते, नाणेण सीलेण य दंसणेणं ॥ 17 ॥ 339 रुक्खेसु णाते जह सामली वा, जंसी रतिं वेतयंती सुवण्णा । वणेसु यौ~ नंदणमाहु "सेटे, णाणेण सीलेण ये भूतिपन्ने ॥ 18 ॥ 370 थणियं व सद्दाण अणुत्तरे तु, चंदो व ताराण महाणुभोंगे । गंधेसु या~ चंदणमाहु "सेढे, सेढे मुणीणं अपडिण्णमाहु ॥ 19 ॥ 28. सूरिए सुदेग् खं 1 / सूरियलेस्सभूते cU0 ॥ 29. लेसे पु 2 ख 1 / लिस्से पु 1 lA0 ॥ 30. सिरीते खं 2 पु 1 / सिरिए पु 2 / एवं सिरीए उ स भूतिवण्णे cU0 / "भूतिवर्ण इति प्रभूतवर्ण इत्यर्थः" cuu0॥ 31. मणोरमे अञ्चिसहस्समालिणी(णो!) cuu0॥ 32. जूयति पु 1 / जोयए lA0 / "योतयति" shii0॥ 1. स्सेव खं 2 पु 1, 2 lA0 / "एतदनन्तरोक्तं यशः कीर्तनं सुदर्शनस्य" shii0॥ 2. पदुश्चती खं 1 / पवुश्चते cuu0॥ 3. णातपुत्ते cuu0॥ 4. निसढायदेग् cuu0॥ 5. रुए व खं 1 पु 2 ॥ 6. सिटे खं 2 पु 1, 2 lA0 / सेटे व वलतायताणं खं 1 ॥ 7. जगभूतपण्णे cuu0| "जगति असावेको भूतप्रज्ञः" cU0 / "जगति संसारे भूतिप्रज्ञः प्रभूतज्ञानः" zI0 ॥ 8. मुणीणमावेदमुदाहु पण्णे cuu0| "भावेदः श्रुतज्ञानमित्यर्थः" cuu0॥ 9. रयत्ता laa0॥ 10. झाण चिरं cuu0॥ 11. मितादी खं 1 / झियाति cuu0॥ 12. अवर्गदेग् खं 1 पु 2 ॥ 13. संखिंदु खं 2 पु 1,2 lA0 / संखेंदुएगंतवदातसुकं cU0 / संखेंदु वेगंतवदातसुकं चूपा0॥ 14. अणुत्तरग्गं परमं महेसी णाणेण सीलेण य दसणेणं । असेसकम्मं स विसोधैत्ता सिद्धीगति सातियणंत पत्ते cuu0॥ 15. सिद्धिं गत laa0॥ 16. सातिमणंत खं 1 / सायमणंत पु 2 ॥ 17. रुक्खेसु णाते जह कूडसामली, जंसी खं 1 / रुक्खेहि णाता मह कूडसामली, जंसी cU0 / रुक्खेसु णाता मदु कूडसामली, जंसी चूपा0 / "कूडभूताऽसौ शाल्मली च" cuu0॥ 18. रती वे(ते खं 2)ययती खं 2 पु 1 / रत वेययती laa0॥ 19. पु 2 cU0 विना- आ खं 1 / वा खं 2 पु 1 laa0॥ 20. खं 1 विना-सिटे खं 2 पु 1, 2 lA0 / सिटुं cuu0॥ 21. उ cuu0॥ 22. देग्त्तरं तु चंदु व्व पु 2 ॥ 23. cU0 पु 2 विना-भाए खं 1 / भावे खं 2 पु 1 laa0| "तारकाणां मध्ये यथा चन्द्रो महानुभाग:(व:-pra0)....."मनोरमः, गन्धेषु ......"चन्दनं ... श्रेष्ठमाहुः, एवं मुनीनां ..." अप्रतिज्ञः, तमेवम्भूतं श्रेष्ठमाहुः" zI0 ॥ 24. वा पु 1 lA0 / Page #163 -------------------------------------------------------------------------- ________________ दद सूयगडंगसुत्ते पढमे सुयक्खधे [sU0 371 - 371 जहा सयंभू उदहीण 'सेटे, णागेसु यो धरणिंदमाहु सेटे । खोतोदए वा रसवेजयंते, तवोवहाणे मुणिवेजयंते ॥ 20 ॥ 372 हत्थीसु एरावणमाहु णाते, सीहे मियाणं सलिलाण ग्ण्गा। . पक्खीसु या~ गरुले वेणुदेवे, णिव्वाणवादीणिह गायपुत्ते ॥ 21 ॥ 5 373 जोहेसु णाए जह वीससेणे, पुप्फेसु वा जह अरविंदमाहु । खइत्तीण सेढे जह दंतवक्के, इसीण सेढे तह वद्धमाणे ॥ 22 ॥ 374 दाणाण सेढे अभयप्पदाणं, सच्चेसु या~ अणवजं vdNti। tavesu yA उत्तमबंभचेरं, "लउत्तमे समणे नायपुत्ते ॥ 23 ॥ 375 ठितीण "सेट्ठा लवसत्तमा वा, सभा सुधम्मा व सभाण "सेत्त्त्ता। __"निव्वाणसेट्ठा जह सव्वधम्मा, ण णायपुत्ता परमत्थि गाणी ॥ 24 ॥ 376 पुढोवमे धुणति विगतगेही, न सन्निहिं कुव्वति आसुपण्णे । तरितुं समुदं व महाभवोघं, अभयंकरे वीरे अणंतचक्खू ॥ 25 ॥ ता खं 2 ॥ 25. खं 1 cU0 विना-सिटे, सिटे मु पु 2 / सेटे, एवं मुखं 2 पु 1 lA0 / दृश्यतां pR0 65 टि. 23 ॥ 26. माहू खं 1 / साहू खं 2 ॥ 1. सिढे पु 2 ॥ 2. वा खं 2 पु 1 lA0 cU0 ॥ 3. धरणेद खं 1 / धरणिंदे माहु पु , lA0 / धरणमाहु cU0 / "धरणं धरणेन्द्रं (धरणं धरणोरगेन्द्र-pra0, धरणेन्द्रं धरणं-pra0) यथा श्रेष्ठमाहुः" zI0, एतदनुसारेण धरणमाहु इति पाठः zI0सम्मतो भाति ॥ 4. खोदोदए खं 1 पु 2 / "खोतोदए रसतो वेजयंते, खोतोदगं णाम उच्छुरसोदगस्य समुद्रस्य, अधवा इहापि इक्षुरसो मधुर एव" cuu0| खोओदए इति इक्षुरस इवोदकं यस्य स इक्षुरसोदकः" zI0 ॥ 5. ततोव खं 2 / "तधोवधाणे मुणि वेजयंते, तथेति तेन प्रकारेण, उपदधातीत्युपधानम्" cuu0| "एवं तपौपधानेन विशिष्टतपोविशेषेण" shii0॥ 6. तेरा खं 2 पु 1 laa0॥ 7. मिताणं खं 1 ॥ 8. मा cuu0॥ 9. णायउत्ते pu1॥ 10. वा अरविंदं वदति cuu0॥ 11. देग्दसाहू खं 1 ॥ 12. खंतीण खं 2 laa0॥ 13. सिट्टे पु 2 / एवमग्रेऽपि ॥ 14. मा cuu0॥ 15. वयंती खं 1 पु 1 ॥ 16. भा cuu0| वा पु 1 / ता खं 2 laa0॥ 17. उत्तिम खं 1 / उत्तमं laa0॥ 18. "तथा सर्वलोकोत्तमो भगवान् " cU0, एतदनुसारेण cU0संमतः 'लोगुत्तमे भगवं णातपुत्ते' इत्यपि पाठः सम्भवेत् ॥ 19. सिट्ठा खं 2 पु 1, 2 laa0॥ 20. सिट्रा पु 1,2 ॥ 21. जेव्वा खं 1, 2 cuu0॥ 22. णाणं खं 1 पु 2 / "ण णातपुत्ता परमस्थि गाणी....." ज्ञातपुत्रान्न परोऽस्ति कश्चित् ज्ञानी" cuu0| "ज्ञातपुत्रात् ......" परं प्रधानमन्यद् विज्ञानं नास्ति" shii0॥ 23. धुणती cuu0॥ 24. संनिही खं 2 पु 1 ॥ Page #164 -------------------------------------------------------------------------- ________________ 380] छटुं अज्झयणं म्हावीर्त्थ्वो। 377 कोहं च माणं च तहेव मायं, लोभं चउत्थं अज्झत्थदोसा । एताणि वंता अरहा महेसी, ण कुव्वति पावं ण कारवेती ॥ 26 ॥ 378 'किरियाकिरियं वेणइयाणुवायं, अण्णाणियाणं पंडियच ठाणं । से सबवायं इति वेयैत्ता, उवट्टिते संजम दीहरायं ॥ 27 ॥ 379 से वारिया इत्थि sa~rAibhattaM, उवहाणवं दुक्खखयट्टयाए । लोगं विदित्ता और परं च, सव्वं पभ वारिय सव्ववारं ॥ 28 ॥ 380 सोचा य धम्मं अरहंतभासियं, समाहितं अट्ठपओवसुद्धं । "तं सद्दहंता य जणा अंणाऊ, इंदा व देवाहिव ओण्गमिस्संति ॥ 29 ॥ त्ति बेमि। ॥ * महावीरस्थतो स्म्म्त्तो। षष्ठमध्ययनं समाप्तम् * ॥ 1. दोसं खं 2 पु 1 laa0| "आध्यात्मिका ह्येते दोषाः, बाह्या गृहादयः, एताणि चत्ता अरहा महेसी...." चत्ता णाम उज्झित्वा" cuu0| "एतानध्यात्मदोषांश्चतुरोऽपि ....." वान्त्वा परित्यज्य" shii0॥ 2. कुम्वई खं 2 पु 1 / कुवई पाव ण laa0॥ 3. "किरियं अकिरियं वेणैगाणुवातं, ....." दुवालसंगं गणिपिडगं वादो, सेसाणि तिणि तिसट्टाणि अणुवादो, थोवं वा अणुवादो" cuu0॥ 4. 'वातं खं0 1 पु 1 laa0॥ 5. परियञ्च खं 1 ॥ 6. स सव्ववादं cU0 / से सव्ववातं खं 1 ॥ 7. इती खं 1 / इय पु 2 / इध cU0 ॥ 8. धम्म स दी खं 1 पु 2 / संजम दीदेग् पु 1 / "उवट्टिते सम्म स दीहरायं, उपस्थितो मोक्षाय सम्यगुपस्थितः" cU0 / "उपस्थितः सम्यगुत्थानेन संयमे व्यवस्थितो न तु यथान्ये" zI0 ॥ 9. स पु 2 cU0 / / 10. सराय(यि खं 1)भत्तं खं 1, 2 पु 1 ॥ 11. देग्टुताते खं 2 पु 1 laa0॥ 12. भारं परं च खं 2 विना । अपरं परं च cU0 / "आरम् इहलोकाख्यं पा(पप्र0)रं परलोकाख्यं यदिवा आरं मनुष्यलोकं पारं नारकादिकम्" zI0 ॥ 13. सव्ववारी cU0 / "सर्ववारणशील इत्यर्थः" zI0 ॥ 14. "तं सैहंता[स्स्?]य..... श्रद्धापूर्वकमादाय, आदाय नाम गृहीत्वा कृत्वा च" cuu0॥ 15. अणायू यंदा खं 1 ॥ 16. वि खं 2 lA0 ॥ 17. आगमेस त्ति बेमि खं 1 / आगमिस्सं ति बेमि पु 2 / "आगमिष्यति(येतेति-pra0) आगमिस्सेण भवेण सुकुलुप्पत्तीए सिज्झिस्संति" cU0 / "देवाधिपा आगमिष्यन्तीति भविष्यन्ति. इति ......" ब्रवीमि" shii0॥ 18. वीरस्तवाख्यं षष्ठदेग् पु 1 / महावीरस्तवाध्ययनं षष्ठम् पु 2 / * *नास्ति khN1॥ Page #165 -------------------------------------------------------------------------- ________________ सत्तमं अज्झयणं 'कुसीलपरिभासियं' 381 पुढवी य AU अगणी य वाऊ, तण-रुक्ख-बीया य तसा य पान्ना। जे अंडया जे य जराउ पाणा, संसेयया जे रसयाभिधाणा ॥ 1 ॥ 382 एताई कायाइं पवेदियाई, एतेसु jA~Na पडिलेह सायं । एतेहिं कायेहि य आयदंडे, एतेसु या vippariyAsa~viti // 2 // 383 जातीवहं अणुपरियट्टमाणे, तस-थावरेहिं विणिघायमेति । "से जाति-जाती बहुकूरकम्मे, जं कुव्वती मिन्नति तेण बाले ॥ 3 ॥ * "इदानीं कुशीलपरिभासितं ति जत्थ कुसीला सुसीला य परिभासिजंति"[paM0 4] .."अथ कस्मात् कुसीलपरिभाषितमित्यपदिश्यते [paM0 23]" cU0 pR0 151 / "मुशीलपरिभाषा कृता, "कुशीलाः परिभाष्यते । "नामनिष्पन्ने कुशीलपरिभाषेति । "कुशीलपरिभाषाख्यस्याध्ययनस्य । इदमध्ययनं 'कुशीलपरिभाषा' इत्युच्यते" shii0| एवं च cU0 अनुसारेण 'कुसील. परिभासियं' इति नाम, एतदध्ययनान्ते प्रतिषु प्राय ईदृश एवोल्लेख्ः। zI0 अनुसारेण तु 'कुसीलपरिभासा' इति अस्याध्ययनस्य नामेति ज्ञेयम् ॥ 1. पुढवी य भाऊ य अदेग् पु 1 / पुढवी माउ य म खं 2 / "पुतवी य इत्यादि.."चकारः स्वगतभेदसंसूचनार्थः" shii0॥ 2. बीता त तसा खं 2 पु 1 / बीता तसा laa0॥ 3. रसताभिधाणा खं 1 / रसयाभिहाणा खं 2 पु 1, 2 laa0॥4. जाणे खं 2 पु 1, 2 lA0 / दृश्यतां sU0 399 / भाचाराङ्गे sU0 112 टि. 16 / "जाणं जानन्निति जानकः प्रत्युपेक्ष्य sAtaM"paDilehittA दुःखमेषां न कार्यम्" cU0 / "एतेषु "सातं सुखं जानीहि "ज्ञात्वा pratyupekSasva"paryAlocaya" shii| आचाराङ्गसूत्रे "भूतानि असुभृतः, तेषु 'प्रत्युपेक्ष्य' paryAlocya"jAnIhi"sAtaM' सुखम्" इति 76 तमस्य सूत्रस्य वृत्तौ, "भूतानि चतुर्दश भूतग्रामाः, तैः सममात्मनः 'सातं' सुखं 'प्रत्युपेक्ष्य' पालोच्य जानीहि" इति च 112 तमस्य सूत्रस्य वृत्तौ शीलाङ्काचार्या विकृत्व्न्त्ः। दृश्यतां sU0 399 / "भूतेहिं जाण पडिलेह सातं" इति भाचाराङ्गे sU0 76, 112 ॥ 5. एतेहि य का खं 2 / एतेसु काएसु तु आतदंडे cU0 / "एभिः कायैः समारभ्यमाणैः "आत्मदण्डो भवति इत्यर्थः, अथवा एभिरेव कायैर्ये 'आयतदण्डाः' दीर्घदण्डाः..." shii0॥ 6. एतेसु मा वि पु 1 / एतेसु मासु वि खं 2 / "एतेष्वेव पुनः पुनः विप्परियासुवेति" cuu0॥ 7. सुवेदी खं 1 / "विप्परियासुवेति" इति आचाराङ्गे sU0 77, 79, 82, 96, 148 / " विप्परियासुवेति, विपर्यासो नाम जन्म-मरणे, संसारो वा विपर्यासो भवति, अथवा "सुखविपर्यासभूतं दुःखमवाप्नोति" cU0 / "विविधमनेकप्रकार परि समन्ताद् आशु क्षिप्रम् उप सामीप्येन या(य?)न्ति व्रजन्ति, teSveva"bhUyo भूयः समुत्पद्यन्त इत्यर्थः, यदिवा विपर्यासो व्यत्ययः,.. दुःखमेवावाप्यते" zI0 / "विपर्यासमुपैति" इति आचाराजवृत्तौ shiilaangkaacaaryaaH|| 8. जातीपथं laa0| जाती(I cU0)वहं खं 1 cuu0| जातीवघं खं 2 शीपा0 / "जातिवधौ जन्म-मरणे" Page #166 -------------------------------------------------------------------------- ________________ 381 - 388 ] सत्तमं कुलीलपरिभासियज्झयणं । 384 असि च लोगे अदुवा परत्था, सतग्गसो वा तह अन्ना वा । संसारमावन्न पैरं परं ते, बंधंति 'वेयंति य दुण्णियाई ॥ 4 ॥ 385 जे मायरं च पियरं चं हेच्चा, समणव्वंदे अगणि समारभेज्जा । a~hahu से लोगे कुसीलधम्मे, भूताइं जे हिंसति आतसाते ॥ 5 ॥ 386 उज्जालओ पण तिवातएज्जा, निव्वावेओ अगणि "तिवातैज्जा । म्हा उ मेहावि समिक्ख धम्मं, ण पंडिते अगणि समारभेज्जा ॥ 6 ॥ 5. 15 387 पुढवी वि जीवा AU वि जीवा, पणा य संपातिम संपयंति । "संसेदया कट्ठसमस्सिता ये~, एते दहे अगणि समारभंते ॥ 7 ॥ 388 हरिताणि भूताणि विलंबगाणि, AhAra~dehAiM पुढो सिताई । "जे छिंदती आतसुहं पडुच्चा, पोंगब्भि पाणे बहुणं तिवती ॥ 8 ॥ cU0 / " जाईपहमित्यादि, जातीनाम् पन्था जातिपथः, यदिवा जाति-वधम् " zI0 ॥ 9. 'वसुं विणिग्घातमेति cU0 ॥ 10. जातिजाई खं 2 pu1 / जायजाई पु 2' / जातिंजाति lA0 / " से जातिजाती परियहमाणे जातिजातीति वीप्सार्थः " cU0 / " सः जाविं जातिम् उत्पत्तिमुत्पत्तिमवाप्य " zI0 ॥ 11 मज्जते चूपा0 / "मज्जते वा, निमज्जह इत्यर्थः " cU0 ॥ 1. पुरथा खं 2 पु 2 lA0 / परत्थ cU0 ॥ 2. अन्नधा खं 2 पु 1 lA0 ॥ 3 परंपरेण बं cU0 / " परंपरेणेति परभवे" cU0 / "ते."संसारमापन्नाः परं परं प्रकृष्टं प्रकृष्टं दुःखमनुभवन्ति" zI0 ॥ 4 वेदिति य दुण्णियाणि खं 1 ॥ 5. वा खं 2 पु 1 lA0 / " जे मायरं चे त्यादि " zI0 ॥ 6. व्वए खं 1 / " श्रमणत्रतिनः श्रमण इति वा वदन्ति " cU0 / " श्रमणव्रते " zI0 ॥ 7. अहाह lA0 / अहाह से लोगे अणजधम्मे cU0 / "अथ... आहुरिति तीर्थकृद्-गणधरादयः " zI0 ॥ 8. लोते खं 2 pu1॥ 9 उज्जालतो खं 2 पु 1 66 lA0 / उज्जा लिया पाण तिवातयंति णिव्वाविया अगणि निपातएजा cU0 / 'उज्जाल (लि - pra0) ओ इत्यादि " zI0 ॥ 10. पाणे तिवातएजा खं 2 | पाण इवाततेजा laa0| पाण इवावतेज्जा 1 / पाण इवायजा pu2 / दृश्यतां Ti0 9 / " प्राणिनोऽति (नो नि - pra0) पातयेत्, त्रिभ्यो वा ... पातयेत् " zI0 ॥ 11. 'वतो lA0 पु 1 ॥ 12. प्रतिषु पाठाः - :- निव्वातैज्जा खं 2 पु 1 / निवायइज्जा पु 2 / निवातैज्जा lA0 / तिवायवेज्जा खं 1| दृश्यतां Ti0 9 / " णिव्वाविया अगणिमेव निपातयंति " cU0 / "अभिकायमुदृकादिना निर्वापयन् विध्यापयंस्तदाश्रितानन्यांश्च प्राणिनोऽति (नो नि - प्र 0 ) पातयेत् त्रिपातयेद्वा " zI0 ॥ 13. तम्हा दु वे वावि खं 1 ॥ 14. पाणाति सं खं 2 पु 1 lA0 / पाणाइ सं pu2 ॥ " प्राणाश्च" cU0 / चे "" ' तदाश्रिताश्च प्राणाः " zI0 ॥ 15. संसेतया खं 1 ॥ 16. त खं 2 पु 1 lA0 ॥ 17. 'देहाई खं 1 / 'आहारमया हि देहा देहिनाम्, अन्नं वै प्राणाः, आहाराभावे हि वृक्षा हीयन्ते म्लायन्ते शुष्यन्ते च " cU0 " आहारार्थे देहोपचयार्थे वा यच्छिनति" zI0 ॥ 18. जो छिंदति आतसातं पडुच्च पागन्भिपण्णो बहुणं निवाती cU0 ॥ 19. पगब्भि pu1 ॥ 20. तवादी खं 1 ॥ 69 10 * Page #167 -------------------------------------------------------------------------- ________________ सूयगडंगसुत्ते पढमे सुयक्खंधे [sU0 389389 जातिं च बुद्धिं च विणासयंते, 'बीयादि अस्संजय आयदंडे । अहाहु से लोए अणजधम्मे, 'बीयाति जे हिंसति आयसाते ॥ 9 ॥ 390 गन्भाइ मिजंति बुया-'बुयाणा, परा परे पंचसिहा कुमारा । जुवाणगा मज्झिम थेरगा य, चयंति ते आउखए पलीणा ॥ 10 ॥ 5 391 संबुज्झहा जंतवो माणुसत्तं, 8 भयं बालिसेणं अलभो । एगंतदुक्खे जरिते वै "लोए, सकम्मुणा vippariyA~suveti // 11 // 392 'इंहेगे मूढा पवदंति मोक्खं, आहारसंपज्जणवजणेणं । एगे य सीतोदगसेवणेणं, हुतेण एगे पवदंति मोक्खं ॥ 12 ॥ 393 * पाओसिणाणादिसु णत्थि मोक्खो, खारस्स लोणस्स a~NAsaeNaM । 10 . ते मज मंसं लसुणं च भोचा, अन्नत्थ वासं परिकप्पयंति ॥ 13 ॥ . 394 उदगेण जे सिद्धिमुदाहरंति, सायं च पातं उदगं फुसंता । उदगस्स फासेण सिया य सिद्धी, "सिझिसुपाणा बहवे दगंसि ॥ 14 ॥ 1. पियाति खं 1 / बीयाइ पु 2 / "बीजादीति बीजाङ्करादिक्रमो दर्शितः" / "बीजानि ca"vinAzayan" zI0, एतदनुसारेण zI0 वृतिकृतो 'बीजानि' इति द्वितीयाबहुवचनान्तं पदमत्राभिप्रेतम् । चूर्णिकारस्य तु 'बीजादि' इति द्वितीयैकवचनान्तं पदमत्राभिप्रेतम् । दृश्यता टि. 4 ॥ 2. जति यायदंडे खं 2 पु 1 lA0 / जै याय पु 2 ॥ 3. लोते खं 2 पु 1 ॥ 4. बीयादि cuu0| बीयाति खं 1 / हरियादि खं 2 पु 1, lA0 / हरियाइ पु 2 / "बीजादि हिंसति" cU0 / "बीजानि, अस्य चोपलक्षणार्थत्वाद् वनस्पतिकायं हिनस्ति" zI0 / दृश्यतां टि. 1 ॥ 5. गब्भाति खं 1,2 / गब्भाओ ला। गब्भायि cU0 ॥ * बुतब्बुयाणा खं 1 ॥ 6. णरा[s] वरे खं 2 पु 2 laa0॥ 7. मज्झिम पोरिसा य खं 1 zI0 / "क्वचित् पाठो मज्झिम पोरुसा य त्ति..... पोरसा य त्ति पुरुषाणां चरमावस्था प्राप्ताः" zI0 ॥ 8. खते खं 2 pu1॥ 9. संबुज्झह खं 1 / बुज्झाहि जंतू ! इह माणवेसु, दटुं भयं बालिएणं अलं भे cU0 ॥ 10. da9 खं 2 / दहें खं 1 / 11. अलं भे पु 2 cU0 / दृश्यतां Ti0 9 ॥ 12. हु खं 1 विना। "एगंतदुक्खे जरिए हु लोगे ति। जरिते त्ति आलित्ते णं भंते लोए, पलित्ते णं भंते लोए । अधवा 'ज्वरित इव ज्वलितः" cU0 / "ज्वरित इव लोकः" zI0 ॥ 13. लोते खं 2 पु 1 ॥ 14. रितासुवेति खं 1 ॥ 15. इहे ग lA0 / इहग्गि खं 2 ॥ 16. आहारसपंचयवजणेणं चूपा0 शीपा0 / माहारओ पंचकवजणेणं चूपा0 शीपा0 ॥ 17. अणासतेणं खं 2 पु 1 lA0 / "अनशनेन मोक्षो भवति" cU0 / "अनशनेन अपरिभोगेन" shii0॥ 18.मंस खं 2 ॥ 19. वासं परिगप्पयंति खं 2 पु 1,2 / वासाई पकप्पयंति खं 1 ॥ 20. उदएण lA0 विना। "उदगे(e pra0)णेत्यादि" shii0| 21. पायं खं 2 lA0 विना ॥ 22. पुसंति पु 2 ॥ 23. सिद्धिं खं 1 ॥ 24. सिमंसु खं 2 पु 1, 2 ॥ Page #168 -------------------------------------------------------------------------- ________________ 400] 71 5 10 सत्तमं कुसीलपरिभासियज्झयणं । 395 मच्छा य कुम्मा य सिरीसिवा य, मंग्गू य उट्टा दगरक्खसा य । अट्ठाणमेयं कुसला वदंति, उदगेण जे सिद्धिमुदाहरंति ॥ 15 ॥ 396 उदगं जती कम्ममलं हरेजा, एवं सुहं इच्छामेत्तता वा । अंधव्व णेयारमणुस्सरित्ता, पाणाणि चेवं विणिहंति मंदा ॥ 16 ॥ 397 पावाइं कम्माइं पकुव्वतो हि, 'सिओदगं तु जैइ तं ह्रेजा। सिझिसु एंगे दगसत्तघाती, मुसं वयंते जलसिद्धिमाहु ॥ 17 ॥ 398 हुतेण "जे सिद्धिमुदाहरंति, सायं च पातं अगणिं फुसंता । एवं सिया सिद्धि हवेज तम्हा, अगणिं फुसंताण कुकम्मिणं पि॥18॥ 399 अंपरिक्ख दिटुं ण हु एव सिद्धी, एहिंति ते ghA~tamabujjhamANA / भूतेहिं जोण पडिलेह सातं, विजं गेंहाय तस-थावरेहिं ॥ 19 ॥ 400 थणंति लुप्पंति तसंति कम्मी, पुढो जगा परिसंखाय भिक्खू । तम्हा विदू विरते आयगुत्ते, da9 तसे ये पडिसाहरेज्जा ॥ 20 ॥ 1. मंगू य उद्दा cU0 / "मंगू णाम कामज्जेगा, उद्दा णाम मजारप्पमाणा महानदीषु दृश्यन्ते उम्मुज्ज-णिमुज्जियं करेमाणा" cuu0| "मद्गवः, तथा उष्टा जलचरविशेषाः" shii0॥ 2. कुसलं खं 2 ॥ 3. "अस्थानमेतत्-यदुदकेन शुद्धिर्भवति" cU0, एतदनुसारेण "उदगेण जं सुद्धिमुदाहरति" इत्यपि cU0 सम्मतः पाठो भवेत् ॥ 4. सेहिमुखं 1 ॥ 5. जति cuu0॥ 6. खं 1 विना-सुहं इच्छामेत्तता वा खं 2 lA0 / सुहं इच्छामित्तमेयं pu1 / सुहं इच्छामित्तमो वा पु 2 / "एवं पुण्यं पि चन्दनकर्दमलिप्तवान्(वत् ?), नो चेत् ततस्ते इच्छामात्रमिदम्" cU0 / "एवं शुभमपि पुण्यमपहरेत् , अथ पुण्यं नापहरेत् एवं कर्ममलमपि नापहरेत, अत इच्छामात्रमेवैतद् यदुच्यते जलं कर्मापहारीति" zI0 ॥ 7. अंधं व lA0 / अंधव्व जच्चंधमणु ख 2 / "अंध व (अंधव्व!)णेतारमणुस्सरंतो, अन्धेन तुल्यं अन्धवत् , यथा जात्यन्धो जात्यन्धं णेतारमणुस्सरंतो, अणुस्सरतो णाम अणुगच्छंतो क्लेशमृच्छति" cU0 / "यथा जात्यन्धा अपरं जात्यन्धमेव नेतारमनुसृत्य गच्छन्तः कुपथश्रि(स?)तयो भवन्ति" zI0 ॥ 8. "विहेयं(द)ति, हेढ विबाधने बाधन्ते इत्यर्थः" cuu0॥ 9. खं 1 विना-सीया दर्ग तू पु 2 / सीओदगं तू पु 1 lA0 / सीयोदगं तू खं 2 / "तत् कर्म यदि उदकमपहरेत्, यद्येवं स्यात् " zI0 ॥ 10. यति खं 1 ॥ 11. एते खं 1 ॥ 12. वदंता खं 1 ॥ 13. दगसिद्धि खं 2, पु 1, 2 lA0 / "ये जलावगाहनात् सिद्धिमाहुः ते मृषा वदन्ति" shii0॥ 14. जे मोक्खमुदा cU0 ॥ 15. सातं च पातं खं 1 ॥ 16. ज तेसिं अचू0॥ 17. अपरिच्छ खं 2 / "अपरिच्छ दिदि.....",अपरिच्छेति...... अपरीक्ष्य दृष्टिरिति दर्शनम् , अपरीक्षितदर्शनानामित्यर्थः" cU0 / "अपरीक्ष्य दृष्टमेतत्" zI0 ॥ 18. धंतम cU0 ॥ 19. जाणं खं 1 विना। "भूतेहिं जाण पडिलेह सातं. "जानीत इति जानकः" cU0 / "भूतैः "कथं सातं सुखमवाप्यते इत्येतत् प्रत्युपेक्ष्य जानीहि" zI0 / दृश्यता sU0 382 tti04॥ 20. गहात खं 2 पु 1 / गहाए cU0 / गहात त्तस lA0 / गहाय त्तस pu2॥21. पुढो जगाइं पडिसंखाए भिक्खू cU0 / "पृथक् पृथक् 'जगा' इति जन्तव इति एवं Page #169 -------------------------------------------------------------------------- ________________ सूयगडंगसुते पढमे सुयक्खंधे 401 जे धम्मलद्धं वि' णिहाय भुंजे, वियडेण साहद्दु य जो सिणाति । जो धावति लूसयती व वत्थं, अहाहु से णागणियस्स दूरे ॥ 21 ॥ 402 कम्मं परिण्णाय दणंसि धीरे, वियडेणं जीवेज्ज य आदिमोक्खं । सेबी-कंदाति अभुंजमाणे, विरते सिणाणादिसु इंत्थियासु ॥ 22 ॥ 5 403 जे मातरं च पियरं च हेच्चा, गारं तहा पुत्त पेसुं धणं च । < ku~lAI जे धावति साउगाई, अहाऽऽहु से सौमणियस्स दूरे ॥ 23 ॥ 404 ku~lAI जे धावति सौदुगाई, औघाति धम्मं उदराणुगिद्धे । अहाहु से आयरियाण सतंसे, जे लवीज्जा असणस्स " हेउं ॥ 24 ॥ > 405 " निक्खम्म दीणे परभोयणम्मि, mu~hamaMgaliodeMriyANugiddhe / * नीवारगिद्धे व महावराहे, अंदूर एवेहति चातमेव ॥ 25 ॥ 72 10 वा विभासाविकल्पादिषु, असुद्धं -अपि आहारजातं निधाय व्यव "" 'परिसङ्ख्याय' ज्ञात्वा " zI0 ॥ 22. यप्पडिदेग् पु 2 lA0 | या पडिदेग् cU0 ॥ 1. व निहाय पु 1 विना । " जे धम्मलद्धं, व णिधाय वा लद्धं, निधायेति सन्निधिं कृत्वा " cU0 / " धर्मलम् स्थाप्य " zI0 ॥ 2. जे सिणाइ पु 1 / जे सिणाई pu2 ला खं 2 ॥ 3. धोवति खं 1 / धोवती खं 2 ॥ 4. लीसएज्जा वि वत्थं cU0 ॥ 5. अधाहु खं 1 cU0 / अयाहु खं 2 lA0 ॥ 6. क्षणियस्स cU0 ॥ 7 देग्ण जे जीवति आतिमोक्खं ते बीजकंदादि अभुंजमाणा विरता सिणाणा अदु इथिगातो cU0 ॥ 8. बीयकंदाई खं 2 पु 1, 2 lA0 / "बीज- कन्दादीन् अभुञ्जानः ' zI0 ॥ 9 इत्थिकासु खं 1 ॥ 10. मायरं खं 1 विना ॥ 11. पसू द्दणं च खं 1 / "पसवो हस्त्यश्व-गो-महिष्यादयः " cU0 / "पशुं धनं च त्यक्त्वा" zI0 ॥ 12. > एतत्स्थाने भघाति धम्मं उदराणुगिद्धो अधाहु से सामणितस्स दूरे ॥ कुलाई जे धावति सादुगाई आघाति अक्खा (आघाति धम्मं ?) उदरामो गिद्धो । से आरियाणं गुणाणं सतंसे जे लावए तावस्सणादिहेतु ॥ cU0 ॥ 13. सामा खं 2 ॥ 14. कुलाति खं 2 पु 1 lA0 ॥ 15. सातुगाई खं 1 ॥ 16. " अक्खाइयाओ अक्खाति धम्मकधाओ वा जाहिं वा कहाहिं रजंते, उदराम्रो गिद्धो पुनो, अधवा औदरप्रेधिना आख्या ण वहै कातुं " चू, एतदनुसारेण 'आघाति धम्मं ' ' आघाति अक्खा' इति वा cU0 संमतः पाठः सम्भाव्यते । दृश्यतां Ti0 12 ॥ 17. आरियाण खं 1 पु 1 शीपा0 / "आचार्यगुणानाम् आर्यगुणानां वा शतांशे वर्तते " zI0 / दृश्यतां Ti0 12 ॥ 18. लावतेजा खं 2 पु 1 lA0 / लावएजा खं 1 / " जे लावए जो वि ताव असणादिहेतुं अणेण केणई लवावेति " cU0, एतदनुसारेण जे लावए tAva'saNAdihetuM इति cU0 सम्मतः पाठो भाति, दृश्यतां Ti0 12 / " जे लावइज्जा इत्यादि, यो ह्यन्नस्य हेतुं .. लापयेत्" zI0 ॥ 19. हेऊ खं 2 पु 2 lA0 / हेतू पु 1 ॥ 20. क्खिददीणे परभोयणट्ठी cU0 ॥ 21. " मुहमंगलियाओ करेति " cU0 / " मुखमाङ्गलिको भवति " zI0 ॥ 22. " औदरिकम् अन्न-पानमित्यर्थः, भृशं गृद्धः प्रगृद्धः " cU0 / " औदर्य प्रति गृद्धः " zI0 / cU0 zI0 अनुसारेण मोदरियप्पगिद्धे इति पाठः सम्मत इति प्रतीयते ॥ 23. णीयारगिछेह [sU0 401 - - Page #170 -------------------------------------------------------------------------- ________________ 410] सत्तमं कुसीलपरिभासियज्झयणं । 406 अन्नस्स पाणस्सिहलोईयस्स, अणुप्पियं भासति सेवमाणे । पासत्थयं चेव कुसीलयं च, निस्सारए होति जहा पुलाए ॥ 26 ॥ 407 aNNAtapiMDaNa'dhiyAsaejA, नो पूयणं तवसा आवहेजा । सद्देहिं रूवेहिं असज्जमाणे, सव्वेहिं कामेहिं विणीय 'गेहिं ॥ 27 ॥ सव्वाइं संगाइं ऐच्च धीरे, सव्वाइं दुक्खाइं तितिक्खमाणे । 5 अखिले अगिद्धे अणिएयचारी, अभयंकरे भिक्खू a~NAvilappA ॥ 28 // 409 भारस्स जाता मुणि भुंजएजा, कंखेज पावस्स विवेग भिक्खू । दुक्खेण पुढे dhuyA~tiejjA, संगामसीसे वें परं दमेजा ॥ 29 ॥ 410 अवि हम्ममाणे फैलगावतट्ठी, समागमं कंखति अंतगस्स । णिय कम्मं ण पवंचुवेति, अक्खक्खए वा sa~gaDaM ति बेमि ॥ 30 ॥ 10 * 21 // कुसीलपरिअउसियं सम्मत्तं । सप्तममध्ययनं समाप्तम् ॥ * महा cU0 ॥ 24. " भदूरतेवेहति खं 2 lA0 / "भदूरते वा अचिरात् कालस्य प्राप्तजरो वा एषति घातमेव "अदूरए एसति घातमेव" cU0 / "अदूर एव शीघ्रमेव घातं (घतं ति-प्र.) विनाशम् एष्यति प्राप्स्यति एवकारोऽवधारणे" zI0 ॥ 25. घंतदेग् खं 1, 2 lA0 / दृश्यता sU0 399 टि. 18 / घातमेवा पु 1 ॥ 1. पाणिस्सि खं 2 ॥ 2. देग्लोययस्स खं 1 ॥ 3. रते होति जहा पुलाते खं 2 पु 1 lA0 ॥ 4. देघियासतेज्जा lA0 / देघियासए(i पु 2)जा खं 1 पु 2 cuu0॥ 5. ण cuu0॥ 6. भावहूजा cU0 / णिन्वहेजा चूपा0 ॥ 7. अण्णे य पाणे य अणाणुगिद्धो सन्वेसु कामेसु णियत्तएजा cuu0॥ 8. वणीय खं 2 lA0 / "विनीय अपनीय" zI0 ॥ 9. गेही खं 1 ॥ 10. सव्वाणि संगाणि cU0 ॥ 11. वीरे खं 2 laa0॥ 12. "अनियतचारी" shii0॥ 13. ण सिलोयकामी, परिव्वएजा cU0 / अणिएयचारी चूर्णौ नास्ति। अतः अखिले अगिद्धे ण सिलोयकामी, परिव्वएजा भिक्खू अणाविलप्पा इत्यपि पाठः cU0संमतो भवेत् ॥ 14. अणाइलप्पा खं 2 laa0॥ 15. जत्ता खं 2 पु 1, 2 laa0॥ 16. भुंजमाणे कंखेज यो पावविवेग भिक्खू cuu0॥ 17. पुट्ठो खं 1 ॥ 18. माइतेजा खं 2 पु 1 lA0 मा इएज्जा पु 2 ॥ 19. va'vare दमेइ cuu0| "यथा..."सामशिरस्यपरान् दमयति" cU0 ॥ 20. अणिहम्ममाणो चूपा0॥ 21. फलगायतटी cU0 विना। "फलकवदवकृष्टः" 0 / "फलकवदपकष्टः यथा फलकमभाभ्यामपि पावर्धाभ्यां तष्टं घट्टितं सत् तनु भवति" shii0| दृश्यतां sU0 340 टि. 13 / "अवि हम्ममाणे फलगावतट्ठी कालोवणीते कंखेज कालं" इति भाचारागसूत्रे sU0 198 ॥ 22. अंतकस्स खं 1 ॥ 23. क्खते खं2 पु 1 laa0॥ 24. सकडं खं 1 ॥ 25. * * एतदन्तर्गतः पाठो नास्ति खं 1 / * * एतत्स्थाने-कुसीलपरिभाषाख्यं सप्तममध्ययनं ॥ch॥ pu2| दृश्यतां pR0 68 Ti0 * ॥ 26. देग्भासियं सत्तममज्झयणं सम्मत्तं pu1॥ For Private & Personal use only .. Page #171 -------------------------------------------------------------------------- ________________ अट्ठमं अज्झयणं 'वीरियं' 411 दुहा 'चेयं सुयक्खाय, वीरियं ति पइवुञ्चति । किं नु वीरस्स वीरतं, केण वीरो ति वुच्चति ॥ 1 ॥ 5 412 कम्ममेगे पवेदेति, अकम्मं vA vi suvvtaa। eNtehiM दोहिं ठाणेहिं, जेहिं दिस्संति मंचिया ॥ 2 ॥ 413 पमायं कम्ममाहंसु, अप्पमायं तहाऽवरं । तब्भावादेसतो वा~ वि, बालं पंडितमेव वा ॥ 3 ॥ 414 सत्थमेगे सुसिक्खंति, अतिवायाय पान्निन्न्ण्। एंगे मंते अहिज्जंति, पाणभूयविहेडिणो ॥ 4 ॥ 1. वेयं खं 11 चेत समक्खातं cU0 / "चः पूरणे, एतदिति यदभिप्रेतम्" cU0 / "दुहा चेयं (चेद-pra0) सुयक्खायमित्यादि |..'चो वाक्यालङ्कारे" zI0 ॥ 2. य वुच्चती खं0 1 ॥ 3. विरितं cU0 शीपा0 / "किण्णु वीरस्स] विरितं केण वीरो त्ति वुञ्चति..... कि तद् वीरस्य वीर्यम् केण वा कारणेण वीर इत्यभिधीयते" cU0 / "किं नु वीरस्य सुभटस्य वीरत्वम् ? केन वा कारणेनासौ वीर इत्यभिधीयते; नुशब्दो वितर्कवाची, एतद् वितर्कयति-किं तद् वीर्यम् । वीरस्य वा किं तद् वीरत्वमिति" zI0 ॥ 4. cU0 zI0 विना-कह चेयं पवुञ्चति खं 2 पु 1,2 lA0 / कहं चेव पमुच्चई खं 1 ॥ 5. कम्ममेते खं 1 / कम्ममेव शीपा0 (1) / "कम्ममेव परिण्णाय(e?). सिलोगो। क्रिया कर्म इत्यनान्तरम् । क्रिया हि वीर्यम् , एवं परिणाए एवं परिजानीहि |"""ptthyte ca-kammameva पभासंति |..."अक्म्म्ण् वा वि सुव्वता....."सुव्रताः तीर्थकराः प्रभाषन्त इति वर्तते" cU0 / "कर्म..."एके वीर्यमिति प्रवेदयन्ति. यदिवा कर्म अष्टप्रकारम....."तदेव वीर्यमिति प्रवेदयन्ति" shii0॥6. चावि shii। "चशब्दात् ...... / हे सुव्रता'... 'ऽजानीत...""यूयम् " शी ॥ 7. "एते एव द्वे स्थाने taM0 कम्मवीरियं च अकम्मवीरियं च |..""अथ्वा द्वाविति बालं पण्डितं च" cuu0| एतदनुसारेण एत एव दुवे ठाणा इति cU0 सम्मतः पाठो भाति । "संतिमे य (खलु cU0) दुवे ठाणा अक्खाया मरणंतिया" इति उत्तराध्ययनसूत्रे 5 / 2 / / 8. दिसंति lA0 / दीसंति खं 1 / "दिस्संति ति अपदिश्यन्ते दृश्यन्ते वा" zI0 ॥ 9. मञ्चिता खं 1, 2 पु 1 laa0॥ 10. यावि खं 1 ॥ 11. मत्थ cU0 / सत्थमेगे उ सिखं 2 पु 1,2 laa0॥ 12. वादाय खं 2 पु 1 lA0 / वायाए खं 1 ॥ 13. केइ मंते cuu0॥ 14. विहेडणे खं 1 / विहेडिणे पु 1 ॥ Page #172 -------------------------------------------------------------------------- ________________ 75 411-421] अट्ठमं वीरियज्झयणं । 415 माइणो कट्टु मायाओ, कओण्मभोगे समारभे । हंता छेत्ता पंकत्तित्ता, आयसायाणुगामिणो ॥ 5 ॥ 416 मणसा वयसा चेव, कायसा चेव अण्त्सो। ___आरतो परतो यावि, दुहा वि य असंजता ॥ 6 ॥ 417 वेराइं कुव्वती वेरी, तंतो वेरोहिं रज्जती । पावोवगा य आरंभा, दुक्खफासा य अंतसो ॥ 7 ॥ 418 संपरागं णियच्छंति, अंत्तदुक्कडकारिणो । रोग-दोसस्सिया बाला, पावं कुव्वंति ते बहुं ॥ 8 ॥ 419 * "एतं सकम्मविरियं, बालाणं तु पवेदितं * / ऐतो अकम्मविरियं पंडियाणं सुणेह "मे ॥ 9 ॥ 420 देविए बंधणम्मुक्के, सव्वतो छिण्णबंधणे । पणोल्ल पावगं कम्म, सल्लं "कंतति अंतसो ॥ 10 ॥ 421 "णेयाउयं सुयक्खातं, उवादाय समीहते । भुजो भुजो दुहावासं, असुभत्तं तहा तहा ॥ 11 ॥ 1. आरंभाय तिउद्दै चूपा0 शीपा0 / "आरम्भात् त्रिभिः काय-वाग् मनोभिः आउदृतीति तिउद्दति बहवे जीवे" cU0 / "पाठान्तरं वा-आरंभाय तिउ(विव-pra0)dRi त्रिभिः मनोवाकायैरारम्भार्थे वर्तते" shii0॥ 2. zI0 पु 2 विना-समाहरे खं 1, 2 पु 1 lA0 / "समारभन्ते सेवन्ते" shii0॥ 3. पगभित्ता खं0 2 पु 1 laa0॥ 4. वा वि खं 2 पु 1, 2 laa0॥ 5. वेराति खं 1 / वेराई खं 2 / राणि cU0 ॥ 6. जेहिं वेरेहि कञ्चति चूपा0॥ 7. संपराइग(गं पु 1) णियदेग् पु 1 lA0 / संपरायं नियदेग् पु 2 / "संपरागः संसारः,........ निगच्छंति प्राप्नुवन्ति" cU0 / "संपरायं णियच्छतीत्यादि,..."सम्पराया बाद्र्क्स्सायाः। तेभ्य आगतं साम्परायिकम् तत्..."नियच्छति बध्नन्ति" shii0॥ 8. अत्ता खं 1 cU0 / "आर्वा नाम विषय-कषायाः " cU0 / "आत्मदुष्कृतकारिणः स्वपापविधायिनः" shii0॥ 9. रागद्दोस खं 2 ॥ 10. बहू खं 1 ॥ 11. ** इदं नास्ति खं 1 ॥ 12. इत्तो pu2॥ 13. मी खं 2 ॥ 14. दविते खं 2 पु 1 laa0॥ 15. बंधणं मुक्के खं 2 pu1 laa0॥ 16. पणोल्ले cU0 zI0 विना। "paNolla"praNudya" cuu0| "प्रणुद्य प्रेर्य" shii॥ 17. कत्तति खं 1 / कत्तति अप्प्न्नो॥ अंतसो इति वा पात्थ्ः-pu2| कंतै अप्पणो shiipaa0॥ 18. वाउयं खं 1 / "नेयाउयं इत्यादि, नयनशीलो नेता, ""मोक्षं प्रति नेतारम्" shii0॥ 19. हसे खं 2 ॥ Page #173 -------------------------------------------------------------------------- ________________ सूयगडंगसुत्ते पढमे सुयक्खंधे [sU0422422 ठाणी विविहठाणाणि, चैस्संति न स्ण्सो। अंणीतिते अयं वासे, णीयएहि य सुहीहि ये ॥ 12 ॥ 423 एवमायाय मेहावी, अप्पणो ऽगिद्धिमुद्धरे । आरियं उवसंपज्जे सव्वधम्ममकोवियं ॥ 13 ॥ 5 424 संहसम्मुइए णचा, धम्मसारं सुंणेत्तु वा । संमुवट्टिते अणगारे, पञ्चक्खायपावए ॥ 14 ॥ 425 "ja"kiMcuvakkama जाणे, आउक्खेमस्स अप्पणो । तस्सेव अंतरा खिप्पं, सिक्खं सिक्खेज पंडिते ॥ 15 ॥ 426 जहा कुम्मे सैंअंगाई, सए देहे समाहरे । एवं pA~vAI मेधावी, अज्झप्पेण समाहरे ॥ 16 ॥ 427 साहरे हत्थ-पादे य, मणं सव्वेंदियाणि य । पावगं च परीणामं, भासादोसं च तारिसं ॥ 17 ॥ 428 * a~Nu माणं च मायं च, तं परिण्णाय पंडिए । * सातागारवणिहुते, उवसंतेऽणिहे चरे ॥ 18 ॥ 1. मणीयए अयं वासे पु 1, 2 lA0 / अणीयए असं वासे खं 2 / "अणितिए इमे वासे जीवतोऽपि हि अनित्यः संवासो भवति" cU0 / "तथा अयं ज्ञातिभिः सहायैश्च मित्रैः सुहृद्भिर्यः संवासः सोऽनित्योऽशाश्वत इति" shii0॥ 2. नाततेहिं सुदेग् खं 2 पु 1 laa0| नायएहिं सु पु 2 ॥ 3. "चकारौ धन-धान्य-द्विपद-चतुष्पद-शरीराद्यनित्यत्वभावनाऔ~ " shii0॥ 4. त खं 2 ॥ 5. गेहिमु खं 1 ॥ 6. आयरियं खं 2 cuu0॥ 7. सव्वधम्ममगोवियं खं 1 शीपा0 / सव्वधम्ममिकोवियं पु 1 / सव्वकम्मम्मि कोवियं lA0 / "सर्वे धर्माः कुतीथिकानाम् अकोपिता नाम ण केहिं वि कोविजंति, कोवितो णाम दूषितः" cuu0| "सर्वैः कुतीर्थिकधः अकोपितः अदूषितः,..."यदिवा सर्वैः 'धर्मः' स्वभावैरनुष्ठानरूपैः अगोपितं "प्रकटमित्यर्थः" zI0 ॥ 8. सहसम्मुतियाए cU0 / सहसंमइए पु 2 / तुलना-AcA0 sU0 2 ॥ 9. सुणेतु खं 1 / सणेत्त ca0 ॥ 10. उवट्रिते उ अणदेग् खं 1 / उवट्रिते य मेधावी पडिघातपावगे ca0 ॥ "समुपस्थितोऽनगारः" shii0॥ 11. तस्सेव अंतरद्धाए, खिप्पं इति पाठभेदेन 55 श्लोको'. यमक्षरश आचारागसूत्रे वर्तते, sU0 234 ॥ 12. किन्नु खं 2 किनु पु 1 किंतु पु 2 laa0| किंचि उवक्कम णच्चा आउक्खेमं च अप्प्न्नो। तस्सेव अंतराद्धा, खिप्पं cuu0| दृश्यतामुपरितनं टिप्पणम् ॥ 13. सयं खं 1 cU0 / सई खं 2 पु 2 ॥ 14. एवं पावेहि अप्पाणं अझ cuu0॥ 15. अज्झएण खं 1 ॥ 16. संहरे हत्थपादे य कायं स cU0 ॥ 17. मतिमाणं चूपा0 shiipaa0| तुलना sU0 472,530 / * * एतत्स्थाने "पाठान्तरं वा-सुयं मे इहमेगेसिं एयं वीरस्स वीरियं"", पाठान्तरं वा-आयतटुं सुमादाय एवं वीरस्स वीरियं" zI0 / अस्य संपूर्णस्य Page #174 -------------------------------------------------------------------------- ________________ 432] अट्टमं वीरियज्झयणं । 429 पाणे यं णाइवातेज्जा, अदिण्णं पि य NA~die । सौंदियं ण मुसं बूया, एस धम्मे वुसीमैतो ॥ 19 ॥ 430 अंतिक्कमं ति वायाए, मणसा वि ण पत्थए । सव्वतो संवुडे दंते, आयाणं सुसमाहरे ॥ 20 ॥ 431 कडं च कज्जमाणं च, A~gamessaM च पावगं । सव्वं तं णाणुजाणंति, आतगुत्ता जींदिया ॥ 21 ॥ 432 जे याऽबुद्धा महानागा, वीरा असम्मत्तदंसिणो । असुद्धं तेसि परक्कंतं, सफलं होइ सव्वसो ॥ 22 ॥ "C श्लोकस्य स्थाने - भायतङ्कं सुयादायं एयं वीरस्स विरियं सातागारवणिहुते उवसंते अणिहे चरे ॥ खं 1 | अणु माणं च मायं च तं परिण्णाय पंडिए । आययटुं सुयादाय ( या खं 2) एवं (एयं पु 2) वीरस्स वीरियं ॥ सायागारवणिहुते उवसंते [S]णिहे चरे ॥ --खं 2 पु 1, 2 lA0 / अणि चरे ॥ पाठान्तरं - पु 2 / चूर्णौ तु अणु माणं च मायं च तं परिण्णाय पंडिते । सुतं मे इहमेगेहिं (सिं) एवं (यं) वीरस्स वीरियं ॥ ईदृशः श्लोकः । 'एकेषाम्, न सर्वेषाम् एतद् वीर्यवतो वीरस्य पंडितवीरियं " cU0 / तुलना sU0472, 530 ॥ 18. इतः परमुडुमधे तिरियं दिसासु जे पाणा तस थावरा । सव्वत्थ विरतिं कुज्जा संतिणिन्वाणमाहितं ॥ इति एकोऽधिकः श्लोकः चूर्णौ दृश्यते । तृतीयेऽध्ययने एकादशेऽपि च श्लोकोऽयं वर्तते, दृश्यतां sU0 244, 507 / 8 उडूमहे तिरियं दिसासु (तिरियं वा - pra0) जे पाणा तस्थावरा । सन्वत्थ विरतिं (ती- pra0) कुज्जा संतिनि (णे - pra0) व्वाणमाहियं ॥ ' अयं च श्लोको न सूत्रादर्शेषु दृष्टः, टीकायां तु दृष्ट इति कृत्वा लिखितः उत्तानार्थश्चेति " zI0 ॥ 1. सखं 2 / तपु 1lA0 ॥ 2. णादिवा खं 1 ॥ 3. नायए खं 1 विना । "ण वा अदिण्णादाण आदिएजा " cU0 / " नाददीत " zI0 ॥ 4. सातियं खं 2 पु 1 lA0 / "सादियं णाम माया, सादिना योगः सादियोगः, सह आ (सा - pra0 ) तिना सातियं" cU0 / << सह 'आदिना मायया वर्तत इति सादिकं समायम्" zI0 ॥ 5. मते खं 1, 2 lA0 / 'मओ pu2 / 88 'वुसीमौ ति छान्दसत्वान्निर्देशा (शोस्) र्थस्त्वयम् - वस्तू (सू) नि ज्ञानादीनि, तद्वतो ज्ञानादिमत इत्यर्थः यदिवा वुसीमौ त्ति वश्यस्य " zI0 ॥ 6. अतिकम्मं ति वायाए खं 2 lA0 / ऐक्कमं ति वायाए pu2 / "अतिक्कमं तिवायाए प्राणातिपातमधिकृत्यापदिश्यते-- तिपादाए, त्रिभ्यः पातयतीति त्रिपातः, तद् मनसाऽपि न प्रार्थयेत्" cU0 / "अतिक्कमं तीत्यादि, प्राणिनामतिक्रमं 7. आगमिस्सं खं 1 pu2 ॥ (अबुद्धा - pra0 ) इत्यादि, ये "" इत्येवम्भूतमतिक्रमं वाचा मनसाऽपि च न प्रार्थयेत् " zI0 ॥ 8. जे अबुद्धा खं 1 पु 2 / जे य बुद्धा पु 1 / " जे याबुद्धा केचन अबुद्धाः zI0 ॥ 9. महाभागा पु 1, 2 lA0 / 'महान्तश्च ते नागाश्च महानागाः, नागशब्दः, पूजावचनः ततश्च महापूज्या इत्यर्थः " zI0 ॥ 10. धीरा खं 2 ॥ 11. असमत्त खं 1 ॥ 88 39 5 Page #175 -------------------------------------------------------------------------- ________________ 78 सूयगडंगसुते पढमे सुयक्खंधे 433 'जेय बुद्धा महानागा, वीरा सम्मत्तदंसिणो । सुंद्धं तेर्सि परक्वंतं, अफलं होति सव्वसो ॥ 23 ॥ 434 तेर्सि पि तवोऽसुद्धो, निक्खंता जे महाकुला । जं neva'nne वियाणंति, न सिलोगं पंवेदए ॥ 24 ॥ 5 435 अप्पपिंडास पाणासि, अप्पं भासेज्ज सुव्वते । खंतेऽभिनिव्वुडे दंते, "वीतगेही सदा जते ॥ 25 ॥ 436 झाणजोगं समाहट्टु, कायं "विउसेज्ज सव्वसो । [sU0 433 - 441 "तितिक्खं परमं णच्चा, आमोक्खीए परिव्वज्जासि ॥ 26 ॥ त्ति बेमि । ॥ वीरियं सम्मत्तं । * अष्टममध्ययनं समाप्तम् * ॥ 1. जे तु cU0 / जे उपु 1, 2 lA0 / " जे य बुद्धा इत्यादि, ये केचन स्वयंबुद्धाः * 1 'zI0 ॥ 2. महाभागा पु 1, 2 lA0 / " महानागा महापूजाभाजः " शी ॥ 3. धीरा खं 2 पु 2 lA0 ॥ 4. असुद्ध तेसि खं 1 ॥ 5. सफलं चूपा 0 ॥ 6. तेसिं पि तवो सुद्धो पु 1, 2 lA0 / तेसिं वयंति ते ॥ 0 ॥ 10. पवेयते खं 2 तु तवो सुद्धो क्खिता जे महाकुला । भवमाणिते परेण तु ण सिलोगं 7. जे यमदेग् पु 1 lA0 ॥ 8. महाजला खं 2 ॥ 9. सिलोतं खं 1 / / 1 ला ॥ 11. "विगतगेधी णिदाणादिसु गेधिविप्पमुक्के य पडुप्पण्णेसु कंखामोहं करेति " "विगता गृद्धिर्विषयेषु यस्य स विगतगृद्धिः" zI0 ॥ 12. च उसेज्ज खं 2 / विउसिज्ज पु 2 / वोसिज्ज cU0 ॥ 14. क्खाय cU0 / 'क्खाते परिव्वज्जासि पु 1 lA0 खं 2 ॥ 15. ध्ययनं । छ । पु 2 ॥ 16. * * नास्ति खं 1 ॥ 17. संपूर्ण lA0 ॥ cU0 / ण रज्जति ण य "सदा "यतेत " 13. तेतिक्खं 2 ॥ वीर्याख्यमष्टम [म] - Page #176 -------------------------------------------------------------------------- ________________ 441 437 कतरे धम्मे अक्खाते माहणेण मतीमता । अंजुं धम्मं अहातचं 'जिणाणं तं सुह मे ॥ 1 ॥ 438 माहणा खत्तिया "वेस्सा, चंडाला अंदु बोक्सा । एसिया वेसिया मुद्दा, जे य आरंभणिस्सिता ॥ 2 ॥ 439 परिग्गहे निविट्ठाणं, "वेरं तेसिं पवई । आरंभसंभिया कामा, न ते दुक्खविमोयगा ॥ 3 ॥ 440 औघात किचमाधातुं नायओ विससिणो । अन्ने हरंति तं वित्तं, कएण्म्मी कम्मेहिं कच्चति ॥ 4 ॥ माता पिता hu~sA भाया, भज्जा पुत्ता य ओरसा । णालं ते तव ताणाए, लुप्पंतस्स सकम्मुणा ॥ 5 ॥ नवमं अज्झयणं 'धम्मे 6.6 1. अद्दक्खाते खं 1, 2 पु 2 lA0 / भघाते cU0 ॥ 2. अज्जू खं 2 / भजं lA0 / अंजू धम्मं जहातचं खं 1 / अंजु धम्मे जधा तधा cU0 ॥ 3. "महातञ्चमिति (जहातच्चं मे इति - pra0) यथाव - स्थितं तं मम कथयतः श्रुणुत" zI0 ॥ 4. जणगा तं सुणेह मे शीपा0 / जणगा तं सुणेध म्मे (मे) चूपा0 / 'जायन्त इति जनाः लोकाः, त एव जनकाः " zI0 ॥ 5. वेसा खं 2 पु 1, 2 lA0 / वैश्याः " cU0 zI0 ॥ 6. अदुव बोक्सा खं 1 ॥ 7. एसिता खं 2 पु 1 lA0 / " एषन्तीति एषिका मृगलुब्धका हस्तितापसाश्च वैशिका वणिज अथवा वेश्यास्त्रियो वैशिका: " cuu0| वैशिका वणिजः कलोपजीविनः " zI0 / 88 66 एषिका मृगलुब्धका हस्तितापसाश्च 'एसिता द (व ? )णिता, वेसिता रंगोवजीविणो" AcU0, " एसिय त्ति गोष्ठाः " वैश्या वणिजः " आशी 0 sU0 336 ॥ 8. पावं तसं zI0 / वेरं ते सं शीपा0 / तेसिं पावं cU0 ॥ 9.देग्ड्ढति खं 1 ॥ 10. आरंभसंकिया खं 2 | आरंभसंवृता cU0 | आरंभसम्मुता चूपा0 / हिंसादिआरम्भेन" "आरम्भैः सम्यग् भृताः सम्भृताः cU0 / 12. माहेउं खं 1 विना । माधेतुं cU0 / 66 "" संवृताः, अथवा.....आरम्भ एषां सम्मतः zI0 ॥ 11. भघातिं खं 2 / आघातं पु 1 'आघातो मरणम्, तस्मै तत्र वा कृत्यम्, / 88 " तदाधातुम् आधाय कृत्वा" zI0 ॥ 13. नायतो विसतेसिणो खं 2 पु 1 lA0 ॥ 14. " कर्मी तत् कर्माऽऽदाय तत्कर्मफलमन्वेषति" cU0, एतदनुसारेण कम्मी कम्माऽऽय एसति ईदृशः पाठोऽपि cU0 सम्मतो भवेत् ॥ 15. उसा pu1, 2 / / 16. तव ताणाय पु 2 / मम वाणाय cU0 तथा उत्तराध्ययनसूत्रे । " णालं तव ताणाए वा सरणाए वा " - AcA0 sU0 64, 66, 67, 81 / उत्तराध्ययनसूत्रेऽक्षरशः श्लोकोऽयं विद्यते 63 ॥ " "" 10 Page #177 -------------------------------------------------------------------------- ________________ सूयगडंगसुत्ते पढमे सुयक्खंधे [sU0 442442 एयमढें सपेहाए, परमट्टाणुगामियं । निम्ममो निरहंकारो, चरे भिक्खू जिणाहितं ॥ 6 ॥ 443 'चेचा वित्तं च पुत्ते य, णायओ य परिग्गरं । चेचाण अंतगं सोयं निरवेक्खो परिव्वए ॥ 7 ॥ 5 444 पुढवाऽऽऊ अगणि वाऊ तण रुक्ख सबीयगा । अंडया पोय-जराऊ-रस-संसेय-उब्भिया ॥ 8 ॥ 445 एतेहिं छहिं काएहिं, तं विजं परिजाणिया । मणसा कायवक्केणं, णारंभी ण परिग्गही ॥ 9 ॥ 446 मुसावायं बहिद्धं च, उग्गहं च a~jAiyaM । संस्थादाणाइं लोगंसि, तं विजं परिजांणिया ॥ 10 ॥ 447 पलिउंचणं च भयणं च, थंडिल्लुस्सयणाणि y। VNA''dANAiM "लोगंसि, तं विजं परिजाणिया ॥ 11 ॥ 448 धोयणं रयणं चेव, वत्थीकम्म विरेयणं । वमणंजण पलिमंथ, तं विजं परिजाणिया ॥ 12 ॥ 15 449 गंध मल्ल सिणाणं च, दंतपक्खालणं तहा । परिग्गहित्थि कम्मं च, तं विजं परिजाणिया ॥ 13 ॥ 1. चेच्चा पुत्ते य मित्ते य, cU0 / "चेच्चा इत्यादि...."वित्तं ..."पुत्रांश्च त्यक्त्वा" zI0 ॥ 2. "चेचाण अत्तगं सोतं, त्यक्त्वा चेचाण, आत्मनि भवम् आत्मकम् , श्रोतः द्वारमित्यर्थः" cU0 / चेच्चा ण zI0 / "णकारो वाक्यालङ्कारे, .. अन्तगो दुष्परित्यज इत्यर्थः, अन्तको वा विनाशकारीत्यर्थः, आत्मनि वा गच्छतीत्यारमगः मान्तर इत्यर्थः, तं तथाभूतं शोकं....'श्रोतो वा ....'कर्माश्रवद्वारभूतं परित्यज्य" zI0 / चेचा अणंतगं सोतं चूपा0 / "अणता अण्णाणाऽविरतीमिच्छत्तपजवा" cU0 / "पाठान्तरं वा-चेचा श्रोतः शोकं वा परित्यज्य" zI0 ॥ 3. पुढवाऽऽतु अगणि वायू cU0 ॥ 4. अंडग खं 1 / 5. पोयगजरारससंसेयदेग् पु 2 / पोययाजराऊरसंतेय पु 1 ॥ 6. वयं खं 2 ॥ 7. अजातितं खं 1 / अजाइया खं 2 पु 1 lA0 / मजाइयं cuu0॥ 8. सत्थदेग् खं 2 ॥ 9. जाणिता खं 1 ॥ 10. धुत्तादाणाइं खं 1 / "धुत्तादाणाणि लोगसि, धूर्तस्यायतनानि कर्मप्रसूतय इत्यर्थः cU0 / "धूनयेति प्रत्येक क्रिया योजनीया....."आदानानि" shii0॥11. लोगंमि खं 1पु 12 ॥ 12. धायणं khN1| धावणरयणं चेव वमणं च विरेय्न्न्ण्। वत्थिकम्मं सिरोवेधे तं विजं परिजाणिया cuu0॥13. जाणपखं 21 जणपलीमंथ खं 1 ॥ 14. मल्लं खं 1 पु 1 lA01"गंध मल्ल इत्यादि" shii0॥ Page #178 -------------------------------------------------------------------------- ________________ 456 ] नवमं अज्झयणं धम्मे । 450 उद्देसियं की गडं, पामिचं चेव आहडं । pU~tiM अणेसणिज्जं च तं विज्जं परिजाणिया ॥ 14 ॥ 451 आंसूणिमक्खिरागं च, 'गिद्धुवधायकम्मगं । उच्छोलणं च कैक्कं च, तं विज्जं परिजाणिया ॥ 15 ॥ 452 संपसारी कयकिरिओ, पंसिणायतणाणि य । सागारियपिंडं च, तं विज्जं परिजणिया ॥ 16 ॥ 453 अट्ठापदं ण सिक्खेज्जा, वेधादीयं च णो वदे । हत्थकम्मं विवादं च तं विज्जं परिजाणिया ॥ 17 ॥ 454 पणिहाओ ये छत्तं च, णालियं वालेवीयणं । परकिरियं अन्नमन्नं च, तं विज्जं परिजणिया ॥ 18 ॥ 455 उच्चारं पासवणं, हरितेसु ण करे मुणी । वियडेण व वि सौहट्टु, णीयमेज्ज कयाइ~ वि ॥ 19 ॥ 456 परमत्ते अन्नपाणं चें, ण भुंजेज्ज कयाइ वि । पैंरवत्थमचेलो वि, तं विज्जं परिजाणिया ॥ 20 ॥ 88 1. कीयकडं खं 2 पु 1 / कीयगडं पु 2 ला 0 / कीतकडं cU0 ॥ 2. पूइयं स खं 2 pu1, 2 ॥ 3. आसूणियम cU0 ॥ 4. गिलुवग्घायदेग् lA0 / गेहुपधायकंमयं खं 1 / " प्रेधिः बाह्याभ्यन्तरे वा वस्तुनि, उपोद्घातकर्म णाम परोपघातः " चू । " गृद्धि गायै उपघातकर्म परापक्रिया " zI0 ॥ 5. कक्केण तं cU0 (1) ॥ 6. दृश्यतां sU0 138 / संपसारी य कय pu1 lA0 / " संपसारी.... संपसारगो णामं असंजताणं असंजमकज्जेसु साम छंदेति उवदेसं वा " cU0 / "अपिच- संपसारिय इत्यादि, असंयतैः सार्धं सम्प्रसारणं पर्यालोचनं 'परिहरेत्' इति वाक्यशेषः " zI0 ॥ 7. कयकरीओ खं 1 / कयकिरीते खं 2 पु 1 lA0 / " कतकिरिए.... arrafort णाम जो हि असंजयाणं किञ्चिदारभ्भं कृतं प्रशंसति " cU0 / कयकिरिभो नाम कृता शोभना गृहकरणादिका क्रिया येन स कृतक्रिय इत्येवमसंयमानुष्ठान प्रशंसनम् " zI0 ॥ 8. पासणिया cU0 / " पासणिओ णाम यः प्रश्नं छंदति" cU0 / " प्रश्नस्य आदर्शप्रश्नादेः आयतनम् आविष्करणं कथनम्, यथाविवक्षितप्रश्ननिर्णयनानि वा प्रश्नायतनानि " zI0 / दृश्यतां sU0 138 ॥ 9, 13. जाणिता खं 1 / 'याणिया खं 2 / lA0 ॥ 10. पाहणाभ खं 1 / उवाहणाउ छत्तं च cU0 ॥ 11. अखं 2 पु 1 lA0 ॥ 12. 'वीयणी खं 1, 2 पु 1 lA0 / " व्यजनकम् " शी* ॥ 14. यावि खं 1 ॥ 15. संहद्दु खं 2 pu1, 2 lA0 ॥ 16. नाचमेज्ज 0 ॥ 17. कदादि वि खं 2 पु 1 lA0 / कसइ रि pu2 ॥ 18. परपत्ते अण्ण-पाणं तु cU0 / 19. च नास्ति खं 2 ॥ 20. परमत्थ खं 2 पु 2 / परवत्थं ca acele vi cU0 // sU. 6 81 10 Page #179 -------------------------------------------------------------------------- ________________ सूयगडंगसुत्ते पढमे सुयक्खंधे [sU0 457457 आसंदी पंलियंके य, 'णिसिजं च गिहतरे । *संपुच्छणं च, सरणं च तं विजं परिजाणिया ॥ 21 ॥ 458 जैसं कित्तिं सिलोगं च, जा य वंदणपूयणा । सव्वलोयंसि जे कामा, तं विजं परिजाणिया ॥ 22 ॥ 459 जेणेहं णिव्वहे भिक्खू , अन्न-पाणं तहाविहं । *a~NuppadANamannesiM, तं विजं परिजाणिया* ॥ 23 ॥ 460 एवं उदाहु निग्गंथे, महावीरे म्हामुन्नी॥ अणंतणाणदंसी से, धम्म देसितवं सुतं ॥ 24 ॥ 461 भासमाणो न भासेजा, "णेय वंफेज मम्मयं । मातिट्ठाणं विवज्जेज्जा, अणुविति "वियागरे ॥ 25 ॥ 10 462 तत्थिमा ततिया भासा, जं वैदित्ताऽणुतप्पती । "जं छन्नं तं न वत्तव्वं, ऐसा ANA नियंठिया ॥ 26 ॥ 463 होलावायं सहीवायं, गोतावायं च नो वदे । तुमं तुमं ति अमणुण्णं, सव्वसो तं ण वत्तए~ ॥ 27 ॥ 1. पलियंके या खं 1 / पलियंकं च cU0 ॥ 2. णिसेजं खं 1 / "गिहतरसेजं ण वाहेजा" cuu0| "गृहस्यान्तर्मध्ये गृहयोर्वा मध्ये निषद्या वाऽऽसनं वा" zI0 ॥ 3. प्रतिषु पाठाःसमुच्छणं च सरणं च खं 1 / संपुच्छणं सरणं वा खं 2 पु 1, 2 lA0 / संपुच्छण च सरण वा cU0 / "कुशलादिप्रच्छनम् आत्मीयशरीरावयवपुञ्छनं वा, तथा पूर्वक्रीडितस्मरणं चेत्येतत् सर्व विद्वान् " zI0 ॥ 4. जसं कित्ती खं 2 पु 1, 2 / जसकित्तिं cU0 ॥ 5. लोयमि खं 1 / लोगमि पु 1 ॥ 6. जेणेहि पु 1 / जिणेहि खं 2 / जेणिह खं 1 / जेणिहं cuu0॥ 7. अणुप्पताणदेग् खं 1 / चूर्णी * * एतत्स्थाने सीलमंते असीले वा तेसिं दाणं विवज्जए इति पाठो व्याख्यातो दृश्यते ॥ 8. उयाहु खं 1 ॥ 9. देसियं सया खं 1 ॥ 10.णेय ब्वंपेज खं 1 / णे व्वंफेज पु 1 / णो य वंफेज cU0 ॥ 11. मामयं पु 1 lA0 शीपा0 / मम्मयं । मायाठाणं ण सेवेज, cU0 ॥ 12. अणुवीय खं 2, पु 1, 2 lA0 ॥ 13. "अनुचिन्त्य वाहरे" cU0 / "प्राग् विचिन्त्य वचनमुदाहरेत्" zI0, एतदनुसारेण उदाहरे इत्यपि पाठः zI0 सम्मतो भवेत् ॥ 14. "संतिमा तधिया भासा0 सिलोगो। सन्तीति विद्यन्ते, तधिका नाम तथ्या सद्भता इत्यर्थः" cU0 / "तत्रेयं सत्यामृषेत्येतदभिधाना तृतीया भाषा" zI0 ॥ 15. विदित्ता lA0 / च दिन्ना खं 1 / चहत्ता पु 2 ॥ 16. देग्णतप्पति पु 1 / देग्णुतप्पति खं 2 ॥ 17. जं छणं...."छण हिंसायाम् , यद्धि हिंसकं तन्न वक्तव्यम्" cU0 / "छन्नं ति क्षणु हिंसायाम् । हिंसाप्रधानम्.....", यदि वा छन्नं ति प्रच्छन्नम्" shii0॥ 18. एस खं 1 ॥ 19. देग्वातं खं 1 / वादं cU0 ॥ 20. गोयदेग् खं 2 पु 1, 2 / सोलवादं cU0, गोतावादं चूपा0 / Page #180 -------------------------------------------------------------------------- ________________ नवमं अज्झयणं धम्मे । अकुसीले सया भिक्खू, णो य संसग्गियं भए । सुहरूवा तत्थुवस्सग्गा pa~Dibujjhejja ते विदू ॥ 28 ॥ 465 र्णेण्णत्थ अंतराएणं, परगेहे ण णिसीयए । गओण्मकुमारियं किड्डुं, नातिवेलं हसे मुणी ॥ 29 ॥ 466 a~Nussuo उरालेसु, जयमाणो pa~rivvae । चएण्रियाए अप्पमत्तो, पुट्ठो tattha'hiyAsate // 30 // 467 हम्ममाणो न कुप्पेज्जा, वुच्चमाणो न संजले । सुमणो अहियासेज्जा, ण य कोलाहलं करे ॥ 31 ॥ 468 लंद्धे कामे ण पत्थेज्जा, विवेगे ऐसमाहिए । औरियाई सिक्खेज्जा, बुद्धाणं अंतिए सया ॥ 32 ॥ 469 सुस्सूसमोणो उवासेज्जा, सुप्पण्णं सुतवस्सियं । वीरा जे अत्तपण्णेसी, धितिमंता " जितिंदिया ॥ 33 ॥ 470 गिहे दीवपस्संता, पुरिसादाणिया नरा । ते वीरा बंधणुम्मुक्का, नावकंखंति जीवितं ॥ 34 ॥ 470 ] 464 " सोलवादो प्रियभाष इव" cU0 ॥ 21. अपडिण्णे cU0 / " अपडिण्णो णाम साधुरेव' cU0 ॥ 22. बत्तते खं 1 / वए lA0 / " ण वत्तए सर्वशस्तन्न ब्रूयात् " cU0 / "तत् साधूनां वक्तुं न वर्तत इति " zI0 ॥ 66 10. " आयरियाई सेवेज 1. नेव खं 2 पु 1 laa0॥ 2. भये खं 1 cU0 ॥ 3. परिबु खं 1 ॥ 4. णण्णत्यंतरातेणं खं 2 पु 1 lA0 / नन्नत्थं अंतराएण पु 2 ॥ 5. गामं ku0 खं 1 ॥ 6. अणिस्सिमो शीपा0 / अणिस्सिओ उरालेहिं अपमत्तो परिव्वए । चरियाए अप्पमत्तो पुट्ठो सम्माधियासए ॥ 0 ॥ 7. परिव्वते खं 1, 2 पु 1 lA0 ॥ 8. चरियाय खं 1 ॥ 9. लद्धीकामे चूपा0 शीपा0 ॥ . तेसमा खं 2 पु 1 / " एवं भाव विवेगो आख्यातो भवति " cU0, " एवं च कुर्वतो भावविवेक आख्यातः" zI0, एतदनुसारेण 'विवेगे एवमाहिते' इति पाठः cU0 zI0 सम्मतो भाति ॥ 11. आयरियाई खं 2 पु 1, 2 lA0 cU0 शीपा0 / (सिक्खेजा) आचरणीयाणि आयरियव्वाणि दुविधाए वि सिक्खाए " cU0 / "आर्याणि आर्याणां कर्तव्यानि यदिवा आचर्याणि आचरणीयानि " zI0 ॥ 12. बुद्धाणं अंतियं सदा खं 2 पु 1 lA0 / बुद्धाणं अंतिए सिया खं 1 / " केसामंतिगे ? सुबुद्धाणं, सुट्ट बुद्धा सुबुद्धा गणधराद्याः, यधा यदाकालमाचार्या भवन्ति " cU0, एतदनुसारेण सुबुद्धाणंतिगे सदा (यधा ?) इति पाठः चू. सम्मतो भाति॥ 13. .माणो वासेज्जा खं 2 पु 1, 2 / माणो वासेज्जा सुपनं 2 / 88 सुस्सूसमाणो उवेज (उवालेज) 0 सिलोगो । श्रोतुमिच्छा शुश्रूषा.. "तधेव उपासि (सी) त सुपण्णं " cU0 ॥ 14. धिती खं 2 पु 1 lA0 ॥ 15. जितेंदिया lA0 ॥ 16. 'मपासंता खं 1 ला 0 ॥ 83 - 10 Page #181 -------------------------------------------------------------------------- ________________ सूयगडंगसुत्ते पढमे सुयक्खंधे 471-478 471 अगिद्धे सद्द-फासेसु, आरंभेसु अणिस्सिते । सव्वेतं समयातीतं, जमेतं लवितं बहुं ॥ 35 ॥ 472 अतिमाणं च मायं च, तं परिण्णाय प्ण्द्दिते। गारवाणि य सव्वाणि, 'निव्वाणं संधए मुणि ॥ 36 ॥ 'त्ति बेमि । ॥ धम्मो सम्मत्तो । नवममध्ययनं समाप्तम् ॥ 1. सव्वं तं खं 2 पु 1, 2 laa0| "सन्वेतं समयातीयं "यदिदं लवितं बहुं" cU0 / "सर्वमेतत्" shii0॥ 2. समयाईयं पु 2 / दृश्यतामुपरितनं टिप्पणम् ॥ 3. तुलना sU0 428, 530 ॥ 4. पणात खं 1 ॥ 5. नेव्वाणं खं 1 / व्याणं cuu0॥6. त्ति । ch। णवमं अज्झयणं सम्मत्तं । ch। --खं 1 / त्ति बेमि ॥ 36 / धर्माख्यं नवममध्ययनं । छ |-पु 2 / 7. संपूर्ण ला ॥ Page #182 -------------------------------------------------------------------------- ________________ दसमं अज्झयणं 'समाही' 5 10 473 आघं मैमं अणुवीति धम्मं, अंजू समाहिं तमिणं सुणेह । अपडिण्णे भिक्खू तु समाहिपत्ते, अणियाणभूतेसु परिवएज्जा ॥ 1 ॥ 474 उड्डूढं अहे य तिरिय दिसासु, तसा ये जे थावर जे य पान्ना। हत्थेहि पाएहि य "संजमेत्ता, अदिण्णमन्नेसु ये नो गहेजा ॥ 2 ॥ 475 सुअक्खातधम्मे वितिगिच्छतिण्णे, लाढे चरे आयतुले पयासु । आयं न कुजा इह जीवियट्ठी, चयं न कुजा सुतवस्सि भिक्खू ॥ 3 ॥ 476 सविदियेऽभिनिव्वुडे पयासु, चरे मुणी सव्वतो विप्पमुक्के । पासाहि पाणे य पुढो "वि सत्ते, दुक्खेण अट्टे ऽपरिपञ्चमाणे ॥ 4 ॥ 477 'एतेसु बाले य पकुव्वमाणे, आवट्टती कएण्म्मसु पावएसु । अतिवाततो कीरति पावकम्मं, "निउंजमाणे 3 करेति कम्मं ॥ 5 ॥ 478 आदीणभोई वि करेति पावं, मंता तु एगंतसमाहिमाहु । बुद्धे समाहीय रते विवेगे, पाणातिपाता विरते "ठितप्पा ॥ 6 ॥ 1. मह(ति cU0)मं मणुवीयि खं 1 cU0 / मईमं अणुवीति(वीइ पु 2) खं 2 पु 2 / "माघ मै(I-pra0)ममित्यादि" shii0॥ 2. अंजु समाहिं तधिकं सुदेग् cU0 / "तधिकमिति तथ्यम्" cU0 ॥ 3. अपडिन खं 1, पु 2 / अपडिण पु 1 ॥ 1. उ pu2 ला. cU0 / तु नास्ति खं 2 पु 1 ॥ 5. अणिदाणिदेग् खं 1 / अनियाणभूते सुपरि shiipaa0| भनिदानभू देग् cuu0| मणिदाणभूतेसु परिदेग् चूपा0 ॥ 6. वएज्जा खं 1 laa0॥ 7. अहे तं खं 2 पु 1 / अहे त lA0 ॥ अधे या cuu0| दृश्यता sU0 593 ॥ 8. त खं 1 ॥ 9. पातेहि खं 2 पु 1 laa0॥ 10. संजमित्ता खं 1 पु 2 / संजमंतो cuu0॥ 11. म णो गहात खं 1 ॥ 12. सुयक्खायधम्मे खं 1 विना। सुयक्खातधम्मे वितिगिछतिण्णे cU0 / "सुयक्खायधम्मे इत्यादि" shii0॥ 13. पदासु खं 1 / पयासुं cU0 ॥ 14. यनिव्वुडे खं 1 cuu0| "सर्वाणि ..'इन्द्रियाणि..."तैरभिनिर्वृतः" zI0 ॥ 15. विसण्णे चूपा0| विसंते चूपा0॥ 16. दुक्खट्टिता अट्टे (ट्टित'??) चूपा0॥ 17. परितप्पमाणे cuu0॥ 18. एतेसु बाले तु cuu0| एवं तु बाले चूपा0 shiipaa0॥ 19. भाउट्टति चूपा0 शीपा0 ॥ 20. कम्महिं पावएहिं cuu0॥ 21. णिउज्जमाणे खं 1 / 22. वि पु 2 विना। "तुशब्दाद् मृषावादं च कुर्वन्" shii0॥ 23. णमोती खं 1 / वित्ती zI0, णभोई shiipaa0॥ 24. उ खं 1 विना। हु cuu0॥ 25. माहू खं 1 ॥ 26. समाहीति खं 1 / समाहीइ पु 1, 2 / समाधीय cuu0॥ 27. ठितच्चा(ची ?) cuu0| "पाठान्तरं वा-ठियश्चि(ची pra0) त्ति....."sthitaarciH"shii0|| Page #183 -------------------------------------------------------------------------- ________________ सूयगडंगसुत्त पढमे सुयक्वंधे [sU0 479 - 479 सव्वं जगं तूं समयाणुपेही, पियमप्पियं कस्सइ नो क्रेजा। . - उट्ठाय दीणे तु पुणो विसण्णे, संपूयणं चेव सिलोयकामी ॥ 7 ॥ 480 आहाकडं चेव निकाममीणे, 'निकामसारी य विसण्णमेसी । इत्थीसु sa~tte य पुढो य बाले, परिग्गहं चेव pa~kuvvamANe ॥ 8 // 5 481 'वेराणुगिद्धे णिचयं करेति, इतो चुते "से दुहमट्ठदुग्गं । तम्हा तु मेधावि समिक्ख धम्मं, चरे मुणी सव्वतो विप्पमुक्के ॥ 9 ॥ 482 आयं न कुजा ईंह जीवितही, असज्जमाणो यें प्रिव्वेज्जा। णिसम्मभासी ya"viNIya गिद्धिं, हिंसण्णितं वा ण कहं करेजा ॥ 10 ॥ 483 आहाकडं वा ण णिकामएज्जा, णिकामयंते ये ण स्ण्थ्वेजा। धुणे उरालं अणुवेहमाणे, "चेचाण सोयं a~NapekkhamANe // 11 // 1. तु खं 1 / " सव्वं जगं तू (तु pra0) इत्यादि" zI0 ॥ 2. दीणो य पुणो विसण्णो खं 2 पु 1, 2 laa0॥ 3. अहा खं 1 / अधा cU0 / "आधाय कडं अधाकडं" cU0 / "आहाकडं चेव इत्यादि, साधूनाधाय उद्दिश्य कृतं निष्पादितमाधाकृतमाधाकर्मेत्यर्थः" zI0 ॥ 4. णियायमीणे चूपा0 / "अधिकं कामयते, निकामयते प्रार्थयतीत्यर्थः, अथवा णियायणा णिमतंणा, जो तं णिमंतणं गेण्हति सो णियायमीणे" cU0 / "निकाममत्यर्थं यः प्रार्थयते स निकाममीणेत्युच्यते" zI0 ॥ 5. नियामचारी य वि खं 2 पु र शीपा0 / निकामचारी वि lA0 / "आधाकम्मादीणि णिकामाइं सरति सुमरै" cuu0| "निकाममत्यर्थः... 'सरति चरति वा" zI0 ॥ 6. इत्थीहिं cU0 ॥ 7. सण्णे पु 1 ॥ 8. ममायमाणे cuu0॥ 9. भारंभसत्तो णिदेग् खं 1 पु 2shiipaa। आरंभसत्ता णिचयं करेंति cU0 / "आरंभसत्ता पकरेंति संगं" sU062] "कामेस गिद्धा णिचयं करेंति" [sU0 113] इति आचाराङ्गसूत्रे ॥ 10. से नास्ति खं 1 ॥ 11. मट्ट lA0 / "दव्वणिचयदोसेणं अट्ठविधकम्मणिचयं करेंति, इहलोक एव च असमाहिदुहट्टा(TTA) भवंति" cU0 / "दुःखं नरकादियातनास्थानम् अर्थतः परमार्थतो दुर्ग विषमं दुरुत्तारम्" shii0॥ 12. छंद ण कुज्जा चू 0 शीपा0 / मायं ण कुन्जा चूपा0 ॥ 13. "इहजीवितं णाम कामभोगयशःकीर्तिरित्यादि" cU0 / "इह अस्मिन् संसारे असंयमजीविता " shii0॥ 14. cU0 विना य परिव्वदेजा ख 1 / य परिवैजा पु 2 / उ परिव्वतेजा खं 2 पु 1 ला। 15. विणीयगिद्धि खं 2 पु 1 ला। विनीयगिद्धि खं 1 / विणीतगेधी चू । "स्वजनादिषु ग्रेधी विनीता यस्य स भवति विनीतग्रेधी" cU0 / "गृद्धिं..... विनीय अपनीय" zI0 ॥ 16. महा पु 2 ॥ 17. च खं 1 ॥ 18. मतेजा खं 2 पु 1 ला ॥ 19. अखं 2 पु 1 ला ॥ 20. अणुवे(वि पु 2). क्खमाणे ला * पु 2 / अणवे(वि खं 2)क्खमाणे पु 1 खं 2 चू 0 / "उरालं णाम औदारिकशरीरं, तत् तपसा धुनीहि अनपेक्षमाण इति नाहं दुर्बल इति कृत्वा तपो न कर्तव्यम् , दुर्बलो वा भविष्यामीति, याचितोपस्करमिव व्यापारयेत् , तन्निर्विशेषा अन्पेक्स्स्मान्न्ः|" cU0 / " अनुप्रेक्षमाणो धुनीयात्" zI0 ॥ 21. श्चा य cuu0॥ 22. सोतं खं 2 पु 1 cuu0| "श्रवतीति श्रोतः, तद्धि गृह-कलत्र-धनादि" cuu0| "शोकः स्यात्, तं त्यक्त्वा" shii0॥ Jain' Education International Page #184 -------------------------------------------------------------------------- ________________ 48.] दसमं अज्झयणं स्माही। 484 एंगत्तमेव अभिपत्थएज्जा, ऐवं पमोक्खो ण मुसं ति पास । एसप्पमोक्खो अमुसे वरे वी अकोहणे सच्चरते तवस्सी ॥ 12 ॥ 485 इत्थीसु यो आरत 'मेहुणा u, परिगहं चेव अंकुव्वमाणे । उच्चावएसु विसएसु ताई, "णिसंसयं भिक्खू समाहिपत्ते ॥ 13 ॥ 486 अरतिं रतिं च अभिभूय भिक्खू , तणाइफासं तह सीतफासं । उण्हं चदंसं च हियासएजा, सुभि च दुभि च तितिक्खएज्जा ॥ 14 ॥ 487 गुत्तो वइईए य समाहिपत्ते, "लेसं समाहर्ट्स प्रिव्वेजा। गिहं न छाए ण वि छीवएज्जा, संमिस्सभावं पजहे पइयासु ॥ 15 ॥ 488 जे केइ लोगसि उ अकिरियाया, अण्णेण पुट्ठा धुत्माण्दिस्ण्ति। आरंभसत्ता गढिता य लोए, धम्मं न याणंति विमोक्खहेउं ॥ 16 ॥ 10 23. अणुपेहमाणे खं 2 पु 1, 2 / "श्रोतांसि...."अनपेक्षमाणः धुनौहीति वर्तते" cU0 / "याचितीपकरणवदनपेक्ष(नुप्रेक्ष-pra0)माणः शरीरकं धुनीयादिति सम्बन्धः" shii0| दृश्यता pR0 86 Ti0 20 ॥ 1. एगत्तमेवं पु 1, 2 laa0| एगंतमेवं खं 2 / " एगंत(गत्त)मेवेत्या दि" shii0॥ 2. एतं cuu0| "एतं एकत्वम्" cuu0॥ 3. देग्क्खे ण खं 1 cuu0॥ 4. 'वरे cuu0| "अयं चापरः प्रमोक्षक इति" cU0 / तथा वरो(परो pra0, 'वरो-pra0)'पि प्रधानोऽपि अयमेव,""""एष एव प्रमोक्षः अमृषा सत्यो वरः प्रधानश्च वर्तत इति" shii0॥5. या खं 2 पु 1, 2 laa00| आखं 1 / "तिविहाओ इत्थिगाओ न रतः अरतः" cuu0|" इत्थीसु इत्यादि,....."स्त्रीषु....."यत् मैथुनम् .... तस्माद् आ समन्ताद् , न रतः अरतो निवृत्त इत्यर्थः, तुशब्दात् प्राणातिपातादिनिवृत्तश्च" shii0॥ 6. मेहुणे उखं 2 पु 2 lA0 / मेहुणाओ खं 1 / मेधुणे या cU0 / दृश्यतामुपरितनं टिप्पणम् ॥ 7. 'ग्गहे खं 1 ॥ 8. अमायमीणे cuu0॥ 9. उच्चावतेसुं खं 2 पु 1, 2 laa0॥ उच्चावएहिं विसएहिं cuu0॥ 10. ताती खं 1, 2 पु 1 / ताणी lA0 / "त्रायत इति त्राता" cuu0| "नायी" zI0 / 11. ण संसयं खं 1 cU0 शीपा0 / "न संश्रयमानः, असंश्रयमान एव च विषयान्" cU0 / "निःसंशयं..."भिक्षुः ...... समाधि प्राप्तो भवति..."उच्चावचेषु वा विषयेषु...'न संश्रयं याति" shii0॥ 12. तणातिफासं खं 2 पु 1 laa0| तणादिफासं cuu0॥ 13. तेउं च खं 1 / तेउं च सदं च cU0 ॥ 14. सतेजा खं 2 पु 1 lA0 ॥ 15. सुहिं च खं 1 ॥ 56. देगेया खं 2 ॥ 17. वतीए खं 1 ॥ 18. लिस्सं खं 2 पु 1, 2 laa0॥ 19. देघिट्ट खं 1 ॥ 20. छावणिज्जा ख्ण्.1| छादएज्जा cuu0॥ 21. संमिस्सिभावं खं 1 cU0 शीपा0 ॥ 22. पतासु खं0 1 ॥ 23. केति लोगंमि भकि खं 1 / केइ लोगम्मि तु भकि cU0 ॥ 24. देग्मादियंति cU0 / "धुतं नाम वैराग्यम् , धुतमादियंति धुतं पसंसेन्ति" cU0 / "धूतं मोक्षसद्भावमादिशन्ति प्रतिपादयन्ति" शी ॥ Page #185 -------------------------------------------------------------------------- ________________ 88 489 10 490 5 491 492 493 494 सूयगडंगसुप्ते पढमे सुयक्खंधे [sU0 489 - पुढो य छंदा इह मौणवा u, किरियाकिरीणं च पुढो य वायं । जयस्स बालस्स पकुव्व देई, पवस्ती वेरमसंजतस्स ॥ 17 ॥ आउक्खयं चेव अबुज्झमाणे, मएण्माति से साहसकारि मंदे । अहो र्यं रातो परितप्पमाणे, अंट्टे सुमूढे अंजरामर व्व ॥ 18 ॥ जैहाहि वित्तं पसवो य सव्वे, जे बांधवा जे य पिता य मित्ता । लालप्पती सो वि य एइ मोहं, अन्ने जणा तं सि हरंति "वित्तं ॥ 19 ॥ सीहं जहा खुद्दमिगा चरंता, दूरे चरंती परिसंकमाणा । एवं तु मेधावि समिक्ख धम्मं, 'दूरेण पावं परिवज्जएज्जा ॥ 20 ॥ संबुज्झर्माणि तु णरे मतीमं, पउवातो अप्पाण निवट्टएज्जा । हिंसप्पसूताइं दुहाई मंता, वेणुबंधीणि महब्भयाणि ॥ 21 ॥ मुसं न बूया मुणि अंतगामी, णिव्वाणमेयं कसिणं समाहिं । सयं न कुज्जा न "वि कारवेज्जा, "करेंतमन्नं पि य नाणुजाणे ॥ 22 ॥ 1. तेसिं पुढो छंदा माणवाणं किरिया -'किरियाण व पुढो वातं । cU0 ॥ 2. माणवातो कि खं 2 पु 1 lA0 / " सुरवधारणे " zI0 ॥ 3. पुढो व वातं खं 1 ॥ 4. जाताण बालस्स पगब्भणाए चूपा0 / " जातानामिति गर्भपाकानिःसृतानाम्, प्रगल्भं नाम धाष्टर्यम्" cU0 / " पाठान्तरं वा-जाया [e-mu0] बालस्स पगब्भणाए, बालस्य या जाता प्रगल्भता धाष्टर्य तया प्रगल्भतया वैरमेव प्रवर्धते " zI0 ॥ 5. डूते cU0 ॥ 6. चेवम' खं 1 ॥ 7. ममाते साह खं 2 | " ममाइति ममाई 'सहस्साई हिंसादीनि करोति मन्दमिति मन्दः " cU0, एतद नुसारेण ममाई [से] सहस्सकारी मंदे इति cU0 सम्मतः पाठो भाति । 66 'ममाइ ति ममत्ववान् 8. त राभो परिदेग् खं 1 / " मन्दः अज्ञः साहसं कर्तुं शीलमस्येति साहसकारीति " zI0 ॥ य रातो य परिदेग् cU0 ॥ 9. cU0 zI0 विना -- अट्ठे खं 1, 2 pu1, 2 ॥ 10. अयरा पु 1 खं 1 / ऐरादेग् खं 2 ॥ 11. पु 2 saM0 विना - मरि व्व खं 2 पु 1 lA0 / मरे वा खं 1 ॥ 12. जधाय वित्तं पसवो य सव्वं cU0 / जधाय त्ति त्यक्त्वा " cU0 ॥ 13. पिता सि मित्ता खं 1 ॥ 14. से खं 1 / " ते वि सव्वे लालप्पयंता घंतमुर्वेति, घंतः संसारः " cU0, एतदनुसारेण ते वि उवेंति घंतं cU0 / 66 'तदर्जनपरश्च मोहमुपैति zI0, एतदनुसारेण सो वि उवेति (?) मोहं इत्यपि भवेत् ॥ 15. रिस्थं खं 1 ॥ 16. खुड्डुमिया चरंता दूरेण च cU0 / "दूरेण परिहृत्य चरन्ति " zI0 ॥ 17. पावाणि दूरेण विवज्जएज्जा cU0 ॥ 18. माणो य cU0 ॥ 19. पावा भदेग् 1 ॥ 20. ट्टि खं 2 पु 1 laa0॥ 21. ताणि दुहाणि मत्ता cU0 / " मत्वा ( मन्ता ?) मतिमानात्मानं पापान्निवर्तयेदिति" zI0 ॥ 22. णेव्वाणभूते व परिव्वएजा cU0 / "पाठान्तरं वा - निव्वाणभूए य (वमु0 ) परिवएज्जा यथा हि निर्वृतः "एवं साधुरपि " परिव्रजेत् " zI0 ॥ 23. यत्तगामी नेव्वा खं 1 | अत्तकामी cU0 / "आत्मनिः श्रेयसकामी " cU0 / "आप्तो मोक्षमार्गः, तगामी" zI0 ॥ 24. समाही खं 1 / " एवं निर्वाणं समाधिर्भवति कसिण इति संपूर्णः " cU0, Page #186 -------------------------------------------------------------------------- ________________ 496] दसमं अज्झयणं समाही । 495 सुंद्धे सिया जाए न दूसएज्जा, अमुच्छिते ण य अज्झोववण्णे । घितिमं विमुक्के ण य पूयणट्ठी, न सिलोयकमी य परिव्वज्जा ॥ 23 ॥ 496 निक्खम्म गेहाउ निरावकखी, कायं विओसज्ज नियाणछिण्णे । *नो जीवितं नो मरणाभिकखी, चरेज्ज भिक्खू वैलया विमुक्ते ॥ 24 ॥ तिमि । 5 ॥ समाही सम्मत्ता । दशममध्ययनं समाप्तम् ॥ एतदनुसारेण निव्वाणमेवं कसिणो समाही इत्यपि cU0 सम्मतः पाठः सम्भाव्यते । " एतदेव ...कृत्स्नं संपूर्ण भावसमाधिं निर्वाणं चाहुः' zI0 ॥ 25. य खं 2 पु 1, 2 lA0 cU0 " नाप्यपरेण कारयेत्" zI0 ॥ 26. करंत cU0 ॥ " "6 1. " सुद्धेसिया जायण तूसएज्जा वृत्तम् । सुद्धेसिया जाइओलद्धं एसणिज्जं च, अधवा सुद्धं अलेवकडं एसणिजं अहासोहीए हु तूसएज्जा अमुच्छितो अणज्झोववण्णो धितिमं विप्पमुक्के" cU0 / 'शुद्धे निर्दोषे स्वात् कदाचित् जाते प्राप्ते पिण्डे सति साधू राग-द्वेषाभ्यां न दूषयेत्... अमूर्च्छितः तथा अनध्युपपन्नः " zI0 ॥ 2. 'गामी खं 2 pu1, 2 lA0 zI0 / " सिलोगो ण कामेजा" cU0 / " श्लोकः श्लाघा कीर्तिः, न तद्गामी न तदभिलाषुकः " zI0 ॥ 3. विभोसेज्ज lA0 / विउसेज्ज खं 1, 2 1 / विउसिज्ज षु 2 / "विसेसेण उत्सृज्य विभोसज्ज" cU0 / (6 व्युत्सृज्य " zI0 / तुलना - AcA0 sU0 482 // 4. तुलना sU0 556, 579 ॥ 5. वलयाविमुक्के cU0 / 'वलय इति माया, तया च (वि) मुक्तः " cU0 / 'वलयात् संसारवलयात् कर्मबन्धनाद्वा विप्रमुक्तः " zI0 / दृश्यतां sU0 556, 579 ॥ 6. ** एतत्स्थाने-- समाही दसममज्झयणं पु 1 / समाध्यारव्यं दशममध्ययनम् पु 2 / समाही समत्ता खं 1 ॥ 88 89 Page #187 -------------------------------------------------------------------------- ________________ एगारसमं अज्झयणं 'मग्गे' 498 497 कयरे मग्गे अक्खाते, माहणेण मतीमता । जं मग्गं उज्जु पावित्ता, ओहं तरति र्दुत्तरं ॥ 1 ॥ तं मइग्गं अणुत्तरं सुद्धं, सव्वदुक्खविमोक्खणं । जाणासि णं जहा भिक्खू , तं णे बूहि महामुणी ॥ 2 ॥ 499 a~i णे केइ पुच्छिज्जा, देवा अंदुव माणुसा । तेसिं तु कतरं मग्गं, आइक्खेज्ज कहाहि णे ॥ 3 ॥ 500 जै वो केइ पुच्छिज्जा, देवा अदुव माणुसा । "तेसिमं पडिसाहेज्जा, मग्गसारं सैंणेह मे ॥ 4 ॥ 501 अणुपुव्वेण महाघोरं, कासवेण पवेदियं । जमादाय इओ पुव्वं, समुदं 'वै ववहारिणो ॥ 5 ॥ 502 अतरिंसु तरंतेगे, तरिस्संति अणागता । तं सोचा पडिवक्खामि, "जंतवो तं सुणेह मे ॥ 6 ॥ 15 503 पुढवीजीवा पुढो सत्ता, आउजीवा थाऽग्न्नी। वौउजीवा पुढो सत्ता, तण रुक्ख सबीयगा ॥ 7 ॥ 1. आघाते चू 0 ॥ 2. दुरुत्तरं खं 2 पु 1, 2 ला । "तरति अत्यन्तदुस्तरम् , तदुत्तरणसामग्र्या एव दुष्प्रापत्वात्" shii0॥ 3. मग अणुपु 2 ला । magga'NuttaraM शुद्धं खं 1 / "तं मम्गेत्यादि" shii॥ 4. क्खगं खं 2पु 12 laa0| "विमोक्षणं विमोचकम्" शी ॥ 5. जाणासि तं खं 1 जाणेहि णं चू 0 / "णमिति vAkyAlaGgAre"zI0 // 6. ने खं 1,2 / मे पु 1 ला । " नः अस्माकम् " zI0 ॥ 7. जै णो पु 1 / जै मे चू * / जति णे केति खं 1 ॥ 8. अदुवा खं 2 / "देवाश्चतुष्प्रकाराः, एते पृच्छाक्षमा भवन्ति, तिरिया मणुस्सा उत्तरगुणलद्धिं वा पडुञ्च तिय(तिरियं ?) अपि कश्चिद् गिरा वत्ति(क्ति ?)" चू 0, एतदनुसारेण देवा तिरिय माणुसा इत्यपि cU0 संमतः पाठो भवेत् ॥ 9. णो खं 2 पु 1, 2 ला॥ 10. केति खं 1 ॥ 11. तेसिं तु इमं मग्गं आइक्खेज सुणेध मे cU0 शीपा0 / तेसिं तु पडिसाहेज मग्गसारं सुणेह मे चूपा * ॥ 12. सुणेहि खं 2 पु 2 ॥ 13. व नास्ति खं 2 पु 1, 2 lA0 / दृश्यता sU0 242 / "समुद्रेण तुल्यं समुद्रवत्..."व्यवहारिणः" cU0 / "दृष्टान्तमाह...." ...."व्यवहारिणः....."यथा ...... समुद्रं तरन्ति एवं साधवोऽपि...."भवौघं तरन्तीति" shii0॥ 14. जंतुवो खं 1 ॥ 15. वाऊ खं 2 पु 1 ॥ Page #188 -------------------------------------------------------------------------- ________________ 497 - 510] एगारसमं अज्झयणं मग्गे 504 अहावरा तसा पाणा, एवं छक्काय आहिया । इत्ताव ताव जीवकाए, नावरे विज्जती काए ॥ 8 ॥ 505 सव्वाहि अणुजुत्तीहिं, मतिमं पंडिलेहिया । सव्वे अकंतदुक्खा य, अतो सव्वे न~ हिंसया ॥ 9 ॥ 506 एयं खु णाणिणो सारं, जं न हिंसति कंचणं । अहिंसा समयं चेव, एतावंतं विजाणिया ॥ 10 ॥ 507 ur3e अहे तिरियं च, "जे केइ तस-थावरा । सव्वत्थ "विरतिं "विजा, संति "निव्वाणमाहियं ॥ 11 ॥ 508 पभू दोसे nirA~kiccA, ण विरुज्झेज "केणति । मणसा वयसा चेव, कायसा चेव अंतसो ॥ 12 ॥ 509 संवुडे ' से महापण्णे, धीरे दत्तेसणं चरे । एसणासमिए णिचं, वजयंते अणेसणं ॥ 13 ॥ 510 भूयोइं समारंभ, सैमुदिस्स य जं कडं । तारिसं तु ण गेण्हेजा, अन्नं पाणं सुसंजते ॥ 14 ॥ 1. वरे चू 0 ॥ 2. इत्ताव एव जी खं 2 पु 2 / इत्तावए(ये पु 1) जी पु 1 ला ॥ एताव ता जी चू । तुलना-AcA0 sU0 445, 608, 620, 774, 777, 779, 780, 783, 786 / "एतावान् एतद्भेदात्मक एव संक्षेपतो जीवनिकायः" shii0॥ 3. जीवत्थकाए खं 1 ॥ 4. कती खं 1, 2 ॥ 5. पडिलेहिता खं 1 ॥ 6. अक्कंतदेग् खं 1, 2 पु 2 ला। sU0 84 / 7. अहिंसगा खं 1 cuu0॥ 8. हिंसंति किंचणं खं 2 ॥ 9. एतावत खं 2 / एताधय विजाणिता खं 1 ॥ 10. उडमहे तिदेग् खं 1 / उड्रमहं तिदेग् cU0 / ur3e अहे य तिदेग् खं 2 ॥ 11. वा laa0| दृश्यता sU0 244, 428 टि. 18 ॥ 12. ये(जे cU0) केति खं 1 cuu0॥ 13. विरहयं खं 2 ॥ 14. कुजा cuu0| दृश्यतां sU0 244, 428 Ti0 18 // 15. नेव्वा खं 1 ॥ 16. णिरिक्खेत्ता खं 2 / णिरे किच्चा cU0 / दृश्यता sU0 220, 241 ॥ 17. केणै cuu0| "केनचित्" zI0 ॥ 18. स खं 1 / य cuu0॥ 19. वीरे cU0 zI0 विना। "धीर्बुद्धिरित्यनर्थान्तरम्" cuu0| "धीरः अक्षोभ्यः" shii। दृश्यता sU0 534 ॥ 20. भूताई सदेग् खं 1 / भूयाइं च स पु 1 / भूताणि सदेग् cuu0॥ 21. समुहिस्सा खं 1 / " साधूनुद्दिश्योपकल्पितम्" cU0, एतदनुसारेण साहू उद्दिस्स इत्यपि cU0 संमतः पाठः स्यात्। "तं साधुमुद्दिश्य" zI0, एतदनुसारेण तमुद्दिस्स इति zI0 सम्मतः पाठो भाति ॥ 22. अण्णपाणं पु 1, 2 laa0॥ Page #189 -------------------------------------------------------------------------- ________________ सूयगडंगसुत्ते पढमे सुयक्खंधे [sU0 511511 पंतिकम्मं ण सेवेज्जा, एस धम्मे वुसीम्तो। जं किंचि अभिकंखेज्जा, सव्वसो तं ण कप्पते ॥ 15 ॥ 512 हणंतं नाणुजाणेजा, आतगुत्ते जींदिए । ठाणाई संति सड्डीणं, गामेसु णगरेसु वा ॥ 16 ॥ 5 513 तहा गिरं समारंभ, अत्थि पुण्णं ति नो वदे । अहवा णत्थि पुण्णं ति, एवमेयं महन्मयं ॥ 17 ॥ 514 दाणट्ठयाए जे पाणा, हम्मंति तस-थावरा । तेसिं सारक्खणट्ठाए, तम्हा अस्थि त्ति णो वए ॥ 18 ॥ 515 जेसिं तं उवकैप्पेंति, अण्ण-पाणं तहाविहं । 10 . तेसिं लाभंतरायं ति, तम्हा णत्थि त्ति णो वदे ॥ 19 ॥ 516 जे य दाणं पसंसंति, वहमिच्छंति पाणिणं । "जे य णं पंडिसेहंति, वित्तिच्छेयं करेंति ते ॥ 20 ॥ 517 दुहओ वि "ते ण भासंति, अत्थि वा नत्थि वा पुणो । आयं रयस्स "हेचाणं, णिव्वाणं पाउणंति ते ॥ 21 ॥ 15 518 णिव्वाणं परमं बुद्धा, णक्खत्ताण व चंदिमा । तम्हा सया जते दंते, "निव्वाणं संधते मुणी ॥ 22 ॥ 1. पूती खं 2 पु 1 / 2, lA0 ॥ 2. धम्मो खं 1 lA0 ॥ 3. अभिसंकेज्जा cuu0॥ 4. ठाणाई संति sar3ईणं गामेसु नगरेसु वा। अत्थि वा णस्थि वा धम्मो (परेण पुच्छितो धम्म इति वा भवेत् पाठः cU0 अनुसारेण) अस्थि धम्मो त्ति णो व्ते-॥ cuu0॥ 5. य खं 1 ॥ 6. अस्थि वा णत्थि वा पुण्णं, अत्थि cuu0॥ 7. रब्भं खं 2 पु 1,2 lA0 ॥ 8. दाणट्टयाय खं 2 पु 1, 2 laa0| "दाणट्टयाए इत्यादि" shii0॥ 9. संरक्खदेग् पु 1 ॥ 10. अस्थि पुण्णं ति णो वदे cU0 zI0 / "यस्माद् हन्यन्ते त्रसाः स्थावराश्च जन्तवः तस्मात् तेषां रक्षणार्थम् ..... अस्ति अत्र भवदीयेऽनुष्ठाने पुण्यमित्येवं नो वदेदिति" shii0॥ 11. कप्पेति खं 1 ॥ 12. अण्णं पाणं पु 1 ॥ 13. "यस्मात् तेषां "लाभान्तरायः' ... 'तस्मात् कूपखननसत्रादिके कर्मणि नास्ति पुण्यमित्येतदपि नो वदेदिति" shii। एतदनुसारेण "णस्थि पुण्णं ति णो वदे" इत्यपि पाठः zI0 सम्मतो भ्वेत्। चूर्णौ तु "कण्ठयम्" इत्युक्तमत्र, नायं श्लोको व्याख्यात्ः। दृश्यतां Ti0 10 ॥ 14. जे उ खं 2 ॥ 15. पडिसेहंति पु 1, 2 laa0॥ 16. छेतं खं 1 ॥ 17. जे cuu0॥ 18. हेच्चा नेव्वाणं खं 1 ॥ 19. नेव्वाणं खं 1 / "णेग्वाणपरमा ......णेव्वाणं परमं जेसिं ते इमे न्वाणपरमा" cuu0| "अपिच-ने(नि-pra0)व्वाणमित्यादि, निर्वृतिनिर्वाणम् , तत् परमं प्रधानं येषां परलोकार्थिनां बुद्धानां ते तथा,..."यथ Page #190 -------------------------------------------------------------------------- ________________ 525] एगारसमं अज्झयणं म्ग्गे। 519 वुज्झमाणाण पाणाणं, कच्चंताण सकम्मुणा । आघाति साहु तं दीवं, पतिढेसा प्वुच्च्ती॥ 23 ॥ 520 आयगुत्ते सया दंते, 'छिण्णसोए अणासवे । जे धम्मं सुद्धमक्खाति, पडिपुण्णमणेलिसं ॥ 24 ॥ 521 तमेव अविजाणंता, अबुद्धा बुद्धमाणिणो । बुद्धा मो ति य मण्णंता, अंतए ते समाहिए ॥ 25 ॥ 522 ते य बीओदगं चेव, तमुद्दिस्सा य जं कडं । भोचा झाणं झियायंति, a~khetaNNA असमाहिता ॥ 26 ॥ 523 जहा ढंका य कंका ये, कुलला मइग्गुका सिही। मच्छेसणं झिंयौयंति, झाणं ते कलुसाधमं ॥ 27 ॥ 524 एवं तु समणा एंगे, मिच्छद्दिट्ठी अणारिया । "विसएसणं झियायंति, कंका वा कलुसाहमा ॥ 28 ॥ 525 * सुद्धं मग्गं विराहित्ता, इहमेगे उ दुम्मती । उम्मग्गइंगता दुक्खं, "घंतमेसंति "ते तेधा ॥ 29 ॥ * नक्षत्राणा'...'चन्द्रमाः एवं बुद्धानां मध्ये ye"nirvANamevAbhisandhAya प्रवृत्तास्त एव प्रधानाः ......"यदिवा यथा नक्षत्राणां चन्द्रमाः प्रधानभावमनुभवति एवं लोकस्य निर्वाणं परमं प्रधानमित्येवं बुद्धाः....."प्रतिपादयन्ति" zI0, एतदनुसारेण निव्वाणपरमा बुद्धा' 'निव्वाणं परमं बुद्धा' इति चोभयविधः पाठः zI0 सम्मतो भाति ॥ 20. देग्ण चंदिमा खं 1 / देग्ण व चंदमा cU0 / दृश्यतामुपरितनं टिप्पणम् ॥ 21. नेव्वा खं 1 cuu0॥ 1. अघाति खं 2 / अथाति pu2| अक्खाति cuu0॥ 2. यं खं 1 ॥ 3. छिन्नस्सोते cuu0॥ 1. अणासते खं 1 ॥ णिरासवे cU0 zI0 ॥ 5. सुहम खं 1 ॥ 6. बुद्धवादिणो cuu0॥ 7. दूरतो ते cuu0॥ 8. समाहिते खं 1, 2 laa0॥ 9. भुच्चा खं 2 पु 1, 2 lA0 / झाणं नाम झियायति cuu0॥ 10. अखेतण्णा समा pu1| अखेयता समापु 2 ख 1 laa0॥ 11. य पिलजा मदेग् cU0 ॥ 12. मंडका खं 1 pu2| महुका खं 2 / मणुका पु 1 lA0 / "मग्गुकाः काकमङ्गवत्" चू*॥ 13. यंते खं 2 पु 1 laa0॥ 14. वेगे पु 1 ॥ 15. विसतेसणं खं 2 पु 1 ॥ 16. हतं खं 2 ॥ 17. सुद्धमग्गं खं 2 / * * अयं श्लोकचूर्णी न दृश्यते ॥ 18. गग(म खं 2)या पु 1, 2 lA0 खं 2 ॥ 19. घातमेसंति पु 1 / "घातं चान्तशः ते tathA"eSa(प्य-pra0)न्ति अन्वेषयन्ति" zI0 ॥ 20. तं खं 2 पु 1, 2 laa0॥ 21. तहा खं 1 पु 1,2 / तथा laa0॥ Page #191 -------------------------------------------------------------------------- ________________ सूयगडंगसुत्ते पढमे सुयक्खंधे [sU0 526 - 526 जहा आसांविणिं नावं, जातिअंधे दुरूहिया । इच्छती पारमागंतुं, अंतरा य विसीयंती ॥ 30 ॥ 527 एवं तु समणा एगे, मिच्छेदिछी अणारिया । सोयं कसिणमावण्णा, आगंतारो महब्भयं ॥ 31 ॥ 5 528 * इमं च धम्ममादाय, कासवेण पवेदितं । तरे सोयं महाघोरं, अत्तत्ताए परिव्वएं ॥ 32 ॥ * 529 "विरते गामधम्मेहिं, जे "केइ जगती ज्गा। तेसिं अत्तुवमायाए, थामं कुव्वं परिवइए ॥ 33 ॥ 530 अंतिमाणं च मायं च, तं परिणाय प्ण्द्दिते। सव्वमेयं "निराकिच्चा, निव्वाणं संधए मुणी ॥ 34 ॥ 531 *संधते साहुधम्मं च, pA~vaM धम्मं "णिराकरे । उवधाणवीरिए भिक्खू , कोहं माणं न पत्थए ॥ 35 ॥ 532 जे य बुद्धा अतिकता, जे य बुद्धा अणागता । संति तेर्सि पतिट्ठाणं, भूयाणं जगती जहा ॥ 36 ॥ 1. देग्वाणं पु 2 / विणी णावं खं 1 cU0 ॥ 2. दुरूहिता खं 1 ॥ 3. इच्छेज्जा cU0 / 4. यति cU0 ॥ 5. दिट्टि खं 1 ॥ 6. * * अत्र चूर्णी इमं च धम्ममादाय कासवेण पवेदितं । कुजा भिक्खू गिलाणस्स अगिलाए समाहिए ॥ संखाय पेसलं धम्मं दिट्ठिमं परिणिव्वुडे । तरे सोतं महाघोरं अत्तत्ताए परिव्वएजासि ॥ इति श्लोकद्वयं वर्तते । दृश्यता sU0 223-224 ॥ 7. देग्मायाए खं 1 ॥ 8. "कचित् पश्चार्धस्यान्यथा पाठः-कुज्जा भिक्खू गिलाणस्स अगिलाए समाहिए..."समाधिना ग्लानस्य वा समाधिमुत्पादयन्" shii.| दृश्यतां sU0 223 ॥ 9. 13. व्वते खं 1 ॥ 10. केति खं 1 / केई खं 2 पु 1 ला. cuu0॥ 11. जगई खं 2 पु 1, 2 laa0॥ 12. अत्तुवमाणेण cU0 / "आत्मोपमया" shii0॥ 14. तुलना-sU0 428, 472 ॥ 15. निरे खं 1, 2 cU0 / दृश्यतां sU0 220, 241, 508 // 16. सद्दहे चूपा0 shiipaa0॥ 17. पावधम्म पु 1, 2 lA0 cU0 / पावकम्मं खं 2 ॥ 18. निरे करे cuu0॥ 19. देग्वीरिते खं 2 पु 1 lA0 ॥ 20. कोहमाणं न पत्थए खं 1 / कोहं माणं च वजते खं 2 पु 1, 2 laa0| "क्रोधं मानं च न प्रार्थयेत् , न वर्धयेवेति" zI0, zI0 अनुसारेण "कोहं माणं न वडए" इत्यपि पाठान्तरं भवेदिति स्म्भाव्य्ते॥ Page #192 -------------------------------------------------------------------------- ________________ 534] एगारसमं अज्झयणं म्ग्गे। 533 अंह णं वतमावण्णं, फासा उच्चावया फुसे । णे तेसु विणिहण्णेज्जा, वातेणेव महागिरी ॥ 37 ॥ 534 "संवुडे से महापण्णे, धीरे दत्तेसणं चरे । निव्वुडे कालमाकंखी, एवं केवलिणो मयं ॥ 38 ॥ ति बेमि । ॥ मग्गो समत्तो * एकादशमध्ययनम् * ॥ 1. अह णं वयमा खं 1 पु 2 laa0| अधेणं भेदमावणं चूपा0॥ 2. ण तेहिं विणिहम्मेज्जा cuu0॥ 3. वातेण व पु 1 lA0 cuu0॥ 4. तुलना-sU0 509 ॥ 5. बुद्धे cuu0| वीरे चूपा0 / "धीः बुद्धिः, तया राजत इति धीरः, परीषहोपसर्गाक्षोभ्यो वा" shii0॥ 6. "एतत् यत् " प्रतिपादितम्" zI0, एतदनुसारेण एवं इति zI0सम्मतः पाठो भाति॥ 7. मार्गाख्यमेकादशमध्ययनम् पु 2 ॥ .. * * एकादसमज्झयणं पु 1 / * * नास्ति खं 1 ॥ Page #193 -------------------------------------------------------------------------- ________________ 12 बारसमं अज्झयणं 'समोसरणं' 535 चत्तारि समोसरणाणिमाणि, पावादुया जाइं पुढो वयंति । किरियं अकिरियं विणयं ति तैयं, अण्णाणमाहंसु चउत्थमेव ॥ 1 ॥ 5 536 अण्णाणिया ता कुसला वि संता, असंथुया णो वितिगिर्छतिण्णा । अकोविया आहु अंकोवियाए, अणाणुवीयीति मुसं वदंति ॥ 2 ॥ 537 सचं असञ्चं इति चिंतयंता, असाहु साहु त्ति उदाहरंता । जेमे जणा वेणईया अणेगे, पुट्ठा वि भावं "विणइंसु नओण्म ॥ 3 ॥ अणोवसंखा इति ते उदाहु, अद्वे स ओभासति अम्ह एवं । लवविसंकी य अणागतेहिं, णो किरियमाहंसु अकिरियआया ॥ 4 ॥ 539 सम्मिस्सभीवं सगिरा गिहीते, से मुंम्मुई होति a~NANuvAdI । इमं दुपक्खं इममेगपक्खं, आहंसु छलायतणं च कम्मं ॥ 5 ॥ 138 1. जाई खं 2 ॥ 2. यं च अदेग् pu1॥ 3. विणइ त्ति खं 2 पु 1, 2 laa0॥ 4. देग्णिता ता खं 2 पु 1 / णिया ताव cuu0॥ 5. असंकया पु 1 ॥ 6. देग्गिच्छ खं 2 पु 1, 2 laa0॥ 7. अकोविता खं 1 cuu0॥ 8. अकोवियाए खं 1, अत्र लिप्यनुसारेण अकोवियाय इति पाठोस्पि भवेत् । अकोविएते खं 2 पु 1,2 / अकोविए वि laa0| "त एवं अकोविता ण त सयं (ण नं खयं-pra0) (एते सयं?) अकोविदा अकोविदानामेव कथयन्ति" cuu0| "तदेवं सर्वथा तेऽज्ञानवादिनः अकोविदाः .... 'अकोधिदेभ्य एव स्वशिष्येभ्य माहुः कथितवन्तः, छान्दसत्वाच्चैकवचनं सूत्रे कृतमिति" zI0, एतदनुसारेण अकोवियाए(याय) इति पाठः शी.. सम्मतः स्ण्भाव्य्ते॥ 9. देग्वितित्तु मुसं खं 1 / वीइत्तु सं lA0 / देग्वीय त्ति मुसं cuu0॥ 10. सञ्चं मोसं इति चिंतयंता cU0 / सञ्चं मुसं ति इति भासयंता चूपा0॥1.ह्र्ण्ति खं 2 पु 2 ला। असाधु साधु ति उदाहरंति(रंता-pra0) cuu0| चूर्ण्यनुसारेण एतत्पर्यन्तमाज्ञानिकानां मतम् , zI0 अनुसारेण तु वैनयिकमतं वर्णितमत्र समग्रेऽपि shloke॥ 12. देगिता खं 2 पु 1 ॥ 13. विणयंसु laa0॥ 14. नामा खं 2 cuu0॥ 15. उदाहू खं 1 ॥ 16. अटे स नो भासति चूपा0| "नः प्रभासति" cuu0॥ 17. तेवं खं 2 lA0 / तेवापु 1 ॥ 18. देग्वसकी cuu0| "लवात् कर्मबन्धात् अवसक्कामो फिट्टामो अवसरामो" cU0 / "लवं कर्म, तस्मादपशक्तुइं शीलं येषां ते लवापशङ्किनः" zI0 ॥ 19. देग्यवादी खं 2 पु 1, 2 lA0 / "अकिरियओ आता जेसिं ते इमे अकिरियाता" c। "अक्रिय आत्मा yeSAma"zI0 ॥ 20. भावं वरगिरग्गिहीए खं 1 ॥ 21. मुम्मई खं 2 ॥ 22. भणाणुवा(वी पु 1)ती सं 2 पु 1 laa0॥ Page #194 -------------------------------------------------------------------------- ________________ 535-544] बारसमं अज्झयणं समोसरणं । 540 ते एवमक्खंति अंबुज्झमाणा, विरूवरूवाणि अण्किरियाता। जैमादिदित्ता बहवो मणूसा, भमंति संसारमणोवंतग्गं ॥ 6 ॥ 541 NA~ico उदेति ण अत्थमेति, ण चंदिमा वंर्3अती हायती वा । संलिला ण संदंति ण वंति वाया, "वझे णियते कसिणे हु "लोए ॥ 7 ॥ 542 जैहा य अंधे सह जोतिणा वि, स्वाइं णो पैस्सति हीणनेत्ते । "संतं पि ते एवमकिरियआता, किरियं ण पस्संति निरुद्धपण्णा ॥ 8 ॥ 543 संवच्छरं सुविणं लक्खणं च, "निमित्तं देहं उप्पाइयं च । / अटुंगमेतं बहवे a~hittA, 'लोगंसि जाणंति a~NAgatAI ॥ 9 // 544 "केई निमित्ता तहिया भवंति, केसिंचि तं विप्पडिएति णाणं । ते "विजभावं अणहिज्जमाणा, आइंसु विजापलिभोक्खमेव ॥ 10 ॥ 10 1. मबुज्झ khN1॥ 2. वाणिह अकि खं 2 पु 1, 2 / "अबुज्झमाणा इह मिच्छत्तपडलोच्छण्णा...."विरूवरूवाणि दरिसणाणि" cuu0॥ 3. cU0 विना-अकिरिताया खं 1 / भकिरियवाई खं 2 पु 1, 2 lA0 / "अकिरिओ आता जेसिं ते होंति अकिरियाता" cU0 / "अक्रियात्मानोऽक्रियावादिन इति" zI0 ॥ 4. जेमायैत्ता खं 2 पु 2 / जमादैत्ता lA0 / जमाइत्ता pu1| जमादितित्ता cU0 / "यद् दर्शनमादाय" zI0 ॥ 5. बहवे खं 2 पु 1 lA0 / बहवो मणुस्सा cuu0॥ 6. देग्वयग्गं पु 2 / "अणवदग्गं संसारं भमंति" cuu0॥ 7. उटेति cuu0॥ 8. वति खं 2 / वडै पु 1 laa0| वडूई पु 2 ॥ 9. सरितोऽपि ण संदंति cU0 / "न सलिलानि स्यन्दन्ते" zI0 ॥ 10. वज्झे हु एते खं 2 / वझे य नियए पुर्। वंझो णितिए खं 1 cuu0| "वन्भ्यो नाम शून्यः..."नितिमो णाम नित्यकालमेव शून्यः, ...."कसिणो णाम...."सर्वो वन्ध्यः" cU0 / "वन्ध्यः अर्थशून्यः नियतो निश्चितः" zI0 ॥ 11. लोते खं 2 पु 1 lA0 ॥ 12. जहा हि पु 2 laa0| जहा य अंधे इत्यादि" shii0॥ 13. जोइणा पु 1,2 / जोणिया खं 2 ॥ 14. रूवाति खं 1 / रूवाणि cuu0॥ 15. पासति खं 1 pu2॥ 16. संतं पि ते एव अकिरियवाइ खं 2 पु 1, 2 lA0 / संत तु ते एवं भकिरियाता cU0 / "एवं तेऽप्यक्रियावादिनः सदपि..."वस्तु... न पश्यन्ति" shii0॥ 17. निमित्त देहं च उदेग् खं 2 पु 1,2 laa0॥18. अधिज्जिता cuu0॥ 19. लोगंमि pu10| लोगस्स khN1॥ 20. तथागताणि चूपा0॥ 21. केयी निमित्ता तधिया भवंतिक वृत्तम् । केचिदिति न सर्वे, अभिन्नदसपुग्विणो हेटेण एतं अटुंगं पि महाणिमित्तं अधीतुं गुणितुं वा, अधित एमेव केचित् परिणामयंति, ते पडुच्चेति णिमित्ता तधिया भवंति, केति पुण...... अविसुद्धखयोवसमा विप्पडिएंति णाणं,....""विपर्ययेण एंति विप्पडिएंति, कोऽर्थः ? विपर्ययज्ञानं भवति" cuu0| "केई इत्यादि, प्राकृतत्वात् छान्दसत्वात् प्राकृतशैल्या वा लिङ्गव्यत्ययः, कानिचिद् निमित्तानि तथ्यानि सत्यानि भवन्ति, केषाञ्चित्तु तत् निमित्तज्ञानं विपर्यासं व्यत्ययमेति" zI0 / "केयं (केसि ?) णिमित्ता तयि(हि?)या भवंति कसिं च तं विप्पडिएति णाणं" इति सू. 7 www.jairfelibrary.org Page #195 -------------------------------------------------------------------------- ________________ सूयगडंगसुत्ते पढमे सुयक्खंधे [sU0 545545 ते एवमक्खंति समेच लोग, तैहा तहा समणा माहणा य । सयंकडं णण्णकडं च दुक्खं, आहंसु विजाचरणं पमोक्खं ॥ 11 ॥ 546 ते चक्खु लोगंसिह णायगा तु, मग्गाऽणुभासंति हितं pa~yANaM । तहा तहा सासयमाहु लोए, जंसी पया माणव ! संपगाढा ॥ 12 ॥ 5 547 जे रक्खाया जमलोइयाया, जे या सुरा गंधव्वा य काया। AgAsa~gAmI य पुढोसिया~ य, पुणो पुणो विपरियासुवेति ॥ 13 ॥ 548 * जमाहु ओहं सलिलं अपारगं*,"जाणाहि णं भवगहणं दुमोक्खं । जंसी विसन्ना विसयंगणाहिं, दुहतो वि लोयं अणुसंचरंति ॥ 14 ॥ 549 ण कम्मुणा कम्म खति बाला, अकम्मुणा u~ कम्म खवेंति "धीरा। 1. मेधाविणो "लोभमयावतीता, संतोसिणो णो करेंति पाव्ण्। 15 ॥ द्वादशारनयचक्रवृत्ती चतुर्थारे उद्धृतः पाठः पृ. 218 ॥ 22. केसिं च पु 2 / दृश्यतामुपरितनं टिप्पणम् ॥ 23. विजभासं cU0 / विजाहरिसे चूपा0 / " विजाहरिसे णाम यथार्थोपलम्भः, विद्यया स्पृश्यते विद्यया प्राप्यते विद्यया गृह्यत इत्यर्थः" cuu0॥ 24. देग्माणा जाणामो लोगसि वयंति मंदा खं 1 / देग्माणा माहंसु विजाप्लिमोक्ख्मेव्। जाणामो(मु पु 1, 2) लोगसि वयंति मंदा खं 2 पु 1,2 / "क्वचिच्चरमपादस्य एवं पाठः-जाणामु लोगसि वयंति मंद त्ति, विद्यामनधीत्यैव स्वयमेव लोकम् अस्मिन् वा लोके भावान् वयं जानीमः, एवं मंदा जडा वदन्ति" zI0, zI0 अनुसारेण 'लोगं सिवयं ति' 'लोगसि वयंति (वयं ति?)' इति उभयविधः पाठोऽभिप्रेतो भाति॥ 1. एवमक्खेति खं 2 / एयमक्खंते cuu0॥ 2. तधागता cU0 shii। तधा तधा चूपा0 shiipaa0॥ 3. चरणं प्पमोक्खं खं 2 / चरणप्पमोक्खं खं 1 / "विद्याचरणो मोक्षः ज्ञानक्रियासाध्य इत्यर्थः, तमेवंसाध्यं मोक्षं प्रतिपादयन्ति...."विद्या ज्ञानं चरणं चारित्रं क्रिया, तत्प्रधानो मोक्षः, तमुक्तवन्तः" shii0॥ 4. लोगस्सिह खं 1 / लोगस्सिध cU0 ॥ 5. णातगा तु खं 1 ॥ 6. देग्णुसासंति खं 2 पु 1, 2 lA0 / "मार्ग ज्ञानादिकं मोक्षमार्गम् अनुभासंति (अनुशासति-खं 1 विना) कथयन्ति प्रजानाम्" zI0 ॥ 7. पताणं खं 1 ॥ 8. लोगो cU0 shiipaa0॥ 9. देग्सा वा जमदेग् lA0 / देग्सा जे जम cU0 / zI0 अनुसारेणेयं पाठयोजना, अन्यथा जे रक्खसा या जमलोइया या इत्यपि पाठो भवेत् । "ये..."राक्षसात्मानः....."तथा यमलौकिकात्मानः" shii0॥ 10. देग्लोति(i पु 1)या य खं 1 पु 1 / लोइया वा ला. cuu0॥ 11. आ खं 2 पु 1 / "असुरग्रहणेन भवनवासिनः सूचिताः" cU0 / "ये च सुराः सौधर्मादिवैमानिकाः, चशब्दाज्ज्योतिष्काः सूर्यादयः" zI0 ॥ 12. देग्सकामी खं 2 / सिकामी पु 1 ॥ 13. सिता त laa0| देग्सिता ते पु 1 ॥ 14. देग्रितासु खं 1 / "पुनः पुनः विपर्यासमेंति" cuu0॥ * * तुलना-AcA0 sU0 872 ॥ 15. "भषग्गहणं कडिल्यमित्यर्थः" cuu0॥ 16. गणादी cuu0॥ 17. उ नास्ति खं 2 पु 1, 2 laa0॥ 18. वीरा खं 1 पु 2 / "धीराः (वीराः - खं 1 विना) महासत्त्वाः" shii*॥ 19. लोभभयादतीता खं 1 shiipaa0॥ 20. पगरेंति खं 2 पु 1 laa0॥ Page #196 -------------------------------------------------------------------------- ________________ 554] बारसमं अज्झयणं स्मोस्र्न्न्ण्। 550 ते तीत-उप्पण्ण-मणागताइं, लोगस्स जाणंति थाग्ताई। णेतारो अण्णेसि a~NaNNaNeyA, बुद्धा हु ते अंतकडा भवंति ॥ 16 ॥ 551 ते णेव कुव्वंति ण कारवेंति, भूताभिसंकाए दुगुंछमाणा । सया जता विप्पणमंति धीरा, विण्णत्तिधी(वी)रा य भवंति एगे ॥ 17 ॥ 552 डहरे य पाणे vur3e य पाणे, ते आततो पासति सव्वलोए । उवेहती लोगमिणं महंतं, buddha'ppamattesu परिव्वएज्जा ॥ 18 ॥ 553 जे आततो परतो यावि णचा, अलमप्पणो होति अलं परेसिं । तं जोतिभूतं च सता(सतता ?)'ऽवसेजा, __ "जे पादुकुजा अणुवीयि धम्मं ॥ 19 ॥ 554 a~ttANa जो जाणति जो य लोग, ओण्गई ca jo jANai'NAgaI ca / 10 ___ jo सासयं जाणइ असासयं च, जाती मरणं च जणोववातं ॥ 20 ॥ 1. देग्ण्ण-अणा cU0 ॥ 2. तधागताणि cU0 ॥ 3. ma'NNesi cU0 // 4. भणण्णणेता खं 2 पु 1 lA0 cuu0| "न अन्यः तेषां नेता विद्यते'...' इत्यतो अणण्णणेता" cuu0| "न च ते...."अन्येन नीयन्ते तत्त्वावबोधं कार्यन्त इति अनन्यनेयाः,...."नान्यस्तेषां नेता विद्यत इति भावः" zI0 ॥ 5. विण्णत्तिवीरा य भवंति एगे चूपा0 शीपा0 / "विदित्तु वीरा विज्ञाय वीरा भवन्ति, ज्ञानादिभिर्वा राजन्तीति वीराः, एके न स्र्वे। पठ्यते च-विण्णत्तिवीरा य भवंति एगे विज्ञप्तिमात्रवीरा एवैके भवन्ति, न तु करणवीराः" cuu0| चूर्ण्यनुसारेण विदित वीरा [पी वि?] भवंति एगे इति पाठः प्र्तीय्ते। "एके केचन हेयोपादेयं विज्ञाय अपिशब्दात् सम्यक् परिज्ञाय वा 'तदेव निःशङ्कं यजिनैः प्रवेदितम्' इत्येवं कृतनिश्चयाः...... वीरा भवन्ति, यदिवा परीषहोपसर्गानीकविजयाद् वीरा इति|" zI0, एतदनुसारेण विण्णाय वीरा वि भवंति एगे इति पाठोऽपि zI0सम्मतो भवेत् । "पाठान्तरं वा-विण्णत्तिवीरा य (प्राचीनयोः प्रत्यन्तरयोः य नास्ति) भवंति एगे, एके....."विज्ञप्तिः ज्ञानं, तन्मात्रेणैव वीराः, नानुष्ठानेन" shii0॥ 6. तेगे खं 2 पु 1 lA0 ॥ 7. जे cU0 ॥ 8. मायभो खं 1 ॥ 9. पस्सति cuu0॥ 10. उन्वे खं 2 ॥ 11. बुद्धेऽपमत्ते सुपरि cU0 / बुद्धे पमत्तेसु परि' चूपा0 shiipaa0॥ 12. व्वदेजा खं 1 ॥ 13. वावि पु 1, 2 laa0॥ 15. च सता खं 2 pu1| च सया pu2 lA0 khN1| अत्र चसता इत्यस्य स्थाने सतता इति सम्यक् संभाव्यते चूर्न्नि-वृत्त्य्नुसारेन्न्। "तं जोतिभूतं...."सततं भावसेजासि त्ति जावजीवाए सेवेजा" cuu0| "तं सर्वज्ञं...."ज्योतिर्भूतं...."सततम् अनवरतम् आवसेत् सेवेत" shii0॥ 15. ये खं ॥ 16. वीइ pu1, 2 laa0॥ 17. आताण जे जाणति जे cuu0॥ 18. गई च जो जाखं 2 पु 1,2 ला जे आगतिं जा cuu0| "यश्च जीवानाम् भागति...."जानाति तथा भनागविंच" shii0॥ 19. jANata'deg खं 1 ॥ 20. जाणया साखं 1 / जाणभसापु 1, 2 lA0 / "जे सासतं आणइ मसासतं च" cuu0॥ 21. "जाति मरणं च जानीते.... Page #197 -------------------------------------------------------------------------- ________________ 100 स्यगडंगसुत्ते पढमे सुयक्खंधे [sU0 555-561 ____555 अहो वि सत्ताण विउट्टणं च, जो आसवं जाणति संवरं च । दुक्खं च जो जाणति निजरं च, सो भौसितुमरिहति किरियवादं ॥ 21 ॥ 556 सद्देसु रूवेसु a~sajjamANe, गंधेसु रसेसु अण्दुस्सान्ने। णो जीवियं णो मरणाभिकंखी, आदाणगुत्ते वलयाविमुक्के ॥ 22 ॥ त्ति बेमि । 18 ॥ संमोसरणं सम्मत्तं । * द्वादशमध्ययनं समाप्तम् * ॥ बन्धानुलोम्यात् चयणोपवादं, इतरधा तु पूर्वमुपपातो वक्तव्यः, स तु नारकदेवानाम्, चयणं तु जोतिसिय-वेमाणियाणं" cU0, cU0 अनुसारेण जातिं मरणं [च?] चयणोववादं इति प्र्तीय्ते। "जाति ...."मरणं च.....जनाः सत्त्वाः , तेषामुपपातं यो जानाति" zI0 ॥ 1. वा cuu0॥ 2. आइक्खितुमरिहति सो किरियवादं cuu0॥ 3. देग्वातं खं 1 ॥ 4. असजमाणो(णे खं 2) रसेसु गंधेसु म खं 2 पु 1, 2 laa0| अमुच्छमाणो रसेहिं गंधेहि य मदेग् cuu0| "आसङ्गमकुर्वन्..."तथा गन्धेषु कुथितकलेवरादिषु रसेषु चान्तप्रान्ताशनादिषु अदुष्यमाणः" shii0॥ 5. असज्ज खं 2 ॥ 6. देग्माणो पु 1, 2 lA0 cuu0॥ 7. "मरणं विपत्थए....."अणेगविधं पत्थए विपत्थए" cuu0॥ 8. मायाविमुक्के चूपा0(1)| "वलयं कुडिलमित्यर्थः....."वलएण विमुक्को व्ल्यादिविमुक्को। पठ्यते च-[मायाविमुक्के?] मायादिविमुक्के इत्यर्थः" cuu0| "भाववलयं माया, तया विमुक्तो मायामुक्तः" shii0| दृश्यतां sU0 496, 579 ॥ 9. समोसरणाख्यं द्वादशमध्ययनम् पु 2 ॥ 10. बारसमं अज्झयणं सम्मत्तं पु 1 / * * नास्ति खं 1 ॥ 11. पयाप्तं laa0॥ Page #198 -------------------------------------------------------------------------- ________________ 13 तेरसमं अज्झयणं 'आहत्तहियं' 557 आहत्तहियं तु पेवेयैस्सं, नाणप्पकारं पुरिसस्स जात्ण्। सतो य धम्मं असतो य सीलं, संतिं असंतिं करिस्सामि पाउं ॥ 1 ॥ 558 अहो य रातो य समुट्टितेहिं, तहागतेहिं पडिलब्भ धम्म । समाहिमाघातमझोसयंता, सत्थारमेव फरुसं वयंति ॥ 2 ॥ 559 विसोहियं ते अणुकाहयंते, जे आतभावेण वियाण्ग्रेजा। अट्ठाणिए होति बहुगुणाणं, जे णाणसंकाए मुसं वदेज्जा ॥ 3 ॥ 560 जे यौवि पुट्ठा पलिउंचयंति, A~dANamaDheM खलु वंचयंति । असाहुणो ते इह साधुमाणी, मायण्णि एसिति अणंततं ॥ 4 ॥ 561 जे कोहणे होति जंगट्ठभासी, विओसियं "जे उ उदीरेजा। "अंधे व से दंडपहं गहाय, अविओसिए ghA~sati पावकम्मी ॥ 5 ॥ 10 1. माहत्तहीयं पु 2 zI0 / "माधत्तधिजं तु पवेदैस्सं0 वृत्तम् । यथातथमिति माधत्तधियं थाथातथ्यम्" cU0 / "आहत्तहीयं इत्यादि,... यथातथाभावो याथातथ्यम्" zI0 ॥ 2. पवेयति(i खं 2)स्सं खं 1,2 / पवेइयस्सं पु 1 / पवेईस्सं पु 2 lA0 / दृश्यता Ti0 1 ॥ 3. देग्प्पगारं खं 2 पु 2 lA0 cU0 / देग्प्पयारं पु 1 ॥ 4. "पुरुषस्य जन्तोर्यजातम् उत्पन्नं तदहं प्रवेदयिष्यामि..."नानाप्रकारं वा पुरुषस्य स्वभावम्"""प्रवेदयिष्यामि" shii। एतदनुसारेण 'पुरिसस्स भावं' 'पुरिसस्सभावं' इति वा पाठान्तरमपि zI0 सम्मतं भवेत् ॥ 5. करिसामि खं 2 पु 1,2 lA0 cU0 / करिस्सामि पातुं खं 1 ॥ 6. देग्मजोस खं 1 पु 1 / मझूस cU0 / "समाधिमाघातमझूसयंता.... 'जुषी प्रीतिसेवनयोः' [pA0 dhA0 1288], तं अस्सयंता" cU0 / "मजोषयन्तः असेवन्तः" zI0 / "समाहिमाघातमझो(जो-pra0)सयंता सत्थारमेव फरसं वदंति" इति भाचारागसूत्रे sU0 190, तत्र "अजोषयन्तः असेवमानाः" zI0 ॥ 7. मेवं खं 2 पु 1,2 laa0॥8. च खं 1 / वा cU0 / "ते स्वाग्रहग्रहग्रस्ताः " zI0 ॥ 9. जे यातभापशी । जे या तभावेण विया गरजा lA0 |"ये चैवम्भताः......आत्मभावेन ......'व्यागृणीयुः" zI0 ॥ 10. देग्गरेति । अट्ठाणिगे cU0 ॥ 11. बहूणिविसे चूपा0 शीपा0 / "बहुः......"असदभिनिवेशो यस्य स बहुनिवेशः" zI0 ॥ 12. वतेजा खं 2 पु 1 / वदति cU0 / "वदेयुः" zI0 ॥ 13. आवि cuu0॥ 14. माताण खं 2 pu1॥ 15. माइण्णितेहिं अणंतघंतं खं 1 / माइण्णि एसिंति अणंतघंतं खं 2 पु 2 lA0 / मायंणि एसंति अंतघातं पु 1 / "मायान्विताः एहिंति .... अणंताई....'ऽघातमेहिति" cuu0॥ 16. जय?' खं 2 पु 1, 2 Page #199 -------------------------------------------------------------------------- ________________ 102 सूयगडंगसुत्ते पढमे सुयक्बंधे [sU0 562562 जे ऽविग्गहीए अन्नायभासी, न से समे होति अझंझपत्ते । ओवायकारी य 'हिरीमणे य, एगंतदिट्ठी य अमाइरूवे ॥ 6 ॥ 563 से पेसले सुहुमे पुरिसजाते, जच्चण्णिए चेव सुंउज्जुयारे । बहुं पि अणुसासिते जे तेहच्चा, संमे हु से होति अझंझपत्ते ॥ 7 ॥ 5 564 "जे आवि अप्पं वसुमं ति मंता, संखाय वादं अपरिच्छ कुज्जा । तवेण वा हं सहिते त्ति मंता, अण्णं जणं पस्सति "बिंबभूतं ॥ 8 ॥ 565 एगंतकूडेण तु से ऽपैलेति, ण विजती मोणपदंसि 'गोते । जे माणणटेण विउक्कसेन्जा, वसुमण्णतरेण अबुज्झमाणे ॥ 9 ॥ ला. चूपा0 शीपा0 / जगतट्ठभासी cU0 / "जगदर्थभाषी...."यदिवा जयार्थभाषी" zI0 ॥ 17. प्रतिषु पाठाः-जो उ मुदी खं 1 / जे य उदी खं 2 पु.1, 2 lA0 / वा पुणो उदी cU0 ॥ 18. " अद्धे व..."अध्वउद्देसतो" cuu0॥ 19. "घासति सारीर-माणसेहिं दुक्खे हिं ति" cU0 / "धृ(घृ?)ष्यते....."पीड्यते" shii0॥ 1. जे कोहणे होतिउं णायभासी एवं समे भवति अझंझपपत्ते चूपा0॥ 2. विहीए खं 1 / विग्गहिते अन्नाय(अण्णाय पु 1, अण्णाण खं 2)भासी खं 2 पु 1 laa0| विग्गहीए भ माय cU0 (1) / "जे विग्गहीए. वृत्तम् । .... 'विग्गहसीलो विग्रहिक:....."नात्याभाषी अस्थानभाषी" cU0 / "जे विग्गहीए (विग्गहि-pra0) इत्यादि....."विग्रहो युद्धं स विद्यते यस्यासौ विग्रहिको."अन्याय भाषितुं शीलमस्य सोऽन्यायभाषी यत्किञ्चनभाषी अस्थानभाषी" zI0 ॥ 3. असंह खं 2 ॥ 4. उवाय खं 1, 2 पु 2 शीपा0 / "ओवातो णाम आचार्यनिर्देशः...."अथवा सूत्रोपदेशः उववायः" cU0 / "उपपातकारी आचार्यनिर्देशकारी....", यदिवा उपायकारि त्ति सूत्रोपदेशप्रवर्तकः' zI0 ॥ 5. "हीमान् संयमवानित्यर्थः" cU0 / "हीः लज्जा संयमः,...."हीमनाः" zI0 ॥ 6. एगंतसड्डी shiipaa0॥ 7. ममातिरूवे खं 1 / अमायरूवी cU0 ॥ 8. सूज्जुगारे खं 1 / सूज्जुचारे शीपा0 / स उज्जुकारी cuu0॥ 9. "तथार्चिः" cuu0| cU0 अनुसारेण तहच्ची इति पाठोऽत्र भाति । "तथैव...."अर्चा लेश्या चित्तवृत्तिर्यस्य स भवति तथार्चः" zI0 ॥ 10. समेह से पु 1 / समे य से lA0 ॥ 11. जे यावि खं 1, 2 पु 1 laa0| "जे मावि अप्पं वुसिमं ति णचा (मंता?). वृत्तम् |..."वुसिम्ण् संय[म]मयमात्मानं वुसिमं ति मत्वा'..."मत्वा नाम ज्ञात्वा" cU0 / "जे भावि अप्पं इत्यादि, यश्चापि ..."आत्मानं, वसु द्रव्यं, तच परमार्थचिन्तायां संयमः, तद्वन्तमात्मानं मत्वा" zI0 ॥ * मत्ता mu0॥ 12. 'वाग्गयं मदेग् खं 1 ॥ 13. अपरिक्ख cuu0॥14. सहितं ति खं 1 / सविते त्ति पु 1 / सहिए त्ति पु 2 / सहते त्ति खं 2 lA0 / अहिते त्ति णचा cuu0॥ 15. पासति खं 1 ॥ 16. चिंधभूतं चूपा0 ॥ 17. य खं 2 pu1, 2 laa0॥ 18. पलेवि खं 1 ॥ 19. cU0 विना-NA(गो)ते खं 1 / गुत्ते खं 2 पु 1, 2 laa0॥ 20. देग्णटे विउ खं 2 ॥ 21. वसु पण्णण्णतरेण cU0 ॥ 22. ण बुज्झ खं 1 ॥ Page #200 -------------------------------------------------------------------------- ________________ 572] तेरसमं अज्झयणं आहत हियं । 566 जे मार्हणे जातिए खत्तिए वा, तहें उग्गपुत्ते तह लेच्छती वा । जे पव्वते परदत्त भोई, गोते ण जे tha~bbhati माणबद्धे ॥ 10 ॥ 567 ण तस्स जाती व कुलं व ताणं, णण्णत्थ विज्जा - चरणं सुचिणं । णिक्खम्म जे sevati'gArikammaM, ण से पारए होति विमोयणा ॥ 11 ॥ 568 " णिक्किंचणे भिक्खू सुलूहजीवी, जे गारवं होति सिलोयगांमी । 5 आजीवमेयं तु अबुज्झमाणे, पुणो पुणो विपरिया~ सुवेति ॥ 12 ॥ 569 जे भासवं भिक्खु सुसाधुवादी, पडिहाणवं होति विसारइए य । आगाढपण्णे su~vibhAvitappA, अण्णं जणं पण्णसा परिभवेज्जा ॥ 13 ॥ 570 एवं ण से होति समाहिपत्ते, जे पण्णसा भिक्खु "विउक्कसेज्जा । a~havA वि जे लाभमयावलित्ते, अण्णं जणं खिंसति बालपणे ॥ 14 ॥ 10 571 पण्णामयं चैव तवोमयं च णिण्णामए गोयमयं च भिक्खू । आजीवगं चेव चउत्थमाहु, से पंडिते उत्तमपोग्गले से ॥ 15 ॥ 572 ऐताई मैदाई विगिंच धीरे, णें ताणि सेवंति su~dhIradhammA । I cU0 / ... ते सव्र्व्वगोत्तावगता महेसी, उच्चं a~gottaM च गतिं वैयंति ॥ 16 ॥ 1. णे खत्तिय जाइ (य-खं 1 ) ए वा खं 1, 2 / णे जातिए वा lA0 / "माहण इति साधुरेव, जो वा पूर्व ब्राह्मणजातिरासीत्, क्षत्रियो राजा तत्कुलीयोऽन्यतरो वा " "यो हि जात्या ब्राह्मणो भवति क्षत्रियो वा " zI0 ॥ 2. तहुग्ग पु 2 ॥ 3. लेच्छए खं 2 पु 1, 2 lA0 / "लेच्छवी (लेच्छती - pra0) cU0 / "लेच्छइ त्ति क्षत्रियविशेषः " zI0 ॥ 4. पव्वतिए खं 1 ॥ 5. भोगी खं 1 / "परदत्तभोजी " zI0 ॥ 6. गोतेण जे cU0 / "जो "यः गोत्रे उच्चैर्गोत्रे नैव स्तम्भं गर्वमुपयायादिति, गोतेण जात्यादिना स्तभ्यते" cU0 / किम्भूते गोत्रे इति ? मानबद्धे अभिमानास्पदे " zI0 ॥ 7. थंभति lA0 / वभति पु 1 ॥ 8. गारिअंगं zI0 / "भगारिणां गृहस्थानामङ्गं कारणं जात्यादिकं मदस्थानम्, पाठान्तरं वा अगारिकम्मं ति" zI0 ॥ 9. ण से परे होति खं 2 / "नासौ पारको भवति धर्म-समाधिमार्गांणा विमोक्षस्य वा " cU0 ॥ 10. णिगिणेह वि भिक्खू उ सुलह खं 1 / णिगिणे वि या भिक्खू सुलूह cU0 / " णिकिंचणे इत्यादि " zI0 ॥ 11. कामी lA0 ॥ 13. रते खं 1 ॥ 14. सुयभादेग् खं 2 पु 1 lA0 ॥ 15. पण्णवं खं 1 ॥ खं 1 / विउक्कसेति cU0 ॥ 17. अधवा वि जे लाभमदेण मत्ते cU0 / जातिमदेण मत्ते चूपा0 ॥ 18. लोभ खं 2 पु 2 ॥ मदाणि cU0 ॥ 21. मंदाई खं 2 पु 1, 2 / मयाइं खं 1 ॥ इति धीराः " zI0, एतदनुसारेण धीरा इत्यपि पाठो भवेत् ॥ ण ताणि सेवेज cU0 / " नैतानि cU0 ॥ 26. अगोतं cU0 ॥ 0 12. तासु खं 1 ॥ 16. विमुक्क अहवा वि जे 19. उत्तमे खं 1 ॥ 20. एताणि 22. "धीः बुद्धिः, तया राजन्त 23. ण ताणि खं 1 lA0 / - सेवन्ति" zI0 ॥ 24. सुवीर खं 1 ॥ 25. 'गोता 27. उवेंति खं 1 ॥ 103 ओ Page #201 -------------------------------------------------------------------------- ________________ 104 सूयगडंगसुत्ते पढमे सुयक्खंधे [sU0 573573 भिक्खू मुंयच्चा तह दिट्ठधम्मे, गोमं च(व?) णगरं च(व 1) अणुप्पविस्सा । से एसणं जाणमणेसणं च, अण्णस्स पाणस्स अणाणुगिद्धे ॥ 17 ॥ 574 अरतिं रतिं च अभिभूय भिक्खू , बहूजणे वा तह एग्चारी। एगंतमोणेण 'वियागरेज्जा, एगस्स जंतो गतिरागती यें ॥ 18 ॥ 5 575 सयं समेचा अदुवा वि सोचा, भासेज धम्मं हितदं पइयाणं । जे गरहिया सैणियाणप्पओगा, ण ताणि सेवंति सुधीरधम्मा ॥ 19 ॥ 576 "केसिंचि तक्काइ अबुज्झ भावं, खंडु पि गच्छेज अण्स्धान्ने। आयुस्स कालातियारं वघातं, laddhANumA~Ne य परेसु अढे ॥ 20 ॥ 577 कम्मं च छंदं च "विविंच धीरे, विणएज 3 सव्वतो औयमावं । रूवेहिं लुप्पंति भयावहेहिं, विजं गहाय तसथावरेहिं ॥ 21 ॥ 170 1. 1. "भिक्खू मुयच्चा इत्यादि" shii0| "मुतञ्चा...'मृता इव यस्यार्चा स भवति मृतार्चः .....अतो मुतचा" cuu0॥ 2. कै दिह खं 1 cU0 / सुयदिट्ट खं 2 पु 2 ला. "क्वचित् सूत्रे चार्थे च दृष्टधर्मा" cU0 / "तथा दृष्टः ....."धर्मः श्रुत-चारित्राख्यो येन स तथा" zI0 ॥ 3. "ग्रामे नगरे वा" cU0 / "ग्राम नगरमन्यद्वा" zI0 ॥ 4. जो अण्णपाणे य अणाणुगिद्धे cU0 ॥ 5. बहुंजणे वा महवेग खं 1 ॥ 6. विताग खं 1 ॥ 7. ता खं 1 ॥ 8. तासेज खं 1 ॥ 9. पदाणं खं 1 / "प्रजाः स्थावर-जलमा जन्तवः, तेभ्यो हितम्" zI0 ॥ 10. सणिताणप्पतोगा खं 1 ॥ 11. केसिंच खं 2 cU0 / "केसिंच तक्काए अबुज्झभावं0 वृत्तम् । केषाञ्चिदिति मिथ्यादृष्टीनां, अबुद्धिभावं भबुझभावं अबुध्यमानभावमित्यर्थः, नैनमपरियच्छन्तं खरपरसाई भणेज्जा" cuu0| "केसिंचि तक्काइ इत्यादि (केसिं तक्कायेत्यादि-pra0), केषाञ्चिद् मिथ्यादृष्टीना...."तर्कया'...'ऽभावम्...... अबुद्ध्वा" shii0॥ 12. तक्काइयबुज्झ पु 2 / तक्काइय भबुज्झ पु 1 / तकाय अबुज्झ ला। तक्काए अबुज्झ खं 1 cU0 / दृश्यतामुपरितनं टिप्पणम् ॥ 13. खुड्डगं पि खं 2 / कुद्धं पि laa0॥ 14. "अबुध्यमानः क्षौद्रं च गतः" cU0, एतदनुसारेण अबुज्झमाणे इति ca0सम्मतः पाठो भाति॥ 15. आउस्स खं 2 पु 1, 2 lA0 cuu0॥ 16. वघाते च.शी. विना। "भाउस्त कालातियारं वघातं...""आयुःकालस्य अतीचरणा वघातं देजा पालक इव खन्दकस्य" cU0 / "मायुषो व्याघातरूपं परिक्षयस्वभावं कालातिचारं दीर्घस्थितिकमप्यायुः संवर्तयेत्" shii0॥ 17. देग्माणे तु पदेग् cU0 / 'माणे त पदेग् खं 1 lA0 / 'माणेण पदेग् खं 2 पु 1 / "लब्धानुमानः परेषु...."अर्थान् ..."ब्रूयात्" shii0॥ 18. विगिंच cU0 / "आसं च छंदं च विगिंच धीरे" AcA0 sU0 83 / "विवेचयेत् जानीयात्" zI0 ॥ 19. तो खं 1 / तु cuu0॥ 20. सुव्वते खं 2 pu1| "सर्वथा" shii0॥ 21. पावभावं zI0, मायभावं shiipaa0॥ 22. भयावएहिं खं 2 पु 2 laa0| भयारएहिं पु 1 ॥ Page #202 -------------------------------------------------------------------------- ________________ 579] तेरसमं अज्झयणं आहत्तहियं । 578 न पूयणं चेव सिलोयकामी, पियमप्पियं कस्सति णो खेजा। सव्वे अणढे परिवजयंते, a~NAule या अंकसाइ भिक्खू ॥ 22 ॥ 579 आहत्तहियं समुपेहमाणे सव्वेहिं पाणेहिं निहाय दंडं । नो जीवियं नो मरणाभिकंखी, पंरिव्वएज्जा वलयाविमुक्के ॥ 23 ॥ ॥ हत्तहितं सम्मत्तं । * त्रयोदशमध्ययनम् ॥ 1. देग्यगामी खं 2 पु 1, 2 laa0॥ 2. पितमप्पितं खं 2 पु 1 lA0 ॥ 3. करेजा खं 1 cU0 / "न.....'कुर्यात्" cuu0| "न कथयेत्" shii0॥ 4. अनादिले खं 1 / अणाइले cU0 / "मणाइलो णाम अनातुरः" cuu0| "अनाकुलः सूत्रार्थादनुत्तरन्" zI0 / दृश्यतां sU0 600 ॥ 5. मकसादि खं 1 / अकसाय खं 2 पु 1, 2 laa0| "अकषायशीलः अकषायी" cuu0| "अकषायी भिक्षुर्भवेदिति" shii0| हस्तलिखितादर्शेषु 'i'sthAne 'ya'kAro बहुषु स्थानेषु दृश्यते, अतः मकसाइ इति पाठोऽत्र निर्दिस्स्त्तोऽस्माभिः। दृश्यतां sU0 600 ॥ 6. माहत्तही खं 1 / माधत्तषिजं समुपेधमाणे cuu0| दृश्यतां sU0 557 टि. 1 ॥ 7. णिखिप्प cU0 ॥ 8. परिव्वदेज्जा वलयाविष्पमुक्के खं । / "चरेज मेधावी वलयाविमुक्को त्ति वलया माया, ताए विमुक्तः" cuu0| "चरेत् ..."मेधावी.....'वलयेन ....विविधं प्रकर्षण मुक्तो विप्रमुक्त इति" shii0| cU0 zI0 अनुसारेण चरेज मेधावी वलयावि[प्प zI0]मुक्के इति पाठः प्र्तीय्ते। श्यतां sU0 496, 556 ॥ 9. अहतह सम्मत्तं खं 2 पु 1 laa0| यथातथाख्य पु 2 ॥ 10. * * नास्ति खं 1 ॥ * Page #203 -------------------------------------------------------------------------- ________________ चउद्दसमं अन्झयणं 'गंथो' 580 गंथं 'विहाय इह सिक्खमाणो, उट्ठाय सुबंभचेरं व्सेजा। ओवायकारी विणयं सुसिक्खे, जे ऽछेए विप्पमादं नकुज्जा ॥ 1 ॥ 581 जहा 'दियापोतमपत्तजातं, सावासगा पविउं मण्णमाणं । तैमचाइयं तरुणमपत्तजातं, ढंकादि अव्वत्तगमं हरेज्जा ॥ 2 ॥ 582 ऐवं तु सेहं पि अपुट्ठधम्मं, निस्सारियं वुसिमं म्न्न्न्न्मान्ना। दियस्स छावं व अपत्तजातं, हरिंसु णं पावधम्मा अणेगे ॥ 3 ॥ 583 ओसाणमिच्छे मणुए समाहिं, अणोसिते गंतकरे ति णचा । ओभासमाणो दवियस्स वित्तं, ण णिक्कसे बंहिता आसुपण्णे ॥ 4 ॥ 584 जे ठाणओ या सयणासणे या, परक्कमे यावि सुसाधुजुत्ते । समितीसु गुत्तीसु य आयपण्णे, "वियागरेते य पुढो वदेज्जा ॥ 5 ॥ सदाणि सोच्चा अदु भेरवाणि, अणासवे तेसु प्रिव्वेजा। "निदं च भिक्खू न पैमाय कुन्जा, कहंकहं "पी "वितिगिच्छ्तिन्न्न्ने॥6॥ 15 586 डहरेण vuDDreNa'NusAsite U, रातिणिएणावि समन्वएण्णं । सम्मं तगं थिरतो णाभिगच्छे, णिज्जतए वा वि अपारए से ॥ 7 ॥ 585 सदाणि साचा 1. विहाइ खं 2 ॥ 2. इति चूपा0 ॥ 3. उत्थाय cuu0॥ 4. छेदे खं 1 / छेगे cuu0॥ 5. दितापो खं 1 ॥ 6. सवा cuu0॥ 7. तमचाइ खं 2 ॥ 8. तरुणम?]पक्खगं cU0 ॥ 9. एवं तु सिद्धे(सिक्खे)वि अपुट्ठधम्मे णिस्सारं वुसिमं मण्णमाणो cU0 ॥ 10. छायं खं0 1 ॥ 11. करे इ खं 2 पु 1, 2 lA0 / कर त्ति cuu0॥ 12. बहिया खं 2 पु 1, 2 laa0॥ 13. पञ्चम-षष्ठवृत्ते चूणौ~ व्यत्यासेन वर्तेते ॥ 14. ठाणए cU0 ॥ 15. मासुपण्णे खं 2 पु 1, 2 / "आगतप्रज्ञः" cU0 shii0॥ 16. "वियागरेति त्ति स...""यदा तान् व्याकरोति धर्म तदा सुखं प्रज्ञापयति" cU0 / "व्याकुर्वन्' zI0 ॥ 17. सदाइ सोचा मदु भेरवाइ0 वृत्तम् । .....अनाश्रयो नाम अनाश्रवः तेषु भवेत् , अथवा आश्रय इति स्थानम्, न राग-द्वेषाश्रय इत्यर्थः" cuu0| cU0 अनुसारेण अणासए इति पाठो भाति ॥ 18. नितं च खं 1 ॥ 19. पमादएजा खं 1 cU0 ॥ 20. वी खं 2 पु 1, 2 lA0 / "कथं कथमिति" cU0, एतदनुसारेण कहकहं ति स्यात् ॥ 21. वीगिंछ खं 1 / तिगिंछदेग् खं 2 ॥ 22. व्वदेणं खं 1 ॥ 23. समं तगं खं 2 pu1, 2 lA0 / सम्मं ततं खं 1 ॥ 24. अपारते खं 2 पु 1 laa0॥ Page #204 -------------------------------------------------------------------------- ________________ 580 - 592] चौदसमं अज्झयणं गंथो । 587 viu~TThiteNaM samayANusa~TThe, डहरेण बुड्ढेण व चोतिते तु । a~chuTThitAe ghaDadA~sie वा, अगारिणं वा समयाणुसङ्के ॥ 8 ॥ 588 ण तेसु ku~jjhe र्ण य पव्वज्जा, ण यावि 'किंचि फरुसं वंदेज्जा । तहा करिस्सं ति paDisYNejjA, सेयं खु " मेयं ण पमाद कुज्जा ॥ 9 ॥ 589 वर्णसि मूढस्स जहा अंमूढा, मग्गाणुसासंति हितं पयाणं । "तेणावि मज्झं इणमेव सेयं, जं मे बुहा samma'NusAsati // 10 // 590 a~ha तेण मूढेण अमूढगस्स, कायव्व pU~yA सविसेसजुत्ता । ऐतोवमं तत्थ उदाहु "वीरे, अणुगम्म अत्थं उवणेति सम्मं ॥ 11 ॥ 591 या जहा अंधकारंसि राओ, मग्गं ण जाणाइ अपस्समाणे । से su~riyassa अब्भुग्गमेणं, मग्गं "विजाणाति पइंगासियंसि ॥ 12 ॥ 592 एवं तु सेहे वि अपुट्ठधम्मे, धम्मं न जणाति अबुज्झमाणे । से "कोविए जिणवर्येणेण पच्छा, सूरोदए पासति चंक्खुणेव ॥ 13 ॥ cU0 पाठः स्यात्, 8. तपदेग् cU0 1. ट्ठिएणं खं 1 ॥ 2. सिट्ठे खं 2 पु 1, 2 lA0 ॥ 3. चोइतेसु खं 2 पु 1, 2 lA0 ॥ 4. अब्भुट्टि खं 1, 2 cU0 / " अतीव उत्थिता अब्भुट्ठिता " cU0 / " अतीव उत्थिता अत्युत्थिता " zI0 ॥ 5. दासिते खं 2 पु 1 lA0 ॥ 6. सिट्टे खं 2 पु 1, 2 lA0 ॥ 7. " कोपो नाम मनःप्रद्वेषं पडुच्च " cU0, एतदनुसारेण ण तेसु कुप्पे इत्यपि शीपा0 / << " 'ण तेसु कुज्झे ( न य तेसु कुपिज्ज - pra0 ) इत्यादि " zI0 ॥ 10. वहेज्जा खं 2 ॥ 11. किंची खं 2 पु 1, 2 lA0 ॥ सुत्ता 88 cU0 ॥ 12. एयं खं खं 2 पु 1 lA0 ॥ 13. 'अमूढः कश्चित् पुमान् " cU0 ॥ 14. पदाणं खं 1 / पताणं 15. तेणेव मज्झं इण खं 2 पु 1, 2 lA0 / तेणेव मे इणदेग् cU0 / " तेनापि असदनुष्ठायिना चोदितेन न कुपितव्यम् " zI0 ॥ 16. समणु cU0 'सम्यगनुशासयन्ति" zI0 ॥ 17. तेणावि मूढेण अमूढयस्स cU0 (?) zI0 विना । 88 / दृश्यतां cU0 1, 2 lA0 / " वीरः pR0 231 Ti0 6 ॥ 18. पूता खं 1 ॥ 19. cU0 विना एवोवमं खं 2 पु zI0 / एतोवमं खं 1 / एवम् एतामुपमाम् उदाहृतवान् zI0 ॥ 20. धीरे cU0 ( धीरः - pra0) तीर्थकरोऽन्यो वा गणधरादिकः " zI0 ॥ 21. भटुं उवर्णेति cU0 ॥ 22. नेमा lA0 / तं खं 1 | निभा खं 2 ॥ 23. जाणासि खं 1 / जाणइ खं 2 ॥ 24. cU0 विनासूरितस्स (स्सा lA0) खं 1, 2 पु 1 lA0 / सूरियस्ला पु 2 ॥ 25. वियाणाइ खं 2 pu1, 2lA0 ॥ 26. पगासियंमि खं 1 पु 1 / पगालितंमि cU0 ॥ पु 1, 2 lA0 ॥ 28. कोविते ( तो cU0) खं 2 पु 1 lA0 cU0 पखं 1 ॥ 30. चक्खुणा वा खं 1 cU0 ॥ 27. याणाइ खं 2 ॥ 29. वय वि ॥ 1 9. ॥ 107 10 Page #205 -------------------------------------------------------------------------- ________________ 108 सूयगडंगसुत्ते पढमे सुयक्खंधे [593593 उडूं अहे य तिरियं दिसासु, तसा य जे थावर जे य पान्ना। सया जते तेसु परिव्वएज्जा, मणप्पदोसं अविकंपमाणे ॥ 14 ॥ 594 कालेण पुच्छे सैमियं पंयासु, आइक्खमाणो दैवियस्स वित्तं । तं सोयकारी - पुढो पवेसे, संखा इमं केवलियं समाहिं ॥ 15 ॥ 5 595 अस्सिं सुंठिचा तिविहेण तायी, एतेसु या संति निरोहमाहु । ते एवमक्खंति तिलोगदंसी, ण भुंजमेतं ति पमायसंगं ॥ 16 ॥ 596 णिसम्म से भिक्खु सैमीहमढें, पडिभाणवं होति विसारते या । आयाणमट्ठी वोदाण मोणं, उवेच्च सुद्धेण उवेति मोक्खं ॥ 17 ॥ 597 "संखाय धम्मं च वियागरेति, बुद्धा हु ते अंतकरा भवंति । ते पारगा 'दोण्ह वि मोयणाए, "संसोधितं पण्हमुदाहरंति ॥ 18 ॥ 598 "नो छादते नो वि य lU~saejA, माणं ण सेवेज पगासणं च । ___Na यावि पण्णे परिहास कुजा, णे याऽऽसिसावाद "वियागरेज्जा ॥ 19 ॥ 1. अहे त खं 1 / अधेयं तिरिया दिसासु जे थावरा जे य तसा य पाणा cU0 / दृश्यता sU0 474 ॥ 2. " सदा जतो.... "तंसि परक्कमंतो मणप्पयोसं अविकंपमाणो....."मणप्पदोस पदोसेण वा विविधं कप्पयति विकल्पमाणो" cuu0॥ 3. 'माणा खं 2 पु 1,2 laa0| "अवि. कम्पमानः" zI0 / दृश्यतामुपरितनं टिप्पणम् ॥ 4. समतं खं 2 / समितं पु 1 lA0 / "सम्यगितं...."सम्यक् वा समन्ताद् वा" zI0 ॥ 5. पदासु खं 1 / पतासु खं 2 पु 1 lA0 / "प्रजासु" zI0 ॥ 6. दिविमस्स cU0 / "दिविमओ णाम दोहि वि राग-दोसेहि रहितो" cU0 ॥ 7. य नास्ति खं 2 पु 1 lA0 / य पुढो पवेस खं 1 ॥ 8. "सङ्ख्यायते येन तत् सङ्ख्यानम् । केवलिन इदं कैवलिकम्" cU0, cU0अनुसारेण संखाणिमं इति पाठो भाति । "संख्याय सम्यग् ज्ञात्वा" zI0 ॥ 9. सुठित्ता तिविहेण ताती एतेसु वा खं 1 ॥ 10. भूय एतं ति cU0 / "न पुनर्भूय एतं प्रमादसङ्ग...."प्रतिपादितवन्त इति" shii0॥ 11. "समीहमहू~..."समीक्ष्य अर्थम्" cU0 / "समीहितं चार्थम्" zI0, zI0अनुसारेण समीहियट्र इति पाठोऽपि भवेत् ॥ 12. 'रए या pu2| रते ता खं 2 पु 1 laa0॥ 13. सद्धे[ण?] त्ति..."शुद्धन, न प्रतिषेधे, न उवेति त्ति मारं" cU0, cU0अनुसारेण सुद्धे [ण ?] न उवेति मारं इति पात्थ्ः। "शुद्धन'..."मोक्षमुपैति न उवेइ मारं ति क्वचित् पाठः, ....... मारः संसारः, तं.... "शुद्धेन मार्गेण ....'नोपैति" zI0 ॥ 14. संखाए खं 1 ॥ 15. "दोण्ह विमोयणाए...'ऽआत्मनः परस्य च दोण्ह वि विमोयणाए" cU0 / "द्वयोरपि पराऽऽत्मनोः कर्मपाशविमोचनया" zI0 ॥ 16. संसोहियं खं 2 पु 1,2 laa0| संसोधिगा cuu0॥ 17. णो छादएज्जा ण य लूसिता वा, माणं ण सेवंति पगासए वा cuu0॥ 18. लूसतेज्जा खं 2 पु 1 laa0॥ 19. ण आसिसावाय खं 1 / ण यासियावाद खं 2 पु 2 laa0॥ 20. "न व्याकरेत्" cU0 / "नापि चाशीर्वादं....."व्यागृणीयातू" zI0 ॥ Page #206 -------------------------------------------------------------------------- ________________ 603] चउद्दसमं अज्झयणं गंथो । 599 भूताभिसकाए दुगुछमाणो, ण णिव्वहे मंतपदेण गीतं । ण किंचिं मिच्छे मैणुओ पयासु, असाहुधम्माणि ण संवदेज्जा ॥ 20 ॥ 600 हासं पिणो संघये पांवधम्मे, 'ओए तैहियं फेरुसं विया । "नो तुच्छए "नो व विकंथतिज्जा, अणाइले या a~kasAi भिक्खू ॥ 21 ॥ 601 संकेज्ज या~'संकितभाव भिक्खू, विभज्जवादं च "वियागरेज्जा । भउसादुगं घेंम्म समुट्ठितेहिं, वियागरेज्जा सैमया सुपणे ॥ 22 ॥ 602 अणुगच्छमाणे वितहं भिजाणे, तहा तहा साहु अकक्कसेणं । ण केत्थती भास विहिंसएज्जा, निरुद्धगं वा वि न दीहएज्जा ॥ 23 ॥ 603 समालवेज्जा पडिपुण्णभासी, " निसामिया समिया अट्ठदंसी । औणाए सुद्धं वयणं "भिउंजे, "भिसंघ पावविवेग भिक्खू ॥ 24 ॥ 10 1. संकाइ खं 2 पु 1,2 lA0 / "भूताभिसंकाए ( इ - pra0 ) इत्यादि " zI0 ॥ 2. 'माणे खं 2 पु 1, 2 lA0 ॥ 3. गोए खं 1 / गुत्तं खं 2 पु 1,2 ॥ 4. मच्छे खं 2 ॥ 5. मणुते खं 2 पु 1, 2 lA0 ॥ 6. संवएजा खं 2 पु 1, 2 lA0 / संठवेज्जा cU0, संधएज्जा चूपा0 ॥ 7. च खं 1 ॥ 8. संघति खं 2 lA0 / संधते पु 1 / संघए पु 2 cU0 / "न सन्धयेत्" zI0 ॥ 9. पावधम्मं cU0 ॥ 10. भोये खं 1 cU0 lA0 / भए य पु 2 ॥ 11 तहतं खं 1 / तर्हितं खं 2 पु 1 / तहितं lA0 ॥ 12. " फरुसं अभिजाणे त्ति " cU0 / cU0 अनुसारेण pharusaM'bhijANe इत्यपि पाठः स्यात् ॥ 13. ण खं 1 ॥ 14. णो वि पकंधदेज्जा अणातिले या भकसादि भिक्खू खं 1 / " प्रकथनो नाम नआत्मानं कथयति श्लाघयतीत्यर्थः, अपरिच्छंतं वा नावकंथेति चमढयतीत्यर्थः..................अधवा न तुच्छेनात्मानं पदेन प्रकन्थयति " cU0 / "नो विकत्थयेत्" zI0 ॥ 15. " अनाकुलो व्याख्यानावसरे धर्मकथावसरे वाऽनाविलो लाभादिनिरपेक्षो भवेत् " zI0 / दृश्यतां sU0 578 ॥ 16. अकसाय पु 2 lA0 दृश्यतां sU0 578 | अविरुद्धसेवी cU0 / " अकषायी ( यः - pra0 ) कषायारहितः " zI0 ॥ 17. वा संकितभाव खं 1 / 'वा किंपुण(संकित) भाव ..... शङ्केत शङ्कितभावः, एवं तावद् ज्ञायते, अतः परं जिना जानन्ति" cu0 / " अशङ्कितभावोऽपि शङ्केत औद्धत्यं परिहरन् " zI0 ॥ 18. चिताग खं 2 पु 1 laa0॥ 19. भासा (सं खं 2) दुयं खं 2 पु 1 lA0 ॥ 20. सम्मसमुट्ठिते हि वियागरेजा समयास्स्सुपण्णे cU0 / " सम्मं समुट्ठिते, ण मिच्छोवट्ठिते, वाकरेज्जा समये त्ति सम्यग्, आशुप्रज्ञ उक्तः " cU0 / 'सम्यक् सत्संयमानुष्ठानेनोत्थिताः समुत्थिताः, ' " तैः सम्यगुत्थितैः सह विहरन् समतया ....... शोभनप्रज्ञो भाषाद्वयोपेतः सम्यग् धर्मे व्यागृणीयादिति " zI0 ॥ 21. समयासुपत्ते खं 1 / समतासुपण्णे (न्ने lA0) खं 2 lA0 / समताए पण्णे पु 1 ॥ 22. कत्थई पु 2 / कुच्छई खं 2 पु "" / दीहहज्जा पु 2 ॥ 24. निसामियं 1 lA0 / " कुत्रचित् " cU0 zI0 ॥ 23. दीहतिज्जा खं 1 cU0 ॥ 25. भाणाते खं 2 पु 1 lA0 / भाणाई पु 2 ॥ 26. सिद्धं cU0 ॥ 27. " विविधं जुंजेज्ज" cU0, एतदनुसारेण विजुंजे इति cU0 सम्मतः पाठो भवेत् ॥ 28. संधेज या पाव खं 1 | कंखेज्ज या पाव cU0 / 'पापविवेकं काङ्क्षमाणो निर्दोषं वचनमभिसन्धयेदिति " zI0 ॥ 109 Page #207 -------------------------------------------------------------------------- ________________ 110 सूयगडंगसुत्ते पढमे सुयक्खंधे [604-611 604 अंहाबुइयाई सुसिक्खएज्जा, जेएज या णातिवेलं वदेजा । से दिट्ठिमं दिढि ण लूंसएजा, से जोणति भासिउं तं समाहिं ॥ 25 ॥ 605 अलूसए णो पच्छण्णमासी, णो सुंतमत्थं च करेज ताई । सत्थारभत्ती अणुवीति वायं, सुयं च सम्म पडिवीतएज्जा ॥ 26 ॥ 5 606 से सुद्धसुत्ते उवहाणवं च, धम्मं च जे विंदति तत्थ तत्थ । आदेज्जवक्के कुसले वियत्ते, "से अरिहति bhA~siuM तं समाहिं ॥ 27 ॥ ति बेमि । ॥ *तुर्दशमध्ययनं समाप्तम् ॥ 1. महबु खं 2 / महाउइयाई पु 2 / महावुतिताई खं 1 / मधाबुइताई cU0 / "महाबुइयाई इत्यादि, यथोक्तानि" shii0॥ 2. जएजसु cuu0॥ 3. वतेजा खं 2 पु 1 lA0 / बुएन्जा cuu0॥ 4. लूसतेजा खं 2 पु 1 lA0 ॥ 5. जाणई खं 2 पु 1, 2 laa0॥ 6. देग्सते खं 2 पु 1 laa0॥ 7. ण य पच्छ cuu0॥ 8. सुत्तमत्थं खं 2 पु 1 lA0 शीपा0 / "न सूत्रमन्यत् प्रद्वेषेण करोति अन्यथा वा|......"prshno नाम अर्थः, तमपि नान्यथा कुर्यात्" cuu0॥ एतदनुसारेण णो सुत्त पण्डं च करेज अण्णं इत्यपि cU0सम्मतः पाठो भवेत् । "न च सूत्रमन्यत्'..."पायी कुर्वीत अन्यथा वा सूत्रं तदर्थ वा संसारात् त्रायी...."न विदधीत" zI0 ॥ 9. ताती खं 2 पु 1 lA0 ॥ 10. यणु' खं 1 / अणुवीह पु 2 ॥ 11. सौं इति cU0सम्मतः पाठो भाति, "तच्च श्रुत्वा" cuu0॥ 12. देग्चायइज्जा पु 2 / देग्वाययंति खं 1 / वादएजा cU0 / 13. तस्या खं 2 पु 1 lA0 / तत्थं खं 1 पु 2 ॥ 14. "कुसले पंडिते, स एव अर्हति भाषितुं समाधिम्" cuu0॥ 15. से रिहति खं 1 ॥ 16. भासितु खं 1 / भासिउ पु 2 ॥ 17. समाहि त्ति बेमि पु 1, 2 laa0॥ 18. गाथा(गंथो) 14 / ch|-ख्ण् 1 / ग्रंथाख्यं चतुर्दशमध्ययनं पु 2 ॥ 19. निःशेषितम् ला॥ Page #208 -------------------------------------------------------------------------- ________________ पण्णरसमं अज्झयणं 'जंमतीतं' 607 जमतीतं पडुप्पण्णं, आगमिस्सं च न्नाय्गो। सव्वं मण्णति तं ताती, दंसणावरणंतए ॥ 1 ॥ 608 अंतए वितिगिंछाए, से जाणति अणेलिंसं । अणेलिसस्स अक्खाया, ण से होति तहिं तहिं ॥ 2 ॥ 609 तहिं तहिं सुयक्खायं, से य सच्चे सुयाहिए। संदा सच्चेण संपण्णे, मेत्तिं भूतेहिं कप्पते ॥ 3 ॥ 610 भूतेहिं न विरुज्झेजा, एस धम्मे वेण्सीमो। वुसीमं जगं परिण्णाय, अस्सि जीवितभावणा ॥ 4 ॥ 611 भावणाजोगसुद्धप्पा, जले णावा व आहिया। नावा व तीरसंपत्ता, सव्वदुक्खा "तिउट्टति ॥ 5 ॥ *"आयाणिजप्रयणस्स चत्तारि अन्नुओघारा|......न्नाम्न्निप्फ्न्न्न्ने दुविधं णाम आदाणिजं ति वा संकलितजमायणं ति वा....."जं पढमस्संतिमए बितियस्स तु तं भवेज भादिम्मि। एतेणास्स्दाणिजं एसो अण्णो वि पजाओ ॥ 126 ॥ " cU0 / "नामनिष्पन्ने तु निक्षेपे आदानीयमिति नाम, मोक्षार्थिना..."यज्ज्ञानादिकमादीयते तदत्र प्रतिपाद्यत इति कृत्वा भादानीयमिति नाम स्ण्वृत्त्म्|....."अथ्वा आदानीयाभिधानस्यान्यथा वा प्रवृत्तिनिमित्तमाह-यत् पदं प्रथमश्लोकस्य तदर्धस्य च अन्ते पर्यन्ते तदेव पदं शब्दतोऽर्थत उभयतश्च द्वितीयश्लोकस्यादौ तदर्धस्य वादौ भवति एतेन प्रकारेणाद्यन्तपदसदृशत्वेनाऽऽदानीयं भवति...."जमतीयं ति अस्याध्ययनस्य नाम, तच्चादानपदेन, आदावादीयत ityAdAnam"kecittu पुनरस्याध्ययनस्यान्ता-'ऽदिपदयोः संकलनात् संकलिकेति नाम कुर्वते" zI0 / "जमईए ति यमकीयं यमकनिबद्धसूत्रम्" इति [" सोलस य गाहासोलसगा पण्णत्ता' इति] समवायाङ्गसूत्रस्य वृत्तौ अभ्य्देव्सूरिपादाः। एवं चास्याध्ययनस्य विविधानि नामानि पूर्वाचार्यैर्विविधरूपेण व्याख्यातानि विलोक्यन्त इति ध्येयम् ॥ 1. मातमओ खं 2 पु 1 lA0 / नायओ पु 2 / जाणति cU0 ॥ 2. सव्वं तम खं 1 / सन्वं मण्णति मेधावी, cU0 ॥ 3. देग्तते खं 2 पु 1 ॥ 4. अंतते lA0 / अंतते(e cU0) विति(दि पु 1)गिंछाए खं 2 पु 1 cU0 ॥ 5. स जादेग् खं 1 / संजाणति cU0 ॥ 6. देग्लसं खं 2 ॥ 7. सुमक्खातं से भ सच्चे भणेलिसो cuu0॥ 8. सुभाहिए खं 1 ॥ 9. सता खं 1 ॥ 10. भूतेसु cU0 / "भूतेषु जन्तुषु" shii0॥ 11. भूतेसु cuu0| "भूएहिं इत्यादि" shii0॥ 12. वुसीमते (e पु 2) / वुसिमं खं 2 पु 1,2 lA0 ॥ 13. पणात खं 1 ॥ 14. संपण्णा खं 2 पु 1 / संपना पु 2 lA0 / "सर्वकर्मेभ्यो तिउति" cU0, एतदनुसारेण सव्वकम्मा इति cU0 सम्मतः पाठो भाति ॥ 15. तिउति खं 2 पु 1,2 laa0॥ Page #209 -------------------------------------------------------------------------- ________________ [612 112 सूयगडंगसुत्ते पढमे सुयक्खंधे 612 'तिउट्टति तु मेधावी, जाणं लोगंसि पावगं । तिउटृति पावकएण्म्माणि, नवं क्म्म्म्कुव्वो॥6॥ 613 अकुव्वतो णवं नैत्थि, कम्मं नाम 'विजाणइ । "विन्नाय से महावीरे, जेण जाति ण मिज्जती ॥ 7 ॥ 5 614 नं मिजति महावीरे, जस्स नत्थि पुरेकडं । वाऊ व जालमच्चेति, पिया लोगसि इथिओ॥ 8 ॥ 615 इथिओ जे ण "सेवंति, आदिमोक्खा हु ते ज्ञ्ना। ते जणा "बंधणुम्मुक्का, नावकंखंति जीवितं ॥ 9 ॥ 616 जीवितं पिट्ठतो किच्चा, अंतं पावंति कम्मुणा । कम्मुणा "संमुहीभूया, जे मग्गमणुसासति ॥ 10 ॥ 1. तिउट्टति(ती खं 1) उ मे खं 1,2 पु 1,2 / "अतिउदृती त मेधावी0 सिलोगो । अतीव त्रुट्यत aiudRi अतीत्य वा वदृति अतिउदृती" cU0 / "त्रिभ्यो मनोवाकायेभ्योऽशुभेभ्यस्त्रुव्यति, यदि वा अतीव सर्ववन्धनेभ्यः [तुदृति-pra0] त्रुट्यति मुच्यते अतित्रुध्यति संसारादतिवर्तते" zI0 ॥ 2. लोगस्ल cuu0॥ 3. तुमुते पु 1 / खिजति cuu0॥ 4. कम्माइं खं 3 पु 1, 2 laa0॥ 5. जत्थी खं 1 ॥ 6. विजाणतो खं 2 पु 1, 2 lA0 cU0 / "विजानतो हि..." बन्धः स्यात्" cU0 ॥ 7. णचाण से खं 1 पु 1, 2 lA0 cU0 / "विज्ञाय" zI0 ॥ 8.जे ण इत्यपि पदच्छेदश्चिन्तनीयः । जेण जाई न मिज्जति पु 1, 2 lA0 / जेण जाई निमजति खं 2 / "सर्वकर्मक्षये सति न पुनरायाति न वा मजते संसारोदधौ" cU0, एतदनुसारेण ण आयाति ण मजते इति ca0 सम्मतः पाठो भवेत । "महावीरः ......तत् करोति येन कृतेन अस्मिन् संसारोदरे न पुनर्जायते तदभावाच नापि म्रियते, यदिवा जात्या नारकोऽयं तिर्थग्योनिकोऽयमित्येवं न मीयते न परिच्छिद्यते" shii0॥ 9. न मिजति खं 2 पु 1, 2 laa0| ण मजते cU0 / "ण मिजई इत्यादि (ण मिज इत्यादि -pra0)" zI0 / ण भिजती शीपा0,(1) "जातिजरामरणरोगशोकैर्वा....."न भ्रियते न पूर्यते" zI0 / "मीयते भ्रियते पूर्यते" इति 383 तमस्य सूत्रस्य zI0 वृत्तौ ॥ 10. पुरेरयो cU0 ॥ 11. वाउ व्व जालमच्छेती खं 1 / "वायू व जालं अंचेति यथा वायुः दीपज्वाला अंचेति कंपेति नोल्लसतीत्यर्थः एवं स भगवान् प्रियः(याः) लोकस्य स्त्रियः अंचेति......"न ताभिरञ्चते" cuu0| "वायुर्यथा....... अग्निज्वालाम्...... अत्येति..... पराभवति....."एवं लोके....."प्रिया:..:.'अत्येति अतिक्रामति, न ताभिर्जीयते" shii0॥ 12. इस्थितो खं 2 पु 1, 2 laa0॥ 13. सेवेंति आतीमोक्खा खं 1 ॥ 14. sU0 420 // 15. अतीतं पिच्छतो cU0 ॥ 16. कम्मुणं cU0 zI0 अनुसारेण । कम्मुणा शीपा0 / "अंतं पावंति सर्वकर्मणाम्" cuu0| "कर्मणां ज्ञानावरणादीनाम्..... अथवा कर्मणा सदनुष्ठानेन" zI0 ॥ 17. संमुहाभूता खं 1 / सम्मुहब्भूतो cU0 ॥ Page #210 -------------------------------------------------------------------------- ________________ 113 623] पण्णरसमं अज्झयणं जमतीतं । अणुसासणं पुढो पाणे, वसुमं पूयणासते । अणासते जते दंते, दढे आरयमेहुणे ॥ 11 ॥ णीवारे य न लीएजा, छिन्नंसोते अणाइले । अणाइले सया दंते, संधि पत्ते अणेलिसं ॥ 12 ॥ अणेलिसस्स खेतण्णे, ण विरुज्झेज केणै । मणसा वयसा चेव, कायसा चेव चक्खुमं ॥ 13 ॥ "से हु चक्खू मणुस्साणं, जे "कंखाए तु अंतए । अंतेण खुरो वहती, चक्कं अंतेण "लोट्टति ॥ 14 ॥ अंताणि धीरा सेवंति, तेण अंतकरा इहं । . इह माणुस्सए ठाणे, धम्ममाराहिउं णरा ॥ 15 ॥ 622 निद्वितट्ठा व देवा वा~, उत्तरीए इमं सुतं । सुतं च मेतमगेसिं, अमणुस्सेसु णो तहा ॥ 16 ॥ 623 अंतं करेंति दुक्खाणं, इहमेगेसि आहितं । आघायं पुणे एगेसिं, दुलभेऽयं समुस्सए ॥ 17 ॥ 1. अणुसासति पुढो पाणे वुसिमं पूयं णाऽऽसंसति cU0 / "अणुसासणं (अणुसासइ pra0) इत्यादि,...."अनुशासनं धर्मदेशनया सन्मार्गावतारणं तत् पृथक् पृथक् .....'प्राणिषु...... भ्व्ति। "वसु.."संयमः,".."वसुमान् पूजनास्वादकः" zI0 ॥ 2. पूयणासए खं 1 ॥ 3. अणा[सते] सदा दंते cU0 / अणासवे चूपा0 / अणासए जए lA0 / "भनाशयः...... यतः....."दान्तः" shii0॥ 4. णीयारे व ण खं 1 / णीयारे व ण लिज्जेज्जा cuu0॥ 5. सोयमणाविले खं 1 / "अनाविलः अकलुषः...."अनाकुलो वा......", एवम्भूतश्च अनाविलोऽनाकुलो वा सदा....."दान्तो भवति" zI0 / zI0 अनुसारेण अणाउले इति पाठान्तरं भाति ॥ 6. दृश्यतामुपरितनं टिप्पणम् ॥ 7. संधि(धि पु 2) पत्ते मणेलिसं खं 2 पु 2 / संधीपत्तमणेलिसंखं 1 ॥ 8.खेयण्णे खं 2 पु 1,2 lA0 / खेअन्ने lA0 ॥ 9. केणई पु 1,2 lA0 / केणयि cuu0॥ 10. अंतए cU0 ॥ 11. से हु चक्खु खं 2 पु 2 / से चक्खु लोगस्सिध जं मंखाय करेति अंतगं cuu0॥ 12. कंखा उ पु 1, 2 laa0॥ 13. पोहती खं 1 / लोहती cuu0॥14. देग्स्सते खं 1 ॥ 15. व खं 1 ॥ 16. देग्रिए इमं खं 2 / रीए त्ति मे सुयं पु 1 / "उत्तरीयं ति अणुत्तरोववादिया कप्पेसु वा.."उत्तरीकेषु स्थानेषूपपद्यन्ते, नाभियोग्या इत्यर्थः । अजसुहम्मो जंबु भणति इति मया सुयं तित्थगरसगासातो" cuu0| "एतल्लोकोत्तरीये प्रवचने श्रुतम्" zI0 ॥ 17. देग्मेगेहिं खं 2 पु 1, 2 laa0॥ 18. देग्णमेगेसिं खं 1 ॥ 19. स्सते खं 2 पु 1, 2 laa0॥ सू.8 Page #211 -------------------------------------------------------------------------- ________________ सूयगडंग सुत्ते पढमे सुयकखंधे 624 इतो विद्धंसमाणस्स, पुणो संबोहि दुल्लभा । दुल्लभाउ तहच्चा णं, जे धम्मट्ठ वियागरे ॥ 18 ॥ 625 जे धम्मं सुद्ध मक्खंति, पडिपुण्णमणेलिसं । अणेलिसस्स जं ठाणं, तस्स जम्मका ku~to ॥ 19 ॥ 5 626 ku~to कताई मेधावी, उप्पज्जंति तहागता । तहागता ये अपडिण्णा, चक्खू logassa'NuttarA // 20 // 627 अणुत्तरे य ठाणे से, कासवेण पंवेदिते । जं किच्चा णिवुडा एगे, निहं पावंति " पंडिया ॥ 21 ॥ 628 पंडिए वीरियं लद्धुं, निग्घायायें पवत्तगं । धुणे पुव्वकै कम्मं, नवं चवि न कुव्वति ॥ 22 ॥ 629 न कुव्वती महावीरे, अणुपुव्वैकडं रयं । रयसा संमुहीभूते, कम्मं हेच्चाण जं मतं ॥ 23 ॥ 114 1. दुल्लभाउ ( भो ?) तहच्या तो खं 2 पु 1, 2 laa0| दुल्लभा य तहच्चा जे धम्मट्ठी विदितपरापरा इति cU0 अनुसारेण पाठो भाति । "दुल्लभा य तहच्या जे, अर्चा लेश्या, तधेति तेन प्रकारेण, तथा अर्चा येषां ते इमे तधचा यथा तीर्थकरा विसुद्धाचः, अथवा यथा प्रतिपत्तौ लेश्या तथा चात्यन्तं भवति दुल्लभा, धर्म एवार्थः परं शोभनं तद्यथा मोक्षो मोक्षसाधनानि च, अपरम् अशोभनं मिथ्यादर्शना 'विरत्यज्ञानादि, धर्मार्थस्य विदितं परापरं यैस्ते दुर्लभाः धम्मट्ठी विदितपरापराः " cU0 / " तथा दुर्लभा दुरापा, तथाभूता सम्यग्दर्शनप्राप्तियोग्या अर्चा लेश्या यदिवा अर्चा मनुष्यशरीरं, जन्तूनां ये धर्मरूपमर्थे धर्मार्थ व्याकुर्वन्ति, ये धर्मप्रतिपत्ति योग्या इत्यर्थः तेषां तथाभूताच सुदुर्लभा भवतीति" zI0 ॥ 2. धम्मं विदेग् lA0 / धम्मट्ठ (धम्मट्ठि , खं 2, धम्मेट्ठि pu2) वितागरे पु 1, 2 खं 2 / दृश्यतामुपरितनं टिप्पणम् ॥ 3. कभी खं 1 ॥ 4. कुतो कताई खं 2 पु 1, 2 lA0 / कतो कयाति खं 1 / कुतो कदायि cU0 / "कु( क - pra0)o कयाइ इत्यादि " zI0 ॥ 5. य नास्ति खं 2 पु 1, 2 lA0 ॥ 6. अप्प खं 2 पु 2 ॥ 7. अत्तस्स cU0 पाठो भाति, "आत्मनश्चक्षुर्भूताः " cU0 ॥ 8. ठाणे य का खं 2 पु 2 lA0 / "अनुत्तरं स्थानं, तच्च सत्संयमाख्यम् " zI0 ॥ 9 पवेइते खं 2 पु 1,2lA0 ॥ 10. णिव्वुता cU0 ॥ 11. पंडिए cU0 पाठः प्रतीयते । "पण्डितः, पापाड्डीनः पण्डितः, अनेके एकादेशः " cU0 / " पण्डिताः पापाडीनाः " zI0 ॥ 12. यात पदेग् खं 2 | 'याय पवत्तए cU0पाठो भाति, " कर्मनिर्घातनाय प्रवर्तते " cU0 / "निर्घाताय निर्जरणाय प्रवर्तकं पण्डितवीर्यम् " zI0 ॥ 13. कतं cU0 ॥ 14. वावि खं 1, 2 पु 2 / " संयमेन च नवं कुरुते " cU0 / " नवं च अभिनवं च न करोति " zI0 ॥ 15. 'पुब्वं क' खं 2 ॥ 16. सम्मुहीभूता cU0 / " अथवा सम्मुहा उद्भूताः उत्तीर्णा इत्यर्थः " cU0 एतदनुसारेण 'संमुहु भूता' चूर्णौ पाठान्तरं भाति । दृश्यतां sU0 616 Ti0 17 // * [ 624 Page #212 -------------------------------------------------------------------------- ________________ 115 631] 630 पण्णरसमं अज्झयणं जमतीतं । मतं सव्वसाहूणं, तं मयं सल्लकत्तणं । सोहइत्ताण तं तिण्णा, देवा वा अभविंसु ते ॥ 24 ॥ अभविंसु पुरा वीरा, आगमिस्सा वि सुव्वता । दुण्णिबोहस्स मग्गस्स, अंतं पादुकरा तिण्ण ॥ 25 ॥ त्ति बेमि । 631 ॥ जमती[तं] सम्मत्तं पञ्चदशमध्ययनम् ॥ . 1. जं मयं lA0 / तं मदं पु 1 / तम्मदं खं 2 पु 2 / जं मतं सल्लगत्तणं खं 1 / "यत् सर्वसाधुमतं तदिदमेव...'"कर्मशल्यं कृन्तति" cU0 / "सर्वसाधूनां यद् मतम् अभिप्रेतं तदेतत् सत्संयमस्थानम्" shii0| cU0 zI0 अनुसारेण तमेतं इत्यपि पाठोऽत्र संभवेत् ॥ 2. साहतित्ताण खं 1 / साधैत्ताण cU0 ॥ 3. धीरा खं 2 पु 1, 2 lA0 / "विराजन्त इति वीराः" cuu0| "महावीराः कर्मविदारणसहिष्णवः" shii0॥4. बेमि। ch। जमती सम्मतं । ch। 15 / ch। -खं 1 / बेमि। जमई सम्मत्तं पंचदशमध्ययनं 15 / ग्रंथ 750 / -पु 1 / बेमि । छ । पंचदशमध्ययनं-खं 2 / जमईयं सम्मत्तं पंचदशमध्ययनं समाप्तं (पूर्ण ला.) -पु 2 laa0॥ Page #213 -------------------------------------------------------------------------- ________________ सोलसमं अज्झयणं 'गाहा' 632 अहाह भगवं-एवं से दंते दैविए वोसट्ठकाए ति वच्चे माहणे ति वा 1 समणे ति वा 2, भिक्खू ति वा 3, णिग्गंथे ति वा 4 / 5 633 पंडिआह--भंते ! कह दंते दविए वोसट्टकाए ति वच्चे माहणे ऽति वा समणे ति वा भिक्खू "ति वा णिग्गंथे "ति वा ? "तं नो बूहि महामुणी ! 634 इति विरतसव्वपावकम्मे पेज-दोस-कलह-अब्भक्खाण-पेसुन्न-परपरिवाय___ अरतिरति-मायामोस-मिच्छादसणसल्ले विरए समिते सहिते सदा जते णो कुज्झे णो माणी माहणे "ति वच्चे । एत्थ वि समणे अणिस्सिते अणिदाणे A~dANaM च अतिवायं च मुंसावायं च बहिद्धं च कोहं च माणं च मायं च लोभं च पेनं च दोसं च इचेवं जइतो जतो आदाणातो अप्पणो padosa~hetuM ततो तओ आदाणातो पुव्वं पंडिविरते < विरते पाणाइवायाओ > दंते दविए वोसट्टकाए समणे "त्ति व्च्चे। 635 * अत्रेदं ध्येयम्-अस्य अध्ययनस्य द्विविधं नाम उपलभ्यते गाहा इति गाहासोलसग इति च । दृश्यतामेतदध्ययनान्ते विस्तृतं टिप्पनम् ॥ 1. भगवं दंते खं 1 पु 1, 2 ला। "महाह भगवं...."एवंविधो भवति दंते" cU0 / "एवम्.." स साधुर्दान्तः" shii0॥ 2. दविते खं 2 पु 1 laa0॥3. 'काए वुच्चे खं 2 पु 1, 2 lA0 / काये त्ति वच्चे cU0 / "व्युत्सृष्टकायः, तदेवंभूतः सन्...""माहनो ब्राह्मण इति वा वाच्यः" zI0 ॥ 4. अत्र सूत्रे 'त्ति' स्थाने 'ति' स्थाने च सर्वत्र इ वर्तते खं 2 पु 1, 2 laa0| cU0मध्ये तु सर्वत्र ति वर्तते ॥ 5. "पडियाहु भंते. सिलोगो (सूत्रम् ) / सिस्सो पडिभणति'..."अथवा आहुः गणधराः" cuu0| "प्रत्याह तच्छिष्यः" shii0॥ 6. कहण्ण दंते खं 1 ॥ 7. त्ति वुच्चे खं 2 पु 1, 2 laa0॥ 8-9. त्ति खं 2 पु 1, 2 laa0॥ 10-11. इ खं 2 पु 1, 2 laa0॥ 12. तण्णे खं 2 पु 1 ॥ 13. इति विरए सव्वपावकम्मे cU0 विना । "इति एवं...."विरतो निवृत्तः सर्वेभ्यः पापकर्मभ्यः सावद्यानुष्ठानरूपेभ्यः स तथा" shii0॥ 14. मब्भ खं 2 ॥ 15. सल्ले समिते खं 1 / "देग्मिच्छादसणसल्ले |....."एव्मादीसु पावकम्मेसु जो विरतो सो विरतसव्वपावकम्मे" cuu0| "मिथ्यादर्शनं...'ऽशल्यम् , तस्मिस्ततो वा विरत इति" shii0॥ 16. जुज्झे णो माणि खं 1 / तुल्ना-suu0116॥ :17. त्तिखं 2 पु 1, 2 lA0 cuu0॥ 18. अदाणं खं 1 ॥ 19. मुसावायं च नास्ति cU0 ॥ 20. कोहं च लोभं च पु 2 ॥ 21. जातो Page #214 -------------------------------------------------------------------------- ________________ 632 - 637] सोलसमं अज्झयणं गाहा । 636 एत्थ वि भिक्खू अणुन्नए नावणए णामए दंते देविए वोसट्टकाए संविधैणीय विरूवरूवे पएण्रीसहोवसग्गे अज्झप्पएण्जोगसुद्धा दाणे उवट्टिते ठितप्पा संखाए परदत्तभोई भिक्खुत्ति वच्चे । 637 एत्थ वि णिग्गंथे एगे एंगविऊ बुद्धे संछिण्णसोते सुसंजते सुसमिते सुसामाईए आयवायपत्ते य विदू दुहतो वि सोयपलिच्छिण्णे णो 5 पूंया - सक्कार - लाभट्टी धम्मट्ठी धम्मविदू "णियागपेंडिवण्णे समियं चरे दंते दैविए वोसकाए निग्गंथे त्ति वैच्चे । 93 " से एवमेव जाणह जमहं भयंतारो त्ति बेमि । ॥ गाथा षोडशमध्ययनं समाप्तम् ॥ ॥ पढमो सुक्खंधो संम्मत्तो ॥ << " आत्मनो 35 'आत्मनः प्रद्वेषहेतून् पश्यति तस्माद् " cU0 / जातो cU0 ॥ 22. 'सहेडं खं 1 / ष्पायं पश्यति प्रद्वेषहेतूंश्च " zI0 ॥ 23. ततो आदा खं 1 / " ततस्ततः 'आदानात्' zI0 ॥ 24. पुन्च खं 1 ॥ 25. पडिविरते विरते पाणाइवायाओ दंते खं 2 पु 1, 2 lA0 / पडिविरते दंते खं 1 / "पुव्वं पडिविरते त्ति पूर्वमादावेव ततो विरतो, भावप्राणातिपात वेरमणमनुवर्तते, एकग्रहणाच्च मृषावादादिविरतोऽपि " cU0 / 'पूर्वमेव प्रतिविरतो भवेत् " भूतोदान्तः शुद्धोद्रव्यभूतो ऽव्युत्सृष्टकायः स श्रमणो वाच्यः " zI0 / अत्र चूर्णिः 'खं 2' इत्यादिनिर्दिष्टपाठानुसारिणी प्रतीयते, zI0 वृत्तिस्तु 'खं 1 ' निर्दिष्टपाठानुसारिणीति ध्येयम् ॥ 26. ति बुच्चे खं 2 पु 1 lA0 / न्ति वच्चे पु 2 ॥ 1. नावणए नामते खं 2 / विणीए नामते पु 1, 2 lA0 / विणय नामए खं 1 / "अणुण्णते णावणते, ण उण्णते अणुण्णते, ' "अवनतोऽपि शरीरे भजितः, भावे तु दीनमना न स्यात् ' cU0 / cU0मध्ये नामए नास्ति । "न उन्नतोऽनुन्नतः विनीतात्मया प्रश्रयवान् यतः, एतदेवाह - विनयालङ्कृतो गुर्वादौ आत्मानं नामयतीति नामकः विनयेन वाष्टप्रकारं नामयति " zI0 / अणुण्णए णावणए महेसी" उत्तरा0 21 / 20 / 'अणुन्नए नावणए अप्पट्ठेइ अणाउले " दशचै0 5 / 1 / 13 ॥ 2. दविते खं 1 ॥ 3. धुणिय खं 1 पु 2 ॥ 4. परिस खं 1 ॥ 5. 'योग' खं 1 / 66 जोगा' खं 2 ॥ 6. संखाय पु 1 / संखात खं 2 पु 2 lA0 ॥ 7. भिक्खू खं 2 पु 1, 2 lA0 ॥ 8. एगंतिए विदू चूपा0 / एगंतविदू शीपा0, "यदिवैकान्तेन "मौनीन्द्रमेव शासनं तथ्यं ..... "वेत्तीति एकान्तवित्" zI0 ॥ 9. बुद्धे छिण्णसोते cU0 ॥ 10. 'इते खं 2 पु 1, 2 lA0 ॥ 11. आयप्पवातप्पत्ते अ विदू खं 2 / आतप्पवात (द cU0 )प्पत्ते विदू पु 1, 2 lA0 cU0 / पु 1 / तथा विद्वान् " zI0 ॥ 12. पूतणट्ठी धदेग् खं 1 / 170 "नो पूजा-सत्कार - लाभार्थी" zI0 ॥ वणे खं 1 ॥ " वाच्यः " 117 आत्मवादप्राप्तः" * पूअ ( य cU0 ) णट्ठी धदेग् खं 2 cU0 / पूयाठी 13. निभाग खं 2 ॥ 14. पडिया15. दविते वोसटुकाते खं 1 ॥ 16. विज्जं cU0 / " विज्जं ति विद्वान् " cU0 / zI0 ॥ 17. स एवम्प्रयाणह खं 1 / "सेवमायाणध भयंतारो त्ति स 10 Page #215 -------------------------------------------------------------------------- ________________ 118 सूयगडंग सुत्ते पढमे सुयक्खंधे माहणः 8 *आयाणध, भए गेण्हघि, भयंतारो भए इहलोगादिभयात् त्रातारो' cU0 / " से एवमेव जाणह ( स एवमायाण [ह ?] - pra0 ) इत्यादि, सुधर्मस्वामी जम्बूस्वामिप्रभृतीनुद्दिश्येदमाह से इति तद् यन्मया कथितमेवमेव जानीत यूयम्...यस्मादहं सर्वज्ञाज्ञया ब्रवीमि । न च सर्वज्ञा भगवन्तः परहितैकरता भयात् त्रातारः ' "अन्यथा ब्रुवते । अतो यत् * कथितं तदेवमेवावगच्छतेति, इतिः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत् " zI0 'अस्य चानन्तरसूत्रेण सह सम्बन्धो वाच्यः । स चायम् - से एवमेत्र जाणह ( एवमायाण[ ? ] - pra0) जमहं भयंतारो त्ति, तदेतदेवं जानीत भयस्य त्रातारः " इति सूत्रकृताङ्गद्वितीयश्रुतस्कन्धप्रथमसूत्रस्य वृत्तौ शीलाचार्याः । zI0 वृत्तेर्द्विविधादर्शगतप्रतीकानुसारेण ' से एवमेव जाह' इति 'स एवमायाण[ह]' इत्युभयविधः पाठो मूलरूपेण विवक्षितो भाति ॥ 18. प्रतिषु पाठाः - गाहा सत्तसयाणि, पढमो सुयक्खंधो बीयमागमस्स - ख 1 / गाथाषोडशमध्ययनं समाप्तं ॥ छ ॥ पढमो सुयक्खंधो सम (म्म पु 1, 2) तो- खं 2 पु 1, 2 / षोडशमं गाहानामाध्ययनं समाप्तं ॥ छ ॥ पढमो सुयक्खधो सम्मत्तो- saM0 / षोडशमध्ययनं संपूर्ण ॥ पढमो सुक्खंधो सम्मत्तो lA0 / अत्रेदमवधेयम् - सूत्राकृताङ्गचूर्णिप्रभृतिग्रन्थानुसारेण अस्य अध्ययनस्य अभिधानं गाहा इति स्पष्टं प्रतीयते, सूत्रकृताङ्गनिर्युक्ति - शीलाचार्यविरचितवृत्त्याद्यनुसारेण तु 'गाहासोलसं' ' गाहासोलसगं' इति वा अभिधानं प्रतीयत ध्येयम्' तथाहि - " गाहज्ज्ञयणस्स चत्तारि अणुभोगदाराणामणिप्फण्णे एगपदं गाह त्ति षोडशानामध्ययनानां गाधा सोलसमीति, तेनोच्यते गाथाषोडशानि । णामणिप्फण्णो गतो" cU0 / " गाधासोलसणामं अज्झयणमिणं ववदिसंति" इति सूत्रकृताङ्गनिर्युक्तौ । शीलाचार्यैस्तु सूत्रकृताङ्गवृत्तेः प्रारम्मे 'गाथा' इति नाम निर्दिष्टम्, अस्मिन्नध्ययने तु 'गाथाषोडशं' 'गाथाषोडशकं 'वा नाम निर्दिष्टम्, इति उभयथा नामनिर्देशो विहितः, तथाहि - "णिक्खेवो गाहाए चव्विहो छव्विहो य सोल्स्सु|******॥ 23 ॥ [ सूत्रकृताङ्गनिर्युक्तौ ] / णिक्खेवो इत्यादि, इहाद्यश्रुतस्कन्धस्य गाथा - षोडशक इति नाम, गाथाख्यं षोडशमध्ययनं यस्मिन् श्रुतस्कन्धे स तथेति । ...........भावगाथापि द्विविधा आगमनोआगमभेदात्, नोआगमतस्त्विदमेव गाथाख्यमध्ययनम् । "" / षोडशकस्यापि षोढा निक्षेपः तत्र -- भावषोडशकमिदमेवाध्ययनषोडशकम् " zI0 / " नामनिष्पन्ने तु निक्षेपे गाथाषोडशकमिति नाम गाथाषोडशाध्ययने अनगारगुणानां ....... पिण्डितार्थवचनेन यतो वर्णनाऽभिहिता उक्ताऽतो गाथाषोडशाभिधानमिदमध्ययनं व्यपदिशन्ति " zI0 / " समाप्तं च गाथाषोडशाखयं षोडशमध्ययनम् " zI0 / 'सोलससु गाथासोलससु सूत्रम् । गाहाए सह सोलस अज्झयणा गाधासोलसगा, तेसु, सूतगडपढमसुतक्खंधाज्झयणेसु इत्यर्थः, ताणि पुण सोलस एवं समयो 1 वेतालीयं 2 उवसग्गपरिण्ण 3 थीपरिण्णा य 4 / निरयविभत्ती 5 वीरत्थओ 6 कुसीलाण परिभासा 7 ॥ 1 ॥ विरियं 8 धम्म 9 समाही 10 मग्ग 11 समोसरण 12 महतधं 13 गंथो 14 / जमतीतं 15 तह गाधा 16 सोलसमं होति अज्झयणं ॥ 2 ॥ " इति आवश्यकचूर्णौ प्रतिक्रमणाध्ययने pR0 137 / "सोलसहिं गाहासोलसएहिं षोडशभिर्गाथाषोडशैः सूत्रकृताङ्गाद्यश्रुतस्कन्धाध्यय नैरित्यर्थः ...... समयो ... ॥ 1 ॥ वीरिय धम्म ॥ 2 ॥ " इति आवश्यकसूत्रस्य हारिभद्र्यां वृत्तौ pR0 651 / " संमयो वेयालीयं उवसग्गपरिण्ण थीपएण्रिण्णा y। निर्रयविभत्ती वीरइंत्थओ य ku~sIlANa परिहासा ॥ 1 ॥ वीरिय धम्मसंमाही मग सेमोसरणं अहतहं गंथो । जेई तह गहासोलसमं होइ अझयणं ॥ " इति ज्ञानसागरसूरिरचितायाम् आवश्यक निर्युक्तेरवचूर्णौ [ द्वितीयविभागे ] pR0 127 / 'सोलस य गाहासोलसगा पण्णत्ता, तंजहा - समए वेथालिए 66 " " Page #216 -------------------------------------------------------------------------- ________________ सोलसमं अज्झयणं गाहा । उवसग्गपरिण्णा इत्थिपरिण्णा निरयविभत्ती महावीरथुई कुसीलपरिभासिए वीरिए धम्मे समाही मग्गे समोसरणे अहतहिए गंथे जमईए गाहासोलसमे solasage (solasage iti पदं क्वचित् प्रतौ न विद्यते)" इति समवायाङ्गसूत्रे, अत्रेदशी अभयदेवसूरिविरचिता वृत्ति:-" सूत्रकृताङ्गस्य प्रथमे श्रुतस्कन्धे षोडशाध्ययनानि, तेषां च गाथाभिधानं षोडशमिति गाथाभिधानमध्ययनं षोडशं येषां तानि गाथाषोडशकानि..... अहातहिए त्ति यथा वस्तु तथा प्रतिपाद्यते यत्र तद् यथातथिकं, ग्रन्थाभिधायकं ग्रन्थः, जमईए त्ति यमकीयं यमकनिबद्धसूत्रं, गाहेति प्राक्तनपञ्चदशाध्ययनार्थस्य गानाद् गाथा गाधा वा त्त्प्र्तिस्स्त्थाभूत्त्वादिति"॥ 19. सम्मत्तो ॥ 16 ॥ द्वितीयांगसूत्रकृतनाम्नि प्रथमश्रुतस्कंधे षोडशम(शा?)ध्ययनानि समाप्तानि pu 1 ॥ Page #217 -------------------------------------------------------------------------- ________________ Page #218 -------------------------------------------------------------------------- ________________ // श्री वासुपूज्य स्वामिने नमः ॥ बीओ सुयक्खंधो पढमं अज्झयणं पोंडरीयं ॥ नमः श्रुतदेवतायै ॥ 638. सुयं मे Au~sateNa भगवता एवमक्खायं-इह खलु पोंडरीए णाम अज्झयणे, तस्स णं अयमढे पण्णत्ते-से जहाणामए पोक्खरणी सिया बहूदगा 5 बहुसेया बहुपुक्खला लट्ठा "पुंडरीगिणी पासादिया दैरिसणीया अभिरूंवा प्द्दिरूवा। तीसे णं पुखैरणीए तत्थ तत्थ देसे तहिं तहिं बहवे पउमवरंपोंडरिया बुइया अणुपुव्वट्ठिया U~siyA रुइला वण्णमंता गंधमंता रसमंता फासमंता पासादीया दरिसणीया अभिरूवा पडिरूवा । तीसे णं पुक्खरणीए bahumajjhadesabhA~e एगे महं पउमवरपोंडरीए बुइए 1. "गाहासोलसगाणंतरं म्ह्ज्झ्य्न्ना। गाहासोलसगाई खुड्डलगाई, महज्झयणाई इमाई महत्तराई" cuu0| "प्रथमश्रुतस्कन्धानन्तरं द्वितीयः स्मार्भ्य्ते|"""अस्य् श्रुतस्कन्धस्य सम्बन्धीनि सप्त महाध्ययनानि प्रतिपाद्यन्ते" shii0॥2. संतेणं खं1 विना॥3." इहं खु अस्मिन् प्रवचने" cuu0| "खलुशब्दो वाक्यालङ्कारे" zI0 ॥ 4. नाममज्झ देग् pA0 खं 2 / नामझ पु 1, 2 lA0 / "पोंडरीएण उवमा, अतः पुण्डरीकाध्ययनम् , आदाणपदेण वा पोंडरीअं" cuu0| "पौण्डरीकाभिधानमध्ययनम् , पौण्डरीकेण सितशतपत्रेणात्रोपमा भविष्यतीति कृत्वा" zI0 ॥ 5. देग्नामते खं 2 पु 1, 2 lA0 / देग्णामते paa0॥ 6. पुक्खरणी खं 1 पु 2 cU0 / पुक्खरिणी पु 1 laa0॥ 7. बहूदगा cU0 ॥ 8. "सीदन्ति तस्मिन्निति स्वे(से?)दः, पङ्क इत्यर्थः" cuu0| बहुः प्रचुरः सीयन्ते अवबध्यन्ते यस्मिन्नसौ सेयः कर्दमः, स यस्यां सा बहुसेया प्रचुरकर्दमा, बहुश्वेतपद्मसद्भावात् स्वच्छोदकसंभवाच्च बहुश्वेता वा" zI0 ॥ 9. बहुपोक्खला खं 2 pA0 पु 2 ला। चूर्णावस्य पदस्य व्याख्या न dRshyte। "बहुपुष्कला बहुसंपूर्णा" shii0॥ 10. पोंडरिकिणी pA0 खं 2 पु 1, 2 laa0॥ 11. पासातिया खं 1 / पासादीया zI0 ॥ 12. दरिसणिज्जा खं 1 cuu0॥ 13.रिणीते खं 2 pA0 पु 1, 2, lA0 / देग् रणीए तस्थ तत्थ देसे 2 खं 1 ॥ 14. पोंडरीया mu0| पुंडरिया बुतिया खं 1 ॥ 15. "उस्सिता जलतलाद् दूरमतिक्रम्य उस्सिता" cuu0॥16. रुइल्ला खं 1 / रुहला वन्ना जाव पडिरूवा sN0॥ 17. फासमंता जाव पडिरूवा खं 2 pA0 पु 1, 2 laa0| फासमंता पासादीया d0| a0| पडिरूवा खं 1 ॥ 18.रणीते खं 2 / देग् रिणीते पु 1, 2 lA0 ॥ 19. देग्भाते एके खं 2 पु 1 / भाए एके पु 2 laa0॥ 20. पुंडरीए खं 1 / पोंडरीए Usite ruile वण्णमंते जाव पडिरूवे खं 2 pA0 पु 1, 2 laa0॥ Page #219 -------------------------------------------------------------------------- ________________ 122 सूयगडंगसुत्ते बीए सुयक्खंधे [sU0 639अणुपुत्वहिए Usite ruile वण्णमंते गंधमंते रसमंते फासमंते पासादीए दरिसणिए अभिरुवे पडिरूवे । सव्वावंति च णं तीसे पुक्खरणीए तत्थ तत्थ देसे तहिं तहिं बहवे paumavara'puMDarIyA बुइया अणुपुव्वेंट्ठिता जाव पडिरूवा । सव्वावंति च णं तीसे पुक्खरणीए 5 बहुमज्झदेसभागे एगे महं पउमवरपोंडरीए बुइते अणुपुवट्टिते जाव पडिरूवे । 639. अह पुरिसे पुरत्थिमातो दिसातो आगम्म तं पुक्खरणीं तीसे पुक्खरणीए तीरे ठिचा पासति तं महं एगं पउमवरपोंडरीयं अणुपुत्वहितं ऊसियं जाव पडिरूवं । तए णं "से पुरिसे एवं वैदासी-अहमंसि पुरिसे "खेत्तण्णे कुसले पंडिते 10 वियत्ते मेधावी अबाले मंग्गत्थे मग्गविदू मग्गस्स गतिपरक्कमण्णू , अहमेयं पउमवरपोंडरीयं u~nikkhessAmi ति कट्ट इति वच्चा से पुरिसे अभिक्कमे तं 1. उस्सिते रुहल्ले खं 1 / pR0 121 Ti0 15, 16, 20 // 2." सव्वावंति च णं तीसे पोक्खरणीए ते भ्वे0| सन्वावंति त्ति सर्वाण्येव मृणाल-नाल-पत्र केसस्कर्णिका-किजल्कैरुपेतानि अणुपुत्वेण पत्ताई जहा जहा अतो तहा [तहा] उस्सिताणि जाव प्द्दिरूवान्नि। अहवा सव्वावंति सव्वाणि चेव पउमवरपोण्डरीयाणि भणुपुत्वहिताणि जाव पडिरूवाइं सव्वावंति च णं. एगे[मह]पउमवरपोंडरीए जाव प्द्दिरूवे|" cU0 / "सव्वावंति त्ति सर्वस्या अपि तस्याः पुष्करिण्याः सर्वप्रदेशेषु यथोक्तविशेषणविशिष्टानि बहूनि पद्मानि, तथा सर्वस्याश्च तस्या बहुमध्यदेशभागे यथोक्तविशेषणविशिष्टं महदेकं पौण्डरीकं विद्यत इति" shii0॥ 3. तत्थ 2 देसे 2 तहिं 2 ख 1 ॥ 4. हस्तलिखितादर्शेषु पुंड' इति पोंड' इति चोभयथापि पाठ उपलभ्यते, तत्रास्माभिः पोंडदेग् इति पाठो मृले गृहीत्ः। एवमग्रेऽपि प्रायो ज्ञेयम् ॥ 5. देग्ट्ठिया रुइला वना जाव खं1 विना ॥ 6. सव्वावंतिं खं 2 paa0॥ 7. रणीते खं 2 paa0| रिणीते पु 1.2 ॥ 8. देग्रिणीं खं 2 पु 1, 2 lA1 रिणिं खं 2 ॥ 9. रिणीए खं 2 विना 2 ॥ 10. पासाइ pA0 खं 2 पु 1, 2 ॥ 11. महंतं खं 2 ॥ 12. तते खं 1 ॥ 13. से एवं खं 2 pA0 पु 1, 2 lA0 ॥ 11. वदासि अहमंसी खं 1 ॥ 15. खेतन्ने खं 2 paa0| खेतण्णे pu1| खेयने pu2| "महमस्मि पुरुषः देश-कालज्ञः क्षेत्रज्ञः, देशो येन यथाऽवतीर्यते, कालः दिवसो, कुशलो दक्षः "पण्डितः उपायज्ञः "विभत्ते वयसा व्यक्तः" cuu0| "अहमस्मि पुरुषः, किम्भूतः ? कुशल:...पापाडीनः पण्डितः धर्मज्ञो देशकालज्ञः क्षेत्रज्ञः व्यक्तः" zI0 ॥ 16. "तेसु तेसु कजेसु अधिकारित्वाद् मग्गण्णे त्ति। मग्गविदू जेण उत्तरिजइ । मग्गस्स ग्तिभाग्तिज्ञ्यो...| परकमण्णू तरितुं जाणइ" cU0 / "मार्गस्थः सद्भिराचीर्णमार्गव्यवस्थितः । तथा स्न्मार्ग्ज्ञ्य्ः। तथा मार्गस्य या गतिः गमनं वर्तते, तया यत् पराक्रमणं विवक्षितदेशगमनं तज्जानातीति पराक्रमज्ञः" shii0॥ 17. गती खं 1 pA0 पु 1, 2 ॥ 18. उग्निक्खिस्सामि खं 1 विना। "उण्णेकेस्सं उप्पाडेस्सं इति वच्चा वैत्ता अभिमुहं परकमे अभिपराक्रमेत्" cU0 / "उत्क्षेप्स्यामीति कृत्वा इह आगतः इति "उक्त्वाऽसौ पुरुषः तां पुष्करिणीमभिमुखं कामेत् अभिक्रामेत्" shii0॥ 19. कमेति पुदेग् खं 1 / कमतं pu0 खं 2 ॥ Page #220 -------------------------------------------------------------------------- ________________ 640 ] पढमं अज्झयणं 'पोंडरीयं ' / पुक्खैरणिं, जाव जावं च णं अभिक्कमे ताव तावं च णं महंते उदए, महंते सेए, पहीणे ऽतीरं, अप्पत्ते पउमवर्रपोंडरीयं, णो हव्वाए णो pA~rA, अंतरा पोक्खरणी सेयंसि 'विसणे पढमे पुरिसज्जाए । 640. अहावरे दोच्चे पुरिसजाए । अह पुरिसे दक्खिणातो दिसातो आगम्म तं पुक्खरिणीं तीसे पुंक्खरिणीए तीरे ठिच्चा पासति तं मैंहं एगं पउमवरपोंडरीयं अणुपुव्वट्ठितं जाव पडिरूवं, "तं च एत्थ एगं पुरिसजातं पासति पेंहीणं तीरं, अपत्तं पउमवरपोंडरीयं, णो हव्वाए णो पाराए, अंतरा पोक्खरणीए सेयंसि "विसण्णं । तणं से पुंरिसे तं पुरिसं एवं वदासी - अहो णं ईमे पुरिसे अखेयण्णे अकुसले अपंडिते अवियत्ते अमेहावी बाले णो मत्थे णो मग्गविऊ णो मग्गस्स 10 गतिपरक्कमण्णू जं णं ऐस पुरिसे *"" खेयन्ने कुसले जाव पउमवरपोंडरीयं 1. रणीं खं 1 pA0 / देग्रिणि पु 1 / देग्रिणीं पु 2 lA0 ॥ 2. कमेइ ताव तावं खं 1 विना ॥ 3. उदते खं 2 saM0 ॥ 4. सेते cU0 / "सेतो पंको " cU0 / " सेयः कर्दमः " zI0 ॥ 5. तीरं अतिक्कंते अप्पत्ते खं 1 / तीरे अप्पत्ते pA0 / तीरं अपत्ते पु 2 cU0 ॥ 6. चूर्ण्यनुसारेण पोंडरीयं णो हव्वा सग्गे, औत्तरा विसण्णे पढमे पुरिसे इति पाठो भाति, तथाहि" अपत्ते पडमवरपोंडरीयं णो हव्वाए सडगे, ण तरति पच्चुत्तरिडं परकूलं वा गंतुं । औत्तरा उदकतलमतिक्रम्य विसण्णे त्ति सेते खुत्ते पढमे पुरिसे" cU0 / " अप्राप्तश्च विवक्षितं पद्मवरपौण्डरीकं तस्याः पुष्करिण्याः तस्यां वा यः सेयः कर्दमस्तस्मिन् निषण्णो निमग्नः... ततस्तीरपद्मयोरन्तराल एवावतिष्ठते, यत एवमतः नो हब्वाए त्ति नार्वाक्तटवर्त्यसौ भवति । नो पाराए त्ति नापि विवक्षित प्रदेशप्राप्त्या पारगमनाय वा समर्थो भवति अयं प्रथमः पुरुषः, पुरुष एव पुरुषजातः " zI0 / एतदनुसारेण 'पोंडरीयं तीसे सेयंसि निसण्णे नो हब्वाए नो पाराए पढमे पुरिसजाए इति पाठः zI0 सम्मतो भवेत् ॥ 7. पाराते खं 2 pA0 / पारते पु 1, 2 ॥ 8. पोक्खरिणीए खं 1 / पुक्खरिणीए पु 1, 2 / पोक्खरणी, पोक्खरिणी, पुक्खरणी, पुक्खरिणी इति अनेकधा पाठो हस्तलिखितादर्शेषूपलभ्यते, तत्र प्राचीनप्रतिषु प्राचुर्येण दर्शनात् प्रायशः पोक्खरणी इति पुक्खरणी इति वा पाठोऽस्माभिर्मूले गृहीतः ॥ 9. cU0 अनुसारेणात्र 'विसण्ण' शब्दः, zI0 अनुसारेण तु 'निसण्ण' शब्दः, दृश्यतां pR0 10. जाते pA0 खं 2 pu0 2 ॥ 11. रिणीते खं 2 पु 2 pA0 / 12. महंतं pA0 खं 2 पु 1, 2 ॥ 13. तत्थ एवं खं 2 pA0 पु 2 lA0 / तीरे व्यवस्थितः तं च पूर्वव्यवस्थितमेकं पुरुषं पश्यति " zI0 ॥ 14. पहीणतीरं खं 2 pA0 पु 2 ॥ 15. अप्पत्तपउम खं 1 | अपत्तपउम pA0 पु 1 ॥ 16. पु 1 विना - निसणं खं 1 / निसणे खं 2 | विसने pA0 saM0 पु 2 lA0 / दृश्यतां pR0 123 Ti0 9 ॥ 17. पुरिसे एवं खं 1 ॥ 18. अयं पुदेग् खं 2 pA0 पु 2 lA0 ॥ 19. त्ये मग्गस्स गतिपरक्कमण्णे खं 1 ॥ 20. एसे खं 2 pA0 पु 2 ला 0 ॥ 21. खेय ने अहमेयं पउम खं 2 pA0 पु 2 / खेयने कुसले अय(i)मेयं पउम lA0 saM0 / खेयण्णे कुसले जाव पउम खं 1 पु 1 / " यद् यस्मादेष पुरुषः 123 Ti0 6 / रिणीतीरे खं 1 ॥ 123 66 ' अत्र च अस्मिश्व Page #221 -------------------------------------------------------------------------- ________________ 124 सूयगडंगसुत्ते बीए सुयक्खंधे _ [sU0 641उन्निक्खेस्सामि', णो य खलु एतं पउमवरपोंडरीयं एवं उन्निक्खेयव्वं जहा गं एस पुरिसे म्न्ने। __ अहमंसि पुरिसे ऽखेयण्णे * कुसले पंडिए वियत्ते मेहावी अबाले मग्गत्थे मग्गविऊ मग्गस्स गतिपरक्कमण्णू , अहमेयं पउमवरपोंडरीयं उन्निक्खिस्सामि त्ति 5 कट्ठ इति वच्चा से पुरिसे अभिक्कमे तं पुक्खरणिं, जाव जावं च णं अभिक्कमे ताव तावं च णं महंते उदए महंते सेए, पहीणे तीरं, अप्पत्ते पउमवरपोंडरीयं, णो हव्वाए णो पाराए *, अंतरा सेयंसि विसण्णे दोचे पुरिस्जाते। 641. अहावरे तच्चे पुरिसजाते । अह पुरिसे पंचत्थिमाओ दिसाओ आगम्म तं पुक्खरणिं तीसे पुक्खरिणीए तीरे ठिचा पासति तं महं एगं पउमवरपुंडरीयं 10 अणुपुव्वट्ठियं जाव पडिरूवं, ते तत्थ दोण्णि पुरिसज्जाते पासति पहीणे "तीरं, अप्पत्ते पउमवरपोंडरीयं, णो हव्वाए णो पाराए, जाव सेयंसि निस्न्न्न्ने। तते णं से पुरिसे एवं वदासी--अहो णं इमे पुरिसा अखेत्तन्ना अकुसला अपंडिया अवियत्ता अमेहावी बाला णो मग्गत्था णो मग्गविऊ णो मग्गस्स गतिपरक्कमण्णू , "ज णं एते पुरिसा एवं मण्णे 'अम्हेतं पउमवरपोंडरीयं उण्णि15 क्वेस्सामो', णो य खलु एयं पउमवरपोंडरीयं एवं उण्णिक्खेतव्वं जहा णं एए पुरिसा म्न्न्न्ने। अहमंसि पुरिसे खेतन्ने कुसले पंडित वियत्ते मेहावी अबाले मग्गथे मइग्गविऊ मग्गस्स गतिपरक्कमण्णू, अहमेयं पउमवरपोंडरीयं उण्णिक्रोस्सामि इति वच्चा से पुरिसे अभिक्कमे तं पुक्खरणिं, जाव जावं च णं अभिक्कमे ताव तावं च णं 20 महंते उदए महंते सेए जाव अंतरा सेयंसि निसण्णे तच्चे पुरिस्जाए। .."अहं खेदज्ञः कुशल इत्यादि भणित्वा पद्मवरपौण्डरीकमुत्क्षेप्स्यामीत्येवं प्रतिज्ञातवान्" shii0॥ दृश्यतां sU0 639 paM0 9 // 1. उक्खियन्वं पु 1 ॥ 2. जहा एस खं 1 ॥ 3. अहमंसी खं 1 पु 1 ॥ 4. खेतन्ने खं 2 पा. lA0 / इतः परम् * * एतदन्तर्गतपाठस्थाने केवलं जाव इति वर्तते pA0 खं 2 पु 2 lA0 sN0॥ 5. मने खं 1 ॥ दृश्यतां pR0 123 Ti0 19 // 6. mu0 विना-उण्णिक्खेमिस्सामि इती वञ्चा खं 1 / उणिक्खिस्सामि त्ति इती वच्चा पु 1 / अत्र 'त्ति कटु' mu0 मध्ये एव व्र्त्ते। दृश्यतां pR0 122 pN011| sU0 640-642 // 7. सेतंसि खं 1 ॥ 8. निसने खं 1 / दृश्यतां pR0 123 Ti0 9 ॥ 9. पञ्चस्थि एवं चत्तारि णेयव्वा अह भिक्खू खं 2 pA0 पु 2 lA0 saM0 / एवं च तत्र पञ्चस्थि इत्यतोऽनन्तरं 641-642 सूत्रेन स्त्ः॥ 10. तीरे खं 1 ॥ 11. अखेतमा खं 1 ॥ 12. जण्णं ते पुरिसा खं 1 ॥ 13. मग्गस्स विऊ खं 1 पु 1 ॥ 11. गति परक्कमपणे खं 1 ॥ 15. देग्मित्ति कटु इति वच्चा mu0 / दृश्यतां pR0 122paM0 11, pR0 124 Ti0 6 / sU0 640-642 // Page #222 -------------------------------------------------------------------------- ________________ 643] - पढमं अज्झयणं 'poNddriiyN'| 125 642. ahAvare cautthe purisjaae| aha purise उत्तरातो दिसातो आगम्म तं पुक्खरणिं तीसे पुक्खरणीए तीरे ठिचा पासति एगं पउमवरपोंडरीयं अणुपुव्वहितं जाव पडिरूवं । ते तत्थ तिण्णि पुरिसजाते पासति पहीणे तीरं अप्पत्ते जाव सेयंसि निस्न्न्न्ने। तते णं से पुरिसे एवं वदासी-अहो णं इमे पुरिसा अखेत्तण्णा जाव णो 5 मग्गस्स गतिपरक्कमण्णू, जणं एते पुरिसा एवं मण्णे-अम्हेतं पउमवरपोंडरीयं उन्न्न्निक्खिस्सामो। णो खलु एयं पउमवरपोंडरीयं एवं उण्णिक्खेयव्वं जहा णं एते पुरिसा म्न्न्न्ने। अहमंसि पुरिसे खेयण्णे जाव मग्गस्स गंतिपरक्कमण्णू, अहमेयं पउमवरपोंडरीयं उण्णिक्खिस्सामि इति वच्चा से पुरिसे अभिक्कमे तं पुक्खरणिं, जाव जावं च णं 10 अभिक्कमे ताव तावं च णं महंते उदए महंते सेते जाव विसण्णे चउत्थे पुरिस्जाए। 643. अह भिक्खू लुहे तीरट्ठी खेयण्णे कुसले पंडिते वियत्ते मेहावी अबाले मग्गत्थे मग्गविदू मग्गस्स गतिपरक्कमण्णू अन्नतरीओ ऽदिसाओ अणुदिसाओ वा आगम्म तं pukkharaNI"tIse पुक्खरणीए तीरे ठिच्चा पासति "तं महं एगं पउमवरपोंडरीयं जाव पडिरूवं, "ते य चत्तारि पुरिसजाते पासति पहीणे तीरं अप्पत्ते 15 jA~va अंतरा पोक्खरणीए "seyaMsi"visaNNe / तते णं से भिक्खू एवं वेदासी - अहो णं इमे पुरिसा अखेतण्णा जाव णो मग्गस्स गतिपरक्कमण्णू जंणं एते पुरिसा एवं मन्ने अम्हेयं पउमवरपोंडरीयं उन्निक्खिस्सामो', णो य खलु ऐयं पउमवर 1. mu0 विना-उत्तरातो मागम्म खं 1 पु 1 ॥ 2. पुरिसजाए एवं खं 1 ॥ 3. देग्सा खेतण्णा खं 1 ॥ 4, 5. गतिं खं 1 ॥ 6. देग्मि त्ति कट्टु इति वच्चा मुः। दृश्यतां pR0 122 paM0 11, pR0 124 Ti06, pR0 124 Ti0 15 / suu0640-643|| 7. mu0 विना-कम्मे खं 1 पु 1 ॥ 8. खेत्तण्णे cU0 / खेयन्ने (ण्णे पु 1) जाव परक्कमण्णू खं 1 पु 1 / "तथा क्षेत्रज्ञः खेदज्ञो वा पूर्व व्याख्यातान्येव विशेषणानि यावन्मार्गस्य गतिपराक्रमज्ञः, स चान्यतरस्या दिशोऽनुदिशो वाऽऽगत्य तां पुष्करिणीं तस्याश्च तीरे स्थित्वा" shii0॥ 9. दिसाभो वा अणु खं 1 पु 1 विनाऽन्यत्र ॥ * देग्राइणिं pA0 पु 1 laa0॥ 10. तीसे तीरे खं 1 पु 1 विना ॥ 11. तं एग महं खं 2 ॥ 12. ते तत्थ चजारि खं 1 पु 1 / पासति ते चत्तारि पहीणे तीरं0 णो हव्वाए. cuu0| "तांश्च चतुरः पुरुषान् पश्यति य(त)त्र च व्यवस्थितानिति" shii0| 13. अपत्ते खं 1 विना॥ 14. जाव पउमवरपोंडरीयं नो हव्वाए नो पाराए अंतरा खं 1 पु 1 विनाऽन्यत्र ॥ 15. सेतसि खं 1 पु 1 ॥ 16. निसण्णे खं 1 / दृश्यतां pR0 123 टि. 9 ॥ 17. वदासि खं 1 पु 1 ॥ 18. अम्हे पउमदेग् खं 1 विना ॥ 19. उण्णिस्सामो खं 1 ॥ 20. एवं खं 1 विना॥ Page #223 -------------------------------------------------------------------------- ________________ सूयगडंगसुत्ते बीए सुयखंधे [sU0 644पओण्डरीयं एवं उन्निक्खेतव्वं जहा णं एते पुरिसा मन्ने, अहमंसी मिक्खू लूहे तीरट्ठी खेयण्णे जाव मग्गस्स गतिपरक्कमण्णू, अहमेयं पउमवरपोंडरीयं उन्निक्खिस्सामि त्ति कट्ठ इति वच्चा से भिक्खू णो अभिक्कमे तं पुक्खरणिं, तीसे पुक्खरणीए तीरे ठिचा सदं कुन्जा-उप्पताहि खलु भो पउमवरपोंडरीया ! 5 उप्पताहि खलु भो पउमवरपोंडरीया! अह से उप्पतिते पउमवरपोंडरीए । 644. किट्टिते गाते समणाउसो ! अढे पुणं से जाणितव्वे भवति । 'भंते ! त्ति समणं भगवं महावीरं निग्गंथा य "निग्गंथीओ य वंदंति नमसंति, वंदित्ता नमंसित्ता एवं वदासी-किट्टिते नाए समणाउसो ! अढं पुण से ण जाणामो, समणाउसो ! ति समणे भगवं महावीरे "ते य बहवे निग्गंथा य "निग्गंथीओ य आमंतित्ता एवं वेदासी-हता समणाउसो ! आइक्खामि "विभावेमि किट्टेमि पवेदेमि साटुं सहेउं संनिमित्तं भुजो भुजो उवदंसेमि । 1. रीयं जाव एवं खं 1, 2 ॥ 2. अहमंसि खेतण्णे जाव उण्णिक्खेस्सामि इति वञ्चा णो अभिक्कमे, तीसे पोक्खरिणीए तीरे ठिच्चा सई कुजा cuu0॥ 3. देग्मण्णे खं 1 ॥ 4. देग्मि इई कटु इई वचा खं 2 pA0 पु 2 sN0| मि इई वच्चा laa0| दृश्यतां पृ. 122 paM0 11, pR0 124 Ti0 6, pR0 124 Ti0 15, sU0 640-643 / "उत्क्षेप्स्यामि... इत्येवमुक्त्वाऽसौ नाभिकामेत् " shii0॥ 5. णोऽभिक्कमे pA0 खं 2 ॥ 6. पुक्खरणी खं 1 ॥ पुक्खरिणी पु 2 sN0| पुक्खरिणिं पु 1 mu0 ॥ 7. पुक्खर(रि खं 2)णीते pA0 खं 2 ॥ 8. उप्पदाहि खलु भो पउमवर! उप्पदाहि खलु भो पउमवर! अह से cU0 ॥ 9. उप्पताहि अह से उखं 2 पु 1 ॥ 10. से मायाणितव्वे खं 1 pA0 पु 2 lA0 saM0 cuu0| "किट्टिते _वणिते दरिसिते इत्यर्थः । किमर्थः पुष्करिणीदृष्टान्तः कृतः1 अर्थोऽस्य आ मर्यादया ज्ञ्यात्व्य्ः। भंते ति आमन्व्य अन्योन्यं समणा समणे वदन्ति किट्टितं णायं di;to. से किहिते भगवता, अम्हे पुण से अणुपसंहारितस्य अटुं ण आयाणामो" cU0 / "कीर्तिते "मयाऽस्मिन् ज्ञाते उदाहरणे हे श्रमणा आयुष्मन्तोऽर्थः पुनरस्य ज्ञातव्यो भवति भ्व्द्भिः। "एवमुक्त भगवता ते बहवो निग्रन्था निर्ग्रन्थ्यश्च तं श्रमणं भगवन्तं महावीरं "वन्दन्ते.."नमस्यन्ति... वन्दित्वा नमस्थित्वा चैवं वदेयुः 'ऽकीर्तितं "ज्ञातम्' अर्थ पुनरस्य न सम्यक् जानीमः" shii0॥ 11. भंते त्ति निग्गंथा[pA0 lA0 saM0] निग्गंथीओ य समणं भगवं महावीरं वंदेग् खं 2 पु 2 pA0 lA0 saM0 // 12. निग्गथिमओ खं 1 ॥ 13. वंदति नमंसति खं 2 paa0॥ 14. वदासि खं 1 पु 1 ॥ 15. याणामो खं 2 pA0 पु 2 laa0॥ 16. समणाउसो त्ति नास्ति खं 1 ॥ 17. ते बहवे पु 1 / ते य नास्ति खं 2 pA0 1 2 laa0॥ 18. सं. विनानिग्गंथिओ पु 1 / निग्गंथिओ य एवं खं 1 / निग्गंथीओ आमंतित्ता एवं खं 2 pA0 पु 2 laa0॥19. वदासि खं 2 pA0 पु 2 laa0॥20. आतिक्खामि खं 1 पु 1 ॥ 21. विभयामि cU0 / "विभावयामि आविर्भावयामि" shii। तुलना-"आइक्खे विभए किट्ट वेदवी"-भाचा. sU0 196 ॥ 22. सकारणं भुज्जो खं 1 cuu0॥ Page #224 -------------------------------------------------------------------------- ________________ 646] पढमं अज्झयणं 'poNddriiyN'| 645. se bemi-लोयं च खलु मए अप्पाहटु समणाउसो! सा पुक्खरणी बुइता, कम्मं च खलु मइए अप्पाहुटु समणाउसो ! से उदए बुंइते, कामभोगा य खलु मैंए अप्पाहट्ट समणाउसो! se see buite, जण-जाणवयं च खलु मए अप्पाहटु समणाउसो! ते बहवे पउमवरपुंडरीया बुंइता, रायाणं च खलु मए अप्पाहट्ट समणाउसो! से एगे महं पउमवरपोंडरीए बुइते, अन्नउत्थिया य खलु मए 5 अप्पाहट्ट सैमणाउसो! ते चत्तारि पुरिसजाता बुइता, धम्मं च खलु मए अप्पाहट्ट समणाउसो ! से भिक्खू बुइते, धम्मतित्थं च खलु मइए अप्पाहट्ट सैमणाउसो ! से तीरे बुइए, धम्मकहं च खलु मए अप्पाहट्ट समणाउसो! से सद्दे बुइते, नेव्वाणं च खलु मए अप्पाहट्ट समणाउसो ! से उप्पाते बुइते, एवमेयं च खलु मए अप्पाहटु समणाउसो ! से एवमेयं बुइतं । 646. इह खलु पाईणं वा पडीणं वा उदीणं वा दाहिणं वा "संति एगतिया मणुस्सा भवंति अणुपुव्वेण "लोगं तं u~vavannA, तंजहा--औरिया वेगे अणारियों वेगे, उच्चागोयों वेगे णीयागोया वेगे, कायमंता वेगे हस्समंता वेगे, सुवण्णा वेगे दुवण्णा वेगे, सुरूवा वेगे दुरूवा वेगे। तेसिं च णं महं एगे राया. भवति महाहिमवंतमलयमंदरमहिंदसारे < अच्चंतविसुद्धरायकुलवंसप्पसूते 15 1. बुईता खं 2 pA0 पु 2 lA0 saM0 ॥ 2. मते खं 2 pA0 पु 2 lA0 / 3. वुतिए खं 1 pu1॥ 4. मते saM0 विना॥ 5. जणं जाणवयं खं 2 pA0 पु 2sN0| "जनं सामान्येन लोक...... जानपदा विशिष्टार्यदेशोत्पन्ना गृह्यन्ते....."तांश्च समाश्रित्य" shii। "पोंडरीयाणि पौरजणवता, वडपोंडरीयं राया" cuu0॥ 6. मते खं 2 pA0 पु 2 ला ॥ 7. सो बहवे खं 2 ॥ 8. बुहत्ता pA0 lA0 sN0॥9. मते खं 2 pA0 पु 2 laa0॥ 10. मते खं 2 pA0 पु 2 ला॥ 11, 13, 15. समणाउसो नास्ति खं 2 pA0 पु 2 laa0॥ 12. सज्जाया खं 1 ॥ 14. मते खं 2 पापु 2 laa0॥ 16. एवमेवं खं 1 पु 1 / एवं च खलु मए णिव्याणार्थ बुइतं cuu0| "एवम् "एतल्लोकादिकं च खलु आत्मन्याहृत्य" shii0॥ 17. संतेगतिया खं 1 ॥ 18. लोगत्तं उदेग् पु 1, 2 / लोगतं उदेग् paa0| लोग उदेग् खं 2 ॥ 19. उवउत्ता खं 2 pA0 pu1, 2 laa0|| 20. आयरिया खं 2 pA0 पु 2 laa0| दृश्यतां sU0 667, 694 ॥ 21. देग्या उवेगे खं 2 ॥ 22. देग्गोता वेगे णीतागोता खं 2 ॥ 23. हुस्समंता खं 2 विना॥ 24. गं मणुयाणं एगे खं 1 विना। "तेषां च "महान् "ekaH"rAjA भवति" shii। "तेसिं राया भवति" cuu0॥ 25. महयाहिम mu0| महयाहिमवंतमहंतमलय' इति औप्पातिक्सूत्रे। "महंतग्गहणं महाहिमवंते" cU0 ॥ 26. <> एतचिह्नान्तर्गतराजवर्णकसूत्रपाठस्थाने खं 2 pA0 पु 1, 2 lA0 saM0 मध्ये जाव इत्येव पाठो वर्तते, zI0 मध्येऽपि "महाहिमवन्मलयमन्दरमहेन्द्राणामिव सारः सामर्थ्य विभवो वा यस्य स तथा इत्येवं राजवर्णको यावदुपशान्तडिम्बडमरं राज्यं प्रसाधयंस्तिष्ठतीति" इत्येवं व्याख्या dRshyte। चूर्णिकृता तु राजवर्णकसूत्रपाठोऽपि व्याख्यातः, उपलभ्यते चासौ खं 1 प्रतौ mu0 मध्ये c॥ 27. खुदीहराय औप0 ॥ Page #225 -------------------------------------------------------------------------- ________________ 128 . सूयगडंगसुत्ते बीए सुयक्बंधे [sU0 647 'निरंतररायलक्खणविरातियंगमंगे बहुजणबहुमाणपू तिते सव्वगुणसमिद्धे खत्तिए मुदिए मुद्धाभिसित्ते माउंपिउंसुजाए दयप्पत्ते सीमंकरे सीमंधरे खेमंकरे खेमंधरे मणुस्सिदे जणवदपिया~ जणवदपुरोहिते सेउकरे केउकरे णरपवरे पुरिसवरे पुरिससीहे पुरिसआसीविसे पुरिसवरपोंडरीए पुरिसवरगंधहत्थी अड्डे दित्ते वित्ते 5 वित्थिण्णविउलभवण-सयणा-'ऽसण-जाण-वाहणाइण्णे बहुधण-बहुजातरूव-रेयए आओगपओगसंपउत्ते विच्छड्डियपौरभत्त-पाणे बहुदासी-दास-गो-महिस-गवेलगप्पभूते पडिपुण्णकोस-कोट्ठागाराउहंधरे बलवं दुब्बलपंञ्चामित्ते ओहयकंटकं निहयकंटकं मलियकंटकं उद्धियकंटकं अकंटयं "ओहयसत्तू निहयसत्तू मलियसत्तू उद्धियसत्तू "निज्जियसत्तू पराइयसत्तू ववगयदुभिक्खमारिभयविप्पमुक्कं रायवण्णओ 1. जंहा उववाइए जाव > पैसंतडिंबडमरं रज्जं पसासेमाणे विहरति । 647. तस्स णं रण्णो परिसा भवति-उग्गा उग्गपुत्ता भोगा भोगपुत्ता इक्खागा इक्खागपुत्ता नाया नायपुत्ता कोरव्वा कोरव्वपुत्ता भेट्टा भट्टपुत्ता माहणा 1. निरंतरं राय औप0 . 2. राइयंग mu0 / 'राइअंग औप0 ॥ 3. 'माणपूइए mu0 / देग्माणे पूजिए aup0॥ 4. mu0 विना-माउंपिउंसुयाए खं 1 / माउपिउसुजाए औप0 / "मातुपितुंसुजातं जहिच्छिते मणोरहे पूरयति" cuu0॥ 5. cU0 विना-दयप्पए खं 1 / दयप्पिये mu0| "दयालू दाणसीलो वा दयप्पत्तो" cuu0| "दयापत्ते त्ति प्राप्तकरुणागुणः"-औप0 vR0 / 6. या जणवयपाले जणवयपुरोहिए aup0॥ 7. केउकरे नास्ति खं 1 / "केतुर्नाम ध्वजः, केतुभूतः स्वकुलस्य" cuu0॥ 8. देग्सीहे पुरिसवग्धे पुरिसासीविसे औप0 ॥ "आसीविसो जहा दृष्टमात्रमेव मारयति एवं अवकारिणो रिदणो अ आशु मारयति । वग्यो अभीस-दढग्गाही y"c0॥ 9. विस्थिपणे खं 1 / विच्छिण्ण mu0 aup0| 10. बहुजणदेग् खं 1 / "बहु प्रभूतं धनं गणि. मादिकं बहुनी च जातरूप-रजते सुवर्ण-रौप्ये यस्य स तथा" औप0 vR0॥ 11. रतए mu0॥ 12. देग्णकोसट्ठागारा खं 1 / देग्ण्णजंतकोसकोट्ठागारा औप0 ॥ 13. देगुहागारे ब mu0 औप0 / "पडिपुण्णजंतकोसकोटागाराउधागारे प्रतिपूर्णानि यन्त्राणि च पाषाणक्षेपयन्त्रादीनि कोशो भाण्डागारः कोष्ठागारश्च धान्यगृहम् आयुधागारश्च प्रहरणशाला यस्य स तथा" औप0 vR0॥ 14. "पञ्चमित्ता सामंता" cuu0॥ 15. भकंटयं नास्ति खं 1 ॥ 16. ओहयसत्तुं औप0 / एव्म्प्रेऽपि॥ 17. मलियसत्तू नास्ति खं 1 ॥ 18. निजियसत्तू नास्ति खं 1 ॥ 19. मुकं खेमं सिवं सुभिक्खं पसंतडिंबडमरं aup0॥ 20. जहा ववाहए ख 1 ॥ 21. उवसंतडिंबडमरं रज पसाहेमाणे pA0 खं 2 पु 1, 2 lA0 shii0| दृश्यतां pR0 127 Ti0 26 // 22. mu0 विना-भदा(हा) भ 2 pA0 पु 1, 2 lA0 sN0| भडा भ 2 खं 1, 2 / "भट्टा जोहा, न तावद् भटत्वमप्राप्तवयस्त्वात् कुर्वन्ति ते भट्टपुत्राः, एवं स्र्व्त्र्|" cuu0॥ 23. इतः परं चूर्ण्यनुसारेण पसत्यारो पसस्थपुत्ता, लेच्छवी लेच्छविपुत्ता माहणा माहणपुत्ता इब्भा इब्भपुसा इति पाठोऽत्र भाति। "लेखकाः धर्मपाठका रक्षकाद्याः प्रशस्तानि कुर्वन्तीति प्रशस्तारः । लेच्छवि कुलं लिप्साजीविणो वा व्न्निजादि। माहणा ब्ण्भ्न्ना। जेसिं अण्णे वणिया ववहरंति ते इडिमंतवणिया इति इन्भा" cU0 / "लिच्छह त्ति लिप्सुकः स च वणिगादिः, तथा प्रशास्तारो बुद्धयुपजीविनो मन्त्रिप्रभृतयः" shii0॥ Page #226 -------------------------------------------------------------------------- ________________ 648] पढमं अज्झयणं 'पोंडरीयं' / 129 माहणपुत्ता 'लेच्छई लेच्छइपुत्ता पेसत्थारो पसत्थपुत्ता सेणावती सेणावतिपुत्ता । तेसिं च णं ऐंगतिए सड्डी भवति, कामं तं समणा य माहणा य पैहारेंस गैमणाए, tattha'nnatareNaM धम्मेणं पण्णत्तारो वयमेतेणं धम्मेणं पण्णवैस्लामो, से एवमायाणंह भयंतारो जहा "मे एस धम्मे सुयक्खाते सुपण्णत्ते भवति । 648. तंजहा -- उ पादतला अहे केसग्गमत्थया तिरियं तयपरियंते जीवे, एस आयपज्जवे कसिणे, एस जीवे जीवति, एस मए णो जीवति, सरीरे चरमाणे चरती, विट्ठम्मि य णो चैरति, एतंतं जीवितं भवति, आदहणाए परेहिं णिज्जति, अगणिझामिते सरीरे कवोतवण्णाणि अट्ठीणि भवंति, आसंदीपंचमा पुरिसा गौमं पच्चागच्छंति । एवं अंसतो असंविज्जमाणे । 7. पण्णत्ता वयं खं 1 / 1. लिच्छई लि 2 ख 2 pA0 पु 1, 2 lA0 ॥ 2. अत्रेदं ध्येयम् - इक्खागपुत्ता इत्यत आरभ्य पुत्रान्त द्वितीयपदस्थाने '2' ईदृशोऽङ्कः प्रतिषु दृश्यते, एवं चात्रापि खं 1-2 मध्ये पसत्था (ता खं 2) रोप 2 इति खं 1-2 विना पसत्थारो 2 इति पाठ उपलभ्यते ॥ 3. एगैते खं 2 पु 1 / एगईते पु 2 lA0 ॥ 4. समणा वा माहणा वा खं 1 विना । दृश्यतां sU0 654, 659 ॥ 5. cU0 विना पहारेसुं खं 1 / संपधारिंसु अन्यत्र । " समणा पासंडी माहणा गिहत्था पहारेंसु पत्थेति cU0 / " सम्प्रधारितवन्तः समालोचितवन्तः " zI0 / दृश्यतां sU0 654, 659 ॥ 6. गमणाते खं 2 पु 1, 2 lA0 ॥ दृश्यतां sU0 654 Ti0 21 // 8. वयं एतेणं खं 2 / वयं इमेणं mu0 / वयं सएणं धम्मेणं खं 1 / " tattha'NNatareNa नास्मदीयेन । वयमनेन स्वप्रणीतेन धर्मेण पण्णवैस्सामो" cU0 / 'तत्र चान्यतरेण धर्मेण प्रज्ञापयितारो वयमित्येवं नाम संप्रधार्य तं राजानं स्वकीयेन धर्मेण प्रज्ञापयिष्याम एवं संप्रधार्य राज्ञोऽन्तिकं गत्वैवमृचुः " zI0 / दृश्यतां sU0 654 ॥ 9. ध भयन्तारो जधा खं 1 ॥ 10. मए एस खं 1 mu0 / दृश्यतां sU0 654, 659 / " जहा मेसे धम्मे मम एष प्रत्यक्षः, सुट्टु अक्खाते सुपण्णत्ते" cU0 / 'मयैष धर्मः स्वाख्यातः सुप्रज्ञप्तो भवतीति " zI0 ॥ 11. बौद्धग्रन्थैः सहास्य तुलना आचाराङ्गसूत्रस्य पञ्चमे परिशिष्टे [pR0 405 ] द्रष्टव्या ॥ 12. " अधे केसग्गा, तिरियं तथा, एतावानेव जीवति (जीवे त्ति) / एस दाविज्जति पज्जवो प्रकारो कसिणं कृत्स्नं शरीरमात्मा । जीवे जीवह त्ति सरीरे जीवति अव्यङ्गे शरीरे जीवति " cU0 / " उपरि पादतलादधश्च केशाग्रमस्तकात् तिर्यक् च त्वक्पर्यन्तो जीवः । एष आत्मा योऽयं कायः, अयमेव च तस्यात्मनः पर्यवः कृत्स्नः संपूर्णः " 88 I zI0 ॥ 13. आया । 17. एतावंतं cU0 ॥ पज्जवे खं 1 / उपरितनं टिप्पणं द्रष्टव्यम् ॥ 14. घर खं 1 विना चरति " zI0 ॥ 15. धरै खं 1 विना ॥ 16. धरति खं 1 विना ॥ 18. आदहणाते खं 2 pA0 पु 1, 2 lA0 / "आदहणं श्मशानं " nR0 दहनार्थे श्मशानादौ " zI0 ॥ 19. वण्णाईं खं 2 pA0 पु 1, 2 lA0 ॥ 20. गामं पचेति cU0 ॥ 21. असंते mu0 / असतो भविजमाणे cU0 / / " आ समन्ताद् << 'इत्येवं शरीरादृर्द्धमसतः शरीरदाहेऽपि सति छेदे वा न दोषः पारात्मिकोऽस्ति अविद्यमानो जीवः, अहवा शरीरादूर्द्धमविद्यमानः । सू. 9 " यावदिदं शरीरं ... 5 Page #227 -------------------------------------------------------------------------- ________________ 130 सूयगडंगसुत्त बीए सुयक्खंधे [sU0 649649. 'जेसि तं सुयक्खायं भवति-'अन्नो भवति जीवो अन्नं सरीरं' तम्हा ते एवं नो विप्पडिवेदेति-अयमाउसो ! आता दीहे ति वा हस्से ति वा परिमंडले ति वा वट्टे ति वा तंसे ति वा चौरंसे ति वा छलंसे ति वा अटुंसे ति वा~ आयते ति वा किण्हे ति वा णीले ति वा लोहिते ति वा हालिद्दे ति वा सुकिले ति वा सुन्भिगंधे ति वा दुन्भिगंधे ति वा तिते ति वा कडुए ति वा कसाए ति वा अंबिले ति वा महुरे ति वा कक्खडे ति वा मौए ति वा गरुए ति वा लहुए ति वा सिते ति वा उसिणे ति वा गिद्धे ति वा लुक्खे ति वा। एंवमसतो असंविजमाणे । 650. जेसिं तं सुयक्खायं भवति 'अन्नो जीवो अन्नं सरीरं', तम्हा ते णो एवं उवलभंति [1] से जहानामए केइ पुरिसे कोसीतो अंसिं अभिनिव्वट्टित्ताणं उवदंसेजा-अयमाउसो! असी, अयं 'कोसीए, एवमेव णत्थि "केइ अभिनिव्वट्टित्ताणं उवदंसेति--अयमाउसो ! आता, अयं सरीरे । जेसिं तं सुअक्खायं, किमाख्यातम् ? यथा अण्णो जीवो भण्णं सरीरं, तस्मादप्येवा (?) सुअ. क्खातं णो विविधं पवेदिति" cU0 / "एवम् असन् भविद्यमानः तत्र तिष्ठन् गच्छंश्च असंवेद्यमानः अननुभूयमानः । येषामयं पक्षस्तेषां तत् स्वाख्यातं भवति । / येषां पुनः 'अन्यो जीवोऽन्यच्छरीरम्' एवम्भूतोऽप्रमाणक एवाभ्युपगमः तस्मात् ते स्वमूढ्या प्रवर्तमानाः एवमिति वक्ष्यमाणं ते नैव विप्रतिवेदयन्ति जानन्ति" zI0 / दृश्यतां sU0 649 Ti0 7, sU0 650 [8] टि. 13 ॥ 1. जेसि यं खं 1 / जेसि तं असतो असंविजमाणे तेसिं तं सुयक्खायं खं 1 विना। दृश्यतामुपरितनं टिप्पणम् ॥ 2. हुस्से खं 1 cU0 / "दीहं वा हुस्सं वा जाव मटुंसं वा किण्हे ति वा जाव लुक्खे ति वा" cU0 ॥ 3. वा मायते ति वा छलंसिए ति वा अटुंसे वि वा किण्हे mu0 / वा आयते वा छलंसे इ वा किण्हे इ वा जाव सुकिले खं 1 विना। दृश्यतामुपरितनं टिप्पणम् ॥ 4. वा आयंसे ति वा आयते ति वा खं0 1 / अत्र आयंसे ति वा इत्यस्यार्थों न ज्ञायते, न च खं 1 विना स दृश्यते, अतो मलेऽस्माभिर्न निवेशितः स पाठः । दृश्यतामुपरितनं टिप्पणम् ॥ 5. कसाए इ पु 2 / कसतिए वा खं 1 / कसाए वा खं 1 विना ॥ 6. णिद्धे [i पु 1,2] वा जाव लुक्खे इ वा खं 1 mu0 विना ॥ 7. असो अविजमाणे खं 1 / दृश्यतां pR0 129 पं. 9, pR0 131 paM0 18 / "असमसौ, तथा केनापि प्रकारेणाऽसंवेद्यमानोऽपि । येषां तत् स्वाख्यातं भवति यथा-'अन्यो जीवोऽन्यच्छरीरकम्' इत्ययं पक्षः तस्मात् पृथगविद्यमानत्वात् ते शरीरात् पृथगात्मवादिनो नैव वक्ष्यमाणनीत्या आत्मानमुपलभन्ते" shii0॥ 8. देग्णामते खं 1 विना ॥ 9. कोसिओ खं 1 ॥ 10. अली खं 1 पु 1 mu0 विना ॥ 11. कोसिए एवं खं 1 / कोसी एव पु 1 mu0॥ 12. केति उव खं 1 / केइ पुरिसे अभिणिव्वदृताणं उवदंसेत्तारो अयमा खं 2 ॥ 13. अयं सरीरं खं 1विना। इयं सरीरं mu0॥. Page #228 -------------------------------------------------------------------------- ________________ 131 650] पढमं अज्झयणं 'पोंडरीयं' [2] 'से जहाणामए केइ पुरिसे मुंजाओ इसीयं अभिनिव्वट्टित्ताणं उवदंसेजा-अयमाउसो! मुंजो, अयं इसीया, < एवामव नत्थि केति उवदंसेत्तारो अयमाउसो! आता इदं सरीरं । [3] से जहाणामए केति पुरिसे > मंसाओ अहि~ अभिनिव्वट्टित्ताणं उवदंसेजा *-अयमाउसो ! मंसे, अयं अट्ठी, एवामेव नत्थि केति उवदंसेत्तारो 5 -अयमाउसो ! आया, इदं सरीरं । [4] से जहानामए केति पुरिसे करतलाओ आमलकं अभिनिव्वट्टित्ताणं उवदंसेजा-अयमाउसो! करतले, अयं आमलए, एवामेव पत्थि केति उवदंसेत्तारो--अयमाउसो ! आया, इदं सरीरं । [4] से जहानामए केइ पुरिसे दहीओ णवणीयं अभिनिव्वट्टित्ताणं उवदं- 10 सेन्जा-अयमाउसो! नवनीतं, अयं उदसी, एवामेव नत्थि केति उवदंसेत्तारो जाव स्रीर्ण्। [6] से जहानामए केति पुरिसे तिलेहितो तेलं अभिनिव्वदेऽत्ताणं उवदंसेजा -अयमाउसो! तेल्ले, अयं पिण्णाए, एवामेव जाव सरीरं । [7] से जहानामए केइ पुरिसे उक्खूतो खोतरसं अभिनिव्वट्टित्ताणं उव- 15 दंसेजा-अयमाउसो! खोतरसे, अयं चोए, एवमेव जाव सरीरं । [8] से जहानामए केइ पुरिसे अरणीतो अग्गि अभिनिव्वदेऽत्ताणं उवदंसेजा-अयमाउसो ! अरणी, अयं अग्गी, एवामेव जाव सरीरं । * एवं असतो अस्ण्विज्मान्ने। 1. से जहा व केति पुरिसे मंजामो खं 1 ॥ 2. इसियं खं 1 mu0 ॥ 3. मुंजा अयं इसीता खं 1 ॥ 4. 1>एतदन्तर्गतः पाठो नास्ति खं 1 mu0 विना ॥ 5. केइ पुरिसे उव मु.॥ 6. सर्वत्र खं 1 मु. विना ** एतदन्तर्गतपाठस्थाने अयमाउसो मंसं अयमाउसो अट्ठी, करतलामो आमलयं-अयमाउसो करतले अयं मामलए, दहीतो णवणीयं-अयमाउसो गवणीयं मयं उसी, विलहितो तिल्लं-अयमाउसो तिल्लं अयं पिण्णाते, से जहाणामते केइ पुरिसे उक्खतो खोतरसं अभिणिन्वहिताणं उवदंसेज्जा अयमाउसो खोयरसे अयं छोए, एवमेव नत्थि केह उवदंसेत्तारो भयमाउसो भाया अयं स्रीरे। से जहाणामते केइ पुरिसे अरणीतो अग्गि अभिनिवट्टित्ताणं तहेव इति पात्थ्ः॥ 7. अयं नास्ति mu0 विना॥ 8, 9. केइ पुरिसे उप mu0| दृश्यतां sU0 650 [1, 2] // 10. उक्खुत्तो खं 1 / इक्खूतो mu0॥ 11. छोए खं 1 विना दृश्यताम् भाचा0 sU0 462 Ti0 8,620 टि. 13 ॥ 12. असमो खं 1 / असंते mu0॥ 13. अविजमाणे खं 1 cuu0| दृश्यतां pR0 129 paM0 9 टि. 21, pR0 130 पं. 7 टि. 7 / "एवमादिभिदृष्टान्तैः शरीरदाहे सति छेदे वा को दोषः पारात्मिकोऽस्ति अविद्यमाने जीवे, Page #229 -------------------------------------------------------------------------- ________________ 132 सूयगडंगसुत्त बीए सुयक्खंधे [sU0 651 - जेसिं तं सुयक्खातं भवति taM0-'अन्नो जीवो अन्नं सरीरं' तम्हा तं मिच्छा। 651. से हंता हणह खणह छणह दहह पयह आलुपह विलुपह सहसकारेह विपरामुसह, एताव ताव जीवे, णत्थि परलोए, ते णो एवं विप्पडिवेदेति, taM0 किरिया इ वा अकिरिया इ वा सुक्कडे "ति वा दुक्कडे ति वा कल्लाणे ति वा पावए ति वा साहू ति वा असाहू ति वा 'सिद्धी ति वा असिद्धी ति वा निरए ति वा अनिरए ति वा। एवं ते विरूवरूवेहिं कम्मसमारंभेहिं विरूवरूवाई कामभोगाइं समारंभति भोय्न्नाए। 652. एवं पेगे पागब्भिया निक्खम्म मामगं धम्मं पण्णवेति तं सद्दहमाणा तं पत्तियमाणों तं रोअइमाणा साधु सुयक्खाते समणे ति वा माहणे ति वा कामं 1. खलु आउसो! तुमं पूययामो, तंजहा-असणेण वा पाणेण वा khA~imaNa वा साइमेण वा वत्थेण वा पडिग्गहेण वा कंबलेण वा पायपुंछणेण वा, तत्थेग पूयणाए समाउटिंसु, तत्थेगे पूयणाए "निगामैंसु । अथवा shriiraaduurddhmvidymaano| जेसिं तं सुअक्खातं, किमाख्यातम् ? यथा-अन्यो जीवोऽन्यच्छरीरं तम्हा तं मिच्छा|" cuu0| "अतोऽसमात्मा शरीरात् पृथगसंवेद्यमानश्चेति |"..."एव्ण् युक्तिभिः प्रतिपादितेऽपि आत्माभावे येषां पृथगात्मवादिनां स्वदर्शनानुरागादेतत् स्वाख्यातं भवति तद्यथा भन्यो जीव:'..."anyacca"zarIrama, एतच्च पृथङ् नोपलभ्यते तस्मात् तद् मिथ्या" shii0॥ 1. दृश्यतामुपरितनं टिप्पणम् ॥ 2. तं नास्ति खं 1 mu0 विना। अत्र taM0 इत्यस्य तंजहा इति पूर्णः पाठः ॥ 3. दृश्यताम् AcA0 sU0 206 / से हंता हणध पयध cU0 / से हंता तं हणह खं 1 mu0| अस्मिन् खं 1 mu0 पाठे taM0 इति संक्षिप्तस्य पदस्य वृत्त्यनुसारेण तंजहा इति पूर्णः पाठः प्रतीयते, तथाहि-"स लोकायतिकः स्वतः हन्ता....", anyeSAmapi"upadezaM ददाति, तद्यथा "घातयत,"खनत इत्यादि|" shii0॥ 4. एताव ता जीवे खं 1 विना ॥ 5. "विप्पवेदिति विविधं प्रवेदयन्ति" cuu0| "विप्रतिवेदयन्ति अभ्युपगच्छन्ति" zI0 ॥ 6. तंजहा इति पूर्णः पात्थ्ः॥ 7. इतः परं सर्वत्र तिस्थाने इ खं 1 विना॥ 8. सेही ति वा असेही ति खं 1 ॥ 9. एवं पेगे पागब्भि नि खं 1 / एवं एगे पागब्भिया नि खं 1 विना। एवं एगे पागभी णि cU0 / "एवं वे(पे)ग इत्यादि। एवमपि "एके "प्रागल्भिकाः" shii0॥ 10. पण्णवयंति cuu0॥ 11. "देग्माणा साधु अक्खाता आख्यातीत्याख्याताः" cuu0॥ 12. रोतेमाणा खं 1 विना ॥ 13. पूययामि ख 1 ॥ 14. खातिमेण वा सातिमेण वा ख 1 ॥ 15. तत्थेगे णिकामति(मंति!) पुव्वा खं 1 / "तत्थ [एगे] पूजणाए uhisu....."tattha page णिकामहंस. णिकामं णाम पजतं. त एवं ताव पुव्वं जेहिं समण-माहणेहिं गाहिता ते ते पएन्ति" ca0 / "तत्रैके पूजया पूजायां वा समाउट्टिसु त्ति समावृत्ताः प्रह्वीभताः ते राजानः पूजां प्रति प्रवृत्ताः, तदुपदेष्टारो वा पूजामध्युपपन्नाः सन्तः तं राजादिकं. "निकाचितवन्तः नियमितवन्तः, तथाहि भवतेदं तजीवतच्छरीरमित्यभ्युपगन्तव्यम्" zI0 ॥ 16. निग्गइंसु पु 1 / निकाइंसु mu0 / दृश्यतामुपरितनं टिप्पणम् ॥ , Page #230 -------------------------------------------------------------------------- ________________ 655 ] पढमं अज्झयणं 'पोंडरीयं ' / 653. पुव्वामेव तेर्सिं णायं भवति - संमणा भविस्सामो अणगारा अकिंचणा अपुत्ता अपसू परदत्तभोइणो भिक्खुणो पावं कम्मं णो करिस्सामो समुट्ठाए ते अप्पणा a~ppaDivirayA भवंति, संयमाइयंति अन्ने वि आदियावेंति अन्नं पि A~tiyaMtaM समणुजाणंति, एवामेव ते इत्थिकामभोगेहिं मुच्छिया गिद्धा गढिता अज्झोववन्ना लुद्धा रागदोसत्ता, ते णो अप्पाणं समुच्छेदेंति, नो परं 5 समुच्छेदेंति, नो अण्णाई पांणाई भूताइं जीवाई सत्ताई समुच्छेदेंति, पहीणा पुव्वैसंयोगं, औयरियं मग्गं असंपत्ता, इति ते णो हव्वाए णो पारा, अंतरा कामभोगेसु विसण्णा, इति पढमे पुरिसेंज्जाते तज्जीव-तस्सरीरिए आहिते । 654. अहावरे दोच्चे पुरिसज्जाते पंचमहन्भूतिए त्ति आहिज्जति । इह खलु पओणीणं वा 4 संतेर्गतीया मणुस्सा भवंति अणुपुव्वेणं < 'लोयं उववण्णा, तंजहाआरिया" वेगे एवं जाव दुरूवा वेगे । तेसिं च णं महं एगे राया भवती महया 0 एवं चेव णिरवसेसं जाव सेणावतिपुत्ता । तेसिं च णं एगतीए सड्डी भवति, कामं तं समणाय माहणा य पहारिंसु गमणाए । tattha'NNayareNaM धम्मेणं पेन्नत्तारो वयमिमेणं धम्मेणं पन्नर्वैइस्सामो, से एवमायाणह भयंतारो ! जहा मे एस धम्मे सुअक्खाए > सुपण्णत्ते भवति "" 655. इह खलु पंच महब्भूता जेहिं नो कजति किरिया ति वा 1. तुलना -- AcA0 sU0 607, Ti01 // 2. भोगी भि खं 1 ॥ 3. अपडि खं 1 ॥ 4. समा खं 2 pA0 ॥ 5. अण्णेहि अ आदियावंति, आदियंते [ अण्णे] समणुजाणंति cU0 ॥ 6. याइतं खं 1 ॥ 7. दोलवसट्टा खं 1 विना । " राग-द्वेषार्त्ता रागद्वेषवशगाः " zI0 / " रागद्वेषाभ्यां छादितमनस्त्वादन्धाः " cU0, एतदनुसारेण रागदोसन्धा इति पाठः cU0सम्मतो भाति ॥ 8. mu0 विना - समुच्छेति खं 2 पु 1, 2 / समुच्छेतेंति pA0 / समुच्छेयंति lA0 / नो परं समुच्छेदेति नास्ति खं 1 ॥ 9. पाणाई जाव सत्ताइं खं 1 विना ॥ 10. समुच्छेति खं 2 ॥ 11. संयोगा खं 1 / " पूर्वसंयोगात् प्रहीणाः प्रभ्रष्टाः " zI0 / "पहीणा पुव्वसंजोगं गृहावासं णातिवासं वा cU0 / दृश्यतां sU0 666 / / 12. भरियं. पु 1 / दृश्यतां sU0 666 ॥ 13. भोगेहिं खं 1 विना । भोगंसि cU0 ॥ 14. जाते खं 2 पु 1, 2 ॥ 15. आ ( अ cU0 ) धावरे खं 2 pA0 cU0 ॥ 16. भूतिते आ खं 2 pA0 ॥ 17. पातीणं खं 1 ॥ 18. गविया mu0 / 'गतिया ल (ऌ इति 5 संख्याद्योतकोऽक्षराङ्कः) जाव से एवमायाणह भयंतारो जहा mese dhamme sukkhAte " cU0 // 19. Page #231 -------------------------------------------------------------------------- ________________ 134 सूयगडंगसुत्ते बीए सुयक्खंघे [sU0 656 - अकिरिया ति वा सुकडे ति वा दुक्कडे ति वा कल्लाणे ति वा पावए ति वा साहू ति वा असाह ति वा 'सिद्धी ति वा असिद्धी ति वा णिरए ति वा अणिरए ति वा अवि यंतसो त्न्न्मात्म्वि। 656. तं च पदुद्देसेणं puDhobhUtasa~mavAtaM जाणेज्जा, तंजहा-पुढवी एगे महब्भूते, AU दोचे महब्भूते, तेऊ तचे महब्भूते, वाऊ चउत्थे महन्भूते, आगासे पंचमे महन्भूते । इच्छेते पंच महन्भूता अणिम्मिता अणिम्मेया अकडा णो कित्तिमा णो कंडगा अणादिया अणिधणा अवंझा अपुरोहिता संतंता सासता आय्छ्त्त्त्था। 657. {ण एगे एवमाहु-सतो णत्थि विणासो, असतो णत्थि स्ण्भ्वो। 10 एताव ताव जीवकाए, ऐताव ताव अत्थिकाए, एताव ताव सव्वलोए, एतं मुहं लोगस्स करणयाए, अवि यंतसो तणमातमवि । से किणं किणावेमाणे, हणं घातमाणे, पयं पयावेमाणे, अवि अंतसो पुरिसमवि "विक्किणित्ता घायैत्ता, एत्थ वि जाणाहि-णत्थि एत्थ दोसो। 1. सेहि ति वा असेहि ति खं 1 ॥ 2. इति अंतसो खं 1 zI0 / "अवि यंतसो तृणस्य कुब्जीकरणेऽपि पुरुषोऽनीश्वरः" cuu0| "इत्येवम् अन्तशस्तृणमात्रमपि यत् कार्य तद् भूतैरेव क्रियते" zI0 ॥ 3. पिहुद्देसेणं ख 1 विना। "तं च पदुद्देसेण पदानामुद्देशः पदैर्वा पञ्चभिरुद्देशात् वाच्यस्य समवायणं समवायः" cU0 / "तं च तेषां समवायं पृथग्भूतपदोद्देशेन जानीयात् "पृथग्भूतो यः पदोद्देशः तेन कायाकारतया यस्तेषां समवायः स एकत्वेऽपि लक्ष्यते' shii॥ 4. समादेग् खं 1 पु 1 mu0 विना ॥ 5. अणिमेता खं 1 विना। अणिम्माविता mu0| "अनिर्मि(मे)या न निर्मि(में)याः" cU0 / "अनिर्मापयितव्यानि" zI0 ॥ 6. कत्तिमा खं 2 cuu0॥ 7. कयगाभणातीमा खं 1 ॥ 8. "सकतंता नाम सासत त्ति स्वकांतभावः सकतंत" cU0 / "स्वतन्त्राणि स्वकार्यकर्तृत्वं प्रति अपरनिरपेक्षाणि शाश्वतानि नित्यानि वा" zI0 ॥ 9. आयच्छटुं(TA?) पुणेगे, उक्तानि भूतानि भूतकारणानि चाव्यक्त-महदहङ्कार-तन्मात्राणि । स्यात्-किमेषां प्रवृत्तिरिति ? तदुच्यते --पुरुषार्थः, स एवैषां षष्ठः यदर्थ नातिवर्तते, असावपि सन्नेव, सत्त्वेऽपि प्रधानवत् शाश्वतः, सतश्च नास्ति विनाशः" cU0 / "तदेवंभूतानि पञ्च महाभूतानि आत्मषष्ठानि, पुनरेके एवमाहुः....."सांख्याभिप्रायेण सतो नास्ति विनाशः" zI0 / अत्र चूर्ण्यनुसारेण भायच्छ,(ट्रा?) पुन्नेगे। सतो पंत्थि विणासो.."इत्येवमपि पाठो भवेत् ॥ 10. मु. विना--पुण एगे [एव ?] माहु pA0 पु 1, lA0 saM0 / पुण एगे भाहू खं 1 / पुणगाहु खं 2 / दृश्यतामुपरितनं टिप्पणम् ॥ 11. एत्ताव खं 1 / एताव ताव जीवकाये नास्ति खं 2 पु 112. ॥ एतावं खं 2 lA0 / एताव ता अत्थिपु 1 / एतावया अस्थिकाए एतावया सव्वलोए खं 1 ॥ 13. कारणयाए cU0 zI0 अनुसारेण भाति । "कारणभावः कारणता" cU0 / "एतदेव"."मुखं कारणं लोकस्य, एतदेव च कारणतया सर्वकार्येषु व्याप्रियते ॥ 14. अवि अंतसो खं 1 cuu0| दृश्यतां pR0 134 Ti0 2 / 15. विकिणित्ता घाइत्ता खं 1 ॥ 16. इत्थं पि जाणीहि गस्थित्थ दोसो खं 1 विना। एत्थ वि जाणेध गत्थेत्य दोसो cU0 ॥ Page #232 -------------------------------------------------------------------------- ________________ 660] पढमं अज्झयणं 'poNddriiyN'| 658. te No एतं विप्पडिवेदेति, तंजहा--किरिया 'ति वा जाव अणिरए ति वा । ऐवामेव ते विरूवरूवेहिं कम्मसमारंभेहिं विरूवरूवाइं कामभोगाई समारंभति भोय्न्नाए। एवामेव ते अणारिया विप्पडिवण्णा तं सद्दहमाणा पत्तियमाणा जीव इति ते णो हव्वाए णो पाराए, अंतरा कामभोगेसु विसण्णा । दोचे पुरिसजाए पंचमहब्भूतिए ति आहिते। 659. अंहावरे तचे पुरिसज्जाते ईसरकारणिए त्ति आहिज्जि। इह खलु पादीणं वा < 4 संतेगतिया मणुस्सा भवंति अणुपुव्वेणं "लोयं उववन्ना, तंजहा-आरिया वेगे जाव तेसिं च णं महंते एगे राया भवति जाव सेन्नाव्तिपुत्ता। तेसिं च णं एगतीए sar3I भवति, कामं तं समणा य माहणा य पहारिंसु गमणाए जाव जहा मे एस धम्मे > सुअक्खाए सुपण्णत्ते भवति । 660. इह खलु धम्मा पुरिसौदीया पुरिसोत्तरिया पुरिसप्पणीया~ पुरिसपंजोइता पुरिसाभिसमण्णागता पुरिसमेव अभिभूय "चिट्ठति । [1] से जहानामए गंडे सिया सरीरे जाते सरीरे vur3e सरीरे अभिसमण्णागते . सरीरमेव अभिभूय चिट्ठति * एण्वामेव धम्मा वि पुरिसादीया जाव पुरिसमेव अभिभूय चित्त्त्थ्ति। 15 [2] से जहाणांमए औरई सिया सरीरे जाया सरीरे अभि संवुड्डा सरीरे 1. इ वा जाव निरए इ वा जाव विसण्णे दोचे पुरिसजाते एवं (पंच pu0 1) महब्भूतिए खं 1 mu0 विना ॥ 2. एवं ते mu0 / तुलना sU0 653 ॥ 3. दृश्यतां sU0 652-653 ॥ 4. कामभोगसेयंसि विसण्णे दोच्चे पुरिसजाते cuu0॥ 5. माहा खं 2 pA0 ॥ 6. पुरिसजाते खं 1 विना। पुरिसे इस्सरकारणे cuu0॥ 7. ईसरिका खं 2 paa0| इस्सरकारणिए इति आहिज्जती खं 1 ॥ 8. < > एतत्स्थाने केवलं जाव इत्येव वर्तते खं 1 mu0 विना॥ दृश्यतां sU0 646-647 ॥ 9. गतिता खं 1 ॥ 10. लोभयं खं 1 / दृश्यतां sU0 646, 654 ॥ 11. मए mu0| दृश्यतां sU0 647 ॥ 12. देग्दीता pA0 पु 2 lA0 sN0॥ 13. पुरिसुत्तरि(री खं 2 पु 2 lA0)ता खं 2 pA0 पु 1, 2 lA0 sN0| पुरिसप्पणीया पुरिसोत्तमीया पुरिसपजो cuu0॥ 14. या पुरिससंभूता पुरिसपज्जो खं 2 pA0 पु 1 lA0 sN0॥ 15. देग्पजोविता पुरिसाअभिदेग् खं 1 ॥ 16. मेवा खं 2 / मेवाभिभूय पु 1, 2 ला.| मेव अभिभूत खं 1 ॥ 17. चेटुंति खं 2 पु 1, 2 laa0॥ 18. देग्णामते खं 1 विना ॥ 19. अभिभूत खं 1 / अभिभूत चेटुइ खं 2 ॥ 20. एवमेव धम्मा वि पु पु 1 laa0| एवामेव धम्मा पुदेग् खं 1 / "एवामेव धर्मा इस्सराईआ, एवं सेसाइं पि" cuu0| * * एतदन्तर्गतः पाठो नास्ति paa0॥ 21. देग्णामते खं 2 ॥ 22. भरए खं 2 / अरतिए खं 1 / दृश्यताम् AcA0 sU0 715 Ti0 17 // 23. संवुडा खं 2 ॥ Page #233 -------------------------------------------------------------------------- ________________ 136 सूयगडंगसुत्ते बीए सुयक्खंधे [sU0 661अभिसमण्णागता सरीरमेव अभिभूय चिट्ठति * ऐवामेव धम्मा पुरिसादीया जाव पुरिसमेव अभिभूय चिट्ठति । [3] से जहाणामए वम्मिए ऽसिया पुढवीजाते पुढवीसंवुर्3e पुढवीअभिसमण्णागते पुढवीमेव अभिभूय चिट्ठति एवमेव धम्मा वि पुरिसादीया जाव 5 अभिभूय चित्त्त्थ्ति। [4] से जहाणामए रुक्खे सिया पुंढवीजाते पुढविसंवुर्3e पुढविअभिसमण्णागते पुढविमेव अभिभूय चिट्ठति एवामेव धम्मा वि पुरिसाइया जीव अभिभूय चिट्ठति । [5] से जहानामए पुक्खरणी "सिया पुढविजाता जाव पुढविमेव अभि10 भूय चिट्ठति एवामेव धम्मा वि पुरिसादीया जाव पुरिसमेव अभिभूय चित्त्त्थ्ति। [6] से जहाणामए उदगपोक्खले सिया उदगजाए जाव उदगमेव अभिर्भूय चिट्ठति एवामेव धम्मा ' वि जाव पुरिसमेव अभिभूय चिट्ठति । [7] स जहाणामए उदगबुब्बुए सिया उदगजाए जाव उदगमेव अभिभूय चिट्ठति एवमेव धम्मा वि पुरिसाईया जाव पुरिसमेव अभिभूय 15 चिट्ठति । > 661. "ज पि य इमं समणाणं णिग्गंथाणं उद्दिष्टुं वियंजियं दुवालसंग गणिपिडगं, तंजहा-आयारो जाव दिढिवातो, सव्वमेयं मिच्छा, ण एतं तहितं, 1, 4, 6. भूत खं 1 ॥ 2. एवमेव खं 1 विना। एवमेव धम्मा वि पुदेग्मु0॥ 3. देग्साइया खं 1 विना॥ 5. सिता खं 1 ॥ 7. पुढवी जा]e जाव पुढविमेव खं 1 mu0 विना ॥ 8. एवमेव धम्मा वि जाव खं 1 ॥ 9. मु. विना-जाव अभिभूत चिदेग् खं 1 / जाव चिदेग् खं 1 विनाऽन्यत्र ॥ 10. देग्णामते खं 1 ॥ 11. सिता खं 1 / सिया जाव ख 1 मु. विना ॥ 12. भूत खं 1 ॥ 13. एवमेव laa0॥ 14. पुरिसाइया जाव [अभिभूय पु 1] चिटुंति खं 1 mu0 विना ॥ 15. देग्णामते खं 2 pA0 ॥ 16. पुक्खले mu0| पुक्खले सिता जाव खं 1 विना ॥ 17. भूत खं 1 ॥ 18. एवमेव खं 1 पु 1 lA0 ॥ 19. मु. विना-वि जाव चिटुति pA0 lA0 / वि पुरिसाइय जाव चिट्ठति खं 2 पु 1,2 / वि जाव पुरिसमेव अभिभूय चिट्ठति खं 1 ॥ 20. A> अस्य सूत्रस्य स्थाने एवं उदगबुब्बुए भाणियब्वे खं 1 mu0 विना ॥ 21. जं पि य इमं दुवालसंगं cU0 ॥ 22. उद्दिढे पणि(NI mu0)यं विअंजियं खं 1 विना। " उद्दिष्टं तदर्थ प्रणीतं व्यञ्जितं तेषामभिव्यक्तीकृतम्" zI0 ॥ 23. आयारो सूयगडो जाव खं 1 ॥ 24. " अतथीयं अतथ्यमित्यर्थः" cU0 ॥ Page #234 -------------------------------------------------------------------------- ________________ 664] पढमं अज्झयणं 'poNddriiyN'| Na एवं आहत्तहितं । इमं सच्चं, इमं तहितं, इमं आहत्तहितं, ते एवं सणं कुव्वंति, ते एवं सणं 'संठवेंति, * ते एवं सण्णं सोवट्टवयंति , तमेवं ते तज्जातियं दुक्खं णातिउट्टंति सौणी पंजरं जहा । 662. ते णो [[त] विप्पडिवेदेति तंजहा-किरिया I वा जाव 8 . अणिरए ति वा एवामेव ते विरूवरूवेहिं कम्मसमारंभेहिं विरूवरूवाइं कामभोगाइं. 5 समारभित्ता भोयणाए एवामेव ते अणारिया विप्पडिवण्णा, तं सद्दहमाणा जाव इति ते णो हव्वाए णो पौराए, > अंतरा कामभोगेसु "विस्न्न्न्ना। तचे पुरिसज्जाते इस्सरकारणिए ति आहिते। 663. अहावरे चउत्थे पुरिसजाते "णियतिवातिए "ति आहिज्जति । इह खलु पाईणं वा 4 तहेव जाव सेणावतिपुत्ता वा, तेसिं च णं एगतिए सड्री 10 भवति, कामं तं समणा य माहणा य संपहारिंसु गमणाए जावे जहा मे एस धम्मे सुअक्खाते सुपण्णत्ते भवति । 664. इह खलु दुवे पुरिसा भवंति-एगे पुरिसे kiriyA~ikkhati, एगे पुरिसे णोकिरियमाइक्खति । जे ये पुरिसे किरियमाइक्खइ, जे य पुरिसे णोकिरियमाइक्खइ, दो वि ते पुरिसा तुल्ला एगट्ठा कार्न्न्माव्न्ना। 1. ण तेतं खं 2 pA0 पु 2 ॥ 2. A(म pA0)हातहियं pA0 पु 1, 2 lA0 saM0 / आयहियं खं 2 / माहत्तधियं cuu0॥ 3. अहातहितं खं 1 विना। माधत्तधियं cuu0॥1.ते एवं सणं कुव्वंति नास्ति खं 2 ॥ 5. mu0 पु 1 विना-संठवंति pA0 पु 2 lA0 saM0 / ठवंति खं 2 / संठवयंति खं 1 / * * एतदन्तर्गतः पाठः खं 1 मध्ये नास्ति । "त एवं मोहमोहिताः सणं कुर्वन्ति कातुं तत्थेव ठवेंति सुट्ट ठवेंति "तेसिं एवं rAgo"bhavati" cuu0| "te"evam ," संज्ञानं संज्ञा, तामेवं कुर्वन्ति, अन्येषां ca"saMjJA संस्थापयन्ति, तथा त एव एवंभूता संज्ञां सुष्टु उप सामीप्येन "स्थापयन्ति" zI0 ॥ 6. mu0 विना-सोवठवयंति pA0 पु 2 / सोठवयंति खं 2 lA0 sN0| संठवयंति pu1| दृश्यतामुपरितन टिप्पणम् ॥ 7. तमेवं ते तज्जादीयं दुक्खं णादिउटुंति खं 11 तमेव ते तज्जातीयं दुःखं नातिवर्तन्ते सउणं पंजरं जहा cuu0॥ 8.शी. विना-एतं नास्ति। एवं mu0| "एतद वक्ष्यमाणं" shii0| दृश्यतां sU0 658 ॥ 9. दि वा जाव खं 1 ॥ 10. खं 2 पु 2 पा. मध्ये 1 > एतदन्तर्गतः पाठो नास्ति । दृश्यतां sU0 658 ॥ 11. पाराते खं 1 ॥ 12. विसण्णे त्ति तच्चे खं 1 विना। दृश्यता sU0 658 ॥ 13. ईसर खं 1 विना ॥ 14. रणी(णि पु 1)e आहिते खं 2 / रणीए विआहिते pA0 पु 2 / देग्रणीए त्ति माहिते lA0 sN0॥ 15. आहा खं 2 pA0 ॥ 16. नियतिवाए खं 1 पु 1 विना। णियतिवाइए पु 1 / "णितिया जाव जहा मे एस धम्मे सुम्क्खाते। कतरे धम्मे? णितियावादे" cuu0॥ 17. त्ति खं 1, 2 विना ॥ 18. वा पडि(पडिणं) 4 खं । वा 4 जाव सुयक्खाते mu0 खं 1 विना । दृश्यतां sU0 646-647 ॥ 19. जाव मए एस mu0॥ 20.देग्मातिक्खति खं 1 ॥ 21. य से पुदेग् खं 2 ॥ 22. दो वेए पुखं 1 ॥ Page #235 -------------------------------------------------------------------------- ________________ 138 सूयगडंगसुत्ते बीए सुयक्खंधे [665बाले पुण एवं विप्पडिवेदेति कारणमावन्ने, taM0-जोऽहमंसी दुक्खामि वा सोयामि वा रामि वा तिप्पामि वा पिड्डामि वा परितप्पामि वा अहं तमकासी, परो वा जं दुक्खति वा सोयै वा जूरै वा तिप्पइ वा पिड(ड)i वा परितप्पइ वा परो एतमकासि, एवं से बाले सकारणं वा परकारणं वा एवं विप्पडिवेदेति कारणमावन्ने । 5 मेधावी पुण एवं विप्पैडिवेदेति कारणमावन्ने--अहमंसि दुक्खामि वौं सोयामि वा जूरामि वा तिप्पामि वा "पिडा(DDA)मि वा परितप्पामि वा, णो अहमेतमकासि परो वा जं दुक्खति वा जाव परितप्पति वा नो परो ऐयमकासि । एवं से मेहावी सकारणं वा परकारणं वा एवं विप्पडिवेदेति कारणमावन्ने । 665. से बेमि--पाईणं वा 4 जे तसथावरा पाणा ते एवं संघायमाव10 जंति, ते ऐवं परियागमावजंति, ते एवं विवेगमावति, ते एवं विहाणमागच्छंति, ते एवं "संगै यति, उवेहाए णो एयं विप्पडिवेदेति, तंजहा-किरिया ति 1. देग्मावण्णे अहमंसि खं 1 विना। "तत्थ पुण बाले एवं पडिवजति कारणमावण्णे अहमंसि" cU0 / दृश्यतां pR0 138 paM0 5 // 2. तंजहा इति पूर्णः पाठः । "तद्यथा--योऽहमस्मि" shii0॥ 3. खं 1 mu0 cU0 विना-वा तिप्पामि वा जूरामि वा खं 2 pA0 pu2 laa0sN0| वा तिप्पामि वा पीडामि वा परितप्पामि वा जूरामि वा pu1॥4. "रामि त्रिभिः काय-वाङ-मनोभिः" cU0 ॥ 5. पिट्टामि खं 2 pA0 पु 2 lA0 saM0 / पीडामि पु 1 / "बाबैरभ्यन्तरैश्च दुःखविशेषैः उभयथापि पीड्यामि" cU0 / "पिहामि ति सबाह्याभ्यन्तरया पीडया पीडामनुभवामि" shii0॥ 6.परितप्पामि वा नास्ति खं 2paa0॥7. अहमेयमकालि खं 1 zI0 विना। "एतत् सर्व दुःखोदयं कर्म अहमकार्षम्" cU0 / "यदहं दुःखमनुभवामि तदहमेवाकार्षम्" shii0॥8. दुक्खई वा जाव परितप्पई वा mu0 खं 1 विना। दुक्खति वा सोयति वा जाव परितप्पति वा cuu0॥ 9. पीडइ मु.| पिडै वा परितिप्पइ वा नो परो खं 1 ॥ 10. एवमदेग् खं 1 mu0॥ 11. एवं खलु सकारणं परकारणं एवं विप्पवेदेति कारणमावण्णा cuu0॥ 12. रणं परकारणं c॥ खं । "बाल एवं विप्रतिवेदयति जानीते स्वकारणं वा परकारणं वा" shii0॥ 13. डिवेएत्ति खं 2 pA0 पु 2 ॥ 14. वा जाव पडितप्पामि वा खं 1 mu0 शी विना। "मेधावी एवं विप्पडिवेदेह जं खलु दुक्खामि वा जाव परितप्पामि वा णो एतमहमकासी "परो पि खलु जं दुक्खति vA0 णो परो एतमकासी" cuu0॥ 15. पीडामि mu0 / पिट्टामि zI0 ॥ 16. अहं एवम खं 1 mu0॥ 17. एवमदेग् खं 1 mu0॥ 18. एवं से मेहावी सकारणं परकारणं च खं 1 shii। दृश्यतां pR0 138 टि. 12 / एवं खलु से सकारणं एवं विपडिवेदेति । इह खलु पाईणं वा cU0 / "एवं से ति नियतिवादी मेधावी. "स्वकारणं परकारणं च दुःखादिकमनुभवन्.. एवं विप्रतिवेदयति" shii0॥ 19. एवं विप्परियासमावजंति खं 1 विना। "पर्यायमेदः परिआगः" cuu0| "विविधपर्याय नियतित एवानुभवन्ति" shii0॥ 20. संग यति खं 1 / "ते एवं संगतियं उति, नित्यकालसङ्गता हि पुरुषेण नियती" cuu0| "ते प्राणिनः..... एवं'"संगतिं यान्ति नियतिमापन्ना नानाविधविधानभाजो भवन्ति, त एव वा नियतिवादिनः संगै यंति" zI0 ॥ 21. उवेहाए नो एवं pA0 पु 2 lA0 sN0| उवेहाए ते नो एवं pu1| Page #236 -------------------------------------------------------------------------- ________________ 667 ] पढमं अज्झयणं 'पोंडरीयं' / वा जाव णिरए ति वा अणिरए ति वा । एवं ते विरूवरूवेहिं कम्मसमारंभे हिं विरूवरूवाई कामभोगाई समारभंति भोयणाए । एवामेव ते अणारिया विप्पडिवण्णा तं सद्दहमाणा जाव इति ते णो हव्वा णो पाराए, अंतरा कामभोगेसु विसण्णा चउत्थे पुरिसजाते एणियैवाइए त्ति आहिए । 666. इचेते चत्तारि पुरिसजाता णाणापन्ना णाणाछंदा णाणासीला 5 णाणादिड्डी णाणारुई णाणारंभा णाणज्झवसाणसंजुत्ता पंहीणपुब्वसंजोगा आरियं मग्गं असंपत्ता, इति ते णो हव्वाए णो पाराए, अंतरा कामभोगेसु विसण्णा । 667. से बेमि पाईणं वा 4 संतेगतिया मणुस्सा भवंति तं जहा - आरिया वेगे अणारिया वेगे, < उच्चागोया वेगे णीयागोया वेगे, कायमंता वेगे हस्समंता वेगे, सुवण्णा वेगे दुवण्णा वेगे, सुरूवा वेगे दुरूवा " वेगे । तेसिं च णं 10 खेत्त-वत्थूणि परिग्गहियाणि भवंति, तंजहा - अप्पयरा वा भुज्जतरा वा । तेसिं च णं जण-जाणवयाई परिग्गहियाई भवंति, तंजहा - अप्पयेरा वा भुज्जयरा वा । तहपैकारेहिं कुलेहिं आगम्म अभिभूयै एगे भिखायरियाए समुट्ठिता, सतो वा~ वि एगे णायओ य उवकरणं च विप्पजहाय भिक्खार्थैरियाए समुट्ठिता, असतो वा वि एगे नायओ य उत्रकरणं च विप्पजहाय भिक्खायरियाए समुट्ठिता । 88 उहा ते को विपडिवेएति खं 2 | 'उपेक्षणमुपेहा' "एवं उपेक्षाहि णियदीवाद एवं उवेक्खाहि पश्येत्यर्थः । ते णो विप्पडिवेदंति - किरिया ति वा अकिरिया इ वा जाव अणिरए ति वा जाव सेयंसि विसण्णा" cU0 / " नियतिमाश्रित्य तदुत्प्रेक्षया नियतिवादोत्प्रेक्षयानो नैव एतद् वक्ष्यमाणं विप्रतिवेदयन्ति " zI0 ॥ 9 एतदन्तर्गतपाठस्थाने जाव इत्येव पाठः खं 1 mu0 विना । दृश्यतां sU0 658 ॥ 2. mu0 विना - णितियावातिए त्ति विभाहिए खं 1 / नियविवाते ( ति saM0) त्ति आहिते खं 1 विना । दृश्यतां pR0 137 Ti0 16 // 3. णाणावण्णा चूपा0 ॥ 4. णाणादिट्ठी णाणासीला । खं 1 विना ॥ 5. नाणाज्झ खं 1 विना । दृश्यतां sU0 708, 718 / णाणाभज्झ mu0 / णाणाभझवसाणा cU0 ॥ 6. पहीणपुण्त्रसंजोगं खं 1 विना । पहीणपुण्व [संजो ] गं आयरियमग्गं अंतरा cU0 1 " प्रहीणः परित्यक्तः पूर्वसंयोगो यैस्ते तथा" zI0 / दृश्यतां su0 653, तदनुसारेण पहीणा पुन्वसंजोगं इति पाठोऽत्र शोभनो भाति ॥ 7 हव्वाते णो पारए खं 2 pA0 ॥ 8. मणूसा भवंति तं जहा आयरिया खं 2 pA0 / "मणुस्सा संति विद्यन्ते तंजहा - भायरिया वेगे जाव दुरूवा वेगे " cU0 / दृश्यतां sU0 646, 694 ॥ 9. Page #237 -------------------------------------------------------------------------- ________________ 140 सूयगडंगसुत्ते बीए सुयक्खंधे [668 - 668. जे ते सतो वा असतो वा णायओ य उवकरणं च विप्पजहाय भिक्खायरियोए समुट्ठिता पुव्वामेव तेहिं णातं भवति, तंजहा--इह खलु पुरिसे अण्णमण्णं ममट्ठाए एवं 'विप्पडिवेदेति, तंजहा--खेत्तं मे, वेत्थु मे, हिरणं मे, सुवण्णं मे, धणं मे, धण्णं मे, कंसं मे, दूसं मे, विपुल-धण-कणग-रयण-मणि-मोत्तियसंख-सिल-प्पवाल-रत्त-रयण-संतसार-सावतेयं मे, सद्दा मे, रूवा मे, गंधा मे, रसा मे, फासा मे, एते खलु मे कामभोगा, अहमवि एतेसि । 669. से मेहावी पुव्वामेव अप्पणा एवं समभिजाणेजा, तंजहा--इह खलु मम अण्णयरे दुक्खे रोगायंके समुप्पज्जेज्जा अणिढे अकंते अप्पिए असुभे अमणुण्णे अमणामे दुक्खे णो सुहे, से हंता भयंतारो कामभोगा! इमं मम अण्णतरं दुक्खं रोगायंकं पैरियाइयह अणिटुं अकंतं अप्पियं असुभं अमणुण्णं अमणामं दुक्खं णो सुहं, नाहं दुक्खामि वा सोयामि वा जूरामि वा तिप्पामि वा 1. य अनायओ य उव खं 2 मु.पु 1saM0 / "जे ते सती वा असती वा, सति ति अस्थि से णातयो जहा भरहस्स. असति त्ति णस्थि से न्नात्यो। अहवा नास्य नाताः सन्ति अणातयो a. णातगा से णत्थि किन्तु अण्णे मिउपरिचिन्तगा भिच्चा अत्थि, उवकरणं चाणुवकरणं च, उपकरोतीत्युपकरणं ghtt-ptt-shkttaadi| नास्य उपकरणं विद्यते अनुपकरणः, अथवा नोपकारं करोतीति अनु]पकरणम्, यथा छिद्रबुध्नत्वाद् घटः....."यानि यथास्वं कार्य न साधयन्ति तान्यनुपकारित्वादनुपकरणम्" cuu0| एतदनुसारेण जे ते सती वा असती वा णातयो य अणातयो य उवकरणं चानुवकरणं च इति पाठः cU0 सम्मतो भाति ॥ 2. देग्याते समुटिया ते पुन्वमेव खं 2 pA0 पु 2 laa0॥ 3. पुब्वमेव खं 1 विना ॥ 4. विपरिवेएति pA0 पु 2 / विप्परियावेति खं 2 pu1| "विविधं प्रवेदयन्ति विप्पडिवेदयन्ति" cuu0| "प्रवेदयति जानाति" shii0॥ 5. वत्थु खं 2॥6.साव्तेज्ज्ण् खं 1 ॥ 7. खलु मम का खं 1 ॥ 8.जा इह खलु खं 1 mu0 विना। "तद्यथा-इह" shii0॥ 9. रोयातंके खं 1 ॥ रोगातंके cuu0| 10. मणुण्णे मणामे cuu0(1)| "न शुभः अशुभः,..."'मनसा ज्ञायते मनोज्ञः, मनसोऽमनः मनामः" cuu0| "अम्नोज्ञ्य्ः। अवनामयतीति भवनामः पीडाविशेषकारी दुःख्रूप्ः। यदि वा न मनाग् अमनाक्, मे मम, नितरामित्यर्थः दुःखयतीति दुःखम्" shii। शी. अनुसारेण अमणुण्णे अवणामे इति अमणुण्णे अमणा मे इति वा पात्थ्ः। दृश्यतां टि. 15, pR0 141 टि. 6 ॥ 11. भोगाई मम खं 1 विना। "इमं दुक्खं परिआइयंतु..... प्रत्यापिबन्तु" cU0 / "इदं दुक्खं रोगातकं वा परियाइयह त्ति विभागशः परिगृह्णीत" shii0॥ 12. अण्णतर दुक्खरोयातकं खं 1 ॥ 13. दृश्यतां टि. 11, pR0 142 Ti0 4 // 14. अकंतं खं 1 ॥ 15. अमणाइमं खं 1 / अमणा मे(?) shii। अवणार्म शीपा0 / "अमनाग्भूतमवनामकं वा दुःखमेवैतत्" shii0| दृश्यतां Ti0 10 ॥ 16. 'नाह' स्थाने खं 1 मध्ये अहं इति पाठो वर्तते, zI0 मध्येऽपि "अहमनेनातीव दुःखामीति" इति व्याख्या दृश्यते, तथापि उत्तरत्र [sU0 672, 673] 'मा हं' इति 'मा मे' इति च पाठस्य सर्वप्रतिषु दर्शनात् तदनुसारेण नाहं इति पाठोऽत्र मृले स्थापित इति ध्येयम् ॥ Page #238 -------------------------------------------------------------------------- ________________ 672] पढम अज्झयणं 'poNddriiyN। 141 'पिड्डामि वा परितप्पामि वा, इमाओ मे अण्णतरातो दुक्खातो रोगायंकातो पंडिमोयह अणिट्ठातो < / अकंतातो अप्पियाओ अंसुहाओ अमणुन्नाओ अमणामाओ दुक्खाओ > णो सुहातो । एवामेव नो लद्ध{व्वं भवति । 670. इह खलु कामभोगा णो ताणाए वा सरणाए वा, पुरिसे वा एगता पुञ् इकामभोगे विप्पजहति, कामभोगा वा एगता पुट्विं पुरिसं विप्पजहंति, अन्ने 5 खलु कामभोगा अन्नो अहमंसि, से किमंग पुण वयं अन्नमन्नेहिं कामभोगेहिं मुच्छामो ? इति संखाए णं वयं कामभोगे विप्प्झिस्सामो। . 671. से मेहावी जाणेज्जा बाहिरगमेतं, इणमेव उवणीततरागं, तंजहामाता मे, पिता मे, भाया "मे, भज्जा मे, भगिणी मे, पुत्ता "मे, धूता मे, नत्ता मे, सुण्हा मे, पेसा मे, सुही मे, सयण-संगंथ-संधुता मे, एते खलु मे णायओ, 10 अहमवि एतेसिण्। 672. से मेहावी पुवामेव अप्पणा एवं समभिजाणेजा-इह खलु मैम अण्णतरे दुक्खे रोगातके समुप्पजेजा अणिढे जाव दुक्खे नो सुहे, से हंता भयंतारो णायओ ईमें mama'NNataraM दुक्खं रोगायंकं परिआदियध अणिटुं जाव नो सुहं, मा~ हं 1. पिट्टामि खं 1 mu0 विना। पीडामि mu0॥ 2. रोगातंकामो खं 1 ॥ 3. पडिमोएंतु(एतुं खं 2 pu1) खं 1 विना। पडिमोयंतु saM0 / "प्रतिमोचयत" zI0 ॥ 4. 1>एतदन्तर्गतपाठस्थाने जाव इत्येव पाठः खं 1 mu0 विना ॥ 5. असुहाओ नास्ति खं 1 ॥ 6. अवणामाओ खं 1 / दृश्यतां pR0 140 Ti0 10,15 // 7. पुव्वे खं 1 cU0 विना। " न चायमर्थः "एवमेव यथा प्रार्थितस्तथैव लब्धपर्वो भवति" shii। दृश्यता sa0 679 ॥ 8. "पुरिसो वेगता पविं कामभोगे विप्पजहेज....."कामभोगा वा पुरिसं पुधि विप्पजहाय" cuu0| तुलना-AcA0 सू. 64 ॥ 9. भोगे खं 1 ॥ 10. अण्णे खलु कामभोगा जाव अण्णमण्णेहिं मुच्छामो cuu0॥ 11. अहं सि खं 1 पु 1 mu0 विना ॥ 12. मुच्छियामो खं 1 पु 1 mu0 विना॥ 13. बाहिरंग pu1 cuu0| बाहिरिग lA0 sN0॥ 14. देग्तरगं pu1॥ 15. तुलना-AcA0 sU0 63 ॥ 16. मे भगिणी मे पुत्ता मे धूता मे सुण्हा मे पिया मे सहा मे सुही मे खं 1 ॥ 17. में नत्ता मे सुण्हा मे खं 2 pA0 पु 2 laa0| मे नत्ता मे धूमा मे सुण्हा मे sN0| मे नत्ता मे धूया मे पेसा मे सहा मे सुही मे पु 1 / दृश्यतामुपरितनं टिप्पणम् ॥ 18. खलु मम नाययो(o पु 1) खं 1 पु 1 / खलु मे नायतो खं2 pA0 pu2 lA0 sN0|| 19. पुव खं 1 ॥ 20. ममं खं 1 pu1॥ 21. pu1 विना-णायया खं 1 / नायतो अन्य्त्र्॥ 22. इमं में भण्णदेग्खं 1 पु 1 विना। "इमं ममान्यतरं दुःखातमुत्पन्नं prigRhiit"shii0|| 23. दुक्ख रो' खं 1 ॥ 24. परियातिअह खं 1 पु 1 विना॥ 25. मा दुहं दुक्खामि खं 2 pA0 pu2 ला। मा हं दुक्खामी(मि पु 1)वा सोतामि वा जाव खं 1 पु 1 / दृश्यतां pR0 140 Ti0 16 / "अहमनेनोत्पन्नेन दुःखातङ्केन पीडयिष्यामी(भ्य i)त्यतोऽमुष्मान्मा parimocayata" shii0|| Page #239 -------------------------------------------------------------------------- ________________ 142 सूयगडंगसुत्ते बीए. सुयक्खंधे [sU0 673दुक्खामि वा जाव परितप्पामि वा, इमातो में अन्नयरातो दुक्खातो रोगायंकातो पेडिमोएह अणिट्ठाओ जाव नो सुहाण्तो। एवामेव णो लद्धपुव्वं भवति । 673. तेसिं वा~ वि भयंताराणं मम णाययाणं अण्णयरे दुक्खे रोगातंके समुप्पजेज्जा अणिढे जाव नो सुहे, से हंता अहमेतेसिं भयंताराणं णाययाणं इमं 5 अण्णतरं दुक्खं रोगातंक परियाइयामि अणिढे जाव णो सुह, मा मे दुक्खंतु वा जाव परितप्पंतु वी, ईमाओ णं अण्णतरातो दुक्खातो रोगातंकातो परिमोएमि अणिट्ठातो जाव नो सुहातो । एवामेव णो लद्धपुव्वं भवति । 674. अण्णस्स दुक्खं अण्णो नो परियाइयति, अन्नेण कैंडं कम्म अन्नो नो पडिसंवेदेति, पत्तेयं जओण्यति, पत्तेयं मरै, पत्तेयं चयति, पत्तेयं उववज्जति, 10 पत्तेयं झंझा, पत्तेयं सण्णा, पत्तेयं मण्णा, एवं "विण्णू, वेदणा, इति खलु णातिसंयोगा णो ताणाए वा णो सेरणाए वा, पुरिसो वा एगता पुदि णातिसंयोगे विप्पजहति, नीतिसंयोगा वा एगता पुग्विं पुरिसं विप्पजहंति, अन्ने खलु णातिसंयोगा अन्नो अहमंसि, से किमंग पुण वयं अन्नमन्नेहिं णातिसंयोगेहिं मुच्छामो ? इति संखाए णं वयं णातिसंजोगे विप्प्झिस्सामो। 15 675. से मेहावी जाणेजा बाहिरगमेतं, इणमेव उवणीयतरागं, तंजहा हत्था मे, पाया मे, बोहा मे, ऊरू मे, "सीसं मे, उदरं मे, "सील मे, आउं मे, 1. मे खं 1 विना॥ 2. परिमोएध खं 1 / परिमोएह पु 1 ॥ 3. तो नो एवमेव खं 2 ॥ 4. वा भयं खं 1 / वा मम भयंदेग् cuu0॥ 5. नायगाणं खं 1 विना॥ 6. नायगाणं खं 2 paa0॥ 7. रोगातंकं नास्ति खं 1 ॥ 8. परिताइतामि खं 2 pA0 laa0॥ 9, 10. वा नास्ति खं 1 ॥ 11. इमाते णं खं 2 pA0 पु 2 lA0 sN0॥ 12. परिमोतेमि खं 2 pA0 पु 2 lA0 sN0॥ 13. एवमेव खं 1 / 14. अन्नो न पडियावियति खं 1 zI0 / अन्नो नो पडियादियति पु 1 / णो अण्णो परिआतियति cuu0| "अन्यस्य "duHkhamanyaH"na प्रत्यापिबति" shii। दृश्यतां pR0 140 Ti0 13 // 15. कतं पु 1 / कतं मन्नो खं 1 ॥ कडं णो अण्णो पडिसंवेदयति cuu0॥ 16. जाति cuu0॥ 17. पत्तेयं मण्णा नास्ति पु 2 lA0 saM0 cuu0| "संजानातीति संज्ञा तां (संज्ञानं ?), विज्ञमेव वेद्यते इति वेदना" cU0 / "संज्ञानं संज्ञा", प्रत्येकमेव मन त्ति मननं........ तथा प्रत्येकमेव विष्णु त्ति विद्वान्" shii0॥18. विण्णा खं 1 / दृश्यतामुपरितनं टिप्पणम् ॥ 19. इह खलु खं 2 pu2 lA0 sN0॥ 20. सरणाते paa0॥ 21. वेगता cU0 ॥ 22. पुरिसंवा एगता णातिसंयोगा विप्पजहंति cuu0॥ 23. बहिखं 1 / "बाहिरए ताव एस संजोगे" cuu0॥ 24. देग्गं मे एतं pA0 lA0 saM0 / गं मेता खं 2 पु 2 ॥ 25. बाहा मे...... सील मे इत्यस्य पाठस्य व्याख्या चूर्णौ न dRshyte। "पादावपि पद्मगर्भसुकुमारौ इत्यादि सुगम यावत् स्पर्शाः स्पर्शनेन्द्रिय, ममाति ममीकरोति" shii0| "एवं हस्तौ मे मनोहरौ, एवं पादौ बाहू ऊरू शीर्षमुदरमायुर्बलं वर्णस्त्वक् छाया श्रोत्रं चक्षुर्घाणं जिह्वा स्पर्श इति सर्वे ममाति ममीकरोति" dii0॥ 26. उदरं मे सीसं मे mu0॥ 27. सीलं मे नास्ति खं 1 ॥ Page #240 -------------------------------------------------------------------------- ________________ 143 676] पढमं अज्झयणं poNddriiyN'| बलं मे, वण्णो मे, तया मे, छाया मे, सोयं मे, चक्खू मे, घाणं मे, जिब्भा मे, फासा मे, ममाति । जंसि वयातो परिजूरति तंजहा-आऊओ बलाओ वण्णाओ तताओ छाताओ सोताओ जाव फासाओ, सुसंधीता संधी विसंधी भवति, वंलितरंगे गाते भवति, किण्हा केसा पलिता भवंति, "तंजहा-"ज पि य इमं सरीरगं उरालं आहारोवचियं एतं "पि य मे अणुपुव्वेणं विप्पजहियव्वं भ्विस्स्ति। 5 676. ऐयं संखाए से भिक्खू भिक्खायरियाए समुट्टिते दुहतो लोगं जाणेजा, तंजहा--जीवा चेव अजीवा चेव, तसा चेव थावरा चेव । 677. [1] इह खलु गारत्था सारंभा सपरिग्गहा, "संतेगतिया समणमाहणा सारंभी सपरिग्गहा, जे इमे तेस-थावरा पाणा ते सइयं समारंभंति, अण्णेण वि समारंभावेति, अण्णं पि समारंभंतं समणुजाणंति । [2] इह खलु गारत्था सारंभा सपरिग्गहा, संतेगतिया समणमाहणा वि सारंभा सपरिग्गहा, जे इमे कामभोगा सचित्ता वा अचित्ता वा ते संयं चेव 1. वणं (वण्णो खं 2 pA0 विना) मे बलं मे खं 1 विना॥ 2. सोया मे चक्खू मे घाणा खं 1 विना॥ 3. जंसि वयमो खं 1 / जंसि वयामे(मो पु 2) खं 1 विना। "जस्सि... वये ममाति तस्सि च वयातो [परिझूरति" cuu0| "यत्किमपि वयसः परिणामात्... परिजूरै त्ति परिजीर्यते" shii0॥ 4. तं जहा नास्ति खं 1 ॥ 5. आऊतो वा बलातो वा एवं जाव फासातो वा खं 1 मु. विना॥ 6. तयामओ छायाओ mu0॥ 7. सुसंधितो mu0| "सुसंधितः सुबद्धः" shii0॥ 8. विसंधिया खं 1 mu0 cU0 विना। विसंधिया भवंति खं 2 ॥ 9. बलियतरंगे खं 2 lA0 saM0 / वलियंतरंगे pA0 पु 2 ॥ 10. पलिया, जं पि इमं सरीरं" cuu0॥ 11. तंजहा नास्ति mu0 खं 1 पु 1 zI0 विना। यद्यपि खं 1 पु 1 मध्ये तं जं पि इति वर्तते, तथापि तत्र तं इत्यस्य तंजहा इति पूर्णः पात्थ्ः। "एतद् भावयेत् , तद्यथायदपीदं शरीरमुदारम्" shii0॥ 12. जंपि इमंखं 1 पु 1 saM0 मु. विना ॥ 13. भोरालं खं 2 paa0॥ 14. पियं मे खं 2 pA0 pu 2 lA. sN.| pi ya अणु खं 1 mu0| "एतदपि मया..."विप्रहातव्यं" shii0॥ 15. एवं संखाते खं 1 mu0 शी. विना। "एवं..... संखाय भिक्खू" cU0 / एतत्..."संख्याय अवगम्य...'"स भिक्षः" shii0॥16. से नास्ति खं 2 चू* mu0॥ 17. संति एगतिता खं 2 pA0 पु 2 laa0॥ 18. देग्णा मादेग् खं 2 pA0 pu2 lA0 sN0|| 19. देग्णा वि सा पु 1 mu0॥ 20. तसा था pA0 पु 1 ॥ 21. सतं खं 1 पु 1 / सयं चेव zI0 (1) / "स्वयमेव अपरप्रेरिता एव समारम्भन्ते, तदुपमर्दकं व्यापारं स्वत एव कुर्वन्तीत्यर्थः" zI0 / दृश्यतां पृ. 143 Ti0 24 ॥ 22. अण्णेहिं समारंभावेंति अण्णे समारंभंते समण च । "अन्यांश्च समारम्भयन्ति. समारम्भं कुर्वतश्चान्यान समनजानन्ति" shau0॥ 23. सश्चित्ता khN1॥ 24. सयं परिपु 1 mu0 cU0 / सयं जे परि खं 1 / सयं ceva pari' anytr| "te....."svata eva परिगृह्णन्ति" shii0| दृश्यतां tti021॥ Page #241 -------------------------------------------------------------------------- ________________ 144 सूयगडंगसुत्ते बीए सुयक्खंधे [sU0678परिगिण्हंति, अण्णेण वि परिगिण्हावेंति, अण्णं पि परिगिण्हतं समणुजाणंति । [3] इह खलु गारत्था सारंभा सपरिग्गहा, संतेगतिया समणा माहणा वि सारंभा सपरिग्गहा, अहं खलु अणारंभे अप्रिग्घे। जे खलु गारत्था सारंभा सपरिग्गहा, संतेगतिया संमण-माहणा वि सारंभा सपरिग्गहा, एतेसिं चेव 5 निस्साए बंभचेरं चरिस्सामो, कस्स णं तं हेउं ? जहा पुव्वं तहा अवरं, जहा अवरं तहा पुव्वं । अंजू चेते अणुवरया अणुवट्ठिता पुणरवि तारिसगा चेव्॥ 678. जे खलु गारत्था सारंभा सपरिग्गहा, संतेगतिया समण-माहणा सारंभा सपरिग्गहा, दुहतो pA~vAiM इति संखाए "दोहिं वि अंतेहिं अदिस्समाणे इति भिक्खू "रीएज्जा । से बेमि-पाईणं वा 4 / एवं से परिण्णातकम्मे, एवं 10 से "विवेयकम्मे, एवं से वियंतकारए भवतीति म्क्खात्ण्। 1. अण्णेण घ परि' खं 1 पु 1 mu0 विना। "अन्येन च परिग्राहयन्ति, अपरं च परिगृह्णन्तं समनुजानत इति" shii0॥ 2. परिगिण्हावेंति, परिगिण्हिन्ते य समणुजाणंति cuu0॥ 3. देग्ग्गहे भविस्सामि cuu0॥ 4. समणा मा pu2॥5. एते चेव णिस्साते खं 1 / "ते चेव णिस्साए आहारोवहि-सेजादि जायमाणा बंभचेरं वसिस्लामो चारित्रमित्यर्थः" cuu0| "एतनिश्रया तदाश्रयेण ब्रह्मचर्य श्रामण्यमाचरिष्यामः" shii0॥ 6. बंभचेरवासं वसिस्सामो खं 1 विना। दृश्यतामुपरितनं त्तिप्प्न्न्म्। अत्र पाठभेदे दीपिकाकृता चरिस्सामो स्थाने वसिरसामो इति पाठमेद आइतोऽस्ति॥ 7. अंजू वेते खं 1 pA0 विना। अंजू एते mu0| "अंजु वेता रिजुभावेण" cU0 / "अंजू इति व्यक्तमेतद् एते गृहस्थादयो यदिवा अंजू इति प्रगुणेन न्यायेन" shii0॥ 8. अणवरया pA0 laa0| मणवरया अणवटिया खं 2 ॥ 9. दुहतो वि cU0 shii। दृश्यतामधस्तनं टिप्पणम् ॥ 10. खं 2 विना-पावाइं संखाए खं 1 / cU0 मध्ये पावाइं न dRshyte। पावाई कुवंति इति संखाए pA0 पु 1, 2 lA0 sN0| "दुहतो वि दो वि ते, अधवा पुग्वि पच्छा य, अहवा सयं परेहि य, अहवा रागेण दोसेण y। इति संखाए ज्ञात्वा" cU0 / "द्विधाऽपि सारम्भ-सपरिग्रहत्वाभ्यामुभाभ्यामपि पापान्युपाददते, यदिवा राग-द्वेषाभ्यामुभाभ्यामपि..... पापानि कुर्वत इत्येवं संख्याय परिज्ञाय" shii0॥ 11. दोहिं अंतेहिं अदिस्समाणेहिं cU0 / "द्वयोरप्यन्तयो : ..... आदिश्यमानः" shii0॥ 12.रीतेज्जा ख 2 pA0 पु 2 lA01 रीइजा खं 1 / "भिक्खू रीएजा, तत्थ पण्णवगदिसं पडुच्च से बेमि पाईणं वा 4 / एवं दुविधाए परिण्णाए परिण्णातकम्मे" cU0 / "स पुनरप्यहं ....."ब्रवीमि इति, तत्र प्रज्ञापकापेक्षया प्राच्यादिकाया दिशोऽन्यतरस्याः समायातः स भिक्षुः द्वयोरप्यन्तयोरदृश्यमानतया सत्संयमे रीयमाणः सन् एवम् ...... परिज्ञातकर्मा भवति" shii0॥ 13. पादीणं खं 1 ॥ 14. विवेगकम्मे खं 1 पु 1 विना। ववेयकम्मे mu0| "व्यपेतकर्मा अबन्धक इत्यर्थः" cuu0| "पेयतकर्मा भवति अपूर्वस्थाबन्धको भवतीत्यर्थः" shii0॥ 15. एवं वियंत खं 2 पु 1 / एवं से वीयंत खं 1 / एवं से विअंत mu0| "वियंतकारए अंतं करोति एवमाख्यातं भगवता" cU0 / "कर्मणो विशेषेणान्तकारको भवतीति...आख्यातम्" shii। तुलना-"से तत्थ वियंतिकारए" भाचा0 sU0 215, 219, 224 / "व्यन्तिकारकः कर्मक्षयविधायी" इति आचाराङ्गवृत्तौ pR0 282 ॥ Page #242 -------------------------------------------------------------------------- ________________ 679] पढम अज्झयणं 'poNddriiyN'| 679. tattha khala भगवता छन्जीवैणिकाया हेऊ पण्णता, तंजहा-पुढविकौयिया जाव त्स्कायिया। से जहानामए मम अस्सायं दंडेण वा अट्ठीण वा मुट्ठीण वा लेलूण वा कवालेण वा आउडिजमाणस्स वा हम्ममाणस्स वा तजिजमाणस्स वा तांडिजमाणस्स वा परिताविज्जमाणस्स वा "किलामिजमाणस्स वा उद्दविजमाणस्स वा जाव लोमुक्खणणमातमवि "हिंसाकरं "दुक्खं भयं < पंडिसंवेदेमि, 5 इच्चेवं जाण सव्वे पाणा जाव सत्ता दंडेण वा जाव कवालेण वा आउडिजमाणा वा हम्ममाणा वा तजिजमाणा वा ताडिज्जमाणा वा परियाविजमाणा वा किलामिजमाणा वा उद्दविजमाणा वा जाव लोमुक्खणणमातमवि "हिंसाकरं दुक्खं भयं > "पडिसंवेदेति । एवं णच्चा सव्वे पोणा जाव सव्वे सत्ता ण हंतव्वा, ण अजावेयव्वा, ण परिघेत्तव्वा, न परितावेयव्वा, ण उद्द्वेय्व्वा। 1. अस्य सूत्रस्य तुलनार्थ दृश्यतां चतुर्थेऽध्ययने sU0 753 ॥ 2. निकाय हेऊ खं 1 पु 1 सं. मु. विना। तत्थ भगवता छज्जीवणिकाया cuu0| "षड् जीवनिकाया hetutvenopnystaaH"shii0||3. काए जाव तसकाए खं 1पु 1ma0 shii0॥4. जहा(धा ca0)नामते खं 2 paa0॥ 5. भस्सातं cuu0| असायं खं 1 विना। असातं shii0॥ 6. डंडेण अट्रीण मुखं 1 ॥ 7. लेलुण खं 1 mu0 विना। 8. आउटिज्ज mu0| "आउडिज्जइ खीलओ जहा सीसे" cuu0| "आकोव्यमानस्य" shii0॥ 9. तजिज्ज. ताडिज0 ताविज. परिताविज. उद्दवि0 किलामि0 जाव खं 1 मु. विना। "तज्जणं वायाए" cuu0॥ 10. ताडिजमाणस्स वा नास्ति खं 1 / तालिजदेग् cuu0॥ 11. परिकिलिज खं 1 / परिकिलामिजदेग् shii.| मु. खं 1 विना उद्दविजमाणस्स चा किलामिज्जमाणस्स वा इति पाठोऽस्ति, दृश्यता Ti0 5 / "नातिगाढं दुक्खं परितावणा जेण वा मरणसंदेहे ण भवति, किलावणं पुण मुच्छकरणं, जाव लोमुक्खणण" cuu0| 'उद्दविजमाणस्स वा' इत्यस्य निर्देशों न dRshyte। "परिताप्यमानस्याग्न्यादौ, अन्येन वा प्रकारेण परिक्लाम्यमानस्य, तथा अपद्राव्यमानस्य मार्यमाणस्य" zI0 ॥ 12. हिंसाकारगं खं 1 विना। "हिंसाकर दुःखं भयं च" shii0॥ 13. दुक्खभयं खं 2 पु 2 ॥ 14. <> एतदन्तर्गतः पाठः खं 1 मध्ये नास्ति ॥ 15. cU0 शी. मु. विना-जावण(जाणध) सव्वे पु 1 / जावन -सव्वे अन्यत्र । इञ्चेवं जाण सव्वे पाणा जाव दुक्खं पडिसंवेदेति cuu0| "इत्येवं जानीहि, तथा सर्वे प्राणा जीवा भूतानि सत्त्वा इत्येते एकार्थिकाः" zI0 ॥ 16. सब्वे जीवा सम्वे भूता सन्वे पाणा सम्वे सत्ता mu0| दृश्यतामुपरितने टिप्पणे ॥ 17. वा जाव किलामिजमाणा वा जाव लोमुक्खणण mu0 विना। दृश्यतामुपरितनं टिप्पणम् 9-11, 14-15 / "आकुथ्यमानाना यावल्लोमोत्खननमात्रमपि" shii0॥18. हिंसाकारगं खं 2 pA0 पु 1,2 lA0 saM0 mu0| "हिंसाकरं दुःखं भयं च...प्रतिसंवेदयन्ति" shii0| दृश्यता टि. 12, 15 ॥ 19. परिसं खं 1 ॥ 20. पाणा 4 जाव सत्ता खं 1 / दृश्यतां pR0 146 Ti0 5 ॥ 21. 'घेत्तेयव्वा न परितापेयन्या खं 1 मु. विना॥ 22. उद्दावेदेग् खं 1 / दृश्यताम् AcA0 sU0 132 त्ति.8॥ Page #243 -------------------------------------------------------------------------- ________________ 146 सूयगडंगसुत्ते बीए सुयक्खंधे [sU0 680680. 'से बेमि-जे य अतीता जे य पद्दुप्पण्णा जे य आगमेस्सा अरहंता भगवंता सव्वे ते एवमाइक्खंति, एवं भासेंति, एवं पण्णवेंति, एवं परूवेंति-सव्वे पाणा जाव सव्वे सत्ता ण हंतवा, ण अन्जावेयन्वा, ण परिघेतव्वा, ण परितावेयव्वा, ण उद्दवेयवा, एस धम्मे धुवे णितिए सासते, समेच लोग खेतन्नेहिं प्वेदिते। . 681. एवं से भिक्खू विरते पाणातिवातातो जाव "विरते परिग्गहातो । णो "दंतपक्खालणेणं दंते पइक्खालज्जा, "णो अंजणं, णो वमणं, "णो धूमं तं (णो धूमणेत्तं) पि आविए। 1. तलना-AcA0 sa0 132 ॥ 2.जेय अखं 10 शी विना। शी. वृत्तेईस्तलिखितादर्शेषु 'जे अतीए इत्यादि' इति 'जे य अतीये इत्यादि' इति चोभयथा पाठ उप्ल्भ्य्ते। दृश्यताम् AcA0 sU0 132 Ti0 1 // 3. भैया खं 2 pA0 पु 2 laa0॥ 4. पडुपण्णा खं 2 ॥ 5. जाव सत्ता खं 1 / दृश्यतां pR0 145 टि. 20 ॥ 6. ब्वा जाव न उद्दवेतन्वा mu0 खं 1 विना ॥ 7. परियतवेयव्वा ण उद्दएयन्वा खं 1 ॥ 8. जीए खं 1 ॥ 9. खेयण्णेहिं खं 1 विना॥ 10. विरते नास्ति cuu0॥ 11. दंतवणेणं दंते धोवेज्जा cuu0| "भक्षयेद् दन्तपवनं दन्तमांसान्यबाधयन् । निहन्ति गन्धं वैरस्यं जिह्वादन्तास्यजं मलम् ॥ 72 ॥ " इति चरकसंहितायां प्न्य्च्मेऽध्याये॥ 12. पक्खालणेज खं 1 ॥ 13. "णो वमणविरेयणं वा कुजा" cuu0| "नो वमन-विरेचनादिकाः क्रियाः कुर्यात्" shii0॥ 14. प्रतिषु पाठा:-णो धूमं तं पि भाविए खं 1 / नो धूवणे णो तं परिया(मा-pA0 pu2 lA0 saM0)दितेजा खं2 pA0 पु 1, lA0 saM0 / णो धूवणे णो तं परिआविएज्जा mu0| "[णो] धूवणेत्तमवि धूमं पिबति कासादिप्रतिघातार्थम्" cU0 / "नो शरीरस्य स्वीयवस्त्राणां वा धृपनं कुर्यात् , नापि कासाद्यपनयनाथ तं धूमं योगवर्तिनिष्पादितमापिबेदिति" zI0 / अत्र च खं 1-चूर्ण्यनुसारेण णो धमणेत्तं पि विए इति शुद्धः पाठो भाति, 'न धूमनेत्रमपि आपिबेत्' इति च तस्यार्थो भाति। 'खं 2' प्रभृतिप्रत्यनुसारेण तु जो धूवणेत्तं परिभादितेज्जा (परिभाविएजा mu0) इति शुद्धः पाठो भाति, 'नो धूप(म)नेत्रं पर्याददीत (पर्यापिबेत्-मु.)' इति च तस्यार्थो भाति। __ इदं च ध्येयम्-अग्रे चतुर्थाध्ययनप्रान्ते [sU0 753] पुनरपि अयं पाठो वर्तते, तत्र च नो धूवणित्तं(त्ति pra0) पि माइते इति पाठः खं 2 प्रभृतिप्रतिषु वर्तते, खं 1 प्रतौ तु णो धूमणमेत्तं पि आदिते इति व्र्त्ते। तुलना-"धूवणे त्ति वमणे य वत्थीकम्म विरेय्न्ने। ....." दशवै0 2 / 9 / व्याख्या- "धूवणे त्ति नाम आरोग्गपडिकम्मं करेइ, धूमं पि इमाए रोगाइणो न भविस्संति (धूमं piai, mA रोगाइणो भविस्संति)" इति वृद्धविवरणे pR0 115 / "धूवणे त्ति व. सिलोगो। धूमं पिबति, 'मा सिररोगातिणो भविस्संति' आरोग्(ग्ग्)प्द्दिक्म्म्। अहवा धूमणेत्ति धुम्पान्न्स्लागा। धूवेति वा अप्पाण वत्थाणि वा" इति अगस्त्यसिंहविरचिताया चूर्णौ pR0 62 / "धूपनमिति आत्म-वस्त्रादेरनाचरितम् , प्राकृतशैल्या अनागतव्याधिनिवृत्तये धूमपानमित्यन्ये व्याचक्षते" इति हारिभद्रयां वृत्तौ pR0 118 / "मंतं मूलं विविहं वेजचिंतं व्म्न्न्-विरेय्न्न्-धूम्न्नेत्त्-सिन्नान्न्ण्|"-उत्त्रा0 15 / 8 / "धूमणेत्तं"- अंगविजा pR0 230, "धूमणेत्ते य"-अंगविज्जा pR0 254 / "शुष्का निर्गी तां वर्ति धूमनेत्रार्पितां न्र्ः॥ Page #244 -------------------------------------------------------------------------- ________________ 683] पढमं अज्झणं 'पौंडरीयं ' / 682. 'से भिक्खू अकिरिए अलूसए अकोहे अमाणे अमाए अलोभे उवसंते प्रिनिव्वुद्दे। णो औसंस पुरतो करेज्जा - इमेण "मे दिट्ठेण वा सुएण वा mu~eNa वा विष्णाएण वा इमेण वा su~cariya तव - नियम-बंभचेरवासेणं इमेण वा जायामतावुत्तिएणं धम्मेणं इतो चुते पेच्चा देवे सिया, कोमभोगा वसवत्ती, सिद्धे वा अदुक्खमसुभे, एत्थ वि सिया, एत्थ वि णो सिंया । 683. से भिक्खू 'सैद्देहिं अमुच्छिए, रूवेहिं अमुच्छिए, गंधेहिं अमुच्छिए, रसेहिं अमुच्छिए, फासेहिं अमुच्छिए, विरए कोहाओ माणाओ मायाओ लोभाओ पेनाओ दोसाओ कलहाओ अब्भक्खाणाओ पेसुण्णाओ परपरिवायातो अरती 21 ॥ स्नेहाक्तामभिसंप्लष्टां पिबेत् प्रायोगिकीं सुखाम् गौरवं शिरसः शूलं पोनसाधवभेदकौ ॥ 27 ॥ धूमपानात् प्रशाम्यन्ति बलं भवति चाधिकम् ॥ 31 ॥ * चतुर्विंशतिकं नेत्रं स्वान्ग्गुलीभिर्विरेच्ने। द्वात्रिंशदङ्गुलं स्नेहे प्रयोगेऽध्यर्धमिष्यते । ऋजु त्रिकोषाफलितं कोलास्थ्यप्रमाणितम् ॥ 50 ॥ बस्तिनेत्रसमद्रव्यं घूमनेत्रं प्रशस्यते । " इति चरकसंहितायां पञ्चमेऽध्याये । " नेत्रं नलिका" इति चक्रपाणिदत्तविरचितायां चरकसंहिताटीकायाम् । "अनुजानामि भिक्खवे घूमनेत्तं ति । *"" 'तेन खो पन समयेन छब्बग्गिया भिक्खू उच्चावचानि धूमनेत्तानि धारेन्ति - सोवण्णमयं रूपियमयं । " इति पालित्रिपिटकान्तर्गते विनयपिटके महावग्गे 6 / 2/7, pR0 223 // 1 1. दृश्यतां sU0 753 / " एवं मूलगुणोत्तरगुणेस सुसंवृतात्मा से भिक्खू " cU0 / अत्रेदमवधेयमैत आरभ्य 688 सूत्रं यावत् से भिक्खू इति पाठवण्यनुसारेण पूर्वतनस्य तत्तत्सूत्रस्यान्ते वर्तते, उत्तराध्ययनसूत्रे पञ्चदशेऽध्ययने दशवैकालिकसूत्रे दशमेऽध्ययनेऽपि च से भिक्खु इति पाठः तत्तत्सूत्रस्यान्ते वर्तते, किन्तु वृत्तिकृद्भिः शीलाचार्यैः से भिक्खू इति शब्दः सर्वत्र उत्तरसूत्रस्यादौ प्रायो व्याख्यातः, क्वचित्तु [ 684 - 686 सूत्रेषु ] पूर्वसूत्रस्यान्तेऽपि व्याख्यातः । अस्माभिस्तु वृत्त्यनुसारेण प्रायः सर्वत्र सूत्रादौ स्थापितः ॥ 2. अलुसते खं 1 ॥ 3. अकोहे जाव अलोभे cU0 ॥ 4. असंसं पुरतो कुजा खं 1 | आसंसा पुरतो काउं विहरेजा cU0 ॥ 5. मे नास्ति खं 2 1,2 ॥ 6. मुत्रेण खं 1 विना । मरण mu0 / " मन ज्ञाने [pA0 dhA0 1176], मुतं सयमेव जातिस्मरणादिएहिं । तेहिं चेव दिट्ठ-सुत - मुतेहिं विविधं विसिद्धं वा णातं विष्णावं " cU0 / "मुएण व त्ति, मन ज्ञाने, जातिस्मरणादिना ज्ञातेन" zI0 ॥ 7. सुचरिएण तव खं 1 ॥ 8. मायावुत्तीणं खं 1 / " जाता मातावुत्तिएण धम्मेण याता-माता यस्य वृत्तिः स भवति याता - मातावृत्तिकः, यात्रा नाम मोक्षयात्रा, मात्राऽल्पपरिमाणा या वृत्तिराहारादि " cU0 ॥ 9 कामभोगाण वसवत्ती खं 1 विना । कामकामी वसवत्ती cU0 / "कामकामि त्ति यानीप्सितान् कामान् कामयते तान् लभते वसवत्ति त्ति वसे इंदियाणि जस्स चिति" cU0 / " मे वशवर्तिनः कामभोगा भवेयुः " zI0 ॥ 10. वास खं 1 ॥ 11. सिता खं 2 pA0 ॥ 12. सद्देसु अमुच्छिते जाव फासेसु अमुच्छिते विरते कोधातो जाव लोभातो पेजातो जाव मिच्छादंसणसल्लातो खं 1 mu0 विना । सदेहं अमुच्छितो जब फासेहिं, विरतो कोधातो जाव मिच्छादंसणसल्लातो cU0 ॥ 13. 9 गंधेहिं खं 1 ॥ 147 Page #245 -------------------------------------------------------------------------- ________________ 148 सूयगडंगसुत्ते बीए सुयक्खंधे [sU0 684रतीओ मायामोसाओ मिच्छादसणसल्लाओ, इति से महता आदाणातो उवसंते uvahite pddivirte| 684. se भिक्खू जे इमे तस-थावरा पाणा भवंति ते णो सेयं समारभति, णो va'NNehiM समारभावेति, अण्णे समारभते वि न समणुजाणइ, 5 इति से ma~hatA आदाणातो उवसंते उवहिते पडिविरते । 685. से भिक्खू जे इमे कामभोगा संचित्ता वा अचित्ता वा ते णो सय परिगिण्हति, neva'NNeNa परिगिण्हावेति, अण्णं परिगिण्हंतं "पि ण समणुजाणइ, इति से महया आदाणातो उवसंते uvahite pddivirte| 686. se भिक्खू जं पि य इमं "संपराइयं कम्मं कन्जइ णो तं सयं 10 करेति, neva'nneNaM कारवेति, अन्नं पि करेंतं गाणुजाणति, इति से मैहता आदाणातो उवसंते उवढिते pddivirte। 687. "se भिक्खू जं पुण जाणेजा असणं वा 4 assiMpaDiyA~e एगं साहम्मियं समुदिस्स pA~NAI भूयाइं जीवाइं सत्ताई समारंभ समुद्दिस्स "कीतं पामिचं अच्छेजं अणिसट्ठ अभिहडं आहटुदेसियं चेतियं "सिता तं णो सइयं भुंजइ, णो 1. महतो खं 1 cu0 शी. विना। दृश्यता टि. 7, 11, 14 / "इति से महता मादाणातो, ...महं ति महंतं एतं कम्मादाणं" cuu0| "इति से महया मायाणाओ...यो महतः कर्मोपादानादुपशान्तः" shii0॥ 2. सति समा0 खं 1 सयं समारंदेग् mu0॥ 3. णो भन्नेहिं खं 1 mu0 विना॥4, 6. समारं म. खं 2 पु 1 ॥ 5. अण्णं समारभंतं न समजाणाति खं 1 ॥ 7. महतो खं 1 विना। दृश्यतां Ti0 1, 11, 14 / "महतः कर्मोपादानाद्" shii0॥ 8. पु 1 मु. विना-सचित्ता मचिखं 2 pA0 pu2 laa0| सश्चित्ता वा भश्चित्ता वा खं 1 / 'जे इमे सचित्ता मचित्ता मीसा...कामा...भोगा" cuu0॥ 9. सति परिगिण्हति णो भण्णेण खं 1 ॥ 10. पि समणुजाणाइ खं 1 ॥ 11. महतो खं 1 विना। दृश्यतां टि. 1, 7, 14 ॥ 12. संपरादीयं कम्मं कजती णो तं सतिं करेति नो va'NNeNaM कारवेति अण्णं करेंतं पिणाणुजाणते खं 1 ॥ 13. ण समणुजाणइ मु.॥ 14. महतो खं 1 विना। दृश्यतां टि. 1, 7, 11 ॥ 15. cU0 शी विना-भिक्खं जं जाणेजा खं 1 / से भिक्खू जं जाणेजा अन्यत्र । नापि स्वयं करोति 3 से भिक्खू जं पुण जाणेजा cuu0| "से भिक्खू इत्यादि, स भिक्षुर्यत् पुनरेवंभूतमाहारजातं जानीयात्" shii0| दृश्यतां pR0 147 Ti0 1 / तुलना-AcA0 sU0 231 ॥ 16. देग्याते मु. शी. विना। "अस्सिपडियाए त्ति एतत्प्रतिज्ञया आहारदानप्रतिज्ञया, यदिवा मस्मिन् पर्याये साधुपर्याये व्यवस्थितम्" shii। तुलना-भाचा0 sU0 331 Ti0 1 // 17. पाणाइ खं 2 / पाणाति भूतातिं जीवाति खं 1 ॥ 18. मु. विना-कीत खं 1 / कियं खं 1 विना॥ 19. अच्छेयं खं0 1 mu0 विना॥ 20. 'यं तं घेइतं खं । विना॥ 21. सिया mu0॥ 22. सतिं खं 1 / सई pA0 lA0 sN0॥ 23. नेवणं sN0| णोअण्णणं खं 1 पु 1mu0॥ Page #246 -------------------------------------------------------------------------- ________________ 689] पढम अज्झयणं 'पोण्द्द्रीय्। va'nneNaM भुंजावेति, अन्नं पि भुजंतं ण समणुजाणइ, इति से महता आदाणातो उवसंते उवहिते पडिविरते से भिक्खू । 688. अह पुणेवं जाणेजा, taM0-विजति तेसिं परक्कमे जस्सट्ठाते चेतितं सिया, तंजहा-अप्पणो से, पुत्ताणं, धूयाणं, सुण्हाणं, धाईणं, णाईणं, रोईणं, दासाणं, दासीणं, कम्मकराणं, कम्मकरीणं, आदेसाए, पुढो पहेणाए, sAmAsA~e, 5 पातरासाए, सण्णिधिसंणिचए कजति इहमेगेसिं माणवाणं भोय्न्नाणे। तत्थ भिक्खू परकड-परणिट्टितं उग्गमुप्पीयणेसणासुद्धं सत्थातीतं सत्थपरिणामितं अविहिसितं एसियं वेसियं सामुदाणियं पण्णमसैणे कारणट्ठा पमाणजुत्तं अक्खोवर्वण-वणलेवणभूयं संजमजातामातावुत्तियं बिलमिव पन्नगभूतेणं अप्पाणेणं आहारं आहारेज्जा, तंजहा-अन्नं अन्नकाले, पाणं पाणकाले, वत्थं वत्थकाले, 10 लेणं लेणकाले, संयणं स्य्न्न्काले। 689. से भिक्खू मातण्णे अण्णतरं "दिसं वा अणुदिसं वा पडिवण्णे धैंम्मं आइक्खे विभए~ किट्टे उवट्टितेसैं वा अणुवद्वितेसु वा सुस्सूसमाणेसु पवेदए *संतिविरतिं उवसमं निव्वाणं सोयवियं अजइवियं मवियं लावियं अणतिवातिय सव्वेसि पाणाणं सव्वेसिं भूताणं जाव सत्ताणं अणुवीइ "किट्टए धम्मं । 15 1. जाणाति खं0 1 ॥ 2. जहा इति पूर्णः पात्थ्ः। तंजहा नास्ति खं 1 zI0 विना। " तद्यथाविद्यते" shii.॥ 3. तुलना AcA0 sU0 87 / से नास्ति paa0| "आत्मनः स्वनिमित्तम्" shii0॥ 4.देग्णं से धुयाणं खं 1 ॥ 5. रावीणं खं 1 ॥ 6. माएसा पुढो खं 2 pA0 lA0 saM0 / माएसाणं पुढो पु 1, 2 ॥ 7, 8. साते खं0 1 मु. विना॥ 9. देग्णाते खं 1 मु. विना॥ 10. पावणेसणा खं 1 पु 1 ॥ 11. अवहिसितं cuu0॥ 12. पत्त (?)मसणं पु 1, 2 ला. sN0| पत्तं मसणं paa0| "एतत् प्रज्ञस्यासणं पिण्डकप्पियस्येत्यर्थः, अहवा पण्णगहणे]णं कुसणं घेप्पेति" cU0 / "प्रज्ञस्येदं प्राज्ञं गीतार्थेनोपात्तम्" zI0 ॥ 13. कारणहूं खं 1 pu0 1 विना॥ 15. मु. विनाऽन्यत्र--देग्जणवणलेवणदेग् खं 1 विना। जणवणाणुलेवणदेग् खं 1 / "अक्षस्योपाञ्जनम् अभ्यङ्गो व्रणस्य च लेपनं प्रलेपः, तदुपमया आहारमाहरेत्" shii0॥ 15. वत्तियं खं 1 पु विना। दृश्यता sU0 682 टि. 8 / वत्तियं इत्यतोऽनन्तरं संजमभारवहण?याए इत्यधिकः पाठः खं 1-पु 1-मु. विना 'खं 2' प्रभृतिप्रतिषु दृश्यते, तथापि चूर्णी वृत्तौ च तयाख्यानादर्शनात् स मुले न स्थापितोऽस्माभिः॥ 16. सदणं सदणकाले खं2 पा. pu2॥ 17. दिसं वा पति. खं 2 / "दिसं वा [अणुदिसं वा?] रीयमाणे आइक्खेज धम्ममाइक्खे जहा धुते" cuu0॥18. धम्म नास्ति खं 1 / तुलना-AcA0 sU0 196 ॥ 19. विभते खं 2 pA0 pu2॥ 20. सु सुस्सू खं ॥ 21. संति saM0, आचा. sU0 196 / "संतिविरई इत्यादि, शान्ति : उपशमः ...." तत्प्रधाना...." विरति : शान्तिविरतिः, यदिवा...." तस्यै ..." विरति : शान्तिविरति :, ताम्" shii0॥ 22-25. देग्वितं ख 1 ॥ 26. अणैवाइतं खं 1 पु 1 mu0 विना ॥ 27. किट्टिते खं 2 pA0 पु 2 laa0| किट्टै पु 1 ॥ Page #247 -------------------------------------------------------------------------- ________________ सूयगडंगसुत्ते बीए सुयक्खंधे [sU0 690 - 693 690. से भिक्खू धम्मं 'किट्टमाणे णो अन्नस्स हेडं धम्म आइक्खेजा, णो पाणस्स हेउं धम्म आइक्खेजा, णो वत्थस्स हेउं धम्म आइक्खेजा, णो लेणस्स हेडं धम्म आइक्खेजा, णो सयणस्स हेडं धम्म आइक्खेजा, णो अन्नेसिं विरूव रूवाणं कामभोगाणं हेडं धम्ममाइक्खेजा, अगिलाए धम्ममाइक्खिज्जा, णण्णत्थ 5 कम्मणिज्जरद्वैताए धम्म आइक्खेजा। 691. इह खलु तस्स भिक्खुस्स अंतियं धम्मं सोचा 'णिसम्म Page #248 -------------------------------------------------------------------------- ________________ पढमं अज्झयणं 'पोंडरीयं ' / केतीति वा विदूति वा भिक्खु ति वा लूहे ति वा तीरट्ठी ति वा चरणकरण पारविदुति बेमि । ॥ बितिय सुखंधस्स पोंडरीयं पढमं अज्झयणं सम्मत्तं ॥ "" 1. किती खं 2 pA0 pu0 2 lA0 saM0 / कथी खं 1 | 'करोतीति ऋतुः यज्ञः " cU0 / " कृतमस्यास्तीति कृती पुण्यवान् परमार्थपण्डितो वा " zI0 ॥ 151 Page #249 -------------------------------------------------------------------------- ________________ बीयं अज्झयणं 'किरियात्थान्न्ण्'| 5 694. सुतं मे आउसंतेणं भगवता एवमक्खातं-इह खलु किरियाठाणे णाम अन्झयणे, तस्स णं अयमढे-इह खलु संजूहेणं दुवे ठाणा एवमाहिनंति, तंजहा-धम्मे चेव अधम्मे चेव, उवसंते चेव अणुवसंते चेव । तत्थ णं जे से पढमस्स ठाणस्स अधम्मपक्खस्स विभंगे तस्स णं अयमद्वे-इह खलु पाईणं वा 4 संतेगैया मणुस्सा भवंति, तंजहा-आरिया वेगे अणारिया वेगे, उच्चागोता वेगे णीयागोता वेगे, कायमंता वेगे hU~ssamaMtA वेगे, सुवण्णा वेगे दुवण्णा वेगे, सुरूवा वेगे दुरूवा वेगे। तेसिं च णं इमं एतारूवं दंडसमादाणं संपेहाए, तंजहा-णेरइएसु 10 तिरिक्खजोणिएसु माणुसेसु देवेसु जे यावन्ने तहप्पगारा पौणा विण्णू वेयणं वेदेति तेसि पि य णं ईमाई तेरस किरियाठाणाई bha~vaMtIti अक्खाताई, "तंजहा 1. यट्ठा खं 1 / एवमग्रेऽपि स्र्व्त्र्॥ 2. णाममन्झयणे pu1| नामज्झयणे खं 2 पा* पु 2 lA0 saM0 mu0॥ 3. देग्यणे पण्णत्ते तस्स खं 1 विना ॥ 4. जे ते पदेग् खं 2 / जे से पढमट्ठाण खं 1 / तस्स(त्य) पढमस्स हाणस्स cuu0॥ 5. पादीणं खं 1 / तुलना-sU0 646, 667 ॥ 6. देग्गतिता खं 1 पु 1 / गतिया cuu0॥ 7. हुस्स खं 1 / हस्सदेग् paa0॥ 8. तेसिं पुण इमेतारूवं cuu0॥ 9. संपेहाते खं 1 पु 1 विना ॥ 10. मणूसेसु खं 1 पु 1 विना। मणुस्सेसु cU0 mu0॥ 11. पाणा नास्ति खं 2 cuu0॥ 12. तेसि पि याइं तेर cuu0॥ 13. इत आरभ्य 707 सूत्रं यावत् सर्वोऽपि सूत्रकृताङ्गपाठ आवश्यकचूर्णौ प्रायोऽक्षरश उद्धृतः, अतः प्राचीनपाठ-पाठभेदपरिज्ञानार्थ स सर्वोऽपि पाठ आवश्यकचूर्णितोऽत्र udhriyate"terasahiM किरियाठाणेहिं । तत्थ-अट्ठाणट्ठा0 [हिंसाऽकम्हा दिट्ठी य mosa'diNNe y। अन्भत्थ माण मेत्ते माया लोहे रियावहिया गाथा। ___ इमाइं तेरस किरियाठाणाई भवंतीति मक्खातं, तंजहा-अट्ठाडंडे 1 अणट्ठाडंडे 2 हिंसाडंडे 3 अकम्हाडंडे 4 दिट्ठीविप्परियासियाडंडे 5 मोसवत्तिए 6 अदिण्णादाणवत्तिए 7 अज्झथिए 8 माणवत्तिए 9 मित्तदोसवत्तिए 10 मायावत्तिए 11 लोभवत्तिए 12 ईरियावहिए 13 / / . पढमे डंडसमायाणे अट्ठाडंडवत्तिए त्ति आहिजति, से जधानामए केइ पुरिसे आयहेतुं वा णायहेतुं वा अगारहेतुं वा परिवारहेतुं वा मित्तहेतुं वा नागहेतुं वा भूतहेतुं वा जक्खहेतुं वा तं डंडे तसथावरेहिं पाणेहिं सयमेव णिसिरति अण्णेणं वा णिसिरावेति णिसिरंतं वा अनं समणुजाणति, एवं खलु तस्स तप्पत्तिय सावजे ति आहिजति, पढमे डंडसमायाणे अट्ठाडंडवत्तिए ति आहिते । अहावरे दोच्चे डंडसमायाणे अणट्ठाडंडवत्तिए त्ति आहिजति, से जधानामए केई पुरिसे जे इमे तसा पाणा भवंति ते णो अच्चाए णो अजिणाए णो मंसाए णो सोणियाए णो हिययाए णो पित्ताए Page #250 -------------------------------------------------------------------------- ________________ 694] बायं अज्झयणं 'किरियात्थान्न्ण्'| 153 णो वसाए णो पिच्छाए णो पुच्छाए णो वालाए णो सिंगाए णो विसाणाए णो दंताए णो दाढाए णो णहाए णो ण्हारुणियाए णो अट्ठीए णो अद्विमिजाते नो हिंसिंसु मे ति णो हिंसंति मे त्ति नो हिंसिस्संति मे त्ति. ते णो पत्तपोसणयाए णो पसुपोसणताए णो अगारपरिबहणताए णो समणमाहण वत्तियहेतुं नो तस्स सरीरस्स किंचि वि परितातित्ता भवति, से हंता छेत्ता मेत्ता लुपतित्ता विलुंपतित्ता उहवैत्ता उज्झिउं बाले वेरस्साभागी भवति, अन्न्हाद्द्ण्द्दे। से जधानामए केइ पुरिसे जे इमे थावरा पाणा भवंति, तंजथा-इकडाइ वा कढिणा ति वा जंतुया ति वा परगा ति वा मोरगा ति वा तणा ति वा कुसा ति वा कुजगा ति वा दब्भगा ति वा वव्वगा ति वा पलाला ति वा, ते णो पुत्तपोसणताए णो पसुपोसणयाए णो अगारपोसणताए णो समणमाहणपोसणताए णो तस्स सरीरस्स पोसणताए, से हंता छेत्ता भेत्ता लुंपैत्ता विलुपतित्ता उद्दवतित्ता उज्झितुं बाले वेरस्साभागी भवति, अन्न्त्त्त्थाद्द्ण्द्दे। से जधानामए केइ पुरिसे कच्छंसि वा दहंसि वा दगंसि वा दवियंसि वा वलयसि वा गहणंसि वा णूमंसि वा वणंसि वा वणविदुग्गंसि वा पव्वयंसि वा पन्वतविदुग्गंसि वा तणाई ऊसविया 2 अगिणिकायं णिसिरति अण्णेण वावि अगणिकायं णिसिरावेति अगणिकायं णिसिरंतं पि अण्णं समणुजाणति, एवं खलु तस्स तप्पत्तियं सावजे त्ति आहिजति, दोच्चे दंडसमादाणे अणत्थादंडवत्तिए त्ति आहिए 2 / अहावरे तच्चे दंडसमादाणे हिंसाडंडवत्तिए त्ति आहिजति, से जधानामए केइ पुरिसे ममं वा ममि वा अण्णं वा अण्णि वा हिंसिंसु वा हिंसति वा हिंसिस्सति वा तं डंडं तसथावरेहिं पाणेहिं सयमेव णिसिरति अण्णेण वा णिसिरावेति णिसिरंतं पि अण्णं समणुजाणति, एवं खलु तस्स तप्पत्तियं सावजे त्ति आहिजति, तच्चे दंडसमादाणे हिंसादंडवत्तिए त्ति आहिते 3 ॥ अहावरे च उत्थे दंडसमादाणे अकम्हादंडवत्तिए त्ति आहिजत्ति. से जधानामए के परिसे कच्छंसि वा दहंसि वा दगंसि वा दवियंसि वा जाव पव्वतविदुग्गंसि वा मियवित्तिए मियसंकप्पे मियपणिहाणे मियवहाए गंता एते मिय त्ति काउं अण्णतरस्स मियस्स वहाए उसु आयामेत्ताणं णिसिरेजा, से मिय विधिस्सामि त्ति कटु तित्तिरं वा वगं वा लावगं वा कवोतं वा कविंजलं वा विधित्ता भवति, इति खलु से अण्णस्स अट्ठाए अण्णं फुसति अकम्हाडंडे, से जधानामए केइ पुरिसे सालीणि वा वीहीणि वा कोदवाणि वा कंगूणि वा वरगाणि वा रालगाणि वा निलिज(लिंज-pra0)माणे अण्णतरस्स तणस्स वधाए सत्थं निसिरेजा से सामगं वा मतणगं वा मुगुंदगं वा वीहिफु (भू-pra0, तु-pra0) सियं वा कलेसुयं वा तणं छिंदिस्सामि त्ति कट्टु सालिं वा वीहिं वा कोहवं वा कंगुं वा वरगं वा रालगं वा छिदित्ता भवति, इति खलु से अण्णस्स अट्ठाए अण्णं फुसति, एवं खलु तस्स तप्प. त्तियं सावजे त्ति आहिजति, चउत्थे दंडसमादाणे अकम्हादंडवत्तिए त्ति आहिते 4 ॥ अहावरे पंचमे दंडसमादाणे दिट्ठीविप्परियासियादंडवत्तिए त्ति आहिज्जति, से जधानामए केइ पुरिसे मातीहि वा पीतिहिं वा भातीहिं वा भगिणीहिं वा भजाहिं वा पुत्तेहिं वा धूताहि~ वा सुण्हाहिं वा सद्धिं संवसमाणे मित्तं अमित्तमिति मण्णमाणे मित्ते हतपुव्वे भवति, दिट्ठीविप्परियासियाडंडे । से जधानामए केई पुरिसे गामघातंसि वा णगरघातंसि वा खेडघातंसि वा कब्बडघातंसि वा मडबघातंसि वा दोणमुहघातंसि वा पट्टणघातंसि वा आगर0 आसम0 संबाह. संनिवेस0 निगम रायहाणिघातंसि वा अतेणं तेणमिति मण्णमाणे अतेणे हतपुव्वे भवति, दिट्ठीविप्परियासियाडंडे । एवं खलु तस्स तप्पत्तियं सावजे त्ति आहिजति, पंचमे दंडसमादाणे दिट्ठीविप्परियासियाडंडवत्तिए त्ति आहिते 5 ॥ ___ अहावरे छठे किरियट्ठाणे मोसवत्तिए त्ति आहिजति, से जधानामए केइ पुरिसे आतहेतुं वा णातहेतुं वा अगार हेतुं वा परिवारहेतुं वा सयमेव मुसं वयति अण्णेण वि मुसं वयावेइ मुसं Page #251 -------------------------------------------------------------------------- ________________ सूयगडंगसुत्ते बीए सुयक्खंधे [sU0694 वदंतं पि अण्णं समणुजाणति, एवं खलु तस्स तप्पत्तियं सावजे त्ति आहिजति, छठे किरियहाणे मोसवत्तिए त्ति आहिते 6 ॥ _अहावरे सत्तमे किरियाठाणे अदिण्णादाणवत्तिए त्ति आहिजति, से जधानामए केइ पुरिसे आतहेतुं वा णातहेतुं वा अगारहेतुं वा परिवारहेतुं वा सयमेवादिण्णं आदियति अप्णेण वि अदिण्णं आदियावेति अदिण्णं आदियंतं पि अण्णं समणुजाणति, एवं खलु तस्स तप्पत्तियं सावजे त्ति भाहिजइ, सत्तमे किरियाठाणे अदिण्णादाणवत्तिए त्ति आहिते 7 ॥ __अहावरे अट्ठमे किरियाठाणे अज्झथिए त्ति आहिज्जति, से जधानामए केइ पुरिसे, नस्थि णं तस्स [तस्स-नास्ति प्रत्यन्तरे] केति किंचि विसंवादेति, सयमेव दुटे दुम्मणे ओहतमणसंकप्पे चिंतासोगसागरसंपविढे करतलपल्हत्थियमुहे अदृज्झाणोवगते भूमिगतदिट्ठीए झियाति, तस्स णं अज्झत्थिया संसइया चत्तारि ठाणा एवमाहिजति, तजधा-कोधे माणे माया लोमे, अज्झत्थमेव कोषमाणमायालोभा, एवं खलु तस्स तप्पत्तियं सावजे त्ति आहिजति, अट्ठमे किरियट्ठाणे अज्झथिए त्ति आहिते 8 ॥ अहावरे नवमे किरियट्ठाणे माणवत्तिए त्ति आहिज्जति, से जधानामए केइ पुरिसे जातीमएण वा कुलमदेण वा बलमदेण वा रूवमदेण वा तवमदेण वा सुतमदेण वा लाभमदेण वा इरसरियमदेण वा पन्नामदेण वा अन्नतरेण वा मदट्ठाणेण मत्ते समाणे परं हीलति जिंदति खिंसति गरहति. परिभवति, इत्त(त्ति-pra0)रिए अयमंसि अत्ताणं समुक्कसे, देहा चुते कम्मबितिए अवसे पयादि, तंजधा-भाओ गम्भं, जम्माओ जम्मं, माराओ मारं, नरगाओ नरगं, चंडे थद्धे चवले माणी यावि भवति, एवं खलु तस्स तप्पत्तियं सावजे त्ति आहिज्जति, णवमे किरियट्टाणे माणवत्तिए त्ति आहिते 9 ॥ __ अहावरे दसमे किरियट्ठाणे मित्तदोसवत्तिए त्ति आहिजति, से जधानामए केइ पुरिसे मातीहिं वा पितीहिं वा भातीहिं वा भगिणीहिं वा भजाहिं वा पुत्तेहिं वा धूताहिं वा सुण्हाहिं वा सद्धिं संवसमाणे तेसिं अण्णतरंसि अहालहुसगंसि अवराहंसि सयमेव गुरुयं दंडं वत्तेति, तंजधासीतोदगवियडंसि वा कायं ओबोलेत्ता भवति, उसिणोदगवियडेण वा कार्य ओसिंचित्ता भवति, अगणिकाएणं कायं ओडहित्ता भवति, जोत्तेण वा वेत्तेण वा णेत्तेण वा कसेण वा छियाए वा लताए वा पासाई अवदालेत्ता भवति, दंडेण वा अट्ठीण वा मुट्ठीण वा लेलूण वा कवालेण वा कायं आउडेत्ता भवति, तहप्पगारे पुरिसज्जाते संवसमाणे दुम्मणे भवंति, पवसमाणे सुमणे भवंति, तहप्पगारे पुरिसज्जाते दंडपासी (दंडमासी-pra0) डंडगुरुए डंडपुरेक्खडे, अहि ते अस्सि लोगंसि, अहिते परंसि लोगंसि, संजलणे कोधणे पट्ठीमंसि(मंसिए-pra0, मंसी-pra0) यावि भवति. एवं खलु तस्स तप्पत्तियं सावजे त्ति आहिजति, दसमे किरियट्ठाणे मित्तदोसवत्तिए त्ति आहिते 10 ॥ __ अहावरे एकारसमे किरियट्ठाणे मायवत्तिए त्ति आहिज्जति, जे इमे भवंति गूढायारा तमोकाइया उलुयपत्तलहुया पव्वयगुरुया ते आयरियावि संता अणारियाओ भासाओ वियुंज(जुजं-pra0)ति, अण्णहा संतं अप्पाणं अण्णथा मण्णंति, अण्णं पुट्ठा अण्णं वागरेंति, अण्णं आइक्खितव्वं अण्णं आइक्खंति, से जधानामए केइ पुरिसे अंतोसल्ले तं सल्लं णो सयं णीहरति णो अण्णेण णीहरावेति णो पडिविद्धसति, एवामेव निण्हवेति, अविउमाणे अंतो अंतो झियाति, एवामेव माती मायं कटु नो आलोएति णो पडिक्कमति णो निदति नो गरहति नो विउति नो विसोहेति नो अकरणताए अब्भुटेति नो अहारिहं पायच्छित्तं तवोकम्म पडिवजति, मायी अस्सि लोए पञ्चायाती, मायी परंसि लोए पञ्चायाती, निंदं गहाय पसंसति, NA(NI?)यरति, ण नियती, Page #252 -------------------------------------------------------------------------- ________________ 695] बीयं अज्झयणं 'किरियात्थान्न्ण्'| अट्ठादंडे 1 अणट्ठादंडे 2 हिंसादंडे 3 अकम्हादंडे 4 दिढिविपरियासियादंडे 5 मोसवत्तिए 6 अदिन्नादाणवत्तिए 7 अज्झथिए 8 माणवत्तिए 9 मित्तदोसवत्तिए 10 मायावत्तिए 11 लोभवत्तिए 12 इरियावहिए 13 / 695. पढमे दंडसमादाणे अट्ठादंडवत्तिएं ति आहिज्जति, से जहानामए केइ पुरिसे आतहेउं वा णांइहेउं वा अगारहेउं वा परिवारहेउं वा मित्तहेउं वा 5 णागहेउं वा भूतहेउं वा जक्खहेडं वा तं दंडं तस-थावरेहिं पाणेहिं सयमेव णिसिरति, अण्णेण वि णिसिरावेति, अण्णं पि णिसिरंतं समणुजाणति, एवं खलु निसिरिय डंडं छाएति, मायी असमाहडलेस्से यावि भवति, एवं खलु तरस तप्पत्तियं सावजे त्ति आहिजति, एकारसमे किरियट्ठाणे मायावत्तिए त्ति आहिते 11 ॥ ___ अधावरे बारसमे किरियट्ठाणे लोभवत्तिए त्ति आहिज्जति, जे इमे भवंति आरण्णिया आवसहिया गामणियंतिया कण्हुयीराहस्सिया नो बहुसंजता णो बहुपडिविरता सव्वपाणभूतजीवसत्तेहिं ते अप्पणा सच्चामोसाइं एवं विजुंजंति 'अहं न हंतव्वे अण्णे हंतव्वा, अहं न अज्जावेतव्वो अण्णे अजावेतव्वा, अहं न परिघेत्तव्वो अण्णे परिघेतव्वा, अहं न परितावेतम्वो अण्णे परितावेतव्वा, अहं न उद्दवेतव्वो अण्णे उद्दवेतव्वा', एवामेव ते इथिकामेहिं मुच्छिता गिद्धा गढिता अज्झोववण्णा भुंजित्ता भोगाई कालमासे कालं किच्चा अण्णतरेसु आसुरिएसु किब्बिसिएसु ठाणेसु उववत्तारो भवंति, ततो वि विप्पमुच्चमाणा भुजो एलमूयत्ताए पञ्चायंति, एवं खलु तस्स तप्पत्तिय सावजे त्ति आहिजति, बारसमे किरियट्ठाणे लोभवत्तिए त्ति आहिते 12 / इच्चेताई बारस किरियट्ठाणाई दविएणं समणेण वा माहणेण वा सम्मं सुपरिजाणितव्वाइं भ्व्ण्ति॥ ___ अथावरे तेरसमे किरियट्ठाणे ईरियावहिए त्ति आहिज्जत्ति, इह खलु अत्तत्ताए संवुडस्स अणगारस्स इरियासमियस्स भासासमियस्स एसणासमियस्स आयाणभंडमत्तणिक्खेवणासमिवस्स उच्चारपासवणखेलसिंघाण जल्लपारिट्ठावणियासमियस्स मणसमियस्स वैसमियरस कायसमियस्स मणगुत्तस्स वैगुत्तस्स कायगुत्तस्स गुत्तस्स गुत्तिदियस्स गुत्तबंभचारिस्स आउत्तं गच्छमाणस्स वा चिट्ठमाणम्स वा निसीयमाणस्स वा तुयध्माणस्स वा आउत्तं भुंजमाणस्स वा भासमाणस्स वा आउत्तं वत्थं पडिग्गहं कंबलं पादपुंछणं गेण्हमाणस्स वा निक्खिवमाणस्स वा जाव चक्खुपम्हनिवायमवि अत्थि वेमाता सुहुमा किरिया ईरियावहिया कजति, सा पढमसमये बद्धपुट्ठा, बितियसमये वेदिता, ततियसमये निजिण्णा, सा बद्धपुट्ठा उदिता वेदिता निजिण्णा, सेयकाले अकम्मे यावि भ्व्ति। एवं खलु तस्स तप्पत्तियं असावजे त्ति आहिजति, तेरसमे किरियट्ठाणे इरियावहियवत्तिए त्ति आहिते 13 ॥ से बेमि जे अतीता जे य पडुप्पण्णा जे य आगमेस्सा अरहंता भगवंतो सव्वे ते एताई चेव तेरस किरियाठाणाई भासिंसु वा भासंति वा भासिस्संति वा, एवं पण्णविसु 3, एवं चेव तेरसमं किरियाठाणं सेविंसु 3" इति आवश्यकचूर्णो प्रतिक्रमणाध्ययने pR0 127-132 ॥ 14. cU0 विना--भवति अक्खाताई pA0 पु 2 lA0 saM0 / भवंतीति मक्खायं mu0 / भवंतीति मक्खायाई खं 1 पु 1 / भवंति तंजहा खं 2 / "भवन्तीत्येवमाख्यातम्" shii। तुलना sU0 717 ॥ 15. तंजहा नास्ति खं 1 / तंजहा अस्थादंडे जाव इरियावहियाए cuu0॥ 1. मायव खं 1 ॥ 2. देगे भाहिज्ज से खं 1 ॥ 3. णातहेतुं cuu0॥ 4. पडियारदेग् ख 1 / परियार cuu0॥ 5. थावरपाणेहिं ख 1 mu0 विना॥ Page #253 -------------------------------------------------------------------------- ________________ 156 सूयगडंगसुते बीए सुयक्खंधे [sU0 696 तस्स तेप्पत्तियं सौवज्जे ति हिज्जति, पढमे दंडसमादाणे a~TThAdaMDavattie त्ति आहिते । 696. [1] अहावरे दोचे दंडसमादाणे अणद्वादंडवएण्त्तिए त्ति आहिज्जति, से जहाना केइ पुरिसे जे इमे तसा पाणा भवंति ते ऽणो अच्चाए णो अजिणाए णो मंसाए णो सोणियाए एवं हिययाए पित्ताए वसा पिच्छाए पुंच्छा वालाए "सिंगाए विसाणाए दंताए दाढाए हाए हारुणीए अठ्ठीए अट्ठिमिंजए, णो हिंसिंसु मे त्ति, णो हिंसति मे त्ति, णो " हिंसिस्संति मे त्ति, णो पुत्तपोसैंणयाए णो पसुपोसणयाए णो अगारपरिवहणताए णो samaNamAhaNa'va~ttiyacheuM, णो तस्स सरीरगस्स किंचि वि परियादित्ता भवति, से हंता छेत्ता 10 भेत्ता लुंपैत्ता विलुंपैत्ता उद्दवैत्ता उज्झिउं बाले वेरस्स आभागी भवति, अणट्ठादंडे । 5. [2] से हाणामए केइ पुरिसे जे इमे थावरा पाणा भवति, तंजहा - इकडा इवा कैढिणा इ वा जंतुगा इ वा परगा हू~ वा "मोरका इ वा तणा है वा कुसाईं 1. तप्पत्तितं pA0 खं 2 pu2 lA0 ॥ 2. सावज्जं ति खं 1 विना । अत्रेदं बोध्यम्- त्रयोदशसु क्रियास्थानेषु सर्वत्र खं 1 cU0 विना प्रायः सर्वासु प्रतिषु सावज्जं पाठो वर्तते, zau0 अनुसारेणापि सावज्जं पाठः । mu0 विना द्वितीये क्रियास्थाने सर्वासु प्रतिषु सावज्जे पाठः । चतुर्थक्रियास्थानत आरभ्य पु 1 मध्येऽपि सावज्जे पाठः । आवश्यकचूर्णावपि स एव पाठः । अतः सावज्जे इति पाठस्य प्राचीनता विभाष्य अस्माभिर्मूले स स्थापितः सर्वत्र ॥ 3. भाहिज्जे खं 1 mu0 विना ॥ 4. अट्ठादंडे ति खं 1 mu0 विना ॥ 5. वत्तिते त्ति खं 1 mu0 विना ॥ 6. 'नामते खं 2 pA0 pu1, 2 ॥ 7 तस्थावरा पाणा ते णो cU0 ॥ 8. नो भवाते नो भजिणाते णो मंसाते णो सोणिया एवं हितताए खं 1 mu0 विना । तुलना - AcA0 sU0 52 ॥ 9. पिंछाए खं 1 ला 0 ॥ 10. मुच्छाए खं 2 ॥ 11. संगाए खं 2 pA0 pu2 lA0 ॥ 12. णहरूणीए खं 1 / ण्हरुणीए 1 / नेहाए भणिए खं 2 पु 2 / नहाए भणिए pA0 laa0| हारुए saM0 ॥ 13. मिंजाए खं 1 / मिंजाते pA0 खं 2 pu2 ला 0 ॥ 14. हिंसि (सिं- pA0 ) सु मे ति णो हिंसति मे ति नो हिंसिस्सामिति खं 1 mu0 विना । "नैवाहिंसिषुः, नापि हिंसन्ति, नापि हिंसिष्यन्ति मां मदीयं चेति" zI0 ॥ 15. mu0 विना - हिंसिसि त्ति मे खं 1 / हिंसिस्सति ति cU0 / दृश्यतामुपरितनं टिप्पणम् ॥ 16. पोसणाए खं 1 विना ॥ 17. वत्तणाहेडं mu0 / समणमाद्दणहेतुं cuu0॥ 18. प्रतिषु पाठाः किंचि परितादित्ता खं 1 / किंचि परियादित्ता पु 1 / किंचि चि परियादित्ता खं 2 pA0 lA0 saM0 mu0 / किंचि वप्पतिरियादत्ता पु 2 / " नो तस्य शरीरस्य किमपि परित्राणाय तत् प्राणव्यपरोपणं भवति" zI0 / दृश्यतां pR0 157 paM0 3 // 19. उवद खं 2 पु 2 / तुलना - AcA0 sU0 66, 94 // 20. जहा वा केद्र खं 1 ॥ 21. इक्कड तिवा खं 1 / तुलना AcA0 sU0 455 ॥ 22. पु 2 विना - कढिणा वि खं 1 / कडिणा इ खं 1 विना ॥ 23, 25, 26. दिवा खं 1 ॥ 24. मेरका दि वा खं 1 | मोक्खाइ वा mu0 ॥ Page #254 -------------------------------------------------------------------------- ________________ 698] बियं अज्झयणं 'किरियात्थान्न्ण्'| वा कुचक्का इ वा पइव्वगा ति वा पलालए इ वा, ते णो पुत्तपोसणयाए णो पसुपोसणयाए णो अंगारपोसणयाए णो समणमाहणपोसणयाए, णो तस्स सरीरगस्स किंचि वि परियादित्ता भवति, से हंता छेत्ता भेत्ता लुंपैत्ता विलुंपैत्ता उद्दवैत्ता उज्झिउं बाले वेरस्स आभागी भवति, अणट्ठादंडे । [3] से जहाणामए केइ पुरिसे कच्छंसि वा दैहंसि वा दगंसि वा दवियंसि 5 वा वलयंसि वा णूमंसि वा गहणंसि वा गहणविदुग्गंसि वा वर्णसि वा वैणविदुग्गंसि वा तणाई ऊसविय ऊसविय सयमेव अगणिकोयं णिसिरति, अण्णेण वि अगणिकायं णिसिरावेति, अण्णं पि अगणिकायं णिसिरंतं समणुजाणति, अणट्ठादंडे,एवं खलु तस्स तैप्पत्तियं सावजे ति आहिज्जति, दोचे दंडसमादाणे अणट्ठादंडवत्तिए त्ति आहिते। 697. a~hAvare तच्चे दंडसमादाणे हिंसादंडवत्तिए ति आहिज्ति। से 10 जहाणामए केइ पुरिसे ममं वा ममि वा अन्नं वा अन्निं वा हिंसिंसु वा "हिंसइ वा "हिंसिस्सइ वा तं दंडं तस-थावरेहिं पाणेहिं सयमेव णिसिरति, अण्णेण वि णिसिरावेति, अन्नं पि णिसितं समणुजाणति, हिंसादंडे, एवं खलु तस्स तप्पत्तियं सौवजे ति आहिज्जइ, तच्चे दंडसमादाणे हिंसादंडवत्तिए त्ति आहिते। 698. [1] अहावरे चउत्थे दंडसमादाणे अकस्माद् दंडवत्तिए ति 15 1. कुच्चगा खं 1 विना। कुञ्चका दि पन्धका ति वा पलालए ति वा खं 1 / दृश्यताम् भाचा. sU0 455 ॥ 2. पप्पगा खं 1 विना। (व्व्व्गा?)॥ 3.देग्सणए खं 1 ॥ 4. भगारपडिहणयाए mu0| तुलना-pR0 156 paM0 8 // 5. किंचि वि परियाइत्ता खं 1 / किंचि परीयावित्ता paa0| किंचि परियादित्ता ख 1 pA0 विना। दृश्यतां pR0 156 paM0 9 // 6. उहवेडं cuu0॥ 7. भणदंडे cuu0॥8. जधाणामते cuu0| जहा वा केति खं 1 / दृश्यतां पृ. 156 टि. 20 ॥ 9. कच्छंसि वा जाव पन्वतदुग्गंसि वा cU0 / "कच्छादिषु दशसु स्थानेषु वनदुर्गपर्यन्तेषु" shii। तुलना-AcA0 sU0 505, 674 / दृश्यता. sU0 698 / तुलना-भगवतीसूत्रे प्रथमे शतकेऽष्टमे uddeshke॥ 10. दहंसि वा नास्ति खं 1 mu0 विना॥11. वणविदुग्गंसि वा पब्वयंसि वा पव्वयविदुग्गंसि वा खं 1 शी. विना। आवश्यकचूर्णावप्यं पात्थ्ः। दृश्यतामुपरितनं टिप्पणम् 9 / दृश्यता s0698॥12,13 कातं खं 2 paa0॥ 14. तप्पत्तितं पा. खं 2 पु 2 ॥ 15. सावज mu0| "तप्पत्तियं ति सावजे त्ति दोच्चे दंडसमादाणे" cU0 / दृश्यतां pR0 156 paM0 1 // 16. दंडसमारंभे pA0 खं 2 पु 2 ॥ 17. माधावरे खं 2 pA0 / माहावरे खं 1 ॥ 18. हिंसिसु pA0 पु 1 saM0 mu0 विना॥ 19. हिंसंति खं 1 ॥ 20. हिंसिस्संति pA0 खं 1, 2 pu1 sN0॥ 21. सावजे ति paa0| सावज ति खं 1 pA0 विना। दृश्यतां पृ. 156 paM0 1 ॥ 22. आधावरे pA0 खं 2 पु 2 / आहावरे laa0॥ 23. अकसमा दंड खं 1 पु 1 विना। अकस्मा वत्तिए त्ति cuu0| "इह च 'अकस्मात्' इत्यय शब्दो मगधदेशे सर्वेणाप्यागोपालाशनादिना संस्कृत एवोच्चार्यत इति तदिहापि तथाभूत evoccarita iti" shii0|| Page #255 -------------------------------------------------------------------------- ________________ सूयगडंगसुते बीए सुयक्खंधे [sU0 699 - आहिज्जति, से जहाणामए केइ पुरिसे कैच्छंसि वा जीव वणविदुग्गंसि वा मियवित्तिए मियसंकप्पे मियपणिहाणे मियवैहाए गंता एते मिय त्ति काउं अन्नयरस्स मियस्स वधाए उसुं आयामेत्ता णं णिसिरेजा, से मियं वहिस्सामि त्ति कट्टु तित्तिरं अदि वाचडगं वा लावगं वा कवोतगं वा कविं वा कंविंजलं वा विधित्ता 5 भवति, " इति खलु से अण्णस्स अट्ठाए अण्णं फुंसइ, अकस्माद्दंडे । 158 [2] से हाणामए केइ पुरिसे सालीणि वा वीहीणि वा कोद्दवाणि वा कंगूणि वा पैरंगाणि वा रालाणि वा " णिलिश्2अमाणे अन्नयरस्स तणस्स वहाए सत्थं णिसिरेज्जा, से सोमगं मयणगं मुकुंदगं वीहिरूसितं कालेसुतं तणं छिंदिस्सामि त्ति कट्टु सालिं वा वीहिं वा "कोदवं वा कंगुं वा परगं वा रालयं वा छिंदित्ता भवै, 10 इति खलु से अन्नस्स अट्ठाए अन्नं फुसति, अकस्मात् दंडे, एवं खलु तस्स तैम्पत्तियं सावज्जे त्ति आहिजति, चउत्थे दंडसमादाणे अकस्मात् दंडवत्तिए त्ति आहिते । 21. 699. [1] अंहावरे पंचमे दंडसमादाणे दिट्ठीविप्परियासियादंडे इ आहिज्जति, से जहाणामए केइ पुरिसे माईहिं वा पिईर्हि वा भातीहिं वा भगिणीहिं वा भजाहिं वा पुत्तेर्हि वा धूताहिं वा सुण्हाहिं वा सद्धिं संवसमाणे मित्तं 15 अमित्तमिति मन्नमाणे मित्ते हयपुव्वे भवति, दिट्ठीविप्परियासियादंडे । [2] से जहा~ वा केइ पुरिसे गामघायंसि व नगरघायंसि वा खेड0 कब्बड0 1 / दृश्यतां sU0 710 ॥ " एवं खलु " शी 0 ॥ 7. विना । 1. कच्छंसी खं 1 ॥ 2. जाव पव्वयविदुग्गंसि खं 1 mu0 विना । से जहाणामए केइ ता ( जा ) व पन्वतविदुग्गंसि वा मिगवुत्तीए cU0 / तुलना-भगवती सूत्रे प्रथमे शतकेऽष्टमे उद्देशके । "कच्छे वा यावद् वनदुर्गे वा" zI0 / दृश्यतां pR0 157 paM0 6 // 3. बहाते खं 1 mu0 विना ॥ 4. आयमित्ता खं 1 पु 1 mu0 विना । " आयामेत्त त्ति आयामेन समाकृष्य" zI0 ॥ 5. वहगं वा नास्ति pA0 खं 2 पु 2 lA0 ॥ 6. चडगं वा नास्ति खं * कवि (वि खं 1 ) जलिं खं 1, 2 ॥ * * इह खलु cU0 फुसती khN1pu1॥ 8. भकम्हादंडे खं 1 पु 1 विना ॥ 9. जहा वा केइ खं 1 / दृश्यतां pR0 156 paM0 12 // 10. वराणि खं 1 ॥ 11. णितिज खं 2 pA0 पु 2 lA0 saM0 / " णितिजमाणे णिद्देमाणे " cU0 ॥ 12. सामगं तणगं मुकुंदगं खं 1pu1| 66 'मदणका सुगंधा तणजाति " cU0 ॥ 13. वीहिऊसियं कलेसुयं खं 1 ॥ 14. कोहवं वा कंगूं वा खं 2 pA0 pu0 2 lA0 saM0 / कोई वा कंगुं धा वरगे वा रालं वा खं 1 ॥ 15. एए खलु खं 1 ॥ 16. अकस्मा दंडे नं 1 विना । 17. तप्पत्तितं सावज्जं खं 1 पु 1 विना । दृश्यतां pR0 156 paM0 1 // 18. अकस्मा दंड खं 1 विना ॥ एवमग्रेऽपि ॥ 21. केति खं 1 ॥ cU0 ॥ 23. भवती खं 1 ॥ 24. वा मडबघायंसि वा खं 2 ॥ 19. भाहा खं 1, 2 pA0 ॥ 20. विपरि खं 1 पु 1 / 22. अमित्तमेव खं 1 विना । अमित्तमिति मित्ते वधितपुग्वे जहाणामए केइ mu0 ॥ 25. वा खेड0 कब्बड0 नगरघायंसि Page #256 -------------------------------------------------------------------------- ________________ 702] अति अज्झणं 'किरियाठाणं' / मडंबघातंसि वा दोणमुहघायंसि वा पट्टणघायंसि वां आसमघातंसि वा सन्निवेसघायंसि वा निगमघायंसि वा रायहाणिघायंसि वा अतेणं तेणमिति मन्नमाणे अतेणे हयपुत्रे भवै, दिडीपिरियासियादंडे, एवं खलु तस्स तप्पैत्तियं सावज्जे ति आहिज्जति, पंचमे दंडसंमादाणे दिट्ठीविप्परियासियादंडे त्ति आहिते । 700. अहावरे छड्डे किरियाठाणे मोसवत्तिए त्ति आहिज्जति, से जहानामए 5 केइ पुरिसे आहेउं वा नायैहेउं वा अगारहेउं वा परिवारहेउं वा सयमेव मुसं वयति, अण्णेण वि मुसं वदावेति, मुसं वयंतं पि अण्णं समणुजाणति, एवं खलु तस्स तैंप्पत्तियं sA~vajJe त्ति आहिज्जति, छट्ठे किरियाठाणे मोसवत्तिए त्ति आहिते । 701. अहावरे सत्तमे किरियाठाणे अदिण्णादाणवत्तिए ति आहिज्जति से जाणा केइ पुरिसे आयहेउं वा जाव परिवारहेउं वा सयमेव अदिण्णं आदियति, 10 अण्णेण वि अदिण्णं आदियावेति, अदिण्णं आदियंतं अण्णं समणुजाणति, एवं खलु तस्स तप्पत्तियं सावजे त्ति आहिज्जति, सत्तमे किरियाठाणे अदिण्णादाणवत्तिए त्ति आहिते । 159 702. अहावरे अट्ठमे किरियाठाणे अंज्झत्थिए त्ति आहिज्जति, से जाणार केइ पुरिसे, "से णत्थि णं " केइ किंचि विसंवादेति, सयमेव हीणे दीणे 15 दुडे दुम्मणे ओहयमणसंकप्पे चिंतासोगसागरसंपविट्ठे करतलपल्हत्थमुहे अट्टज्झाणोवगते भूमिगतेंदिट्ठीए झियाति, तस्स णं अज्झत्थिया असंसइया चत्तारि ठाणा " 1. वा सन्निवेसदेग् खं 1 ॥ 2. तप्पत्तितं सावजं ति खं 1 पु 1 विना । " तस्स तं सावज्जे ति पंचमा किरिया " cU0 | दृश्यतां pR0 156 paM0 1 // 3. समाताणे खं 2 pA0 ॥ 4. किरिया खं 1 / एवमग्रेऽपि सर्वत्र ॥ 5. णाइहेउं mu0 / " णाय हेतुं पुत्तो वा से अण्णो वा से कोइ " cU0 ॥ 6 तम्पत्तितं खं 2 ॥ 7. सावजं खं 1 पु 1 विना । दृश्यतां pR0 156 paM0 1 // 8. सावजं 11 विना । सावज ति pA0 / दृश्यतां pR0 156 paM0 1 // 9 पु 1 विना अज्झत्थवत्तिए त्ति mu0 / अज्झथिए त्ति नास्ति खं 1 / अज्झत्थवत्तिए आहि खं 1 विना । अज्झथिए, से जधा0 cU0 / " आध्यात्मिकमिति" zI0 / अत्र अग्रे च अन्भत्थ' इति पाठोऽपि कासुचित् प्रतिषु दृश्यते ॥ 10. से नास्ति खं 1 विना । से जधा0 केइ पुरिसे णत्थि णं विसंवादेति cU0 / 'तद्यथा नाम कश्चित् पुरुषः..., तस्य च नास्ति कश्चिद् विसंवादयिता" zI0 ॥ 11. केति खं 1 ॥ 12. दिट्टिए 1 ॥ 13. व्यासं खं 1 / त्थिता असं खं 1 विना । 'स्थिया असंसतिया pu1 | "आध्यात्मिका, अध्यात्मे संश्रिताः अज्झत्यसंसइया, अधवा मुक्तसंशयमेव समानदीर्घत्वे कृते अज्झत्थिया असंसइया, अहवा संशयः अज्ञाने भये च संशयं कुर्वन्तीति संशयिता" cU0 / "आध्यात्मिकानि अन्तःकरणोद्भवानि मनः संश्रितानि असंशयितानि वा " zI0 / cU0 zI0 अनुसारेण 'अज्झत्थिया संसइया' इति 'अज्झत्थिया असंसइया' इति चोभयविधः पाठोऽत्र भाति । तुलना - AcA0 sU0 690 Ti01, 2, sU0 730 Ti0 2 // << Page #257 -------------------------------------------------------------------------- ________________ सूयगडंगसुत्ते बीए सुयक्खंधे [703एवमाहिज्जति, taM0-कोहे माणे माया लोभे, अज्झत्थमेव कोह-माण-मायां-लोहा, एवं खलु तस्स तप्पत्तियं सावजे ति आहिज्जति, अट्ठमे किरियाठाणे अज्झथिए त्ति आहिते। 703. अहावरे णवमे किरियाठाणे माणवत्तिए ति आहिज्जइ, से जहाणामएं केइ पुरिसे जातिमदेण वा कुलमदेण वा बलमदेण वा रूवमएण वा तवमएण वा सुयमदेण वा लाभमदेण वा इस्सरियमदेण वा पएण्ण्णामदेण वा अन्नतरेण वा मदट्ठाणेणं मते समाणे परं हीलेति निंदति खिसति गरहति परिभवै अवमण्णेति, इत्तरिए अयमंसि अप्पाणं समुक्कसे, देही चुए कम्मबितिए अवसे पयाति, तंजहा-गब्भातो गम्भं, जम्मातो जम्म, मारातो मारं, परगाओ णरगं, चंडे थेद्धे चैवले माणी यावि भवति, एवं खलु तस्स तप्पत्तियं sA~vaje त्ति आहिन्नति, 10 णवमे किरियाठाणे माणवत्तिए ति आहिते। 704. अहावरे दसमे किरियाठाणे मित्तदोसवत्तिए ति आहिज्जति, से जहाणामए केइ पुरिसे मातीहिं वा "पितीहिं वा भाईहिं वा भगिणीहिं वा भन्जाहिं वा पुत्तोह वा धूयाहिं वा सुण्हाहिं वा सद्धिं संवसमाणे तेसिं अन्नतरंसि अहालहुगंसि अवराहंसि सयमेव गरुयं दंडं वत्तेति, तंजहा-सीतोदगइवियडंसि वा कार्य 1. देग्लोभे खं 1 विना॥ 2. सावज खं 1 पु 1 विना। दृश्यता pR0 156 5 1 ॥ 3. देग्स्थित्ते pA0खं 2 पु 2 ॥ 4. आहा खं 2 laa0॥ 5. त्ति नास्ति pA0 खं 2 पु 2 sN0॥ 6. केति खं 1 ॥ 7. पण्णाणमदेण खं 1 ॥ 8. निंदेह खं 1 पु 1 विना॥ 9. प्रतिषु पाठाः-इत्त(ति पु 1)रिए अयं, अहमसि पुण विसिटुजाइकुलबलाइगुणोववेए एवं अप्पाणं समुक्कसे पु 1 mu0 sN0| पु 1 mu0 saM0 विना-इत्तिरिए अयमंसि अप्पाणं समुक्कसे खं 1, आवश्यकचूर्णौ च । इत्तरिएइ महमंसि अप्पाणं समुक्कसे खं 2 pA0 पु 2 laa0| "इत्तरिओ अल्पप्रत्ययः, इत्वरमिति अल्पतरोऽयमस्मात् जात्यादिभिः, अस्मादहं जात्यादिभिर्महत्तर इति अप्पाणं विउक्कसेइ विविधं विशिष्टं वा आत्मानं विउक्कसतीति" cuu0| "इतरोऽयं जघन्यो हीनजातिकः...."अहं पुनर्विशिष्टजातिकुलबलादिगुणोपेतः, एवमात्मानं समुत्कर्षयेदिति" shii0॥ 10. देहतो चुतो cU0 / "देहा चुए इत्यादि" shii0॥ 11. देग्बितिते खं 2 पु 2 paa0॥ 12. थंडे खं 1 / धड्डे pA0 ॥ 13. चवले थ माणी य वि खं 1 ॥ 14. सावजं ति खं 1 पु 1 विना । दृश्यतां pR0 156 paM0 1 // 15. केति खं 1 पु 1 ॥ 16. मादीहिं खं 1 पु 1 ॥ 17. saM0 cU0 विना-पीतिहिं खं 1 / पीतीहिं अन्यत्र । 18. भादीहिं वा भतिणीहिं खं 1 ॥ 19. देग्तरेसिं ख 2 पु 2 pA0 / इत आरभ्य अस्य 704 सूत्रस्य तुलना दशाश्रुतस्कन्धस्य षष्ठाध्ययनेन सह क्र्त्व्या। दृश्यतामत्र sU0 713 Ti0 15 // 20. "लहुसभो अल्प इत्यर्थः" cU0 / दृश्यतां sU0 713 ॥ 21. दंडं णिवत्तेति खं 1 पु 1 विना। दृश्यता sU0 713 / "दण्डं दुःखोत्पादकं वर्तयति करोति" shii0॥ 22. प्रतिषु पाठा:-विगडसि वा कार्य उच्चा(च्चो saM0, च्छो mu0)लेत्ता pA0 खं 2 पु 2 lA0 saM0 / वियर्डसि उघोलित्ता खं 1 / वियडेण वा कायं उसिंचित्ता पु 1 / सीतोदग0 वा कार्य उवलेत्ता cU0 / "शीतोदके विकटे प्रभूते....."कायमधो बोलयिता भवति" zI0 / तुलना-भाचा0 sU0 360 इत्यादि। Page #258 -------------------------------------------------------------------------- ________________ 705] बीयं अज्झयणं 'किरियात्थान्न्ण्'| 161 ओबोलित्ता भवति, उसिणोदगवियडेण वा कायं ओसिंचित्ता भवति, अगणिकोएण वा कायं उड्डहित्ता भवति, जोत्तेण वा वेत्तेण वा णेत्तेण वा तया वा कसेण वा छिवाए वा लयाए वा पांसाई उद्दालेत्ता भवति, दंडेण वा अट्ठीण वा *मुट्ठीण वा लेलूण वा कवालेण वा कार्य आंउट्टित्ता भवति, तहप्पकारे पुरिसजाते "संवसमाणे दुम्मणा भवंति, पवसमाणे सुमणा भवंति, तहप्पैकारे पुरिसजाते 5 दंडपासी दंडगुरुए दंडपुरक्खडे अहिए इमंसि लोगसि अहिते परंसि लोगसि संजलणे कोहणे "पिट्ठिमंसि यावि भवति, एवं खलु तस्स तप्पत्तियं सौवजे ति आहिज्जति, दसमे किरियाठाणे मित्तदोसवत्तिए ति आहिते। 705. अहावरे एक्कारसमे किरियाठाणे मायावत्तिए त्ति आहिजति, जे इमे भवंति-गूंढायारा तमोकासिया उलंगपत्तलहया पव्वयगुरुया, ते आरिया वि संता 10 अणारियोओ भासाओ विउति, अन्नहा संतं अप्पाणं अन्नहा मन्नंति, अन्नं पुट्ठा 1. देग्णं काय उसिवित्ता खं 1 ॥ 2. cU0 विना-काएणं कार्य उवडहिज्जा pA0 खं 2 पु 2 ला. saM0 / 'काएणं कायं उड्डहित्ता भवती खं 1 pu1| "अगणिकाएण वा उम्मुएण वा तत्तलोहेण वा कायं उड्डहित्ता भवति" cuu0| "अग्मिकायेन उल्मुकेन तप्तायसा वा कायमुपदाहयिता भवति" shii0॥ 3. जोतेण वा वेतेण वा खं 2 पु 2 paa0॥ 4. तयाइ वा mu0| तया वा नास्ति खं 1 / "त्वचा वा सनादिकया" shii0॥ 5. छियाए खं 1 विना। "छिव त्ति सेसओ कसओ" cuu0॥ 6. पासायं खं 2 pA0 पु 2 lA0 ॥ 7. "उद्दालेत्ति त्ति चम्माइं लंबावेत्ति" cuu0| उद्दालयितु ति चर्माणि लम्बयितुं भवति" shii0॥ * मुट्ठिणा वा लेलूणा वा खं 2 पु lA0 saM0 ॥ 8. mu0 cU0 विना-आउडेत्ता खं 1, आवश्यकचूर्णौ c। माउरित्ता खं 2 pA0 पु 2 lA0 sN0| आउंचित्ता पु 1 / "कुव्यतीति आउद्देति" cuu0| "कायमपताडयिता भवति" shii0॥ 9. देग्प्पगारे पुरिसज्जाए खं 2 पु 2 pA0 laa0॥10. संवास खं ॥ 11. दमण्णे भवति खं 1 पु 1 विना। दुम्मणा भवति mu0| दुहिता भवंति cuu0॥ 12. सुम्मणो pA0 खं 2 पु 2 lA0 sN0॥ 13. पगारे खं 1 विना॥ 14. पिट्ठी खं 1 ॥ 15. सावजे ति pA0 खं 1 cU0 विना। सावजं ति mu0| दृश्यतां पृ. 156 paM0 1 ॥ 16. "एवं पुण केयि दोसवत्तियं अट्ठमं किरियाणं भणितुं पच्छा भणंति परदोसवत्तियं णवमं किरियट्ठाणं, पच्छा माणवत्तियं दसमं किरियट्ठाणं" cuu0| "अपरे पुनरष्टमं क्रियास्थानमात्मदोषप्रत्ययिकमाचक्षते, नवमं तु परदोषप्रत्ययिकं, दशमं पुनः प्राण(मान)वृत्तिकं क्रियास्थानमिति" shii0॥ 17. गूढागारा खं 2 पु 2 paa0| "गूढो आचारो जेसिं" cuu0| "गूढ आचारो येषाम्" shii0॥ 18. कसिया खं 1 पु 1 विना। देग्काइया cU0, आवश्यकचूर्णौ च । "तमसि कायां चेष्टा कुर्वन्तीति तमोकाइया" cuu0| "तमसि कषितुं शीलं येषां ते तमसि काषिणः, त एव च काषिकाः, पराविज्ञाताः क्रियाः कुर्वन्तीत्यर्थः" shii0॥ 19. उलुगदेग् खं 1 पु 1 / उलगपत्तलहुए पव्वतगरुए cuu0॥ 2 . गुरुता खं 1 पु 1 / गुरुवा ते यारिया खं 1 पु 1 विना॥ 21. देग्यातो भासातो जुजति खं 1 पु 1 विना। याओ भासाओ विपउज्जति mu0| अणारियाहिं विटंति cU0 / "अनार्यभाषाः प्रयुञ्जते" zI0 ॥ Page #259 -------------------------------------------------------------------------- ________________ 162 सूयगडंगसुत्त बीए सुयक्बंधे [sU0 706अन्नं वागरेंति, अन्नं आइक्खियव्वं अन्नं आइक्खंति । से जहाणामएं केइ पुरिसे अंतोसल्ले तं सलं णो संयं णीहरति, णो अन्नण णीहरावेति, णो पंडिविद्धंसेति, एवामेव निण्हवेति, अविउट्टमाणे अंतो अंतो ऽरियाति, एवामेव माई मायं कट्ठ णो आलोएति णो पडिक्कमति णो जिंदति णो गरहति णो विउद्दति णो "विसोहति णो 5 अंकरणयाए अब्भुट्टेति णो अहारिहं तवोकम्मं पायच्छित्तं पडिवनति, मायी अस्सिं लोए पञ्चायाइ, मायी परंसि लोए पञ्चायाति, "निंदं गहाय पंसंसते, णिच्चरति, ण नियट्टति, णिसिरिय दंडं छाएति, मायी a~samAhaDasuhalese यावि भवति, एवं खलु तस्स तप्पत्तियं सावजे त्ति आहिज्जइ, एक्कारसमे किरियाठाणे मायावत्तिए त्ति आहिते। 706. अंहावरे बारसमे किरियाठाणे lobha'vattie ति आहिनति, "taM10 जहा-जे इमे भवंति आरणिया आवसहिया गौमंतिया कण्हुईराहस्सिया, णो बहुसंजया, णो बहुपडिविरया सव्वपाण-भूत-जीव-सत्तेहिं, ते अएण्प्पणा saccAmosA~I 1. केति पुरिसे खं 1 / एगे पुरिसे खं 1 पु 1 mu0 विना ॥ 2. सतिं खं 1 / सैं paa0॥ 3. यन्नेण खं 2 ॥ 1. पलिवि cU0 / परिवि खं 1 ॥ 5. एव परिणिण्हावेति खं 1 / "वेदणाभीतो णत्थि सल्लो त्ति णिण्हाइ" cuu0॥ 6. रियै mu0| झियाति cU0, आवश्यकचूर्णी c। "रीयते व्रजति" shii0॥ 7. एवामेव खं 2 pA0 पु 2 saM0 ॥ 8. माती खं 1 pu1॥ 9. गरिहै खं 2 पु 2 sN0॥ 10. विसोहेइ खं 2 mu0॥ 11. अकरणाय खं 2 / अकरणाए खं 1 / अकरणताते पु 1 ॥ 12. आधारिहं cuu0॥ 13. खं 1 [आवश्यकचूर्णिं च विनानिदै गहाय (गहाइ lA0) खं 2 pA0 पु 2 lA0 saM0 / निदै गरहाय पु 1 / निदै गरहह mu0| "मायी च निन्द्यते लोकेन इत्यर्थः. आत्मानं प्रशंसतीति" cuu0| परं निन्दति....., पर निन्दयित्वाऽऽत्मानं प्रशंसयति" shii0॥14. पसंसिते खं 1 विना। दृश्यतामुपरितनं त्तिप्प्न्न्म्॥ 15. "अधियं चरतीति णियरती" c0| "अधिकं निश्चयेन वा चरति'...... निश्चरति" shii0॥16. माती खं 2 pu2॥ 17. "असमाहडलेस्से, हिट्ठिलाओ तिणि असमाहडलेस्साओ......"उवरिल्लाओ तिणि समाहडाओ" cuu0| "असमाहृता अनङ्गीकृता शोभना लेश्या येन स तथा" shii0॥ 18. सावजे ति पु 1 / सावज ति खं 1 पु 1 cU0 विना। दृश्यतां pR0 156 paM0 1 // 19. आहादेग् pA0 खं 2 पु 2 laa0॥ 20. वत्तित्ते खं 2 पु 2 ला. paa0॥ 21. तंजहा अत्र नास्ति खं 1 विना। जे इमे भवंति तंजहा खं 2 पु 1 sN0| " तद्यथा य इमे" shii0॥ 22. गामांतिक अभ्यासे प्रामस्य ग्रामयोर्वा ग्रामाणां वा अंतिए वसंतीति गामंतिया (अंतिए व गामणियंतिया-pra0) प्राममुपजीवन्तीत्यर्थः" cU0 / "ग्रामस्यान्ते समीपे वसन्तीति प्रामान्तिकाः" shii0| आवश्यकचूर्णी त्वत्र गामणियंतिया इति पाठः, sU0 712-861 मध्येऽपि तथैव पाठ इत्यपि ध्येयम् ॥ 23. कण्हुयिरदेग् cU0 / कण्हुयीरा खं 1 / कन्हुतीरा' पु 1 / "क्वचित्..."रहस्य' येषां ते क्वचिद्राहसिकाः" shii0॥ 24. अप्पणो खं 1 mu0 cU0 / "आत्मना स्वतः" shii0| "स्वयमोऽर्थे अप्पणो नवा"-si0 8 / 2 / 209 // 25. देग्साइं वियुंजंति खं 2 पु 2 pA0 lA0 sN0| देग्साइं पजुजंति cuu0| "एवं वक्ष्यमाणनीत्या विशेषेण युञ्जन्ति" shii0॥ Page #260 -------------------------------------------------------------------------- ________________ 707] बीयं अज्झयणं 'किरियात्थान्न्ण्'| एवं विउति-अहं ण हंतव्वो अन्ने हंतव्वा, अहं ण अजावेतब्बो अन्ने अन्जावेयव्वा, अहं ण परिघेतवो अन्ने परिघेत्तव्वा, अहं ण परितावेयव्वो अन्ने परितावेयव्वा, अहं ण उद्दवेयव्वो अन्ने उद्दवेयव्वा, एवामेव् ते इथिकामेहिं मुच्छिया गिद्धा गढिता गरहिता अज्झोववण्णा जाव वासाइं चौपचमाइं छद्दसमाई अप्पयरो वा भुजयरो वा भुंजित्तुं भोगभोगाई कालमासे कालं किच्चा अन्नतरेसु A~suriesu 5 किबिसिएसु ठाणेसु उववत्तारो भवंति, ततो विप्पमुच्चमाणा भुजो भुजो एलमूयत्ताए तैमूयत्ताए जाइमूयत्ताए पंचायंति, एवं खलु तस्स तप्पत्तियं सावज्जे त्ति आहिज्जति, दुवालसमे किरियाठाणे लोभवत्तिए ति आहिते। इचेताई दुवालस किरियाठाणाई दविएणं समणेणं वा माहणेणं वा सम्मं सुपरिजाणियव्वाइं भवंति । 707. अहावरे तेरसमे किरियाठाणे इरियावहिए त्ति आहिज्जति, इह खलु 10 अतत्ताए संवुडस्स अणगारस्स इरियासमियस्स भासासमियस्स एसणासमियस्स आयाणभंडमत्तणिक्खेवणासमियस्स उच्चार-पासवण-खेल-सिंघाण-जल्लपारिट्ठावणियासमियस्स मणसमियस्स वैसमियस्स कायसमियस्स मणगुत्तस्स वैगुत्तस्स कायगुत्तस्स गुंत्तस्स गुतिंदियस्स गुत्तबंभचारिस्स आउत्तं गच्छमाणस्स आउत्तं 1. एतदन्तर्गतः पाठो नास्ति खं 1, cU0 अनुसारेण तु अने परितावेयव्वा इति पाठानन्तरं भाति ॥ 2. pA0 cU0 विना-चित्त खं 2 पु 2 / देग्घेत पु 1 lA0 sN0॥ 3. " एवामेवेत्यादि" shii0॥ 4. ते नास्ति खं 1 पु 1 मु. शी. विना। "एमेव इथिकामेसु..."मुच्छिता गिद्धा जाव मझोववण्णा cU0 / "एवमेव "te"strIpradhAnAH कामाः स्त्रीकामाः, यदिवा स्त्रीषु कामेषु च शब्दादिषु मूर्छिताः गृद्धा प्रथिता अध्युपपन्नाः" zI0 / 'गरहिया' इति पदं चूर्णी zI0 वृत्तौ च न दृश्यते, दृश्यता sU0 713 / तुलना-AcA0 sU0 374, pR0 404 paM0 17 // 5. तु भोगाई खं 1 / दृश्यतां sU0 713 / "भुक्त्वा भोगभोगान् इति, स्त्रीभोगे सतिं अवश्यं शब्दादयो भोगा भोगभोगाः, तान् भुक्त्वा" shii0॥ 6. आसू खं 1 / "मासुरिएसु... जेसु सूरो नत्थि ठाणेसु" cuu0| "आसुरिकेषु" shii0॥ 7. देग्सएसु खं 1 ॥ * भुजो 2 एल' खं 1 / भुजो एल खं 1 विना ॥ 8. तमूयत्ताए जाइमूयत्ताए नास्ति खं 1, आवश्यकचूर्णौ c। "तमोकाइयत्ताए त्ति जात्यन्धो भवति बालंधो वा" cuu0| "तमूयत्ताए त्ति तमस्त्वेन अत्यन्तान्ध तमसत्वेन जात्यन्धतया" shii। दृश्यता sU0 712, 861 ॥ 9. जाइयत्ताए नास्ति खं 1.2 पु 2 cuu0॥ 10. ते पञ्चागते खं 2 ॥ 11. सावज ति खं 1 पु 1 विना। सावजे ति पु 1 ॥ 12. इञ्चेताणि cuu0| इच्चेयाइं खं 1, 2 pA0 पु 2 mu0| इच्छइयाइं lA0 sN0॥ 13. सम्म सप्प(प पु 1)रिजाणियव्वाणि खं 1 पु 1 / सम्मं पडिलेहितग्वाणि cuu0॥ 14. वहिय त्ति pA0 खं 2 पु 2 laa0sN0॥ 15. पा. पु 2 mu0 विना-खेलसिंघाणगपारिखं 1 / खेलजल्लसिंघाणपारि' खं 2 lA0 sN0| खेलजल्लसिंघाणगपारि पु 1 खं 1 ॥ 16. वतिस khN1| पु 1 cU0 विना वयस । / 17. वतिगु खं 1 ॥ 18. गुत्तस्स नास्ति खं 1 विना। "पुनः गुप्ति(प्त). ग्रहणम् एतावान् गुप्तिगोचरः, नातः परं गुप्तिरन्यापि दृश्यते" cuu0| "तथा... "गुप्तस्य, Page #261 -------------------------------------------------------------------------- ________________ 164 सूयगडंगसुते बीए सुयक्खंधे [sU0 707चिट्ठमाणस्स आउत्तं 'णिसीयमाणस्स आउत्तं तुयट्टमाणस्स आउत्तं भुंजमाणस्स आउत्तं भासमाणस्स आउत्तं वत्थं पडिग्गहं कंबलं पायपुंछणं गेण्हमाणस्स वा णिक्खिवमाणस्स वा जाव चक्खुपम्हणिवातमवि अत्थि वेमाया सुहमा किरिया इरियावहिया नामं कजति, सा पढमसमए बद्धा पुट्ठा, बितीयसमए वेदिता, ततियसमए णिज्जिण्णा, सा बद्धा पुट्ठा उदीरिया 'वेदिया णिजिण्णा सेयकाले अंकम्मं चावि भवति, एवं खलु तस्स तप्पत्तियं सावजे ति आहिज्जति, तेरसमे किरियाठाणे इरियावहिए त्ति आहिते। से बेमि-जे ये अतीता जे य पडुप्पन्ना जे आगमिस्सा अरहंता भगवंता सव्वे ते एताई चेव तेरस किरियाठाणाई भासिंसु वा भासंति वा भासिस्संति वा पण्णविंसु वा पण्णवेति वा पाणविस्संति वा, एवं चेव तेरसमं किरियाठाणं 10 सेविंसु वा सेवंति वा सेविस्संति वा॥ पुनर्गुप्तग्रहणमेताभिरेव गुप्तिभिर्गुप्तो भवतीत्यस्यार्थस्थाविर्भावनायात्यादरख्यापनार्थं वेति" zI0 / दृश्यतां sU0 714 ॥ 19. गुत्तेदि खं 1 ॥ 1. निसियदेग् खं 1 ॥ 2. विमाता खं 1 पु 1 / विमाया mu0| "विषमा मात्रा वेमाता" cuu0| विविधा मात्रा विमात्रा" shii0॥ 3. कज्जती खं 1 पु 1 ॥ 4. मंते खं 2 pA0 पु 2 lA0 sN0॥ 5. पुट्टा च बिदेग् खं 2 ॥ 6. बितिय खं 1 ॥ 7. मते खं 1 प 1 ॥ 8. देग्मते mu0 विना॥ 9. वेतिया पु 1 ॥ 10. अकम्म वा(चा)वि खं 2 pA0 पु 2 lA0 sN0| अकम्मका वि खं 1 / अकम्म यावि पु 1 / अकम्भे यावि mu0| "सेयकाले अकम्म चावि भवति, सेयकालो त्ति एस्सो कालो, से त्ति णिसे, से इरिवधियाए कम्मे अकालो तस्स दोण्हं समयाणं परेणं, अकम्मं चावि भवति, चशब्दोऽधिकवचनादिषु" cuu0| "सेयकाले त्ति आगामिनि तृतीयसमये तत्कर्मापेक्षया अकर्मतापि च भवति" shii0॥ 11. सावज ति खं 1 पु 1 cU0 विना। दृश्यतां pR0 156 paM0 1 / अत्रेदं ध्येयम् -आवश्यकचूर्णावत्र असावजे त्ति इति पात्थ्ः। दृश्यतां pR0 152 Ti0 13 / सूत्रकृताङ्गचूर्णी तु यद्यपि सावजे त्ति इति पाठो दृश्यते, तथापि चूर्णिगतविवरणानुसारेण तत्रापि असावज्जे त्ति इति शुद्धपाठो भाति, तथाहि-"एवं खलु तस्स0 [a]सावज्जे त्ति आहिज्जति, एवं ताव वीत्राग्स्स्। जे पुण सरागसंजता तेसिं संपराइया, ते पुण जाइं एताइं इरियावहियवज्जाई बारस किरियट्ठाणाई तेसु वति."तेसिं प्रमाद-कषाय-योगनिमित्तो संपराइयबंधो भ्व्ति'..."| जो पुण कसाय-विरहितेण जोगेण बज्झति सो य इरियाव्हियो। हिडिल्ला पुण सावजा चेव बारस किरियट्ठाणाई भवंति चउपच्चइओ पंचपञ्चइओ वा एवं सरागसंजतस्स बंधो सावज्जो चेव"[प्रत्यन्तरे असावज्जो चेव' इति पाठो लभ्यते, तदनुसारेण तु 'बंधो, वीतरागसंजतस्स असावज्जो चेव' इति पाठोऽत्र कल्पनीयः] इति सूत्रकृताङ्गचूणौ ॥ 12., 13. य नास्ति खं 2 pA0 पु 2 lA0 saM0 / तुलना sU0 660 / दृश्यताम् भाचा0 sU0 132, 522 ॥ 14. चेव नास्ति खं 2 cuu0॥ 15. देग्णातिं खं 1 ॥ 16. भासंसु खं 1, 2 ॥ 17. पण्णवेंसु(चेसुं पु 1, वेसु pA0 lA0) खं 1 pA0 पु 1,2 laa0॥ 18. पण्णवेसंति खं 2 pA0 पु 2 ॥ Page #262 -------------------------------------------------------------------------- ________________ 708] बीयं अज्झयणं 'किरियात्थान्न्ण्'| 708, अदुत्तरं च णं पुरिसविजयविभंगमाइक्खिस्सामि । इह खलु नाणापण्णाणं नाणाछंदाणं नाणासीलाणं नाणादिट्ठीणं नाणारुईणं नाणारंभाणं नाणाज्झवसाणसंजुत्ताणं नाणाविहं पावसुयज्झयणं एवं भवति, तंजहा~-भोम्म उप्पायं सुविणं अंतलिक्खं अंगं सरलक्खणं वंजणं इत्थिलक्खणं पुरिसलक्खणं हयलक्खणं गयलक्खणं गोणलक्खणं मिंढलक्खणं कुक्कडलक्खणं तित्तिरलखणं 5 वट्टगलक्खणं लावगलक्खणं चक्कलक्खणं छत्तलक्खणं चम्मलक्खणं दंडलक्खणं असिलक्खणं मणिलक्खणं कागिणिलक्खणं सुभगाकरं दुब्भगाकर गब्भकर मोहणकरं आहेव्वणिं पागसासणिं दव्वहोमं खंत्तियविजं चंदचरियं सूरचेरियं सुक्कचेरियं बहस्सइचरियं उक्कापायं "दिसीदाहं मियचक्कं वायसपरिमंडलं पंसुटिं केसवुद्धिं मंसवुट्टि रुहिरवुद्धिं वेतालिं अद्धवेतालिं 'ओसोवणिं तालुग्घाडणिं 10 सोवागिं साबरिं दौमिलिं कालिंगि गोरि गंधारिं ओवतणि उप्पतणिं "जंभर्णि 1. रुतीणं खं 1 mu0 विना । / 2. प्रतिषु पाठा:-नाणज्झ खं 1 / नाणामझ खं 2 pA0 पु 2 lA0 saM0 / नाणाझ पु 1 cU0 / दृश्यतां sU0 718 ॥ 3. भोमं खं 1 cU0 विना ॥ 4. अंगसरलदेग्खं 2 / अंगसरं लदेग्खं 1 / "अङ्गे भवमाङ्गम्"", तथा स्वरलक्षणम्' zI0 ॥ 5. काकणिदेग् खं 1 ॥ 6. सुभगाकारं दुभ(ब्भ पु 1)गाकारं खं 1 पु 1 / "सुभगं दृभग दूभग सुभगं करेति" cU0 / "दुर्भगमपि सुभगमाकरोति सुभगाकरां सुभगमपि दुर्भगमाकरोति दुर्भगाकराम्" zI0 ॥ 7. गभाकरं खं 1 पु 2 विना। "गर्भकरां गर्भाधान विधायिनीम्" shii0॥8. मोहकरं पु 2 / "मोहं मेहुणे वाजीकरणम्" cuu0| "मोहो व्यामोहो वेदोदयो वा, तत्करणशीलाम्" shii0॥ 9. माहव्वणी saM0 / माहवणी pA0 / आहब्वणी पागसासणी खं 2 / "आथर्वणीम्" shii0॥ 10. खे(ख)त्तविज खं 1 / "खत्तियाणं विजा खत्तधिज्जा" cU0 / "क्षत्रियाणां विद्या धनुर्वेदादिका 'ताम्" zI0 ॥ 11. चरितं खं 1 pu10|"cNdcriyN इत्यादि, 'ऽचन्द्रचरितमिति" zI0 ॥ 52. देग्चरियं पु 1 cU0 विना। "सूर्यचरितं त्विदम्" zI0 ॥ 13. "सुक्कचरितं सुक्कचारो" cuu0| "शुक्रचारो वीथीत्रयचारादिकः" shii0॥ 14. बुहस्सतिच खं 1 / बिहप्फतिचरितं पु 1 / "बहस्सती संवच्छरटायौ एकेक रासिं कमेण चरति" cU0 / "बृहस्पतिचारः" shii0॥ 15. दिसा खं 1 cU0 विना ॥ 16. देग्विर्टि खं 1 ॥ 17. ओसोयणिं खं 1 पु 1 ॥ 18. ग्वायणिं सोवातिं खं 1 ॥ 19. दामलिं पु 1 / दामिलं पु 2 / दमलिं खं 1 / "दमिली दमिलभासाए" cU0 ॥ 20. "जाए उप्पतिति सय अण्णं वा उप्पतावेति सा उप्पादणी, जाए अभिमंतितो णिवडति सय अण्णं वा णिवडावेति सा णिवडणी" cU0 / "अवपतनी उत्पतनी" zI0 ॥ 21. "जा विजृम्भति जाए कंपावेति पासादं रुक्खं पुरिसं वा सा जंभिणी, जाए भिन्नति सा थंभणी..', जाए जंघा ऊरुगा य लेसिजति आसणे वा तत्थेव लाइज्जति सा लेपणी, आमयो णाम वाधी जरमादि ग्रहो वा लाएति आमवकरणी, सल्लं पविलु णीहरावेति सा पुण विजा ओसधी वा", अदिस्सो जाए भवति सा अंतद्वाणि अंजणं वा एवमादिआओ विजाओ" cu0 / "जृम्भणी स्तम्भनी श्लेषणी आमयकरणी विशल्यकरणी प्रक्रामणी अन्तर्धानकरणीत्येवमादिका विद्या अधीयते" shii0॥ Page #263 -------------------------------------------------------------------------- ________________ 166 सूयगडंगसुत्ते बीए सुयक्खंधे [709थंभणिं लेसणिं आमयकरणिं 'विसल्लकरणिं पक्कमणि अंतद्धाणिं आयमणिं एवमादिआओ विजाओ अन्नस्स हेउं पौंजंति, पाणस्स हेउं पौंजंति, वत्थस्स हेउं पौंजंति, लेणस्स हेउं पौंजंति, सयणस्स हेउं पौंजंति, अन्नेसिं वा विरूव रूवाणं कामभोगाण हेउं पंउंजंति, "तेरिच्छं ते विजं सेवंति, अंणारिया विप्पडि5 वन्ना ते कोलमासे कालं किच्चा अण्णतराई आसुरियाई किब्बिसियाई ठाणाई उववत्तारो भवंति, ततो वि विप्पमुच्चमाणा भुजो एलमूयताए तमांधयाए प्न्य्चाय्ति। 709. से एगतिओ आहेउं वा णायहेउं वा अगारहेउं वा परिवारहेउं वा नायगं वा सहवासियं वा "णिस्साए अदुवा a~NugAmie 1, अदुवा उवचरए 2, अदुवा पौडिपहिए 3, अदुवा संधिच्छेदए 4, अदुवागठिच्छदेए 5, अदुवा उरब्भिए 6, अदुवा सोवरिए 7, अदुवा vA~gurie 8, अदुवा साउणिए 9, अदुवा मच्छिए 10, a~duvA गोपालए 11, अदुवा गोघायए 12, अदुवा 'सोणइए 13, अदुवा सोवणियंतिए 14 / से ऐगतिओ अणुगामियभावं पंडिसंधाय तमेव अणुगमियाणुगमिय हंता 1. विसल्लिकदेग् खं 2 ॥ 2. आयमणि खं 1 cU0 zI0 मध्ये न dRshyte॥ 3. विजातो खं 1, 2 पु 2 lA0 sN0॥4. हे वियुजति त्ति पाणहेउं वियुंजंति खं 1 ॥ 5. वस्थस्स लेणस्स सयणस्स अमे(पणे पु 10)सिं खं 1 पु 1 / वत्थस्स हे पौंजंति नास्ति खं 2 पु 2 ॥ 6. विउंजंति पु 1 ॥ 7. तिरिच्छं cU0 mu0 / "तिरञ्छि इत्यादि" shii0॥ 8. ते अणा mu0॥9. ते नास्ति mu0॥ 10. सुरित्ताइं खं 1 / मासुरिताई किदिबसियठाणाई पु 1 ॥ 11. मयताए पा. 2 ला। मुयत्ताए पु 2 saM0 ॥ 12. हेउं वा सयणहेउं वा अगार खं 2 / हेडं वा णायहेलं वा सयणहे वा अगार mu0| दृश्यतां sU0 695 / "ज्ञातयः स्वजनाः, तन्निमित्तम" shii0॥ 13. निस्साते खं 1 पु 1 विना॥ 14. भा(म saM0)णुगामिते pA0 खं 2 pu2 saM0 / अणुगामिभो cU0 / "अनुगामुकः" shii0॥ 15. पाडिप(व पु 1)धिए खं 1 pu1| पडिपहिते खं 1 पु 1 विना। इत आरभ्य तत्तत्पदान्ते देगे स्थाने खं 1 पु 1 mu0 विना ते इति व्र्त्ते॥ 16. गठिभेदते खं 1 mu0 विना। 11 एतदन्तर्गतस्य पाठस्य चूर्णी zI0 वृत्तौ वात्र व्याख्या न dRshyte। तथापि zI0 घृत्तौ अग्रे व्याख्या वर्तते, दृश्यतां pR0 167 Ti0 12 // 17. साउणिए अदुवा वागुरिए खं 1 zI0 / "अथवा....'शाकुनिकः, अथवा... "वागुरिकः" zI0 ॥ 18. अदुवा गोवायए 11 अदुवा गोपालए 12 mu0| "अथवा गोपालभावं प्रतिपद्यते, अथवा गोघातकः स्यात् " shii0॥ 19. से(सो पु 2)णयते pA0 खं 2 पु.2 lA0 / सेवणयते saM0 / सोवणिए mu0| दृश्यतां pR0 168 paM0 11 Ti0 8 / "शौवनिकः शुनां परिपालकः" shii0॥ 20. सोवणितंतिते खं 1 पु 1 mu0 विना। दृश्यतां pR0 168 Ti0 11 / "सोवणियंतिये ति । श्वभिः पापद्धिं कुर्वन् मृगादीनामन्तं करोतीत्यर्थः" shii0॥ 21. एगइतो माणु' खं 1 पु 1 विना। " एगदिए माणु....."अनुगच्छतीत्यानुगामिकः" cuu0| "अनुगामुकभावम्" zI0 ॥ 22. परिसंखं 1 ॥ 23. अणुगामिया खं 2 mu0| अणुगामिया अणुगमित हंता खं 1 पु 1 ॥ Page #264 -------------------------------------------------------------------------- ________________ 709] बीयं अज्झयणं 'किरियाठाणं' / छेत्ता भेत्ता लुंपैत्ता विलुंपैत्ता उद्दवैत्ता आहारं आहारेति, इति से महया पावेहिं कम्मेहिं अत्ताणं उवक्खाइत्ता भवति 1 / से एगतिओ उवचैरगभावं पडिसंधाय तमेव उवचरित 2 हंता छेत्ता भेत्ता लंपैत्ता विपत्ता उद्दवैत्ता आहारं आहारेति, इति से महया पावहिं कम्मेहिं अत्ताणं उवकखाइत्ता भवति 2 / से गतिओ पाडिपहियभावं पडिसंघाय तमेव पडिपहे ठिचा हंता छेत्ता भेत्ता लुंपैत्ता विलुंपैत्ता उद्दवता आहारं आहारेति, इति से महया पावेहिं कम्मेहिं अत्ताणं उवक्खाइत्ता भवति 3 / " से एगतिओ संधिच्छेदगभावं पडिसंघाय तमेव संधिं छेत्ता भेत्ता जाव इति से महता पावेहिं कम्मेहिं अत्ताणं उवक्खाइत्ता भवति 4 / से" एगतिओ गंठिच्छेदेंगभावं पडिसंधाय तमेव गंठि छेत्ता भेत्ता जाव इति से महया पावेहिं कम्मेहिं अप्पाणं उवक्खाइत्ता भवति 5 / 1. भवती खं 1 ॥ 2. से तेगयतो खं 1 पु 1 विना ॥ 3 रयभादेग् खं 1 पु 1 विना ॥ 4. उवचरियं खं 2 / उवचरियं 2 pA0 पु 2 lA0 saM0 / उवचरित 2 खं 1 / उचचरित पु 1 / यस्थाने तश्रुतेरत्र प्राचुर्येण दर्शनात् उवचरिय उवचरिय इति उवचरित उवचरित इति वा पाठोऽत्र 'अणुगामिय अणुगामिय' इति पूर्वपाठवत् समीचीनः ॥ 5. इई खं 2 pA0 lA0 saM0 / 6. पावकम्मे हिं खं 1 पु 1 ॥ 7 एगयभो खं 2 pA0 पु 2 lA0 saM0 ॥ 8. तमेवं खं 1 ॥ 9. अप्पाणं खं 1 mu0 विना ॥ 10,11 से तेगैभ खं 1 mu0 विना ॥ 12. दाभावं खं 2 पु 2 lA0 pA0 / " अथैकः सन्धिच्छेदकभावं खत्रखननत्वं अथैकः घुघुरादिना ग्रन्थिच्छेदकभावं प्रतिपद्य तमेवानुयाति " zI0 ॥ 13. अत्ताणं mu0 ॥ 14. से तेगैमो खं 1 mu0 विना ॥ 15. भिवभावं खं 1 ॥ 16. सोवरिय खं 1 पु 1 cU0 mu0 विना । " अत्रान्तरे सौकरिकपदम्, तच्च स्वबुद्धया व्याख्येयम्, सौकरिकाः श्वपचाश्चाण्डालाः खट्टिका इत्यर्थः " zI0 / अत्रेदं बोध्यम् - चूर्णौ ' वागुरिय-साउणिय मच्छिग-गोघातग 'पदानन्तरं ' सोअरिय 'पदं दृश्यते, तदपि च पाठान्तररूपेण - " उरब्भो णाम उरणओ सउणा मोर- तित्तिरादि । मच्छगं जालेण गलेण वा पडिसंधाय गोणं मारेति, तस्याला मे महिसमेलगं वा । केइ पुण महिसं, अण्णतरो तभ्वतिरित्तो गोणादि " cU0 ॥ वागुरिओ त्ति वाहो .. / सेगतिओ गोघातगभावं भांति - सोभरियभावं ति, " से एगतिओ उरब्र्भियभावं पाडसंधाय उरब्भं वा अण्णतरं वा तसं पाणं हंता जाव उवक्खात्ता भवति 6 / एसो अभिलावो सव्वत्थ । से गतिओ ऽसोयरियभावं पडसंधाय महिसं वा अण्णयरं वा तसं पाणं हंता 15 जाव उवक्खाइत्ता भवति 7 / 167 ****** 10 Page #265 -------------------------------------------------------------------------- ________________ 168 सूयगडंगसुत्ते बीए सुयक्वंधे [sU0 709से एगतिओ वागुरियभावं पडिसंधाय मिगं वा अण्णतरं वा तसं पाणं हंता जाव उवक्खाइत्ता भवति 8 / से एगतिओ साउणियभावं पडिसंधाय सौणिं वा अण्णतरं वा तसं पाणं हंता जाव उवक्खाइत्ता भवति 9 / से एगतिओ मच्छियभावं पडिसंधाय मच्छं वा अण्णयरं वा तसं पाणं हता जाव उवक्खाइत्ता भवति 10 / - से एगतिओ गोघातगभावं पडिसंधार्य गोणं वा अण्णतरं वा तसं पाणं हंता जाव उवक्खाइत्ता भवति 11 / से एगतिओ गोपालगभावं पडिसंधाय तमेव गोणं वा परिजविय परिजविय 10 हंता जाव उवक्खाइत्ता भवति 12 / से एगतिओ सोवणियभावं पडिसंधार्य सुणगं वा अन्नयरं वा तसं पाणं हंता जाव उवक्खाइत्ता भवति 13 / ___ "से एगतिओ "सोवणियंतियभावं पंडिसंधाय मणुस्सं वा अन्नयरं वा तसं पाणं हंता जाव आहारं आहारेति, इति से महता पावहिं कम्मेहिं अत्ताणं 15 उवक्खाइत्ता भवति 14 / 1. से तेगतो pA0 खं 2 laa0| se tegaito saM0 / se egaito pu 1 // 2. अत्रेदं ध्येयम्पूर्व [pR0 166 paM0 11] 'गोपालक' पदानन्तरं 'गोघातक' पदमुपन्यस्तम् , zI0 वृत्तावपि तथैव व्याख्यातं तत्र अत्र च, सूत्रे तु अत्र क्रमविपर्यासो dRshyte। चूर्णौ तु 'गोपालक' पदस्य व्याख्यैव न दृश्यते, दृश्यतां pR0 167 Ti0 16 / "अथैकः कश्चिद् गोपालकभावं प्रतिपद्य कस्याश्चिद् गोः कुपितः सन् तां गां परिविच्य पृथक् कृत्वा तस्या हन्ता....."भवति । अथैकः कश्चित् क्रूरकर्मकारी गोघातकभावं प्रतिपद्य गामन्यतरं वा असं प्राणिनं व्यापदयेत्" shii0॥ 3. देग्य तमेव गोणं mu0॥ 4, 7, 10 se tegaio खं 1 mu0 विना ॥ 5. गोवालं वा mu0॥ 6. परिणविय परिभविय खं 1 ॥ 8."सोणइमो आगासपाणं डंबो य" cU0 / दृश्यतां pR0 166 paM0 11 // 9. देग्व तमेव सुदेग् mu0॥ 11. सोवगणियंतियभावं पु 2 / "सोवागणियन्तिमओ त्ति सुणए पचंती सोवागा, णि आधिक्ये, अंतेसु [गा]मादीणं वसंतीति अंतिआ जधा पचंतिआ, एवं सोवागा वि, अधियं ति जो णियंतिमो सो पुण सोवागेहितो वि अंतियतरो भवति" cU0 / "श्वभिश्चरति शौवनिकः, अन्तोऽस्यास्तीत्यन्तिकः, अन्ते वा चरति आन्तिकः पर्यन्तवासीत्यर्थः...'शौवनिकान्तिकः क्रूरसारमेयपरिग्रहः प्रत्यन्तनिवासी च प्रत्यन्तनिवासिभिर्वा श्वभिश्चरतीति" zI0 / दृश्यतां pR0 166 Ti0 20 // 12. परिसंदेग् खं 1 ॥ 13. पावकम्मेहि खं 1 ॥ Page #266 -------------------------------------------------------------------------- ________________ 710] बीयं अज्झयणं 'किरियात्थान्न्ण्'| 710. 'से एगतिओ परिसामज्झातो उद्वित्ता अहमेयं हंछामि त्ति कटु तित्तिरं वा वट्टगं वा लावगं वा कवोयगं वा~ कविं वा कविंजलं वा अण्णयरं वा तसं पाणं हता जाव उवक्खाइत्ता भवति । से एगतिओ केणै आदाणेणं विरुद्ध समाणे अदुवा खलदाणेणं अदुवा सुराथालएणं गाहावतीणं वा गाहार्वैपुत्ताण वा सयमेव अगणिकाएणं सस्साइं 5 झामेति, अण्णेण वि अगणिकाएणं संस्साई झामावेति, अगणिकाएणं संस्साई झोमंतं पि अण्णं समणुजाणति, इति से महता पावहिं कम्मेहिं अत्ताणं उवक्खाइत्ता भवति । से एगतिओ "केणै आयाणेणं विरुद्धे समाणे अदुवा खलदाणेणं अदुवा सुराथीलएणं गाहावतीण वा गाहावैपुत्ताण वा उट्टाण वा गोणाण वा घोडगाण 10 वा गद्दभाण वा सयमेव धुराओ कप्पेति, अण्णेण वि कप्पावेति, कप्पंतं पि अण्णं समणुजाणति, इति से महया जाव भ्व्ति। से एगतिओ "केणै आदाणेणं विरुद्ध समाणे अदुवा खलदाणेणं अदुवा सुराथालएणं गाहावतीणं वा गाहावतिपुत्ताणं वा उट्टसालाओ वा गोणसालाओ वा घोडगसालाओ वा गद्दभसालाओ वा कंटगैबोंदियाए पडिपेहित्ता सयमेव 15 अगणिकाएणं झामेति, अण्णण वि झामावेति, झामेंतं पि अन्नं समणुजीणइ, इति से महया जाव भ्व्ति। 1. से तेगहतो खं 1 mu0 विना ॥ 2. मझगओ उद्वित्ता तं अहदेग् खं 1 ॥ 3. आहणामि खं 1 cU0 विना ॥ 4. वा कविंजलं खं 1 विना। दृश्यता sU0 698 ॥ 5. se tegaio खं 1 mu0 विना॥ 6. केणति खं 1, 2 pu1॥ 7. खलु खं 1 पु 1 mu0 विना। "खलके दाणं खलभिक्खं, तदूर्ण दिण्णं ण दिण्णं वा, तेण विरुद्धो" cU0 / "खलस्य कुथितादिविशिष्टस्य दानं खलके वाऽल्पधान्यादेर्दानं खलदानम् , तेन कुपितः" shii0॥ 8. देग्वालदेग् खं 1 / "सुराथालगं ति थालगेण सुरा पिजति, तत्थ परिवाडीए आवेट्ठस्स वारो ण दिण्णो उट्ठवितो वा, तेण विरुद्धो" cU0 / "सुरायाः स्थालक कोशकादि, तेन विवक्षितलाभाभावात् कुपितः" zI0 ॥ 9. देग्वतीपु खं 1 pu1॥10.स्स्सातिण् खं 1॥11.सासाति खं 1 / सासाइयं खं 2 / सस्सामाइयं lA0 सासमाइयं पु 2 ॥ 12. झामंतं समदेग् खं 1 / "झामिताई अणुजाणति 'सुटु तुमे झामिताई' ति" c0॥ 13. पावकम्मेहिं खं 1 mu0॥14. केणति खं 1 ॥ 15. 'वालदेग् खं 1 ॥ 16. देग्वतीपुदेग् खं 1 ॥ 17. सूराओ खं 1 / "धूरीयाओ त्ति जङ्घा (हंका-pra0) खलुका vA" shii0॥ 18. se tegaio pu 1, 2 pA0 // 19. केणति खं 1 ॥ 20. 'गोणसालाओ वा' नास्ति खं 2 pA0 पु 2 lA0 ॥ 21. बोंदिताहिं पडिदेग् खं 1 / "कंटकबोंदियाए त्ति कण्टकशाखाभिः" shii0॥ 22.जाणाति खं 1 ॥ Page #267 -------------------------------------------------------------------------- ________________ 170 सूयगडंगसुत्ते बीए सुयक्खंधे [sU0 710से' एगतिओ केणै आयाणेणं विरुद्ध समाणे अदुवा खलदाणेणं अदुवा सुराथालएणं गाहावतीणं वा गाहावैपुत्ताणं वा कुंडलं वा गुणं वा मणिं वा मोत्तियं वा सयमेव अवहरति, अन्नेण वि अवहरावेति, अवहरंतं पि अन्नं समणुजाणति, इति से महया जाव भ्व्ति। से एगइओ केणै आदाणेणं विरुद्ध समाणे अदुवा खलदाणेणं अदुवा सुराथालएणं समणाण वा माहणाण वा छत्तगं वा दंडगं वा भंडगं वा मत्तगं वा लएण्टिगं वा भिसिगं वा चेलगं वा चिलिमिलिगं वा चम्मगं वा चम्मच्छेदणगं वा चम्मकोसं वा सयमेव अवहरति जाव समणुजाणति इति से महया जाव उवक्खाइत्ता भवति । से एगतिओ णो वितिगिछइ, taM0-गाहावतीण वा गाहावतिपुत्ताण वा सयमेव अगणिकाएणं ओसहीओ झामेति जाव अण्णं पि झामेंतं समणुजाणति इति से महया जाव भ्व्ति। से एगतिओ णो वितिगिति, taM0-गाहावतीण वा गाहावतिपुत्ताण वा उट्टाण वा गोणाण वा घोडगाण वा गद्दभाण वा सयमेव धूराओ कप्पेति, अण्णेण वि कप्पावेति, अण्णं पि कप्तं समणुजाणति । से एगतिओ णो वितिगिछति, taM0-गाहावतीण वा गाहावतिपुत्ताण वा उट्टसालाओ वा जाव गद्दभसालाओ वा कंटकबोंदियाए पडिपेहित्ता सयमेव अगणिकाएणं झामेति जाव smnnujaannti। 1. se tegaio खं 1 mu0 विना॥ 2. केणति खं 1 ॥ 3. केणति खं 1 ॥ 4. लट्ठगं खं । / लहि~ मुः। दृश्यताम् acA0 sU0 444 pR0 162 Ti0 1 // 5. चेलं वा चिलिमिलियं वा खं 1 mu0 विना ॥ 6. चम्मगं वा नास्ति खं 1 ॥ 7. चम्मकोसि(स)यं वा खं 1 विना। "दंडगं वा भंडगं वा जाव परिच्छेदणगं वा सयमेव अवहरति" cuu0॥ 8. 'तंजहा' खं 1 मु. विना नास्ति। एवमग्रेऽपि सर्वत्र ज्ञ्येय्म्। चूर्णी न दृश्यते, शी. वृत्तौ तु विद्य्ते। "एवं ताव विरा(रो?)धिया गता, इमे अण्णे अवि(व-pra0)राहिता वुच्चंति-सो एगतिमो [णो वितिगिच्छदि, नेति प्रतिषेधे..."न मीमसेइ त्ति इह परलोके वा दोषोऽस्ति नास्तीति वा। गाधावतीण vA0" cuu0| "एवं तावद् विरोधिता(धिनः-pra0) अभिहिताः, साम्प्रतमितरेऽभिधीयन्तेसे एगैमो इत्यादि......'नो वितिगिच्छ(गिंछ-pra0)i त्ति न विमर्षति...."तद्यथा गृहपत्यादेः निर्निमित्तमेव....." shii0॥ 9. जाव उवक्खाइत्ता भदेग् mu0॥ 10. देग्गिच्छइ पु 1 ॥ 11. थूरामओ खं 1 ॥ 12. देग्गिच्छति खं 1 ॥ 13. देग्गबोंदियाए खं 1 mu0 विना । 'कबोंदियाहिं mu0| "कंटकबोंदियाए(याहि-pra0) त्ति कण्टकशाखाभिः" zI0 ॥ Page #268 -------------------------------------------------------------------------- ________________ 710] बीयं अज्झयणं 'किरियात्थान्न्ण्'| 171 से एगतिओ णो ऽवितिर्गिछति, [taM0-] गाहावतीण वा गाहावतिपुत्ताण वा कोण्डलं वा जाव मोत्तियं वा सयमेव अवहरति जाव समणुजाणति । से एगतिओ णो ऽवितिगिछति, [taM0-] समणाण वा माहणाण वा दंडगं वा जाव चम्मच्छेदणगं वा सयमेव अवहरति जाव समणुजाणति, इति से महता जाव उवक्खाइत्ता भ्व्ति। से एगतिओ समणं वा माहणं वा दिस्सा णाणाविधेहिं पावकम्मेहिं अत्ताणं उवक्खाइत्ता भवति, अदुवा णं accharA~e अप्फालेता भवति, अदुवा णं फरुसं वदित्ता भवति, कालेण "वि से अणुपविट्ठस्स असणं वा पाणं वा जाव णो दवावेत्ता भवति, जे इमे भवंति "वोण्णमंता भारोकंता अलसगा वैसलगा किमणगा समणगा~ पवयंती ते इणमेव जीवितं "धिज्जीवितं संपडिबूहंति, नाई ते पारलोइ[य]स्स 10 अट्ठस्स किंचि वि "सिलिस्संति, ते दुक्खंति ते सोयंति ते जूरंति ते तिप्पंति ते पिट्ट(ड)ति ते परितप्पति ते दुक्खण-सोयण-जूरण-तिप्पणे-पिट्ट(डु)ण-परितप्पण-वह-बंधणपरिकिलेसातो अपडिविरता भवंति, ते महता आरंभेणं ते महया 1, 4. वितिकिछति खं 1 ॥ 2. taM0 नास्ति mu0 विना ॥ 3. कोण्डलं वा नास्ति खं 1 विना ॥ 5. taM0 नास्ति mu0 विना ॥ 6. वा छत्तगं वा दंडगं mu0| दृश्यतां pR0 170 paM0 6 // 7. जाव छेदणं वा खं 1 mu. vinaa॥ 8. se tegaio खं 1 mu0 विना ॥ 9. दिस्स खं 1 ॥ 10. राते खं 1 mu0 विना। "अदुवा णं अच्छराए मज्झियारे रोसेण वा जाव भणति, अच्छरा णाम चप्पुडिया,"अप्फोडेति त्ति भिगुडी कुंचितनिडाला फिट्ट फिट्ट भणंति" cuu0| "अप्सरायाः चप्पुटिकाया आस्फालयिता भवति" shii0॥ 11. अफालेत्ता पु 1 विना । आफालित्ता mu0॥ 12. वि य से खं 1 mu0 विना ॥ 13. वा 4 जाव खं 1 pu1॥ 14. "धुण्णत त्ति धूयतेऽनेनेति धुण्णं कम्मं तण-कठ्ठहारगादिकर्महता, अशुभैर्वा प्रागुपचितैः पापकर्मभिर्हता पव्वयंति" cuu0| "वोगं ति तृण-काष्ठहारादिकमधमकर्म, तद् विद्यते येषां ते तद्वन्तः" zI0 1 दृश्यतां pR0 172paM0 14, Ti0 27 // 15. " भरोक्कंत त्ति कुटुम्बभरेण अर्कता ण तरंति कुटुंबाति पोसेतुं तो पव्वैता मालस्सिया" cuu0| "भारेण कुटुम्बभारेण ....... आक्रान्ताः" shii0॥ 16. "वसल त्ति वृषलाः" cuu0| "वसलग त्ति वृषलाः" shii0॥ 17. समणगा नास्ति खं 1 mu0 विना। cU0 मध्येऽप्यस्य व्याख्या न dRshyte। "कृपणाः क्लीबा अकिञ्चित्कराः श्रमणा भवन्ति प्रव्रज्यां गृह्णन्तीति" shii0॥ 18. यंति mu0॥ 19. धीजीवितं खं 1 मु. विना। इणमेव धिज्जीवितं cuu0॥ 20. नाइ (नाइ mu0) ते परलोगस्स अट्राए खं 1 mu0| नाइत्ते पारलोइ(लोय-पु 1)स्स अहस्स खं 1 विना। "न परलौकिकं किंचि वि अत्थं, श्लिष आलिङ्गने, न श्लिष्यन्ति, न साधयन्तीत्यर्थः" cuu0| "नापि च ते पारलौकिकस्यार्थस्य साधनमनुतानं किञ्चिदपि स्वल्पमपि श्लिष्यन्ति समाश्रयन्ति" shii0॥ 21. सिलीसंति खं 1 mu0॥ 22. सोतंति खं 1 मु. विना ॥ 23. पिडंति खं 1 / "स्वतः पीड्यन्ते" shii0॥ 24. जूरणसोयणति खं 1 विना॥ 25. देग्पिंडणदेग् खं 1 ॥ 26. तिप्पणदेग् खं 1 विना॥ Page #269 -------------------------------------------------------------------------- ________________ सूयगडंगसुत्ते बीए सुयखंधे [sU0 710समारंभेणं ते महता आरंभसमारंभेणं विरूवरूवेहिं पावकम्मकिचेहिं उरालाई माणुस्सगाई भोगभोगाई भुंजित्तारो भवंति, तंजहा-अन्नं अन्नकाले, पाणं पाणकाले, वत्थं वत्थकाले, लेणं लेणकाले, सयणं सयणकाले, सपुव्वावरं च णं हाते कतबलिकम्मे कयकौयमंगलपायच्छित्ते सिरसा हाते कंठेमालकडे आविद्धमणिसुवण्णे कप्पितमाला5 मौली पंडिबद्धसरीरे vagghAriya'soNisuttagamalladAmakalAve अहतवत्थपरिहिते चंदणो क्खित्तगायसरीरे महति महालियाए कूडागारसालाए महतिमहालयंसि सीहासणंसि इत्थीगुम्मसंपरिबुडे सव्वरातिएणं जोइणा झियायमाणेणं महताहतनट्ट-गीत-वाईयतंती-तल-ताल-तुंडिय-घण-मुइंगपडुप्पवाइतरवेणं उरालाई माणुस्सगाई भोगभोगाई भुंजमाणे विहरति, तस्स णं एगमवि आणवेमाणस्स जाव चत्तारि पंच जणा अवुत्ता 10 चेव अब्भुटेंति, भइण देवाणुप्पिया! किं करेमो ? किं आहरेमो? किं उवणेमो ? कि आवि द्ववेमो! किं भे "हियैच्छितं ? किं भे आसगस्स सैदै 1 तमेव पासित्ता अआरिया एवं वदंति- देवे खलु अयं पुरिसे, देवसिणाए खलु अयं पुरिसे, ठेवजीवणिज्जे खलु अयं पुरिसे, अण्णे वि णं उवजीवंति, तमेव पासित्ता आरिया वदंति-अभिकंतकूरकम्मे खलु अयं पुरिसे अतिधुन्ने अतिआतरक्खे 1. रंभेणं महता विरूव खं 1 ॥ 2. पावकिञ्चेहिं cuu0॥ 3. अण्णं वा अण्णदेग् खं 1पु 1 mu0 विना ॥ 4. देग्सोणियसुत्तमल खं 1 / देग्सोणितसुत्तगमल्लदेग् पु 1 / "सोणिसुत्तगं कडिसुत्तकं" cU0 ॥ 5. चंदणोक्खिण्णगा' खं 2 pu1॥ 6. देग्लिताए खं 1 ॥ 7. देग्लियंसि खं 1 पु 1mu0 विना । देग्लगंसि खं 1 ॥ 8. इत्थिदेग् खं 1 ॥ 9. "महता भक्खतं णाम अक्खाणबद्धं गिज्जति, जह णाडगं पवंचो(पबंधो) वा। तलणं ताल्ः। घणं लत्तमादीणि रत्तं वा, घणा वा मेहा, मेहार. वेत्यर्थः" cU0 / "महता बृहत्तरेण प्रहतनाट्य-गीत-वादित्र-तन्त्र्यादिरवेण" zI0 / दृश्यताम् AcA0 sU0 682, pR0 246,410-411 // 10. देग्वातियदेग् खं 1 ॥ 11. तंति खं 1 mu0 विना ॥ 12. तुडितघ खं 1 ॥ 13. देग्रवेणं त उरा' खं 1 ॥ 14. अब्भुट्ठावेति खं 1 mu0 विना ॥ 15. भणह mu0| "भण आज्ञापय" zI0 ॥ 16. देग्प्पिता खं 1 ॥ 17. हरामो खं 1 / आहारेमो खं 2 पु 2 lA0 ॥ 18. प्रतिषु पाठाः-उत(व 1)ट्ठामो खं 1 / आचिट्ठामो mu0 / आवि(चि?)टवेमो खं 2 pA0 पु 1,2 / आविठ्ठाविमो lA0 saM0 ॥ 19. हियं इच्छियं खं । / "हृदयेप्सितम" shii0॥ 20. सयह खं 1 विना। "स्वदते स्वाद प्रतिभाति. यदिवा..... आस्यस्य स्रवति निर्गच्छति" zI0 ॥ 21. पासित्ता खं 1 / "तमेव कीडन्तं" च । "तमेवेत्यादि तमेव राजानं तथा क्रीडमानं दृष्टा" zI0 ॥ 22. देग्रिता mu0 cU0 विना॥ 23. देवायं पुरिसो cuu0॥ 24. देवजीव खं 1 विना। "तदर्थिभिः उवजीवणिज्जो" 0 / "देवस्नातको देवश्रेष्ठः, बहूनामुपजीव्यः" shii0॥ 25, अण्णे वि य णं mu0| अण्णे वि व णं खं 1 विना। अण्णो वि णं उवजीवति खं 1 / "अण्णे वि णं बर्दाश्रये ह्याश्रिता अपरिभूता भवन्ति" cU0 ॥ 26. तमेवारिया खं 1 ॥ 27. देग्धुत्ते खं 1, 2 pA0 पु 1ला । दृश्यतां pR0 171 Ti0 14 / "अतिधुण्णे, धूयतेऽनेन तासु गतिसु धुण्णं कम्म" cU0 / Page #270 -------------------------------------------------------------------------- ________________ 711] अति अज्झयणं 'किरियाठाणं ' / दाहिणगांमिए नेरइए कण्हपक्खिए आगमिस्साणं दुल्लभै बोहिए यावि भविस्सइ । इच्चेयस्स ठाणस्स u~TThitA वेगे अभिगिज्झंति, अणुट्ठिता 'वेगे अभिगिज्झंति, अभिझंझाउरा अभिगिज्झंति, एस ठाणे अणारिए अकेवले अप्पडिपुणे अणेआउए असंसुद्धे असलगत्तणे असिद्धिमग्गे अमुत्तिमग्गे अनिव्वाणमग्गे a~NijANamagge असव्वदुक्खपहीणमग्गे एगंतमिच्छे असाहू । एस खलु पढमस्स ठाणस्स अधम्मपक्खस्स विभंगे एवमाहिते । 88 'धूयते भ्राम्यते येन तद् धूनं कर्म, औणादिको नक् प्रत्ययः, अतीव प्रभूतं धूनं यस्य सोऽतिधूनः" zI0 / " इणसिब्जिदीडुष्यविभ्यो नक्" इति उणादिसूत्रे 289 ॥ 1. मिते नेरतिए कण्हपक्खिते आगमेस्सेण दुल्लभं खं 1 ॥ 2. बोहियाए खं 2 pA0 पु 2 lA0 saM0 / बोहिते तावि भवति खं 1 / " भागमिस्साणं ( मेस्सणं-pra0 ) तित्थगराणं तित्थे ... माणुस्सं लभंति तत्थ वि दुल्लभबोधिए यावि भवति " cU0 / " आगामिनि काले नरकाद्वृत्त दुर्लभबोधिकश्चायं बाहुल्येन भविष्यति" zI0 / दृश्यतां sU0 753 ॥ 3. उट्टिता णाम पव्वज्जासमुट्ठाणेण समुट्ठिया परे पाखंडा तम्हा अभिज्झा लोभो प्रार्थनेत्यनर्थान्तरम् । अणुट्ठिता गिह एव" cU0 / "एके पाषण्डिकोत्थानेन उत्थिताः अभिगिजांति त्ति लोभवशगा भवन्तीत्यर्थः, तथा एके अनुपस्थिता गृहस्था एव सन्तः अभिझिज्जति (अभिज्झंझातिप्रत्यन्तरे) (अभिगिज्झंति ?) त्ति, झञ्झा तृष्णा, तदातुराः सन्तोऽर्थेषु अत्यन्तं लुभ्यन्ते" zI0 ॥ 4. वेगे झंझाउरा अभिगिज्झति खं 1 / अयं पाठः zI0 सम्मतो भाति, दृश्यतामुपरितनं टिप्पणम् ॥ 5. अणेयाउए mu0 / असंबुद्धे अणेभाउए असल खं 1 mu0 विना । ' असंसुद्धे' इति 'असंबुद्धे' इति पदस्य वा व्याख्या चूर्णौ zI0 वृत्तौ च न दृश्यते ॥ 6. भणिजाणमग्गे नास्ति खं 2 पु 1 ॥ 7. पादीनं खं 1 ॥ 8. गैया खं 1 cU0 विना ॥ 9. मणुया खं 1 ॥ 10. भायरिया pA0 खं 2 पु 2 lA0 saM0 cU0 // 11. हुस्स खं 1 ॥ 12. 'याई भदेग् खं 1 mu0॥ 13. खं 1 विना - तहा तन्वो जहा पोंडरीए इति पाठस्थाने जहा पुंडरीए तहा नेयब्वो तेणेव अभिलावेण इति सर्वत्र पाठः । दृश्यतां sU0 672-691 ॥ 14. खं 1 mu0 विना -- जाव सन्वताओ पु 2 / जाव सव्व सव्वताओ pA0 lA0 saM0 / वण्णओ सव्वओ सव्वताओ पु 1 / सव्व सव्वताओ खं 2 / " यथा पौण्डरीकाध्ययने तथेहापि सर्वे निरवयवं भणितव्यम् यावत् ते एवं पूर्वोक्तन प्रकारेण सर्वेभ्यः पापस्थानेभ्य उपशान्ताः, तथा अत एव सर्वात्मतया परिनिर्वृताः" zI0 ॥ 15. सव्वत्ताए mu0 / दृश्यतां sU0 691 / दृश्यतामुपरितनं टिप्पणम् । जाव सब्वदुक्खाए परिणिबुडे cU0 ॥ 16. देग्डित्ति खं 1 / देग्डे ति mu0 cU0 ॥ 711. अहावरे दोचस्स ठाणस्स धम्मपक्खस्स विभंगे एवमाहिज्जति - इह खलु pA~INaM वा पडीणं वा उदीणं वा दाहिणं वा संतेर्गतिया मैणुस्सा भवंति, तंजहा - आरिया वेगे अणारिया वेगे, उच्चागोया वेगे णीयागोया वेगे, कायमंता वेगे ड्रैस्समंता वेगे, सुवण्णा वेगे दुवण्णा वेगे, सुरूवा वेगे दुरूवा वेगे, तेसिं च णं खेत्तत्रत्थूणि परिग्गहियौणि भवंति, एसो आलावगो तेहा तव्वो जहा पोंडरीए जव सव्वोवसंता सव्वताए परिनिवुड त्ति बेमि । एस ठाणे आरिए केवले जाव 10 173 5 Page #271 -------------------------------------------------------------------------- ________________ 174 सूयगडगसुंत्ते बीए सुयक्खंधे [sU0 712सव्वदुक्खप्पंहीणमग्गे एगंतसम्मे सोहू, दोचस्स ठाणस्स धम्मपक्खस्स विभंगे एव्माहिते। 712. अहावरे तच्चस्स ठाणस्स 'मिस्सगस्स विभंगे एवमाहिन्नति-जे इमे भवंति आरणिया गामणियंतिया कण्हुइराहस्सिता जाव ततो विप्पमुच्चमाणा भुजो एलमूयत्ताएं तमूयत्ताए पञ्चायंति, एस ठाणे अणारिए अफेवले जाव असव्वदुक्खपहीणमग्गे एंगंतमिच्छे असाहू, एस खलु तच्चस्स ठाणस्स "मिस्सगस्स विभंगे एव्माहिते। 713. अहावरे पढमस्स ठाणस्स अधम्मपक्खस्स विभंगे एवमाहिज्जतीह खलु पौईणं वा 4 संतेगेतिया मणुस्सा भवंति महिच्छा महारंभा 1. हीणे एगंत खं 1 mu0 विना ॥ 2. साहू नास्ति खं 1 ॥ 3. मीसगस्स खं 2 पु 1, 2 lA0 saM0 cuu0|| 4. देग्ण्णिता खं 1 mu0 विना॥ 5. णमणियंतिया गामणियंतिया खं 1 / दृश्यता sU0 706 Ti0 22 // 6 देग्तिता खं 1 मु. विना ॥ 7 कण्हुई राहदेग् खं 2 पु 1, 2 / कण्हसि राहदेग् खं । / कण्हुईरह मुः। दृश्यतां sU0 706 Ti0 23 // 8. जाव ते ततो खं 1 पु 2 विना । दृश्यतां sU0 706 ॥ 1. देगे मूयत्ताए खं 2 pA0 lA0 saM0 / देगे पञ्चायति पु 1, 2 / दृश्यतां pR0 163 टि. 8 ॥ 10. रिते खं 1 ॥ 11. एगतिमिच्छे खं 1 ॥ 12. मिस खं 1 / मीस cuu0| दृश्यतां Ti0 3 ॥ 13. पादीणं खं 1 ॥ 14. गैया खं 1 mu0 विना ॥ 15. गिह(हि पु 2)त्था महिच्छा pA0 पु 2 lA0 saM0 mu0 / "तत्र च पाषण्डमिश्रा अधर्मिका उक्ताः, इह ये गृहस्था येव प्रायेणोच्यन्ते" cuu0| "एते च प्रायो गृहस्था एव भवन्तीत्याह-महेच्छा इत्यादि । " zI0 / इत आरभ्य समग्रमपीदं 713 सूत्रं दशाश्रुतस्कन्धे भूयसांशेन समानप्रायं वर्तते, यद्यपि मुद्रिते दशाश्रुतस्कन्धे क्वचित् क्वचिदशुद्धः पाठो मुद्रितस्तथापि मुद्रितग्रन्थे यथोपलभ्यते प्रायस्त. यैवात्रोपन्यस्यते [अस्य विशेषतः शुद्धिरर्थपरिज्ञानं च दशाश्रुतस्कन्धचूर्ण्यनुसारेण जिज्ञासुभिः कर्तव्यम्]"अकिरियावादी यावि भवति...."से एवंवादी एवंपण्णे एवंदिट्ठी एवंछंद-रागमभिणिविटे आवि भवति, से य भवति महिच्छे महारम्भे महापरिग्गही अहम्मिए अहम्माणुए अहम्मसेवी अहम्मिट्टे अधम्मक्खाई अहम्मरागी अधम्मपलोई अधम्मजीवी अधम्मपलजणे अधम्मसीलसमुदाचारे अधम्मेणं चेव वित्तिं कप्पेमाणे विह्रि। हण छिंद भिन्द वेकत्तए लोहियपाणी चंडे रुद्दे खुद्दे साहस्सियो उकंचण-वंचण-माया-निअडी-कूड-साति[सय ?]संपयोगबहुले दुस्सीले दुपरिचए दुरणुणेए दुव्वए दुप्पडियानंदे निस्सीले निग्गुणे निम्मेरे निपञ्चक्खाणपोसहोववासे असाहू। सव्वातो पाणाइवायातो अप्पडिविरता जावजीवाए, एवं जाव सव्वाओ कोहाओ सव्वातो माणातो सव्वातो मातातो सव्वातो लोभातो सव्वातो पेजातो दोसातो कलहातो अब्भक्खाणातो पेसुण्ण-परपरिवादातो अरतिरति-मायामोसातो मिच्छादसणसल्लातो अपडिविरता जावजीवाए, सव्वातो कसाय-दंतकट्ठव्हाणुम्मण-[स्भंगण-वण्णय-2] विलेवण-सद्द-फरिस-रस-रूव-गंध-मल्लालंकारातो अपडिविरता जावजीवाए, सव्वातो सगड-रह-जाण-जुग-गिल्लि-थिल्लि-सीया-संदमाणिय-सयणा-s'saNa Page #272 -------------------------------------------------------------------------- ________________ 713] बीयं अज्झयणं 'किरियात्थान्न्ण्'| जाण-वाहण-भोयणपवित्थरविधीतो अपडिविरता जावज्जीवाए, असमिक्खियकारी, सव्वातो आस-हत्थि-गो-महिस-गवेलय-दासी-दास-कम्मकरपोफसातो अपडिविरया जावजीवाए, सव्वातो कय-विक्कय-मास-'द्धमास-रूवगसंववहारातोअपडि विरया जावजीवाए, हिरण्ण-सुवण्णधण-धन-मणि-मोत्तिय-संख-सिलप्पवालाओ अपडिविरया जावज्जीवाए, सव्वाओ कूडतुलकूडमाणाओ अप्पडिविरिया, सव्वाओ आरंभसमारंभाओ अप्पडिविरया, सव्वाओ करणकारावणाओ अप्पडिविरया, सन्वातो पयण-पयावणाओ अप्पडिविरया, सव्वातो कोट्टण-पिट्टणातो तजण-तालण-बंध-वहपरिकिलेसातो अपडिविरता जावजीवाए, जे यावन्ने तहप्पगारा सावजा अबोधिआ कम्मता कजंति परपाणपरिआवणकडा कति ततो वि अ णं अपडिविरता जावजीवाए, से जहानामए के पुरिसे कल-मसूर-तिल-मग्ग-मास-निफाव-चण-[चण-नास्ति ग्रन्थान्तरे कुलत्थ-आलिसंद-पलिमंथ-जव एमाइएहिं अजते कूरे मिच्छादंडं पउंजइ, एवामेव तहप्पगारे पुरिसजाते तित्तिरि-वग-लावय-कपोत-कपिंजल-मिय-महिस-वराह-गाह-गोध-कुम्मसिरीसवादिएहि अजते कूरे मिच्छादंडं पउंजइ, जा वि य से बाहिरिया परिसा भवति, taM0 दासे ति वा पेसे ति वा भत्तए ति वा भाइले ति वा कम्मारए (कम्मकरे-pra0) ति वा भोगपुरिसे ति वा, तेसिं पि य णं अण्णयरगसि अधालघुसंगसि अवराधंसि सयमेव गरुयं दंडं वत्तेति, तंजहा इमं दंडेह, इमं मुंडेह, इम्मं तजेध, इमं तालेध, इमं अंदुबंधणं करेह, इमं नियलबंधणं करेह, इमं हडिबंधणं करेह, इमं चारगबंधणं करेह, इमं नियलजुयलसंकोडियमोडितं करेह, इमं हत्थछिन्नयं करेह, इमं पादछिन्नयं करेह, इमं कन्न. इमं नक्क0 इमं उट्ठ* इमं सीसच्छिन्नयं करेह, इमं मुख0 इमं वेय. इमं हितओपाडियं (हियउप्पाडिय-pra0) करेह, एवं नयण-दसण-वयण-जिब्भउप्पाडियं करेह, इमं ओलंबितं करेह, इमं घंसिययं इमं घोलिततं, सूलाइतयं, इमं सूलाभिन्नं, इमं खारवत्तियं करेह, इमं दब्भवत्तियं इमं सीहपुच्छतियं, इमं वसधपुच्छतियं, इमं कडग्गिदड्डयं, इमं काकिणिमंसखाविततं, इमं भत्तपाणनिरुद्धयं, इमं जावजीवबंधणं करेह, इमं अन्नतरेणं असुमेण कुमारेणं मारेह, जा वि य से अभितरिया परिसा भवति तंजहा-माता ति वा पिता ति वा भाया इ वा भगिणी त्ति वा भज्जा ति वा धूया ति वा सुण्हा ति वा तेसि पि य णं अण्णयरंसि अहालहुसगंसि अवराहसि सयमेव गरुयं डंडं वत्तेति, तंजहा-सीतोदगंसि कायं तो(o)बोलित्ता भवति, उसिणोदगवियडेण कायं ओसिंचित्ता भवति, अगणिकायेण कार्य ओडहित्ता भवति, जोत्तेण वा वेत्तेण वा नेतेण वा कसेण वा छिवाडीए वा लताए वा पासाई उद्दालित्ता भवति, डंडेण वा अट्ठीण वा मुट्ठीण वा लेलूएण वा कवालेण वा कार्य आउडिता (आउट्टित्ता-pra0) भवति, तहप्पगारे पुरिसजाते संवसमाणे दमणा भवंति, तहप्पगारे पुरिसजाए विप्पवसमाणे सुमणा भवंति. तहप्पगारे पुरिसजाए दंडमासी दंडगरुए दंडपुरक्खडे अहिए अस्सि लोयंसि अहिए परंसि लोयंसि, [संजलणे कोहणे पिट्ठीमंसिते यावि भवति-चूर्ण्यनुसारेण] ते दुक्खेन्ति ते सोयंति एवं जूरेति तप्पेंति पिट्टेति pritppNti। te दुक्खणसोयणझूरणतिप्पणपिट्टणपरितप्पणवहबंधपरिकिलेसाओ अप्पडिविरया भवन्ति, एवामेव ते इथिकामभोगेहिं मुच्छिता गिद्धा गढिया अज्झोववन्ना जाव वासाई चौपंचमाई छदसमाणि वा अप्पतरो वा भुजतरो वा कालं अएण्जित्ता भोगभोगाई पसविता वेरायतणाई संचिणित्ता बहूई पावाई कम्माइं उसन्नं संभारकडेण कम्मुणा से जहा. नामए अयगोले ति वा सिलागोले इ वा उदयंसि पक्खित्ते समाणे उदगतलमतिवतित्ता अहे धरणितलपतिट्ठाणे भवति, एवामेव तहप्पगारे पुरिसजाए वजबहुले धुण्णबहुले पंकबहुले वेरबहुले दंभ-नियडि-अयसबहुले अप्पत्तियबहुले उस्सण्णं तसपाणघाती कालमासे कालं किंचा धरणितलमतिवतित्ता अधे णरगतलपतिट्ठाणे भ्व्ति। ते णं नरगा अंतो क्या चाहिं Page #273 -------------------------------------------------------------------------- ________________ 176 सूयगडंगसुत्ते पढमे सुयक्खंधे [713महापरिग्गहा अधम्मिया अधम्माणुया अधम्मिट्ठा अधम्मक्खाई अधम्मपायजीविणो अधम्मपलोइणो अधम्मलजणा अधम्मसीलसमुदायारा अधम्मेण चेव वित्तिं कप्पेमाणा विह्र्ण्ति। हण 'छिंद भिंद विगत्तगा लोहितपाणी चंडा रुद्दा खुद्दा साहसिया उकंचण-वंचण-माया-णियडि-कूड-कवड-सातिसंपओग5 बहुला दुस्सीला दुव्वता दुप्पडियाणंदा असाधू सव्वातो पाणातिवायाओ अप्पडिविरया जावजीवाए जाव सव्वातो परिग्गहातो अप्पडिविरया जावजीवाए, सब्बातो कोहातो जाव मिच्छादसणसल्लातो अप्पंडिविरया, सव्वातो ण्हाणुम्मदण चौरसा अहे खुरप्पसंट्ठाणसंठिया निचंधकारतमसा ववगयगहचन्दसूरनक्खत्तजोइसपहा मेदवसामंसरुहिरपूयपडलचिक्खिल्ललित्ताणुलेवणतला असुई वीसा परमदुब्भिगंधा काऊअगणिवण्णाभा कक्खडफासा दुरहियासा, असुभा नरगा, असुभा नरएसु वेदणा, नो चेव णं नरएसु नेरईया निहायति वा पयलायति वा सुति वा रतिं वा धितिं वा मतिं वा उव्ल्भ्ण्ति। ते णं तत्थ उज्जलं विउलं पगाढं कक्कसं कडुयं चंडं रुक्खं (दुक्खं-pra0) दुग्गं तिव्वं दुरहियासं नरएसु नेरइया निरयवेयणं पच्चणुभवमाणा विहरंति, से जहानामते रुक्खे सिया पव्वयग्गे जाते मूलच्छिन्ने अग्गे गुरुए जतो निन्नं जतो दुग्गं जतो विसमं ततो पवडति, एवामेव तहप्पगारे पुरिसजाते गब्भातो गन्भं जम्मातो जम्मं मारातो मारं दुक्खातो दुक्खं दाहिणगामिए नेरइये किण्हपक्खिते आगमेस्साणं दुल्लभबोधिते यावि भवति, से तं अकिरियावादी भ्व्ति|" इति दशाश्रुतस्कन्धे षष्ठेऽध्ययने प्रथमाया उपासकप्रतिमाया वर्णनस्य प्रसङ्गे ॥ 1. देग्णुण्णा खं 1 zI0 / दृश्यतां sU0 714 / "अधर्मे कर्तव्ये अनुज्ञा अनुमोदनं येषां ते भवन्त्यधर्मानुज्ञाः" shii0| इत आरभ्य स्तोकस्य पाठस्य औपपातिकसूत्रेणापि [sU0 41] सह तुलना क्र्त्व्या॥ 2. "अधम्मपायजीविणो अधम्मपलोई अधम्मपलजणा mu0| महम्मजीवी अहम्मपलोई अहम्मलजत्ता खं 1 / "अधर्मिकाणि प्रलोकयन्तीत्यतः अधम्मपलोइणो, रलयोरक्यमिति तत्रैव च [आधर्मिकेषु रज्यन्त इति अधर्मपलजना" cuu0| "एवमधर्मप्रायजीविनः... ..'अधर्मप्रविलोकिनः....'मधर्मप्ररक्ताः, रलयोरक्यमिति रस्य स्थाने लकारोऽत्र कृतः" shii। zI0 अनुसारेण अधम्मपविलोइणो अधम्मपलत्ता इति पाठोऽप्यत्र सम्भवेत् ॥ 3. मुयाचारा खं 1 mu0 विना। मुदायारा य धम्मेण खं 1 / "अधर्मसमुदाचारा अधर्मवित्ति त्ति कण्ठ्यम्" cuu0॥ 4. भिंद छिंद खं 1 mu0 विना । "हण छिंद [भिंद विकंतगा], हणंति कसलतादीहिं, छिंदंति कण्ण-नासोट्ठ-सीसादीणि, [भिंदंति] सीसपोट्टाई, .[वि] कंतति वन्भे" cuu0| "हण छिंद मिदेत्यादि,....."अपरेषामप्येवमात्मकमुपदेशं ददति ......", विकर्तकाः प्राणिनामजिनापनेतारः" shii0॥ 5. साहस्सिया pA0 lA0 saM0 mu0 cuu0|| 6. उकुंचण' mu0|" उकंच0 कुच कुंच कौटिल्ये, उद् उद्भावोर्ध्वभावेषुछेदकेषु (उद्भवोर्ध्वभावेषच्छेदनेषु), ईषत् कुंचनं तोकुंचनं, जधा कोई किंचि मू(सू?)लाइतगं..."तो उकंचेऊण अच्छति जाव सो वोलै" cU0 / "उत्क(त्कुप्र0)श्चनवञ्चन...."ऊच कुश्चनं शूलाधारोपणार्थमुत्कुञ्चनम्" zI0 / "उकंचणयाए चंचणयाए त्ति उत्कञ्चनता मुग्धवञ्चनप्रवृत्तस्य समीपवर्तिविदग्धचित्तरक्षाथै क्षणमव्यापारतयाऽवस्थानम्" इति औपपातिकसूत्रवृत्तौ pR0 81 ॥ 7. पतोगदेग् खं 1 ॥ 8. अपडिदेग् पु 2 विना। एवमप्रेऽपि अपडि' इति कासुचित् प्रतिषु दृश्यते ॥ Page #274 -------------------------------------------------------------------------- ________________ 713] बीयं अज्झयणं 'किरियात्थान्न्ण्'| वण्णग-विलेवण-सद्द-फरिस-रस-रूव-गंध-मल्लालंकारातो अप्पडिविरता जावज्जीवाए, सबातो सगड-रह-जाण-जुग्ग-गिल्लि-थिल्लि-सीय-संदमाणिया-सयणा-'ऽसणजाण-वाहण-भोग-भोयणपवित्थरविहीतो अप्पडिविरया जावज्जीवाए, सबातो कयविक्कय-मास-'द्धमास-रुवगसंववहाराओ अप्पडिविरता जावजीवाए, सव्वातो हिरण्णसुवण्ण-धण-धण्ण-मणि-मोत्तिय-संख-सिल-प्पवालाओ अप्पडिविरा~, सव्वातो 5 कूडतुल-कूडमाणाओ अप्पडिविरयों, सव्वातो आरंभसमारंभातो अप्पडिविरया~ सव्वातो करण-कौरावणातो अप्पडिविरया जावज्जीवाए, सव्वातो पयण-पयावणातो अप्पडिविरया~, सव्वातो कुंटण-पिट्टण-तजण-तालण-वह-बंधपरिकिलेसातो अप्पडिविरता जावजीवाए, जे" yAva'NNe तहप्पगारा सावजा अंबोहिया कम्मंता परपाणपरितावणकरा जे अणारिएहिं कजंति ततो वि अप्पडिविरता जाव्जीवाए। 1. से जहाणामए "केइ पुरिसे कलम-मसूर-तिल-मुग्ग-मास-णिप्फाव-कुलत्थ-औलिसंदग-पलिमंथगमादिएहिं अयते कूरे मिच्छादंड पइउंजति, एवमेव तहप्प 1. षण्णगंधविले खं 1 विना। वणगगंधविले. मु.| "वर्णक-विलेपन-शब्द-स्पर्श-रूप-रसगन्ध" zI0 ॥ 2. देग्वाते स खं 2 ॥ 3. जुगदेग् खं 1 ॥ 4. देग् सियासंदेग् mu0 / देग्सीयसंदमाणियसयणा खं । "थिल्लि त्ति'..."यानविशेषः, संदमाणिय त्ति शिबिकाविशेष eva" shii0॥5.ruuvgsbvvkhN 1 / रूवसंवव खं 2 पु 2 ला.पा.|"मास्स्का-'र्ध्मास्स्क्-रूप्क्कार्स्साप्न्नादिभिः...."स्ण्व्य्व्हार्ः" shii0॥6,13. देग्वाते स खं 1 ॥ 7. देग्सुवण्णकोडीयातो अष्पदिधिरया खं 1 मु. विना। "सर्वस्माद्धिरण्यसुवर्णादेः प्रधानपरिग्रहादविरताः" shii0॥ 8,10,11,14. या जावज्जीवाए smu0॥ 9. अप्पडिविरया नास्ति खं 1 / "कूटतुलकूटमानादेरविरताः" shii0॥ 12. देग्कारणातो खं 1 mu0 विना। "सवातो करण-कारण0, करणं सयं.... कारावणमण्णेहिं" cuu0| "स्वतः करणम् , अन्येन च यत् किञ्चित् कारयति, तस्मादविरताः" shii0॥ 15. "कण्डन-कुट्टन-पिट्टन-तर्जन-ताडन-वध-बन्धादिना यः परिक्लेशः" shii0॥ 16. ताडणदेग् mu0| तालण-बंध-वहपरि खं 1 mu0 विना। "तालति तलपहारा खील-पण्हिमादिएहिं । एस वधो, मारेति वा। बंधति वा ण(णि)गलादीहिं" cuu0| दृश्यतामुपरितनं टिप्पणम् ॥ 17. चाते खं 2 pu2 laa0॥ 18.जे भावण्णे mu0 cuu0| जे तावणे तहप्पकारा खं 1 / "ये चान्ये" shii0॥ 19. अबोहिता खं 1 / "अबोधिकरा कम्मजोगा कम्मंता....परेषां प्राणा परिताति, दृष्टान्तः क्रियते निर्दयत्वे तेषाम्-से जहाणामए केयि पुरिसे कलम-मसूर0" cuu0| "अबोधिका..."परप्राणपरितापनकराः....."येऽनायः क्रूरकर्मभिः क्रियन्ते ततोऽप्रतिविरता याव्जीव्येति। पुनरन्यथा..."प्रतिपिपादयिषुराहतद्यथा...."ये कलम-मसूर0" shii0॥ 20. देग्धाते ख 1 विना॥ 21. केति खं 1 ॥ 22. कवकमसूर खं 2 ॥ 23. प्रतिषु पाठाः-देग् संदगपलिमित्थगमादी खं 2 / सद्दगपलि(ल-lA0 saM0)मित्थगमादी pA0 पु 1, 2 lA0 sN0| देग्संदापलिमित्थमादि खं 1 / संदगपलिमंथगमादि मु.| तुलना-"कल-मसूर आलिसंदग-सतीण-पलिमंथगाणं" इति Page #275 -------------------------------------------------------------------------- ________________ 178 सूयगडंगसुत्ते बीए सुयक्खंधे [sU0 713गारे पुरिसजाते तित्तिर-वट्टग-लावग-कवोत-कविंजल-मिय-महिस-वराह-गाह-गोहकुम्म-सिरीसिवमादिएहिं अयते कूरे मिच्छादंडं पंउंजति । जा वि य से बाहिरिया परिसा भवति, तंजहा-दासेति वा पेसे ति वा भयए ति वा भाइल्ले ति वा कम्मरए ति वा भोगपुरिसे ति वा तेसिं पि य णं अन्नयरंसि अहालहुसगंसि अवराहंसि सयमेव गरुयं दंडं निव्वत्तेइ, तंजहा-इमं दंडेह, इमं मुंडेह, इमं तज्जेह, इमं तालेह, इमं अंदुयबंधणं करेह, इमं नियलबंधणं करेह, इमं हडिबंधणं करेह, इमं चारगबंधणं करेह, इमं नियलजुयलसंकोडियमोडियं करेह, इमं हत्थेच्छिण्णयं करेह, इमं पायच्छिण्णयं करेह, ईमें कण्णच्छिण्णयं करेह, सीस-मुहच्छिण्णयं करेह, इमं नक्क-उदृच्छिण्णयं करेह, "वेगच्छ[च्छिण्णयं स्थानाङ्गसूत्रे पञ्चमेऽध्ययने तृतीय uddeshke। अस्य अभयदेवसूरिकृता व्याख्या-"कला वट्टचणगा, मसूरा चणईयाओ, 'आलिसिंदया चवलया, सईणा तुवरी, पलिमन्थाः कालचणगा इति" pR0 344 ॥ 24. पौंजंति खं 1 mu0 sN0| उंजंति lA0 / दृश्यतामग्रेतनं वक्ष्यमाणं टिप्पणम् ॥ 1. पौ(यु-pA0)जति खं 1 mu0 पु 2 saM0 paa0| पयुजंति पु 1 / "एवामेव तहप्पगारं तित्तिरादीएसु णिरवेक्खो णियो मिच्छादंडे पौंजति" cuu0| "sambhAvyate"kecana एवम्भूताः पुरुषाः ये कलम-मसूर-तिल-मुद्गादिषु मिथ्यादण्डं प्रयुञ्जन्ति'.", एवमेव 'तित्तिर-वर्तकलावकादिषु मिथ्यादण्डं प्रयुञ्जन्ति" shii0| दृश्यतामुपरितनं टिप्पणम् ॥ 2. हवंति खं 1 ॥ 3. खं 1 विना ति स्थाने सर्वत्र इ व्र्त्ते। एवमग्रेऽपि ॥ 4. कारे ति खं 1 / "कम्मकारगा जे लोग उवजीवंति" cU0 / "कर्मकरः प्रतीतः" shii0॥ 5. लहुगंसि खं 1 विना। " लहुमो लहुसओ" cuu0| दृश्यतां pR0 160 टि. 20 ॥ 6. गरुयदंडं खं 1 mu0 विना ॥ 7. डंडं वत्तेति खं 1 / अत्र डंडं वत्तेति इति पाठः पूर्वानुसारेण शोभनः प्रतीयते, दृश्यतां pR0 160 paM0 14 // 8. दंभेध cuu0॥ 9. भट्टयदेग् खं 1 / मदुय mu0 / "अंडुबद्धग त्ति अण्डूनि अन्दुकानि काष्ठमयानि लोहमयानि वा हस्तयोः पादयोर्वा बन्धन-विशेषाः" इति औपपातिकसूत्रस्य वृत्तौ pR0 87 ॥ 10. इमं चारगबंधणं करेह इमं हडिबंधणं करेह खं 2 ॥ 11. मोडिययं ख्ण्। "संकोडितमोडितो णाम जो हत्थेसु अ पादेसु अ गलए बज्झति चारए अण्णत्थ वा सो जमलणिगलसंकोडितमोडितो" cuu0॥ 12. देग्च्छिण्णं cU0 ॥ 13. एवं कण्णदेग् pA0 पु 2 lA0 saM0 / इमं कण्णच्छिण्णयं करेह नास्ति खं 2 / <1 एतदन्तर्गतपाठस्थाने खं 1 मध्ये एवं कण्ण-नक्क-उट्ठ-सीस-मुख-वेगच्छ-हिवयुप्पाडिययं करेह इति पात्थ्ः। दृश्यतामग्रेतनं टिप्पणम् ॥ 14. वेगच्छहिअंगच्छहिययुपाडिययं खं 2 पु 2 pA0 saM0 / वेगच्छहियंमागच्छ[हि ला.] ययुप्पाडिययं पु 1 laa0| वेगच्छहियं अंगच्छहियं पप्फोडिअयं sN0| वेगछहियं अंगछहियं पक्खाफोडियं mu0| दृश्यतामुपरितन त्तिप्प्न्न्म्। "कण्ण-णक-ओट्ट चारितदूताणं विरुद्धसंचारिणं च छिजंति, इत्थीणं च सीसं, अहिमराचरियाणं मुरवो मज्झे छिजंति असिमादीहिं, वेगच्छभो खंधे आहेतूण बंभसुत्तएण छिजति, जीवंतस्सेव हियए उप्पाडेंति पुरोहितादि जाव जिन्भा" cuu0| तुलना-"कण्णच्छिण्णका णकच्छिण्णका उट्ठच्छिन्नका जिब्भच्छिन्नका सीसच्छिन्नका मुरवच्छिन्नका मज्झच्छिन्नका वेकच्छच्छिन्नका हियउप्पाडियगा णयणुप्पाडियगा......." इति भोपपातिकसूत्रे sU0 38 / अस्य अभयदेवसूरिविरचिता व्याख्या--" मुरवच्छिन्नग Page #276 -------------------------------------------------------------------------- ________________ 713] बीयं अज्झयणं 'किरियात्थान्न्ण्'| 179 करेह,] हिययुष्पाडिययं करेह >, इमं णयणुप्पाडिययं करेह, [इमं] दसणुप्पाडिययं करेह, इमं वसणुप्पाडिययं करेह, जिब्भुप्पाडिययं करेह, ओलंबितयं करेह, उल्लंबिययं करेह, घंसियं करेह, घोलियं करेह, सूलाइअयं करेह, सूलाभिण्णयं करेह, खारवत्तियं करेह, वन्भवत्तियं करेह, दब्भवत्तियं करेह, सीहपुच्छियगं करेह, वसहपुच्छियगं कडग्गिदड्ढयं कागणिमंसखावितयं 5 त्ति मुरजो गलघण्टिका, मज्झच्छिमग ति मध्य उदरदेशः, वैकच्छच्छिन्नग त्ति उत्तरासङ्गन्यायेन विदारिताः, हियउप्पाडियग त्ति उत्पाटितहृदया आकृष्टकालेयकमांसा इत्यर्थः" pR0 87 ॥ 1. करेह णयणुप्पाडिययं इसणुप्पाडिययं वसणु0 जिब्भुप्पाडिययं भोलवितयं उलंबिययं घोसिययं सूलाइभयं सूलाभिण्णय खारवण्णि(त्ति)यं वन्भवत्तियं सीहपुच्छिगतं वसभपुच्छियगं दवत्ति(गिदड्ढगं कागणिमंसनावितगं भत्तपाणिणिरुद्धगं खं 1 / करेह इमं नयणुप्पाडियं करह दसणुप्पाडियं करेह इमं घसणुप्पाडियं करेह जिन्भुप्पाडियं करेह मोलंबियं करेह घंसियं करेह घोलियं करेह सूलाइयं करेह भिषणयं करेह खारपत्तियं करेह वब्भपत्तियं करेह दब्भपत्तियं करेह सीहपुच्छियगं करेह वसहपुच्छियग [करेह pu1] कडग्गिदड्यं कागणिमंसखावितयं भत्तपाणनिरुद्धयं खं 1 विना। "मोलं(ल-प्र.)बिजंति कूवे पव्वत-णदितडिमादीसु वा । उल्लंबिजंति रुक्खि जीवेन्तो मारेतुं [वा-pra0] / सूलाइतो सूलाए पोइज्जति अवाणे सुलं छोढूण मुहेण न्निक्कालिज्ति। सूलभिण्णो मज्झे सूलाए भिज्ति। सत्थेणं कप्पेतुं लोण-खारादीहिं सिंचंति । वद्धा अवकप्पिजति । पारदारिया सीहपुच्छिजंति, सीहो सीहीए समं ताव लग्गओ अच्छति जाव स्थामिगाणं दोण्ह वि कड्ढताणं छिण्णणोत्ता भवंति (णेत्तो भवति-दशा. cU0), एवं कस्सइ पुत्तगा छेत्तुं अप्पणए मुहे छुन्भंति । कडएण वेठितुं पलीविनंति क्द्द्ग्गिद्द्द्भो। कागणिमंसं कागणिमेताइं से साइं मंसाई खाविनति" cU0 / "णयणुप्पाडियगा दसणुप्पाडियगा वसणुप्पाडियगा.... कागणिमंसक्खाइयया ओलंबिया लंबिया धंसिअया घोलिअया..."सूलाइ. अया सूलभिण्णका खारवत्तिया वज्झवत्तिया सीहपुच्छियया दवग्गिदड्ढगा" इति औपपातिकसूत्रे sU038 / अस्य अभयदेवसूरिविरचिता व्याख्या-"वसणुपाडियग त्ति उत्पात्तित्वृस्स्न्नाः......| कागणिमंसखाहय त्ति काकणीमांसानि तहहोद्धतश्लक्षणमासखण्डानि, तानि खादिताः। उल्लं(ओलं?)बियग त्ति अवलम्बितकाः रज्ज्वा बद्धा(वा) ग्र्तादाव्व्तारिताः....."| लंबियग त्ति तरुशाखाथां बाही ब्द्धाः। घंसियग ति घर्षिताश्चन्दनमिव दृस्स्दि। घोलियय त्ति घोलितका दधिघट इव पट इव वा|..."suulaaiyttishuulaacitkaaH शूलिकाप्रोताः । सूलभिन्नग त्ति मस्तकोपरि nirgtshuulikaaH| खारवत्तिय त्ति क्षारेण क्षारे वावर्तिताः वृत्तिं कारिताः, तत्र क्षिप्ता इत्यर्थः, क्षारपात्रं वा कृताः क्षारपात्रता, तं भोजिताः तस्य वाऽऽधारता नीता इत्य्र्थ्ः। वझवत्तिय त्ति वण सह वृत्ति कारिताः वर्धपात्रिता वा, तेन बद्धा इत्यर्थः, उत्पाटितबद्धा वा। सीहपुच्छियय त्ति इह पुच्छशब्देन मेहनं विवक्षितम् उपचारात् , ततः सीहपुच्छं कृतं संजातं वा येषां ते सिंहपुच्छिताः, त एव सिंहपुच्छितकाः, सिंहस्य हि मैथुनानिवृत्तस्यात्याकर्षणात् कदाचिद् मेहनं त्रुटथति, एवं ये क्वचिदपराधे राजपुरुषैस्त्रुटितमेहनाः क्रियन्ते ते सिंहपुच्छितका व्यपदिश्यन्त इति, अथवा कृकाटिकातः पुतप्रदेशं यावद् येषां वर्ध उत्कर्त्य सिंहपुच्छाकारः क्रियते ते तथोच्यन्त इति । दवग्गिदड्ढग त्ति दवामिः-दावानलः, तेन ये दग्धास्ते तथोक्ताः" इति औपपातिकसूत्रवृत्ती pR0 86-87 ॥ Page #277 -------------------------------------------------------------------------- ________________ 180 सूयगडंगसुते बीए सुयक्खंधे [sU0 713 भत्तपाणनिरुद्धयं [करेह, ] इमं जावज्जीवं वहबंधणं करेह, इमं अण्णतरेणं असुभे कुमारेणं माह । 5. जावि य से अब्भिंतरिया परिसा भवति, तंजहा - मांता ती वा पिता ती वा भायाती वा भगिणी तिवा भज्जा ति वा पुत्ता इ वा धूता इ वा सुण्हा ति वा, तेसिं पि य णं अन्नयरंसि ahAla~husagaMsi अवराहंसि सयमेव गैरुयं गंड वैत्तेति, सीओदगवियडंसि ओबोलेत्ता भवति जहा 'मित्तदोसवत्तिए जाव अहिते परंसि लोगंसि, ते दुक्खंति सोयंति जूति तिप्पंति 'पिति परितप्पंति ते दुक्खण-सोयणजूरण-तिप्पण-पिट्ट(ड)ण-परितप्पण - वह बंधण परिकिलेसातो अपडिविरया भवति । 10 वामेव ते इत्थिकामेहिं मुच्छिया " गिद्धा गढिता अज्झोववन्ना जाव वासाइं चौपंचमाई छद्दसैंमाई वा अप्पतरो वा भुज्जतरो वा कालं "भुंजित्तु भोग भोगाई पेंसवित्ता वेरायतणाई संचिणित्ता बैहूणि कूराणि कम्माई उस्सण्णं संभारकडेण कम्मुणा से जहाणामए अयगोले ति वा सेलगोले ति वा उदगंसि पक्खित्ते समाणे उदगतलतिवतित्ता अहे घरणितलपइट्ठाणे भवति, एण्वामेव तहप्पगारे पुरिसजाते वज्जबहुले धुन्नबहुले पंकबहुले वेरबहुले अप्पत्तियबहुले दंभबहुले "णिय डिबहुले 1. प्रतिषु पाठाः माता ती वा पिता ती वा भाया ती वा भगिणी वि वा खं 1 / माया वा पिया वा भाया वा भगिणी वा खं 1 विना । माया इ वा पिया इ वा भाया इ वा भगिणी इ वा mu0 | माता ति vA0 cU0 ॥ 2 पुत्ता दि वा धूता दि वा खं 1 ॥ 3. इ वा खं 1 विना ॥ 4. हुगंसि खं 1 mu0 / दृश्यतां pR0 160 Ti0 20, pR0 178 Ti05 // 5. गरुतं खं 1 ॥ 6. णिवन्त्तेति खं 1 mu0 / दृश्यतां pR0 160 Ti0 21, pR0 178 Ti0 7 // 7. उब्बोलित्ता खं 1 विना । उच्छोलित्ता mu0 / दृश्यतां pR0 160 Ti022 ॥ 8. दृश्यतां sU0 704 ॥ 9 पिहंति खं 1 विना । दृश्यतां pR0 171 paM0 12 Ti023 // 10. एवमेव खं 1 पु 1 mu0 / तुलना pR0 163 paM0 3 / एवामेव ते इत्थीकामभोगेसु मुच्छिता जाव वासाई cU0 ॥ 11. गिद्धा गरहिया अज्झो खं 1 mu0 विना । दृश्यतां pR0 163 paM0 4, Ti0 4 // 12. समाणि खं 1 ॥ 13. saM0 mu0 विना भुंजित्तु भोगाईं खं 1 / दृश्यतां pR0 163 paM0 5 Ti0 5 / भुंजिन्तु भोगाई 2 खं 2 पु 1, 2 lA0 / भुंजितुं भोगाई cU0 ॥ 14. पविसुहन्ता खं 1 cU0 pu1 विना । पसुइत्ता पु 1 / पसवितुं ( पविसित्तुं - pra0) cU0 / अनुप्रसूय उत्पाद्य " zI0 / " बहुं पसवई पावं" दशवै 0 5 / 2 / 35 ॥ 15. बहूई पावाई कम्माई ओस ( उस्स- mu0 ) NNAI संभादेग् खं 1 विना । " बहूणि 'उसण्णं ति अणेकसो " cU0 / " संचित्य M'bahuni N क्रूराणि कर्माणि अष्टप्रकाराणि बद्ध - स्पृष्ट-निधत्त-निकाचनावस्थानि विधाय " zI0 ॥ 16. " अतिवर्त्य अतिलङ्घ्य " zI0 ॥ 17. एवमेव खं 1 zI0 / 'एवामेव तधप्पगारं वज्जबहुले, पावे वज्जे वेरे0 गाधा " cU0 ॥ 18. पण 1 / धन्न खं 1 / धूत mu0 / दृश्यतां pR0 171 Ti0 14, pR0 172 paM0 14 Ti0 27 / << 'धूयत इति धूनं प्राग्बद्धं कर्म " zI0 / पंकबहुले धुन्नबहुले pA0 पु 2 lA0 saM0 / पंकबहुले नास्ति खं 2 पु 1 ॥ 19. बहुले भयसबहुले << << Page #278 -------------------------------------------------------------------------- ________________ 713] बीयं अज्झयणं 'किरियात्थान्न्ण्'| 181 साइबहुले अयसबहुले उस्सण्णं तसपाणघाती कालमासे कालं किच्चा धरणितलमतिवैतिता अहे णरगतलपतिद्वाणे भवति । तेणं णरगा अंतो वट्टा बाहिं चौरंसा अहे खुरप्पसंठाणसंठिता णिचंधकारतमसा ववगयगह-चंद-सूर-नक्खत्त-जोतिसपहा मेद-वसा-मंस-रुहिर-pUyapaDala~cikkhallalitANulevaNatalA असुई वीसा परमदुब्भिगंधा kA~UagaNivaNNAbhA कक्खडफासा 5 अप्पत्तियदभनियडिमादिबहुले खं 1 ॥ 20. नियैब खं 2 pA0 पु 2 lA0 sN0॥ 1. उस्सण्णतस खं 1 विना। उस्सणं तसाती कालमासे खं 1 ॥ 2. वंदित्ता खं 1 ॥ 3. इत आरभ्य 'णरएसु वेदणाओ' इतिपर्यन्तः पाठः प्रज्ञापनासूत्रेऽपि द्वितीये पदे वर्तते, तस्य तत्र व्याख्या-"ते णं नरकावासा' इत्यादि, ते नरकावासाश्चतुरशीतिलक्षप्रमाणाः सर्वेऽपि प्रत्येकमन्तः-मध्यभागे [वृत्ताः] वृत्ताकाराः, बहिर्भागे चतुरस्राः-चतुरस्राकाराः, इदं च पीठोपरिवर्तिनं मध्यभागमधिकृत्य प्रोच्यते, सकलपीठाद्यपेक्षया त्वावलिकाप्रविष्टा घृत्त-व्यस्र-चतुरस्रसंस्थानाः, पुष्पावकीर्णास्तु नानासंस्थानाः प्रतिपत्तव्याः, 'अहे खुरप्पसंठाणसंठिया' इति अधोभूमितले क्षुरप्रस्येव...प्रहरणविशेषस्य यत् संस्थानम्-आकारविशेषस्तीक्ष्णतालक्षणस्तेन संस्थिताः. तथाहि-तेषु नरकावासेषु भूमितले मसृणत्वाभावतः शर्करिले पादेषु न्यस्यमानेषु शर्करामात्रसंस्पर्शेऽपिक्षुरप्रेणेव पादाः कृत्यन्ते, 'निचंधयारतमसा' इति तमसा नित्यान्धकाराः, उद्द्योताभावतो यत्तमः तदिह तम उच्यते, तेन तमसा नित्यं सर्वकालमन्धकाराः, तत्रापवरकादिष्वपि तमोऽन्धकारोऽस्ति केवलं बहिः सूर्यप्रकाशे मन्दतमो भवति, नरकेषु तु तीर्थकरजन्मदीक्षादिकाल. व्यतिरेकेणान्यदा सर्वकालमप्युयोतलेशस्याप्यभावतो जात्यन्धस्येव मेघच्छन्नकालार्धरात्र इवातीव बहलतरो वर्तते तत उक्तं तमसा नित्यान्धकाराः, तमश्च तत्र सदाऽवस्थितं, उद्योतकारिणामसंभवात् , तथा चाह-ववगयगहचंदसूरनक्खत्तजोइसियपहा', व्यपगतः-परिभ्रष्टो ग्रह-चन्द्रसूर्य-नक्षत्ररूपाणाम् , उपलक्षणमेतत् तारारूपाणां च, ज्योतिष्काणां पन्था-मार्गो येभ्यस्ते व्यपगतग्रहचन्द्रसूर्यनक्षत्रज्योतिष्कपथाः, तथा 'मेयवसापूयरुधिरमांसचिक्खिल्ललित्ताणुलेवणतला' इति स्वभावसंपन्नैर्मेदोवसापूतिरुधिरमांसैर्यश्चिक्खिल्ल:-कर्दमः तेन लिप्तम्-उपदिग्धमनुलेपनेन -सकृद् लिप्तस्य पुनः पुनरुपलेपनेन तलं-भूमिका येषां ते मेदोवसापूतिरुधिरमांसचिक्खिल्ललिप्तानुलेपनतलाः, अत एवाशुचयः-अपवित्रा बीभत्साः दर्शनेऽप्यतिजुगुप्सोत्पत्तेः, क्वचिद् 'वीसा' इति पाठः, तत्र विस्रा-आमगन्धिकाः परमदुरभिगन्धा मृत्ग्वादिक्द्देव्रेभ्योऽप्य्तीवानिस्स्त्त्दुर्भिग्न्धाः। 'काउयागणिवण्णाभा' इति लोहे धम्यमाने यादृक् कपोतो बहुकृष्णरूपो'. ग्नेर्वर्णः, किमुक्तं भवति यादृशी बहुकृष्णवर्णभूता अग्निज्वाला विनिर्गच्छतीति तादृश्याभाआकारो येषां ते कपोताग्निवर्णाभाः धम्यमानलोहाग्निज्वालाकल्पा इति भावः, नारकोत्पत्तिस्थानव्यतिरेकेणान्यत्र स्र्व्त्राप्युस्स्न्न्रूप्त्वात्। एतच्च षष्ट-सप्तमपृथ्वीवर्जमवसेयम. तथाच vakSyati'navaraM छट्र-सत्तमीसु णं काउअगणिवन्नाभा न भ्व्ण्ति। तथा कर्कशः अतिदुःसहोऽसिपत्रस्येव स्पर्शो येषु ते कर्कशस्पर्शाः, अत एव दुरहियासा इति दुःखेनाध्यास्यन्ते सह्यन्ते दुरध्यासाः, अशुभा दर्शनतो नरकाः, तथा गन्ध-रस-स्पर्शशब्दरशुभा अतीवासातरूपा नरकेषु वेदनाः" इति प्रज्ञापनासूत्रस्य मलयगिरिविरचिताया वृत्तौ pR0 80 ॥ 4. बहिं खं 1 ॥ 5. खुरुप्प खं 2 पु 2 / खरुप्पसंधाणसंठिता खं 1॥6."न्निच्ण्ध्कारा...त्म्सा" cU0 / "निस्यान्धतमसाः, क्वचित पाठो नित्यान्धकारतमसाः" shii0॥ 7. चिक्खलदेग् खं 2 / चिक्खिल पु 1 mu0॥ Page #279 -------------------------------------------------------------------------- ________________ 382 10 सूयगडंगसुत्ते बीए सुयक्खंधे [sU0 714 दुरहियासा असुभा णरगा, असुभा णरएसु वेदणाओ, नो चेव णं नरएसु नेरइया णिद्दायंति वा पयलायंति वा सायं वा रतिं वा धितिं वा मतिं वा उवलभंति, ते णं तत्थ उज्जलं "विपुलं पगाढं कडुयं कक्कसं चंडं दुक्खं दुग्गं तिव्त्रं दुरहियासं "णिरयवेदणं पञ्चणुभवमाणा विहरंति । से जाणामते रुक्खेसिया पव्वतग्गे जाते मूले छिन्ने अग्गे गरुए जतो निन्नं जतो विसमं जतो दुग्गं ततो पवडति, एवामेव तहप्पंगारे पुरिसजाते गब्भातो गब्र्भ, जम्मातो जम्मं, माराओ मारं, णरगातो णरगं, दुक्खातो दुक्खं, दाहिणगामिए~ रइए कण्हेपंक्खिए आगमिस्साणं दुल्लबोहिए यावि भवति, एस ठाणे अण्रारिए अकेवले जाव असन्वदुक्खप्पहीणमग्गे एगंतमिच्छे असाहू । पढमस्स ठाणस्स अधम्मपक्खस्स विभंगे एवमाहिते । 714. अहावरे दोच्चस्स ठाणस्स धम्मपक्खस्स विभंगे एवमाहिज्जइ-इह खलु पाईणं वा 4 संतेतिया मणुस्सा भवति, तंजहा - अणारंभा अपरिग्गहा धम्मिया धेम्माणुगा धम्मिट्ठा जाव धम्मेणं चैव वित्तिं कप्पेमाणा विहरंति, सुसीला सुव्वता सुपडियाद साहू सव्वातो पाणातिवायातो पडिविरता जावज्जीवाए जाव जे 8. असुती खं 1 mu0 विना ॥ 9. विस्सा खं 1 ॥ 10. प्रतिषु पाठाः - काऊभग खं 1 / कण्हा अगदेग् खं 1 विना । "काउ किण्ह अगणि0 लोहे धम्ममाणे कालिया अगणिजाला णिति तारिसी तेहिं वण्णो " cU0 / 'कृष्णाग्भिवणार्भा रूपतः " zI0 / प्रज्ञापनासूत्रे दशाश्रुतस्कन्धे च काउअगदेग् इति पाठः ॥ 66 1. हितासा खं 1 ॥ 2. नेरतिया णिद्दवंति पयलोयंति वा खं 1 ॥ 3. pA0 विना -- रविं सोयं वा रत्तिं वा खं 1 | सोय वा रतिं वा पु 1 / सोयं वा रतिं वा pu2 / सयं वा रतिं वा खं 2 lA0 saM0 / सुई वा रतिं वा mu0 / दशाश्रुतस्कन्धेऽपि सुतिं वा रतिं वा इति पाठः ॥ 4. तत्था खं 1 ॥ 5. विउलं खं 1 विना ॥ 6. दुग्गं नास्ति खं 1 ॥ 7 णेरइय वेयणं pA0 खं 2 lA0 saM0 / णेरड्या वेयणं पु 1 mu0 / 'नरएसु नेरइया निरयवेयणं' इति दशाश्रुतस्कन्धे पात्थ्ः॥ 8. देग्णामए mu0 ॥ 9 पकारे खं 1 ॥ 10. ए तेन ए कण्ह खं 1 ॥ 11. क्खिते pA0 खं 2 पु 2 lA0 saM0 ॥ 12. 'बोहि यावि भदेग् खं 1 / 'बोहियाए विभदेग् खं 2 saM0 / 'बोहियाए यावि भदेग् पु 1 जाव दुल्लभबोधिए cU0 / दृश्यतां sU0 710 pR0 173 paM0 1 Ti0 2 // 13. भवती खं 1 ॥ 14. cU0 mu0 विना - गतिभा खं 1, 2 / गैया खं 1 विना ॥ 15. धम्माणुया खं 1 mu0 दृश्यतां sU0 713 pR0 176 paM0 1 Ti0 1 // 16. सुस्सीला खं 1 ॥ 17. खं 1 विना - 'दा सुरसाहू खं 2 pA0 पु 2 lA0 / दा साहू पु 1 mu0 / 'सुसाधवः " zI0 / दृश्यतां pR0 176 paM0 5, pR0 187 paM0 7 // 18. सम्वतो खं 1 / सन्वातो पाणातिवातातो पडिविरता जावज्जीवाए जे bhAva'NNe तहप्पगारा cU0 ॥ / / "" Page #280 -------------------------------------------------------------------------- ________________ 714] बीयं अज्झयणं 'किरियात्थान्न्ण्'| __ 183 yAva'NNe तहप्पगारा सावजा अबोहिया कम्मंता परपाणपरितावणकरा केति ततो वि पडिविरता जावज्जीवाए । से जहानामए अणगारा भगवंतो इरियासमिता भासासमिता एसणासमिता आयाणभंडमत्तणिक्खेवणासमिता उच्चार-पासवण-खेल-सिंघाण-जल्लपारिट्ठावणियासमिता मणसमिता इसमिता कायसमिता मणगुत्ता वैगुत्ता कायगुत्ता गुत्ता गुंतिंदिया 5 गुत्तबंभचारी अकोहा अमाणा अमाया अलोभा संता पसंता उवसंता परिणिव्वुडा अणासवा अगंथा छिन्नसोता निरुवलेवा कंसपाई व मुक्कतोया, संखो इव "णिरंगणा, "जीवो इव अप्पडिहयगती, गगणतलं पि व निरालंबणा, वायुरिव अपडिबद्धा, सारदसलिलं व सुद्धहियया, पुक्खरपत्तं व निरुवलेवा, कुम्मो इव गुत्तिंदिया, विहग इव विप्पमुक्का, इंग्गविसाणं व एगजाया, भारंडपक्खी व अप्पमत्ता, 10 कुंजरो इव सोंडीरा, वसभो इव जीतत्थामा, सीहो इव दुद्धरिसा, मंदरो इव अप्पकंपा, सागरो इव गंभीरा, चंदो इव सोमलेसा, सूरो इव दित्ततेया, जच्चकैणगं व जातरूवा, वसुंधरा इव सव्वफासविसहा, सुहुतहुयासणो विव तेयसा ज्ल्ण्ता। 1. अबोहिता खं 1 / तुलना-पृ. 177 paM0 9 ॥ 2. विज्जति खं 1 ॥ 3. ततो पडि खं 2 ॥ 4. देग्वतो रिया खं 1 / इत आरभ्य औपपातिकसूत्रेऽपि [sU0 17] समानप्रायोऽयं पाठो व्याख्यया सह तत्र द्र्स्स्त्त्व्य्ः॥ 5. देग्परिट्ठावणितासमिता खं 1 / तुलना sU0 7.7 / "अनगारा भगवन्तो भवन्तीति, ते पञ्चभिः समितिभिः समिताः, एवमित्युपप्रदर्शने, औपपातिकम् आचाराङ्गसम्बन्धि प्रथममुपागम् , तत्र साधुगुणाः प्रबन्धेन व्यावर्ण्यन्ते, तदिहापि तेनैव क्रमेण द्रष्टव्यमित्यतिदेशः यावद् धूतमपनीतं केश-श्मश्रु-लोम-नखादिकं यैस्ते तथा" shii0| एवं च zI0 अनुसारेण इतः परं मणसमिता इत्यादिपाठस्थाने एवं जहोचवाइए जाव धुतकेसमंसुरोमनहा इति पाठः zI0 सम्मतो भाति। औपपातिकसूत्रे [सू. 19] पाठोऽयं द्रष्टव्यः । "धुयकेसमंसुलोम त्ति क्वचिद् दृश्यते, तत्र धुतानि निष्प्रतिकर्मतया त्यक्तानि केशश्मश्रु-रोमाणि "येन स तथा" इति औपपातिकसूत्रवृत्तौ pR0 40 ॥ 6. वैयस खं 2 / वयस pA0 पु 1, 2, lA0 saM0 mu0 / वतिस खं 1 ॥ 7. वतिगुत्ता खं 1 / वयगुत्ता mu0॥ 8. गुत्तेंदिया खं 1 / "गुत्ता सर्वथा गुप्तत्वात् , गुत्तिंदिय त्ति शब्दादिषु रागादिरहिता इत्थर्थः, अथवा गुत्तागुत्तिंदय त्ति गुप्तानि शब्दादिषु रागादिनिरोधाद् अगुप्तानि च आगमश्रवणे समित्यादिषु अनिरोधादिन्द्रियाणि येषां ते" इति औपपातिकसूत्रवृत्तौ pR0 35 / दृश्यता pR0 163 टि. 18 ॥ 9. छिण्णसोगा खं 1 mu0 विना। दृश्यताम् AcA0 पृ. 274 टि. 7 ॥ 10.पाती तिव खं 1 ॥ 11.णिरंजणा खं 1 विना॥ 12. जीव इव खं 1 विना॥13. वाड इव पु 1 ॥ 14. गुत्तेदिया खं 1 ॥ 15. खग्गिवि mu0| "खग आटव्यो जीवः, तस्य विषाणं श्रृलं तदेकमेव भवति, तद्वदेकजात एकभूतो रागादिसहायवैकल्यात्" इति स्थानाङ्गसूत्रवृत्ती pR0 464 ॥ 16. भारुडपक्खी pA0 खं 2 पु 1 sN0| स्थानाङ्गवृत्तावपि bhaarunnddshbdH|| 17. विव pA0 खं 2 पु 2 ॥ 18. जातथामा सं 1 mu0 विना ॥ 19. देग्रो तिव खं 1 ॥ 20. लेस्सा खं 1 ॥ 21. देग्कंचणगं खं 2 पु 1 ॥ 22. सुटहुयहुया' खं 2 ॥ ... Page #281 -------------------------------------------------------------------------- ________________ 184 सूयगडंगसुत्ते बीए सुयखंधे [sU0 714णत्थि णं तेसिं भगवंताणं कत्थइ पडिबंधे भवति, से य पडिबंधे चउविहे पण्णत्ते, तंजहा-अंडए ति वा पोयए इ वा उग्गहै(हि)e ति वा पग्गह(हि)e ति वा, जण्णं जण्णं दिसं इच्छंति तण्णं तण्णं दिसं अप्पडिबद्धा सुइन्भूया लहुन्भूया अणुप्पग्गंथा संजमेणं तवसा अप्पाणं भावेमाणा विहरति । __तेसिं थे भगवंताणं इमा एतारूवा जायामायावित्ती होत्था, तंजहा-cautthe bhatte, छडे भत्ते, अट्ठम भत्ते, दसमे भत्ते, दुवालसमे भत्ते, चोदसमे भत्ते, अद्धमासिए भत्ते. mA~sie मैत्ते, दोमासिए भत्ते, तेमासिए भत्ते, चउम्मासिए भत्ते, पंचमासिए भत्ते, छम्मासिए भत्ते, अदुत्तरं च णं उक्खित्तचरगा णिक्खित्तचरगी उक्खित्त णिक्खित्तचरगा अंतचरगा पंतचरगा लूहचरगा समुदाणचरगा संसद्वैचरगा 10 असंसट्टचरगा तजातसंसट्टचरगा दिट्ठलाभिया अदिट्ठलाभिया पुट्ठलाभिया 1. कस्थति खं 1 / कत्थवि mu0 ॥ 2. प्रतिषु पाठाः-उग्गहए ति वा पग्गहए ति वा जणं खं 2 saM0 / उग्गहेए ति वा पग्गहेए त्ति वा जणं paa0| उग्गहे ति प[रि खं 1]ग्गहे ति वा जणं पु 1 mu0 खं 1 / उग्गहे ए त्ति वा जण्णं laa0| उग्गहे ए नि वा जणं पु 2 / "भण्डए इ व त्ति अण्डजो हंसादिः "अथवा अण्डकं mayUryAdInAm"athavA अण्डजं पटसूत्रजमिति वा, पोतजो हस्त्यादिरयम् । अथवा पोतको बालक इति वा अथवा पोतकं वस्त्रमिति वा प्रतिबन्धः स्यात्। आहारेऽपि च विशुद्ध सरागसंयमवतः प्रतिबन्धः स्यादिति दर्शयति-उग्गहिए व त्ति अवगृहीतं परिवेषणार्थमुत्पाटितं प्रगृहीत भोजनार्थमुत्पाटितमिति, अथवा अवाहिकमिति अवग्रहोऽस्यास्तीति वसतिपीठफलकादि, औपग्रहिकं वा दण्डादिकमुपधिजातम्, तथा प्रकर्षण ग्रहोऽस्येति प्रग्रहिकम औधिकमपकरणं पात्रादीनि(ति)| अथवा अण्डजे पोतजे वा इत्यादि व्याख्येयम् , इकारस्त्वागमिक इति । जन्नं ति या यां दिशं, णमिति वाक्यालंकारे,"इच्छति'"तां तां दिशं स विहरिष्यति" इति स्थानाङ्गवृत्तौ पृ. 465 / औपपातिकसूत्रवृत्तावपि वाचनान्तररूपेण व्याख्यातोऽयं पाठः pR0 36-37 ॥ 3. सुविभूता लहुभूता खं 1 / सुइभूया लहुभूया mu0॥ 4. अणप्प खं 1 / अप्प मु.| "अणुप्पगंथे त्ति अनुरूपतया औचित्येन विरतेः, न तु अपुण्योदयात् , अणुरपि वा सूक्ष्मोऽपि अल्पोऽपि प्रगतो ग्रन्थो धनादिर्यस्य यस्माद्वाऽसावनुप्रग्रन्थः अपेवृत्त्यन्तर्भूतत्वादणुप्रग्रन्थो वा, अनर्ण्यः अनर्पणीयः अढौकनीयः परेषामाध्यात्मिकत्वात् प्रन्थवत्-द्रव्यवत् ग्रन्थो ज्ञानादिर्यस्य सोऽनर्ण्यग्रन्थ इति" इति स्थानाङ्गवृत्तौ pR0 465 / "zucibhUtA"zrutibhUtA वा प्राप्तसिद्धान्ताः "लघुभूता मणप्पगंथा मनल्पप्रन्था बह्वागमाः, अविद्यमानो वा आत्मनः सम्बन्धी प्रन्थो हिरण्यादिर्येषां ते तथा, अनर्ण्यग्रन्था वा भावधनयुक्ता इत्यर्थः" इति औपपातिकसूत्रवृत्तौ पृ. 36 ॥ 5. जातामा खं 1 ॥ 6. तुलना-औपपातिकसूत्रे sU0 18 ॥ 7. मासिते चउमासिते पंचमासिते छम्मासिते भदुत्तरं खं 1 ॥ 8. सं. मु. विनेदं भत्ते नास्ति ॥ 9. पु 1 विना इदं भत्ते नास्ति ॥ 10. सिते saM0 mu0 विना ॥ 11. तुलना-औपपातिकसूत्रे sU0 19 / अमीषा पदानां व्याख्यापि तत्र विलोकनीया ॥ 12. देग्गा अंतचरगा खं 1 ॥ 13, 14. देग्सटुं खं 1 ॥ 15. प्लाभिता खं2 पु 2 पा लाहिता khN1| प्रायः एवमप्रेऽपि स्र्व्त्र्॥ Page #282 -------------------------------------------------------------------------- ________________ 185 714] बीयं अज्झयणं 'किरियात्थान्न्ण्'| अपुट्ठलाभिया भिक्खलाभिया अभिक्खलाभिया अण्णातचरगा अन्नगिलातचरगा ओवणिहिता संखादत्तिया परिमितपिंडवातिया सुद्धेसणिया अंताहारा पंताहारा अरसाहारा विरसाहारा लूहाहारा तुच्छाहारा अंतजीवी पंतजीवी पुरिमडिया आयंबिलिया निविगतिया अमज मंसासिणो णो णियामरसभोई ठाणादीता पंडिमट्ठादी णेसज्जिया vIrA~saNiyA daMDAya~tiyA लगंडसओणीणो 5 आयावगा अवाउडा अकंडुया अणिढुहा धुतकेस-मंसु-रोम-नहा सव्वगायपडिकम्मविप्पमुक्का चिट्ठति । "ते णं एतेणं विहारेणं विहरमाणा बहूई वासाइं सामण्णपरियागं पाउणंति, बहूई वासाइं सामण्णपरियागं पाउणित्ता आबाहंसि उप्पण्णंसि वा अणुप्पणंसि वा बहूइं भताई पंचक्खाइंति, [बहूई भत्ताइं] पञ्चक्खित्ता बहूई भत्ताइं अणसणाए 10 छेदेंति, बहूणि [भत्ताई] अणसणाए छेदेत्ता जस्सवाए कीरति नग्गभावे मुंडभावे अण्हाणगे दंतवणगे अछत्तए अणोवाहणए भूमिसेज्जा फैलगसेजा कट्ठसेज्जा 1. भिक्खु खं 1 mu0 विना। "भिक्खालाभिए त्ति भिक्षेव भिक्षा, तुच्छमविज्ञातं वा, तल्लाभो ग्राह्यतया यस्यास्ति स भिक्षालाभिकः, मभिक्खलाभिए त्ति उक्तविपर्ययात्' इति औपपातिकसूत्रवृत्तौ pR0 39 ॥ 2. अण्णातरचरगा खं 1 ॥ 3. अण्णाइलोगचरगा खं 2 पु 2 lA0 saM0 / अण्णायलायचरगा पु 1 / दृश्यताम्-AcA0 sU0 312 Ti06 / "अण्णगिलायए त्ति अन्नं भोजनं विना ग्लायति अन्नग्लायकः स चाभिग्रहविशेषात् प्रातरेव दोषान्नभगिति" इति औपपातिकसूत्रवृत्तौ पृ. 39 ॥ 4. उव' ला. विना। "ओवणिहिए ति उपनिहितं यथा कथञ्चित् प्रत्यासन्नीभूतं, तेन चरति यः स औपनिहितिकः, उपनिधिना वा चरतीत्यौपनिधिकः" इत्ति औपपातिकसूत्रवृत्तौ pR0 39 ॥ 5. देग्वाइवा खं 1 विना। 'parimitapiNDapAtaH''yasyAsti स तथा" इति औपपातिकसूत्रवृत्तौ pR0 39 ॥ 6. देग्स विरसाहारा आयंबिलिया णिविड्या खं 1 ॥ 7. आयंबिलिया पु 1, 2 lA0 sN0॥ 8. निग्वितिता lA0 sN0॥ 9. नातितामरस खं 2 / नो नितामरस pA0 पु 2 lA0 sN0| न नितागरस पु 1 ॥ 10. रसहोती णेसज्जिता खं 1 ॥ 11. ठाणाइया पडिमाठाणाइया उक्कडुमासणिया णेसजिया mu0 / "ठाणाइए त्ति स्थानं कायोत्सर्गः, तमतिगच्छति करोतीति स्थानातिगः".."पडिमट्ठाइ त्ति प्रतिमा मासिआयादयः" इति भोपपातिकसूत्रवृत्तौ pR0 40 ॥ 12. पडियट्ठादी इति प्रतिषु पाठः, दृश्यतामुपरितनं टिप्पणम् ॥ 13. देग्णिता खं 2 paa0॥ 14. देग्तिता खं 1 mu0 विना ॥ 15. देग्सातिणो खं 1 ॥ 16. अवाउडा अगत्तया भकं खं 1 विना ॥ 17. मंसदेग् खं 1 mu0 विना ॥ 18. सव्व [गा]तपडिदेग् खं 1 ॥ 19. एतेणं एतेणं खं 1 पु 1 mu0 विना ॥ 20. बहू 2 आबा पु 1, 2 lA0 saM0 pA0 / बहू 2 त्ता आबा' खं 1 ॥ 21. पञ्चक्खन्ति पञ्चक्खाइत्ता mu0| हस्तलिखितप्रतिषु पाठा:-पञ्चक्खाइंति त्ता बहूई भत्ताई अणसणाई छेदेति छए 2 जस्सट्राए khN1| पञ्चक्खित्ता बहई वासाइं अणसणाए छेदं(दें-saM0)ति बहणि मणसणाए छेदेत्ता जस्सट्टाए खं 1 विना। दृश्यतां sU0 715 ॥ 22. तुलना भोपपातिकसूत्रे सू. 40, स्थानाङ्गसूत्रे नवमे स्थाने ॥ 23. भदन्तमणगे खं 1 ॥ 24. फलहसेजा खं 1 ॥ . Page #283 -------------------------------------------------------------------------- ________________ सूयगडंगसुत्ते बीए सुयक्खंघे [sU0 714 - केसलोए बंभचेरवासे परघरपवेसे लद्धावलद्ध-माणावमाणणाओ हीलणाओ निंदणाओ खिंसणाओ गरहणाओ तज्जणाओ तालणाओ उच्चावया गामकंटगा बावीसं परीसहोवसग्गा अहियासिति तमढें आराहेंति, तमटुं आराहित्ता चरमेहिं उस्सासनिस्सासेहिं अणतं अणुत्तरं निव्वाघातं निरावरणं कसिणं पडिपुण्णं केवलवरणाण-दसणं समुप्पाडेंति, समुप्पाडित्ता ततो पच्छा सिझंति बुझंति मुचंति परिनिव्वायंति सव्वदुक्खाणं अंतं करेंति, एंगच्चा पुण एगे गंतारो भवंति, अवरे पुण पुव्वकम्मावसेसेणं कालमासे कालं किच्चा अण्णतरेसु देवलोएसु देवत्ताए उववत्तारो भवंति, तंजहा-मैहिड्ढीएसु mahajjutieK महापरक्कमेसु महाजसेसु महब्बलेसु महाणुभावेसु महासोक्खेसु, ते णं तत्थ देवा भवंति मैहिड्रिया महज्जुतिया जाव महासुक्खा हारविराइतवच्छा कडगतुडितथंभितभुया "सं(aM1)गय 1. लट्ठावट खं 1 / लद्धावलद्धे mu0 / लद्वावलद्धं इति मुद्रिते औपपातिकसूत्रे sU0 40 / "लद्धावलद्धी त्ति लब्धं च लाभोऽपलब्धिश्च अलाभोऽपरिपूर्णलाभो वा लब्धापलब्धिः" इति अभयदेवसूरिविरचितायां भगवतीसूत्रवृत्तौ प्रथमे शतके नवम उद्देशके pR0 101 / "लद्धा. वलद्धवित्तीओ" इति स्थानाङ्गे नवमे स्थाने, अस्य वृत्तिः-" लब्धानि च सन्मानादिना अपलब्धानि च न्यक्कारपूर्वकतया यानि भक्तादीनि तैर्वृत्तयो निर्वाहा लब्धापलब्धवृत्तयः" पृ. 466 ॥ 2. णिदणाओ नास्ति खं 1 ॥ 3. देग्णातो तालणातो खं 1 पु 1 मु. विना॥ 4. अहितासि खं 1 ॥ 5. चरिमेहिं खं 1 ॥ 6. कसिणं नास्ति खं 1 ॥ 7. उप्पाडेंति 2 त्ता खं 1 / औपपातिकेऽपि [sU0 41] 'उप्पाडिंति' इति पात्थ्ः॥ 8. खं 1 विना-एगच्चाए पुण एगे भयंतारो, अवरे pA0 खं 2 पु 1, 2lA0 saM0 / एगच्चाए पुण एगे भयंतारो भवंति, अवरे mu0 / "अर्चयन्ति" तामित्यर्चा शरीरम् , एका जेसिं गज्झा सरीरता" cU0 / "एके पुनरेकयाऽर्चया शरीरेण एकस्माद्वा भवात् सिद्धिगतिं गन्तारो भवन्ति, अपरे पुनःदेवेषूत्पद्यन्ते" zI0, एतदनुसारेण एगच्चाए पुण एगे गंतारो भवति इति zI0 सम्मतः पाठः । "एगच्चा पुण एगे भयतारो पव्वकम्मावसेसेणं कालमासे कालं किच्चा उक्कोसेणं सवद्रसिद्धे महाविमाणे देवत्ताए उववत्तारो भवंति" इति औपपातिकसूत्रे पाठः sU0 41 / अस्य वृत्तिः-"एगच्चा पुण एगे भयंतारो त्ति एका असाधारणगुणत्वाद् अद्वितीया मनुजभवभाविनी वा अर्चा बोन्दिः तनुर्येषां ते एकार्चाः, पुनः "एके केवलज्ञानभाजनेभ्योऽपरे भयंतारो "पुन्वकम्मावसेसेण देवतया उत्पत्तारो भवन्ति" pR0 107 ॥ 9. जहा नास्ति खं ॥ 10. महड्ढिदेग् pA0 mu0| महिड्ढिदेग् पु 1 ॥ 11. सु महापरिक्क खं 2 pA0 पु 2 lA0 / सु महासोक्खेसु महाजसेसु महब्बलेसु महाणुभावेसु महेसक्खेसु ते णं खं 1 / भोपपातिकसूत्रे [sU0 22] 'महिडिआ महज्जुतिआ महाबला महायसा महासोक्खा महाणुभागा' इति क्र्म्ः। स्थानाङ्गवृत्तौ तु [द्वितीय स्थाने] 'महिड्डिया महज्जुइया महाणुभागा महायसा महाबला महासोक्खा (महेसक्खा-pra0)' इति क्रमः, pR0 68 ॥ 12. महिड्ढीता महज्जुतिता जाव pA0 खं 2 पु 2 lA0 saM0 / महिड्ढिया जाव पु 1 / महिड्ढीया जाच खं 1 ॥ 13. महेसक्खा खं 1. / महासुक्खा खं 2 paa0॥ 14. mu0 मध्ये, स्थानाङ्गसूत्रेऽष्टमे स्थाने, औपपातिकसूत्रे [sU0 22] च अंगय" इति पाठो वर्तते ॥ Page #284 -------------------------------------------------------------------------- ________________ 187 715] बीयं अज्झयणं 'किरियात्थान्न्ण्'| कुंडलमट्टगंडतलकण्णपीढधारी 'विचित्तहत्थाभरणा विचित्तमालामौलिमौडा कल्लाणगपवरवत्थपरिहिता कलाणगपवरमलाणुलेवणधरा भासरबोंदी पलंबवणमालाधरा दिव्वेणं रूवेणं दिव्वेणं वण्णेणं दिव्वेणं गंधेणं दिवेणं फासेणं दिव्वेणं संघाएणं "दिव्वेणं संठाणेणं दिवाए इड्ढीए दिव्वाए जुतीए दिव्वाए पभाए दिवाएं छायाए दिव्वाए अचीए दिव्वेणं तेएणं दिव्वाए लेसाए दस दिसाओ 5 उज्जोवेमाणा पभासेमाणा गतिकल्लाणा ठितिकल्लाणा आंगमेस्सभद्दया वि भवंति, एस ठाणे आरिए जाव सम्वदुक्खप्पहीणमग्गे एगंतसम्मे साधू । दोच्चस्स ठाणस्स धम्मपक्खस्स विभंगे एवमाहिते । 715 अहावरे तच्चस्स ठाणस्स मीसगस्स विभंगे एवमाहिज्जति---इह खलु पाईणं वा 4 संतेगतिया मणुस्सा भवंति,"तंजहा-अप्पिच्छा अप्पारंभा अप्पपरिग्गहा 10 धम्मिया धम्माणुया जाव धम्मेणं चेव वित्तिं कप्पेमाणा विहरंति सुसीला सुव्वया सुप्पडियाणंदा साहू, एगचातो पाणातिवायातो पडिविरता जावजीवाए एगच्चातो अप्पडिविरता, जाव जे yAva'NNe तहप्पकारा सावज्जा अंबोहिया कम्मंता परपाणपरितावणकरा कजंति ततो वि एगच्चातो ऽपंडिविरता एगचातो अप्प्द्दिविर्ता। से जहाणामए समणोवासगा भवंति अभिगयजीवा-'जीवा u~valaddhapuNNa-पावा 15 आसव-संवर-वेयण-णिज्जर-किरिया-'हिकरण-बंध-मोक्खकुसला a~sahijjadevA 1, 2. वीत्त खं 1 ॥ 3. देग्णगंधपव' खं 1 विना ॥ 4. दिवेणं ठाणेणं खं 1 mu0 विना ॥ 5. जुतीए खं 1 पु 1 ॥ 6. दिग्वाते छायाते खं 2 ॥ 7. भच्चीते खं 1 ॥ 8. दिसा उज्जो' खं 1 मु. विना॥ 9. भागमेसिभहया यावि मु.| "भागमेसिभह ति आगमेसभवग्गहणे सिझंति" cuu0॥ 10. मायरिए खं 1 mu0॥ 11. समे खं 2 पु 2 lA0 paa0॥ 12. सुसाहू mu0| "सुसाधु" shii0| दृश्यतां पृ. 182 paM0 14 टि. 17 ॥ 13. इह खलु पादीणं खं 1 mu0 विना। तुलना सू. 714, pR0 182 ॥ 14. तंजहा नास्ति खं 1 ॥ 15. धम्मिता mu0 विना। धम्मिता धम्माणुता खं 1 ॥ 16. अबोहिता खं 1 ॥ 17. पडिविरता एकश्चातो नास्ति खं 1 विना ॥ 18. अपडि खं 1 ॥ 19. इतः परं तुलना-भगवतीसूत्रे द्वितीये शतके पञ्चम उद्देशके, भोपपातिकसूत्रे [sU0 41] ॥ 20. इतः परं बहूनां पदानो zI0 मध्ये विवरणं न दृश्यते । "उपलब्धपुण्यपापाः । इह च प्रायः सूत्रादर्शेषु नानाविधानि सूत्राणि दृश्यन्ते, न च टीकासंवादी एकोऽप्यस्माभिरादर्शः समुपलब्धः, अत एकमादर्शमशीकृत्यास्माभिर्विवरणं क्रियते, इत्येतदवगम्य सूत्रविसंवाददर्शनाच्चित्तव्यामोहो न विधेय इति...जाव उसियफलिहा इत्यादि" zI0 ॥ 21. बेतणजिर खं 1 / वेयणनिजिर खं 2 / 'वेयणाणिज्जरा mu0 / 22. बंधप्पमोक्खदेग् खं 1 / "बन्धकुशलाः । जेण बंधो मोक्खिजति सो बंधमोक्खो" cuu0॥ 23. सहज खं भसडिज खं1 विना। भसहेजा m। "असंहजा असंहरणिजा अधा वातेहिं मेरु, न तु अधा वातपडागाणि सकंति विप्परिणावेतुं देवेहि वि, किं पुण माणुसेहिं ? Page #285 -------------------------------------------------------------------------- ________________ 188 सूयगडंगसुत्ते बीए सुयक्खंधे [sU0 715 - 'सुर-नाग-सुवण्ण-जक्ख-रक्खस-किन्नर-किंपुरिस-गरुल-गंधव-महोरगांदीएहिं देवगणेहिं निग्गंथातो पावयणातो अणतिक्कमणिज्जा इणमो निग्गथे पावयणे निस्संकिता निखिता निवितिगिछौं लद्धट्ठा गहियट्ठा पुच्छिट्ठा विणिच्छियट्ठा अभिगतट्ठा अद्विमिंजपेम्माणुरागरता 'अयमाउसो ! निग्गंथे पावयणे अड्डे, अयं 5 परमढे, सेसे अंणढे ' ऊसितफलिहा अवंगुतदुवारा a~ciyattaMteuragharapavesA चाउई भणतिकमणिज त्ति जधा कस्सइ मुसीलस्स गुरू अणतिकमणिजे एवं तेसिं अरहंता साधुणो सीलाई वा अणतिकमणिज्जाइं न्निस्स्ण्किताई|" cU0 / असहेजामो देव इति मुद्रिते औपपातिकसूत्रे, व्याख्या तु न कृता त्त्र्। भगवतीसूत्रे असहेजदेव इति पाठः, तस्य च अभयदेवसूरिकृता ईदृशी व्याख्या-"असहेजेत्यादि, अविद्यमानं साहाय्यं परसाहायकम् अत्यन्तसमर्थत्वाद् येषां तेऽसाहाय्याः, ते च ते देवादयश्चेति क्र्म्धार्य्ः। अथवा व्यस्तमेवेदम् , तेन मसाहाय्या आपद्यपि देवादिसाहायकानपेक्षाः, स्वयं कृतं कर्म स्वयमेव भोक्तव्यमित्यदीनमनोवृत्तय इत्यर्थः । अथवा पाषण्डिभिः प्रारब्धाः सम्यक्त्वाविचलनं प्रति न परसाहाय्यमपेक्षन्ते" इति भगवतीसूत्रवृत्तौ पञ्चमे शतके द्वितीये उद्देशके pR0 135 / "मसहेज त्ति अविद्यमानसाहाय्यः" इति औपपातिकसूत्रवृत्तौ sU0 40 pR0 99 ॥ 1. 'दीतेहिं खं 1 ॥ 2. इणमेव mu0 पु 1 / तुलना-औपपातिकसूत्रवृत्तौ sU0 40, पृ. 100 ॥ 3. निग्गंथिए पा. खं 2 पु 2 lA0 sN0॥4. देग्गिच्छा pu1m0॥5. मिंजपेमा ला। मेज्जापेमा खं 1 ॥ 6. अयं परमटे नास्ति खं 2 pA0 विना। औपपातिकसूत्रे तद्वत्तौ (sU0 41, sU0 40 pR0 100] भगवतीसूत्रे च पाठो व्र्त्ते। किन्तु चूर्णी वृत्तौ च मयं परम? इत्यस्य व्याख्या अत्र न वर्तते ॥ 7. अणटे चाउद्दसटमुहिट्टपुण्णमासिणीसु पडिपुण्णं पोसहं अणुपालेमाणा असितफलिहा अवगुंतदुवारा भचियत्तंतेउरघरपवेसा समणे निग्गंथे फासुतेस खं 1 ॥ 8.खं 1 विना-अचियत्तंतेपरघरप्प lA0 / अचियत्तंतेउपघरप्प पु 1 / अचियत्तंतेउपरघरप्प paa0| अचियत्तंतेउरपरघरप्प खं 2 पु 2 sN0| "चियत्तधरतेउर0 घरे अणिढिमंताणं जै वि इत्थियाओ अच्छंति तस्थ ण चरेति जाव रसोति त्ति तत्थेसणं सोधेति, कस्सइ महिढियस्स अंतेपुरं भवति तं पि तेण अणुण्णाता पविसितुं भावेंति" cuu0| "अचियत्तः अनभिमतोऽन्तःपुरप्रवेशवत् परगृहद्वारप्रवेशोऽन्यतीर्थिकप्रवेशो येषां ते तथा" zI0, एतदनुसारेण तंतेउरपरघरदारप्पवेसा इति पाठः zI0सम्मतो भाति । "चियत्तंतेउरघरदारप्पवेसी त्ति चियत्तो त्ति लोकानां प्रीतिकर एव अन्तःपुरे वा गृहे वा द्वारे वा प्रवेशो यस्य स तथा, इन्प्रत्ययश्चात्र समासान्तः, अतिधार्मिकतया सर्वत्राऽनाशकनीयोऽसाविति भावः,...."क्वचिदेवं दृश्यते-चियत्तधरतेउरपवेसी ति चियत्तेति प्रीतिकारिण्येव गृहे वाऽन्तःपुरे वा प्रविशतीत्येवंशीलो यः स तथा, त्यक्तो वा गृहान्तःपुरयोरकस्मात् प्रवेशो येन स तथा" इति औपपातिक सूत्रवृत्तौ sU0 40, pR0 100 / चियत्तंतेउरपरघरदारप्पवेसा इति औपपातिकसूत्रे sU0 41 / "चियत्तंतेउरघरप्पवेसा, चियत्तो त्ति लोकानां प्रीतिकर एवान्तःपुरे वा गृहे वा प्रवेशो येषां ते तथा....", अथवा चियत्तो त्ति त्यक्तोऽन्तपुर-गृहयोः परकीययोः यथाकथञ्चित् प्रवेशो यैस्ते तथा" इति भगवतीसूत्रवृत्तौ द्वितीये शतके पञ्चम उद्देशके पृ. 135-136 ॥ दृश्यतां sa0 843 Ti0 ॥ 9. देगिसुट्टि खं 2 pA0 laa0॥ Page #286 -------------------------------------------------------------------------- ________________ 716] बीयं अज्झयणं 'किरियात्थान्न्ण्'| सट्ठमुद्दिट्ठपुण्णमासिणीसु पडिपुण्णं पोसहं सम्मं अणुपालेमाणा समणे निग्गंथे फासुएसणिजेणं असण-पाणखाइमसाइमणं वत्थ-पडिग्गह-कंबल-पायपुंछणेणं ओसहभेसज्जेणं पीढ-फलग-सेन्जासंथारएणं पडिलामेमाणा बाहिं सीलव्वत-गुण-वेरमणपच्चक्खाण-पोसहोववासेहिं अहापरिग्गहितेहिं तवोकम्मेहिं अप्पाणं भावमाणा विह्र्ण्ति। ते णं एयारूवेणं विहारेणं विहरमाणा बहूई वासाई समणोवासगपरियागं 5 पाउणंति, पाउणित्ता आबाधंसि उप्पण्णंसि वा अणुप्पण्णंसि वा बहूई भत्ताई पंचक्खाइंति, बहूई भत्ताई पञ्चक्खाइत्ता बहूई भत्ताई अणसणाए छेदेति, बहूई भत्ताई अणसणाए छेदेत्ता आलोइयपडिकता समाहिपत्ता कालमासे कालं किच्चा अण्णयरेसु देवलोएसु देवत्ताए उववत्तारो भवंति, तंजहा-महिडिएसु महज्जुतिएसु जाव महासुक्खेसु, सेसं तहेव जाव एस ठाणे आरिए जाव egaMtasa~mme 10 साहू। तच्चस्स ठाणस्स मीसगस्स विभंगे एव्माहिए। ___716. अविरतिं पडुच्च बाले आहिजति, विरतिं पैडुच्च पंडिते आहिजति, विरताविरतिं पडुच्च बालपंडित अहिज्जइ, तत्थ णं जा सा सव्वतो अविरती एस ठाणे आरंभट्ठोणे अणारिए जाव असव्वदुक्खप्पहीणमग्गे एगंतमिच्छे असाहू, तत्थ तत्थ णं जा सा सव्वतो विरती एसइ ठाणे अणारंभट्ठाणे, एस ठाणे औरिए जाव 15 1. सम्म नास्ति खं 1, औपपातिकवृत्ती च [sU0 40] pR0 10. / औपपातिकसूत्रे [sU0 41, pR0 105], भगवतीसूत्रे [pR0 134] च सम्मं इति पाठो यद्यपि दृश्यते तथापि वृत्तौ तस्य व्याख्या कृता नास्ति ॥ 2. " देग्णिजं असणं 4 पडि0 वासारत्ते य पीढफलगे य पडिलामेमाणा विहरंति" cuu0॥3. देग्सज्जासंथारेणं खं 1 / "शय्यासंस्तारादिना" shii0॥ 4. "बहुसीलव्वत. सोलाई सत्त सिक्खाव्याई। [वताई] अन्नुव्व्ताई। विहरं (विरमं?) वेरमणं विसयेसु......, अधवा वति त्ति धेरमणं ति वा एगटुं" cU0 / एतदनुसारेण गुण' इति पदं चूर्णिसंमतपाठे नास्तीति प्र्तीय्ते। "शीलव्रत-गुणवत-प्रत्याख्यान-पोषधोपवासैः" shii0| "शीलव्रतानि अणुव्रतानि, गुणा गुणव्रतानि, विरमणानि" इति औपपातिकवृत्तौ [pR0 101] भगवतीसूत्रवृत्ती [pR0 136] च ॥ 5. प्रतिषु पाठाः-पञ्चक्खाई 2 ता पु 1 sN0| पञ्चक्खाइ पञ्चक्खाइत्ता खं 2 पु 2 paa0| पञ्चक्खाइ2ता खं 1 lA0 sN0| पञ्चक्खायंति mu0| दृश्यतां पृ. 184 पं. 10 / / 6. प्रतिषु पाठाः-छेदेवि 2 त्ता पु 1 / छेदेत्ति ता त्ता खं 1 / छेद (दें lA0 saM0 pA0)ति बहूई वासाई भणसणाए छेएत्ता पु 1 खं 1 विना। दृश्यतां pR0 185 Ti0 21 // 7. saM0 मु. विना-महेसु(स!)क्खेसु खं 1 / दृश्यता pR0 186 paM0 9 टि. 11 / महसुक्खेसु pA0 खं 2 पु 2 lA0 ॥ 8. देग्समे सं* mu0 विना ॥ 9. अविरई पडुच्चा खं 1 mu0 saM0 विना । अविरतिं पडुच्च बाले या विरतिं पडुच्च पंडिते या विरताविरतिं पदुश्च बाल. पंडिते या। तत्थ जा cuu0॥ 10. पदुचा saM0 mu0 cU0 विना। पडुच्च नास्ति खं 1 ॥ 11. ठाणे जाव सव्व खं 1 ॥ 12. "एतत् स्थान्म्नार्म्भ्स्थान्म्.."| तथाच एतत् स्थानमार्यस्थानम्" shii0॥ 13. मायरिए खं 1 ॥ Page #287 -------------------------------------------------------------------------- ________________ सूयगडंगसुत्ते बीए सुयक्वंधे [sU0 717सव्वदुक्खप्पहीणमग्गे एगंतसम्मे साहू, तत्थ णं जा सा सव्वतो विरताविरती एस ठाणे आरंभाणारंभट्ठाणे, एस ठाणे ओण्रिए जाव सव्वदुक्खप्पहीणमग्गे एगंतसम्मे साहू। 717. एवामेव समणुगम्ममाणा समणुगाहिज्जमाणा इमेहिं चव दोहिं ठाणेहिं 5 समोयरंति, तंजहा-धम्मे चैव अधम्मे चेव, उवसंते चेव अणुवसंते चेव । तत्थ णं जे से पंढमस्स ठाणस्स अधम्मपक्खस्स विभंगे एवमाहिते, तस्स णं इमाइं तिण्णि तेवट्ठाई पोवाइयसताइं भवंतीति अएण्क्खाताई, तंजहा-किरियावादीणं अकिरियावादीणं अण्णाणियवादीणं वेणइयवादीणं, ते वि निव्वाणमाइंसु, ते वि 'पलिमोक्खमाहंसु, ते वि लवंति sA~vagA, ते वि लैवंति सावित्तारो। 718 ते सव्वे पावाइया आदिकरा धम्माणं नाणापण्णा नाणाछंदा नाणासीला नाणादिट्ठी नाणीरुई नाणारंभा नउणाज्झवसाणसंजुत्ता एगं महं मंडलिबंध किच्चा सव्वे एंगओ चिट्ठति, पुरिसे य सागणियाणं इंगालाणं पातिं बहुपडिपुण्णं अयोमएणं संडासएणं गहाय ते सव्वे pA~vAie A~igare धम्माणं नाणापण्णे जाव 1. मायरिए खं 1 पु 1 ॥ 2. एवमेव pA0 saM0 mu0 / एवामेवा खं 2 pu2 ला। "एवमेवे. त्यादि" zI0 ॥ 3. माणा इमेहिं खं 1 विना ॥ 4. धम्मो चेव अधम्मो pA0 खं 1 mu0 विना ॥ 5-8. चूर्णी 'चेव' स्थाने '4' पात्थ्ः॥ 9. पढमट्ठाणस्स खं 1 / पढमस्स मधम्म cuu0॥ 10. देग्माहिजति खं 1 mu0 cU0 विना॥ 11. तत्थ णं mu0| "तस्य च प्रादेशकानि कारणानि इमाई तिणि तिसट्टाई" cuu0| "तत्र अमूनि" zI0 ॥ 12. पावाउयदेग् खं 1 विना । "पावातिया शास्तार इत्यर्थः, तद्धि शास्तुं भृशं वदन्तीति प्रावादुकाः" cU0 / "प्रावादुकशतानि" shii0॥ 13. मक्खाताई खं 1 mu0 / दृश्यतां pR0 115 Ti0 14 // 14-16. देग्वातीणं खं 1 ॥ 17. पलियमोदेग् खं 1 ॥ 18. सावगा ते वि लवंति नास्ति खं 1, 2 / " किं खलु लोगो ते सरणं पवनति ? उच्चते-मिच्छत्ताणुभाव ति, ते वि लवंति सावगा कूटपण्यग्राहवत्, ते वि सावैतारो, आस्रवतं आश्रुवाणमित्यर्थः, यः शुश्रूषन् श्रावयति स श्रावैतरो भवति, एवं ताव आदितीर्थकराः कपिलादयः सावए लवंति तच्छिष्याश्च पारम्पर्येण "सावैतारो यावदद्यापि" cu0 / "तेऽपि तीथिका लपन्ति'''धर्मदेशनां विदधति, शृण्वन्तीति श्रावकाः, हे shraavkaaH। एवं गृहीत यूयं यथाहं देशयामि, तथा तेऽपि धर्मश्रावयितारः सन्त एवं लपन्ति भाषन्ते यथाऽनेनोपायेन स्वर्गमोक्षावाप्तिरिति" shii0॥ 19. भवंति pu2॥ 20. पावतिया khN1| "पावादिया प्रवदनशीलाः" cuu0॥ 21. रुती खं 1 ॥ 22, 29. णाणज्झ खं 1 / दृश्यतां पृ. 165 paM03, pR0 19150 8-10 // 23. मंडल खं 2 / "मंडलबंध का ठाध....."वई मंडलं ति वुच्चति" cuu0| "मण्डलिबन्धम्" shii0॥ 24. एगयनो खं 1 ॥ 25, पायं खं 1 विना ॥ 26. cU0 mu0 विना-मतोमदेणं खं 1 / अतोमतेणं खं 1 विना। अभोमएणं mu0 / दृश्यतां pR0 191 paM0 7 // 27. पावाइते pA0 खं 2 पु 2 lA0 saM0 / पावाउए पु 1 mu0॥ 28. भातियरे खं 1 ॥ Page #288 -------------------------------------------------------------------------- ________________ 719] घीयं अक्षयणं 'किरियात्थान्न्ण्'| नोणाझवसाणसंजुत्ते एवं वदासी-हं भो पोवाइया आदियरा धम्माणं णाणापण्णा jAva'jjhavasANasaMjuttA ! इमं तो तुन्भे सागणियाणं इंगालाणं पातिं बहुपडिपुण्णं गहाय मुहुत्तगं मुहुत्तगं पाणिणा धरेह, णो य हु संडासगं संसारियं कुजा, णो य हु अग्गिथंभणियं कुजा, णो य हु साहम्मियवेयावडियं कुजा, णो य हु परधम्मियवेयावडियं कुन्जा, उज्जुया णियागपडिवन्ना अमायं कुव्वमाणा पाणिं पसारेह, इति 5 वचा से पुरिसे तेसिं पावादियाणं तं सागणियाणं इंगालाणं पातिं बहुपडिपुण्णं अंओमतेणं संडासतेणं गहाय पाणिंसु णिसिरति, तते णं ते पावादिया आदिगरा धम्माणं नाणापन्ना जाव नाणाज्झवसाणसंजुत्ता पाणिं पडिसाहरेंति, तते णं से पुरिसे ते सव्वे पावादिए आदिगरे धम्माणं जाव नाणीज्झवसाणसंजुत्ते एवं वदासीहं भो पावादिया आदियरा धम्माणं जाव णाणाज्झवसाणसंजुत्ता! कम्हा णं 10 तुब्भे पाणिं पडिसाहरह 1, पाणी नो डज्झेजा, dar3e किं भविस्सइ 1, दुक्खं, दुक्खं ति मण्णमाणा पडिसाहरह, एस तुला, एस पमाणे, एस समोसरणे, पत्तेयं तुला, पत्तेयं पैमाणे, पत्तेयं समोसरणे । 719. तत्थ ण जे ते समणा माहणा एवमाइक्खंति जावेवं परवेंति-'सव्वे 1. cU0 विना-वदासि खं 1 / वयासी खं 1 विना। "वदासी-हं भो पावातिया भादिकरा धम्माणं इमं सावगणि(सागणिं ?) पाति मुहुत्तं मुहत्तं...."धरेह, णो संडासएण घेत्तुं अण्णस्स हत्थे दातव्वा पविट्ठिता, णो अग्गिथंभणविजाए आदिच्चमंतेहिं भग्गी थंभिजइ" cuu0॥ 2. पावातिया मातियरा खं 1 ॥ 3. जाव अज्झदेग् खं 2 पु 1 / जावज्झ खं 1 ॥ 4. ताव pA0 पु 1, 2 lA0 saM0 cuu0|| 5. य हु स्थाने खं 1 विना सर्वत्र बहु इति पात्थ्ः। "न चेदं संदंशकं सांसारिकं नापि चाग्निस्तम्भनं विदध्युः" zI0 ॥ 6. देग्म्मितवेयावडितं खं 1 / "नापि च साधर्मिकान्यधार्मिकाणामग्निदाहोपशमादिना उपकारं कुर्युः" zI0 / "साधम्मियवेदावडियं, पासंडियस्स थमेति, परपासंडितस्स वि परिचएण थंभेइ" cuu0॥ 7. उज्जूया pA0 खं 2 पु 2 lA0 saM0 / "उज्जुकडा....."अमायं कुब्वमाणा...."णिकायपडिवण्णा सवहसाविता इत्यर्थः" cuu0॥ 8. अतोमदेणं खं 1 / भोमएणं संडासएणं mu0 / दृश्यतां pR0 190 paM0 12 / "इति वचा एवं णिकाएतुं तेसिं पावातियाणं तं पाति सइंगालं संडासेण निसिरति । नागार्जुनीयास्तुभयोमएण संडासएण गहाय इण्गालेऽव्न्निस्र्ति|" cU0 ॥ 9. "धम्माणं, मा डज्झीहामो त्ति कातुं पाणि पडिसाहरंति । तते णं से पुरिसे ते पावातिए एवं वदासी-हं भो पावादिया आदिकरा कम्हा पाणिं णो पसारेध" cuu0॥ 10. नाणज्झ खं 1 / दृश्यतां pR0 190 Ti0 22 // 11. पाणी खं 1 / "ते भणंति-पाणी णो डझेज्ज । सो भणति..."-पाणिम्मि डड्ढे किं भवति ? ते भीता भणंति-दुक्खं भवति । सो पडिभणइ...'ऽजति अ दुक्खं मण्णमाणा पाणी ण पसारेध णणु अत्ताणुमाणेण चेव एस तुल त्ति समभारा..',पमाणमिति साक्षिण इत्यर्थः... सम्वेसि जीवाणं एत्थ सुह-दुक्खतुले सम्यगवसरणमिति तुल्योऽर्थः" cU0 ॥ 12. पमाण खं 1 ॥ 13. तत्थ जे ते cu0॥14. मातिक्खंति खं ॥ 15. खं 1 विना-जावेवं परूति नास्ति pA0 खं 2 पु 1, 2 lA0 sN0| "अनेन'.."प्रकारेण ..."प्ररूपयन्ति" shii0॥ Page #289 -------------------------------------------------------------------------- ________________ सूयगडंगसुत्ते बीए सुयक्खंधे [sU0 720पाणा जाव सत्ता हंतव्वा अजावेतव्वा परिघेत्तव्वा परितावेयव्वा किलामेतव्वा उद्दवेतन्वा,' ते आगंतुं छेयाए, ते आगंतुं भेयाए, ते आगंतुं जाति-जरा-मरण जोणिजम्मण-संसार-पुणब्भव-गब्भवास-भवपवंचकलंकलीभागिणो भविस्संति, ते ऽबहूणं दंडणाणं बहूणं मुंडणाणं तजणाणं तालणाणं अंदुबंधणाणं जाव घोलणाणं 5 माइमरणाणं पितिमरणाणं भाइमरणाणं भगिणीमरणाणं भजामरणाणं पुत्तमरणाणं धूयमरणाणं सुण्हामरणाणं दारिदाणं दोहग्गाणं अप्पियसंवासाणं पियविप्पओगाणं बहूणं दुखेदोमणसाणं आभागिणो भविस्संति, अणादियं च णं अणवदग्गं दीहमद्धं चाउरंतसंसारकंतारं भुजो भुजो अणुपरियट्टिस्संति, ते नो सिज्झिस्संति नो बुज्झिस्संति जाव नो सव्वदुक्खाणं अंतं करिस्संति, एस तुला, एस पमाणे, 10 एस समोसरणे, पत्तेयं तुला, पत्तेयं पमाणे, पत्तेयं स्मोस्र्न्ने। __720 तत्थ णं जे ते समण-माहणा एवं आइक्खंति जाव परूवेंति-सव्वे पाणा सव्वे भूया सव्वे जीवा सव्वे सत्ता ण हंतव्वा ण अजावेयव्वा ण परिघेत्तव्वा ण उद्दवेयव्वा, ते णो आगंतुं छेयाए, ते णो आगंतुं भेयाए, ते णो आगंतुं जाइ जरा-मरण-'जोणिजम्मण-संसार-पुणब्भव-गब्भवास-भवपवंचकलंकलीभागिणो भवि15 स्संति, "ते णो बहूणं दंडणाणं जाव णो बहूणं दुक्खदोमणसाणं आभागिणो 1. जाव हंत खं 1 / जाव सव्वे सत्ता हतदेग् mu0 / सन्वे पाणा 4 हंतव्वा0 उद्दवेतन्वा cU0 / "सर्वे प्राणा इत्यादि यावद्धन्तव्या दण्डादिभिः, परितापयितव्याः ...... परिग्राह्याः ... अपद्रावयितव्याः" zI0 / दृश्यतां पृ. 192 pN012| तुलना-AcA0sU0 132 ॥ 2. अज्जावेतव्वा नास्ति खं 1 zI0 ॥ 3. परिघेतवा नास्ति खं 2 / zI0 मध्ये क्रममेदेन वर्तते, दृश्यतां टि. 6 ॥ 4. परितावेयव्वा नास्ति पु 1 lA0 sN0॥ 5. छेदाते खं 1 मु. विना "आगच्छन्ति छेदाए, यथा ग्रामाय गच्छति एवं आगन्तवः" cuu0॥ 6. आगंतु भेयाए खं 1 / आगंतु(तु-pA0) भेयाते जाव ते भागंतु pA0 खं 2 pu2 lA0 sN0| आगंतुं भेयाते जाव से आगंतु पु 1 / दृश्यता sU0 720 ॥ 7. कलंकलिभावभागिणो cuu0॥ 8. तालणाणं नास्ति खं 1 mu0 विना॥ 9. अदुबंदेग् खं 2 पु 1 / अट्टबंदेग् खं 1 / दृश्यतां pR0 178506 टि. 10. भायमरणाणं भगिणिभजपुत्तधूनसुण्हामरणाणं खं 1 ॥ 11. पुत्ताम खं 2 पु 2 ला. paa0॥ 12. देग्दुमणसाणं खं 1 mu0 विना। दोम्मणस्साणं mu0 ॥ 13. अणाईयं खं 1 ॥ 14. संसरंतं संसारकंतारं खं 1 ॥ 15. पत्तेयं पमाणे नास्ति खं 1 mu0 विना॥ 16. पाणा जाव सव्वे सत्ता ण हंतव्वा जाव ण उद्दवेयव्वा खं 1 ॥ 17. आगंतुं छेयाए नास्ति खं 1, 2 / "ते णो आगंतुं च्छेदाए तं चेव पडिलोमं जाव सव्वदुक्खाण अतं करेस्संति" cU0 ॥ 18. मांगतुं भेताए खं 1 / आगंतु भेयाए जाव जरामरण खं 1 विना ॥ 19. जोणी खं 1 ॥ 20. प्रतिषु पाठा:-ते णो बहूणं दंडणाणं ते णो बहूणं मुंडणाणं जाव बहूणं दुक्खदुम्मणसाणं णो भाभागिणो खं 1 विना। ते णो बहूणं डंडणाणं णो बहूणं दुक्खंदोमणसाणं आभागिणो खं 1 / ते णो बहूणं वंडणाणं जाव णो बहूणं मुंडणाणं जाव बहूणं दुक्खदोम्मणस्साणं णो भागिणो mu0॥ Page #290 -------------------------------------------------------------------------- ________________ 721] बीयं अज्झयणं 'किरियात्थान्न्ण्'| भुज्जो भविस्संति, अंणातियं च णं णवयग्गं दीहमद्धं चाउरंतं संसारकंतारं ते सिज्झिस्संति जाव सव्वदुक्खाणं अंतं भुज्जो णो अणुपरियट्टिस्संति, करिस्संति । 5 721 इच्चेतेहिं बारसहि किरियाठाणेहिं वट्टमाणा जीवा "नो सिज्झिसु [नो] बुझिसु जाव नो सव्वदुक्खाणं अंतं करेंसु वा करेंति वा करिस्संति वा । एतम्मि चेव "तेरसमे किरियाठाणे वट्टमाणा जीवा सिज्झिसु बुज्झिसु मुचिंसु परिणिव्वासु सव्वदुक्खाणं अंतं करिंसु वा करेंति वा करिस्संति वा । एवं से भिक्खू A~taTThI आतहिते आतगुत्ते आयजोगी आतपरक्कमे आयरक्खिते आयाणुकंप आयनिप्फेड याणमेव पडिसाहरेज्जासि त्ति बेमि । ॥ " किरियाठाणं बितियं अज्झयणं सम्मत्तं ॥ (( 1. अणातीयं खं 1 / भणादियं mu0 ॥ 2. अणवतगं खं 1 mu0 विना ॥ 3. भुजो भुज्जो णो अणुपरिय हिस्संति इति पाठस्य स्थाने खं 1 मध्ये वितिवतिस्संति इति पाठः । ' पूर्वोक्तं दण्डनादिकं सप्रतिषेधं भणनीयं यावत् संसारकान्तारमचिरेणैव ते व्यतिक्रमिष्यन्तीति" zI0 ॥ 4. किरणेहिं खं 1 ॥ 5. नो सिझिसु नो मुचिसु जाव खं 1 विना ॥ 6. तेरसे खं 1 mu0 विना । तेरसमे किरियद्वाणे खं 1 ॥ 7 एवं नास्ति खं 1 ॥ 8. भायतट्ठी खं 1 ॥ 'अप्पगुत्ता Na prpccenn। Atmanaiva संजमजोए "आत्मा गुप्तो यस्य स तथा एतदुक्तं भवति स्वयमेव "पराक्रमते, तथा आत्मयोगी" zI0 ॥ 10. आयरक्खतो cU0 / आताणुरक्खितो चूपा0 ॥ 11. अत्ताणमेव cU0 ॥ / 12. किरियद्वाणं सम्मत्तं खं 1 ॥ "C 9. आयगुत्ते जोगी परक्कमे खं 1 / जति । सयमेव परक्कमंति । " cU0 / 13 P 193 Page #291 -------------------------------------------------------------------------- ________________ तैयं अज्झयणं 'आहारपरिणा' 722 सुयं मे आउसंतेणं भगवता एवमक्खातं-इह खलु आहारपरिण्णा णाम अज्झयणे, तस्स णं अयमद्वे-इह खलु पाईणं वा 4 सव्वातो सव्वावंति लोगंसि चत्तारि बीयकाया एवमाहिजंति, तंजहा-अग्गबीया मूलेबीया पोरंबीया ख्ण्ध्स्सीया। 723 [1] तेसिं च णं अहाबीएणं अहावगासेणं इह एगतिया सत्ता पुढवि5 जोणिया पुढविसंभवा पुढविवक्कमा तज्जोणिया तस्संभवा तव्वक्कमा कम्मोवगा कम्म णियाणेणं तत्थवकम्म(वक्कमा) णाणाविहजोणियासु पुढवीसु रुक्खत्ताए विउटुंति । 1. पातीणं 4 खं 1 / पादीणं (पाईणं pA0, पाचीणं पु 1 lA0) वा पडीणं वा 4 pA0 खं 2 पु 1,2lA0 sN0॥ 2. सव्वतो खं 1 पु 1mu0 विना॥3. वंति च णं लोगंसि खं 1 विना॥ 4, 5, 6 देग्बीता खं 2 ॥ 7. " खंधबीजा स्ल्लिमादी। भदन्तनागार्जुनीयास्तु-वणस्सतिकाइयाणं पंचविधा बीजाए वकंती एवमाहिज्जति तंजधा-अग्ग0 मूल0 पेल्य. पोरु0 क्खंध. बीजरुहा, छट्ठा वि एगतिया सम्मुच्छिमा भबीजाजायंते जधा डड्ढावणे वुढे समाणे णाणाविधाणि हरिताणि सम्मुच्छंति, पउमिणीओ वा नवए तलाए सम्मुच्छंति" cuu0| "स्कन्धबीजाः सल्लक्यादयः, नागार्जुनीयास्तु पठन्ति-वणस्सैकाइयाण पंचविहा बीजवकंती एवमाहिजइ, तंजहा-अग्गमूल-पोर-क्खंध-बीयरुहा, छटा वि एगेंदिया (एगतिया?) संमुच्छिमा बीया जायते यथा दग्धवनस्थलीषु नानाविधानि हरितान्युद्भवन्ति पद्मिन्यो वाऽभिनवतडागादाविति" zI0 ॥ 8. प्रतिषु पाठाः-पुढवीवुकमा खं 1 mu0| पुढविविक्कमा खं 2 pA0 / पुढविक्कमा lA0 saM0 / पुढविवकमा पु 1,2 / "पुढविवक्कम त्ति, केसिंचि मालावगो चेव एस पत्थि, जेसि पि अस्थि तेसिं पि उक्तार्थ एव,..विसेसो वुच्चति..."कोइ..."तम्मि चेव देसे..."विउदृति,..."अण्णो पुण देसंतरातो'..." आगम्म रुक्खताए वक्कमति" cuu0|" पृथिव्यामेव विविधम् उत् प्राबल्येन क्रमः क्रमणं येषां ते पृथिवीम्युत्क्रमाः" shii|"व्क्ण्ती ऊसासो सन्ना जोणी य च्रिमाई॥"प्न्न्न्न्व्न्ना0 1 / 6 / "गब्भवतिय"-सम02 "ग्र्भाव्क्रान्ति'...."व्याख्यास्याम्ः। ...... शुक-शोणितसंसर्गमन्तर्गर्भाशयगतं जीवोऽवक्रामति |...अस्ति च खलु सत्त्वमौपपादु. कमिति होवाच भ्ग्वानात्रेय्ः|.."n चास्ति सत्त्वमौपपादुकमिति होवाच भरद्वाजः] / नेति भगवानात्रेयः, सर्वेभ्य एभ्यो भावेभ्यः समुदितेभ्यो गर्भोऽभिनिवर्तते |..."अस्ति खलु सत्त्वमौपपादुकम्" इति चरकसंहितायां चतुर्थे shaariirsthaane| "गर्भावक्रान्तिर्मेलक उत्पत्तिरिति यावत्" इति चक्रपाणिविरचितायां त्तीकायाम्। अत्रेदं ध्येयम्-चूर्णी 'वक्कम' शब्दः सर्वत्र दृश्यते, बहुषु आगमादिग्रन्थेष्वपि स एवोप्ल्भ्य्ते। अतः शी. वृत्त्यनुसारेण 'वुक्कम' इति पाठो यद्यपि भवति तथापि 'वकम' इति पाठोऽस्माभिर्मूले गृहीतः ॥ 9. मा य तजोदेग् खं 1 ॥ 10. cU0 विना-तवुकमा खं 1 / तदुवकमा(म्म pA0) खं 1 विना। तम्वकमा cuu0॥ 11. तत्था(स्थ pA0)वकम्मा खं 1 mu0 विना। "यथा न निर्निदानो व्याधिः एवं कर्मनिदान Page #292 -------------------------------------------------------------------------- ________________ 722 - 723] तैयं अज्झयणं 'आहार्प्रिन्न्न्ना'| 195 ते जीवा तासिं णाणाविहजोणियाणं पुढवीण सिणेहमाहोरेंति, ते जीवा आहारेंति पुढविसरीरं आउसरीरं तेउसरीरं वाउसरीरं वणस्सतिसरीरं नाणाविहाणं तस-थावराणं पाणाणं सरीरं अचित्तं कुव्वंति, परिविद्धत्थं तं सरीरंग पुव्वाहारियं तैयाहारियं 'विपरिणयं सारूविकडं संतं < / सव्वप्पणताए आहारे(रें 1)ति । अवरे वि यणं "तेसिं पुढविजोणियाणं रुक्खाणं सरीरा नाणावण्णा नाणागंधा नाणारसा 5 नाणाफासा नाणासंठाणसंठिया नाणाविहसरीरपोग्गलविउव्विता ते जीवा कम्मोववण्णगा भवंतीति मक्खायं । [2] अहावरं पुरक्खातं--इहेगइतिया सत्ता रुक्खजोणिया रुक्खसंभवा रुक्खवकमा तजोणिया तस्संभवा तवक्कमा कम्मोवगा कम्मनिदाणेणं तत्थवक्कमा मन्तरेण न शरीरोत्पत्तिः भवतीत्यत उच्यते-कम्मणिदाणेण तत्थषकमा" cuu0| अस्मिन्नध्ययने पाठोऽयं पुनः पुनः समायाति, 'तस्थवकमा' इति 'तत्थवकम्मा' इति तस्थवक्कम्म' इति वा पाठस्तत्र तत्र दृश्यते खं 1 मु. विना, खं 1 मध्ये प्रायः 'तस्थ वुकमा' इति क्वचिच्च 'तत्थ वुकम्म' [sU0 724 [3]] इति पाठो dRshyte। अत्र zI0 धृत्तिकृता "तन....."व्युत्क्रमाः समागताः सन्तः" इति व्याख्या कृता, अग्रे तु sU0 738 मध्ये "तत्रौत्पत्तिस्थान उपक्रम्य आगत्य" इति. [sU0 739 मध्ये तु] " तत्र तस्मिन् वातयोनिकेऽप्काये व्युत्क्रम्य आगत्य" इति व्याख्या कृता॥ 1. तेसिं cu0 शी. विना। " तासि सिणेह...."सिणेहो णाम सरीरसारो, तं भापिबंति" cU0 / "तासां पृथिवीनां स्नेहं स्निग्धभावमाददते" zI0 / दृश्यता sU0 745, तत्र 'तेसिं...... पुढवीणं' इति पाठोऽस्ति ॥ 2. "पुढविसरीरं जाव सरीरसन्निकृष्टं भाउकायं पि....."तेउ .......'चाउ....."वणस्सति" cuu0॥ 3. वणप्फइस खं 1 ॥ 4. "नागार्जुनीयास्तुअवरं च णं मसंबद्धं पुढविसरीरं जाव णाणाविधाणं तसथावराणं भचित्तं कुन्वति" cuu0॥ 5. पाणाणं नास्ति खं 1 mu0 विना ॥ 6. सरीरं खं 1 विना। "परिविद्धत्थं ति प्राक्तनेन जीवन मुक्तम्, पुवाहारियं ति तं सरीरगं..."तयाहारियं..."विपरिणतं" cuu0॥7. तताहा खं 1 मु. विना ॥ 8. विप्परिदेग् ख 1 ॥ 9. सारूवियकडं खं 2 मु.॥<1 एतदन्तर्गतः पाठो नास्ति cU0 विना । " सारूविकडं ति समानरूवकडं सारूविकडं, वृक्षत्वेन परिणामितमित्यर्थः, सव्वप्पणताए आहारेति । नागार्जुनीयास्तु एवं सम्प्रतिपन्नाः-अवरं च णं, कतरं ? संबद्धमसंबद्धं वा, जो पुढविकाइयसरीरेहिं तस्यापि निर्भोगसंश्लेष इत्यर्थः, तेसिं तप्पढमताए सिणेहमाहारयति, असंबद्धं पुण जं पासतो पुढविसरीरं वा, ते पुण पण्णत्ती आलावगा वि भणंति तेसिं पुराणवण्णगुणे गंधरसे" cU0 / "स्वरूपता नीतं सत् तन्मयता प्रतिपद्यते" zI0 / दृश्यतां pR0 196 pN05॥ 10.तेसिं नाणाविहजोणियाणं खं 1 मु. विना॥11.माहा खं 2 pu1॥ 12. पुव्वक्खायं lA0 पु 2 pA0 / पञ्चक्खायं खं 2 / पुणक्खातं चूपा0 shiipaa0॥ 13. गहता खं 1 मु. विना॥ 14. रुक्खवुकमा खं 1 mu0॥ 15, प्रतिषु पाठाः-तवुकमा खं 1 / तवक्कमा खं 2 / तम्वकमा पु 2 / तदुवकमा saM0 mu0| तवकमा नास्ति pA0 पु 1 laa0| दृश्यता pR0 194 paM0 5 // 16. प्रतिषु पाठाः-तत्थ वुकमा खं 1 mu0| तत्थ विकम्म खं 2 / तस्थ वकम्म pA0 पु 1, 2 lA0 / तस्थ विकम्मा saM0 / दृश्यतां pR0 194 paM0 6 // Page #293 -------------------------------------------------------------------------- ________________ 196 सूयगडंगसुत्ते बीए सुयक्खंधे [723पुढविजोणिएहिं रुक्खेहिं रुक्खत्ताए विउदृति ते जीवा तेसिं पुढविजोणियाणं रुक्खाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढवीसरीरं औउसरीरं तेउसरीरं वाउसरीरं वणस्सइसरीरं, णाणाविहाणं तस-थावराणं पाणाणं सरीरं अचित्तं कुव्वंति, परिविद्धत्थं तं सरीरगं पुव्वाहारियं तयाहारियं विपरिणयं सारूविकडं संतं सव्वप्पणाए आहारं आहारैति । अवरे वि य णं तेसिं रुक्खजोणियाणं रुक्खाणं सरीरा नाणावण्णा नाणागंधी नाणारसा नाणाफासा नाणासंठाणसंठिया नाणाविहसरीरपोग्गलविउन्विता, ते जीवा कम्मोववन्ना भवंतीति मक्खायं । [3] अहावरं पुरक्खायं इहेगतिया सत्ता रुक्खजोणिया रुक्खसंभवा रुक्खेवकमा तज्जोणिया तस्संभवा तवक्कम्मा(मा) कम्मोवगा कम्मनिदाणेणं तत्थवक्कमा 1. रुक्खजोणिएसु रुक्खेसु रुक्खत्ताए विउटुंति, ते जीवा तेसिं रुक्खजोणियाणं रुक्खाण सिणेहमाहारेति, ते जीवा आहारेंति पुढविसरीरं Au0 "teu0 vAu0 वणस्सतिसरीरं, नउणाविहाणं तस-थावराणं पाणाणं सरीरं अंचित्तं कुव्वंति परिविद्धत्थं तं सरीरगं पुवाहोरितं तयाहारियं विपरिणयं सारूविकडं "संतं । अवरे वि य णं तेसिं रुक्खजोणियाणं रुक्खाण सरीरा णाणावण्णा जाव ते जीवा 15 कम्मोववण्णगा भवंतीति मक्खायं । 1. देग्वीजोदेग् खं 1 mu0 विना॥ 2. देगेसु रुक्खेसु cuu0॥ 3. रुक्खेहिं नास्ति पु 1 laa0॥ 4. पुढवीसरीरं नास्ति खं 1 mu0 विना ॥ 5. आउतेउवाउवणप्फति(स्सइ mu0)सरीरं खं 1 mu0॥ 6. अच्चित्तं खं 1 ॥ 7. तं नास्ति खं 1 mu0 विना ॥8.हारिय्ण् विप्परिणयं खं 1 ॥ 1. सव्वप्पाणाए खं 1 / सव्वपाणाए pA0 पु 2 lA0 sN0| खं 2 पु 1 मध्ये नास्त्ययर डोपात्थ्ः। दृश्यतां sU0 723 pR0 19550 4 // 10.धा नाणारवी नाणारूवी नाणारसा खं 1 ॥ 11. "भव(वं?)ति त्ति मक्खातं । "एस ताव रुक्खो अविसिट्टो वुत्तो। पढमो पुढविजोणिओ रुक्खो, बितिओ पुढविजोणियहक्खजोणिओ रुक्खो तन्निश्रयोत्पद्यते, ततिओ रुक्खजोणिओ रुक्खो, यदुक्तं भवति-योऽसावाद्यनिश्रयोत्पन्नः तस्यैव निश्रयोत्पन्नः तस्यैव निश्रया जातः । अत्र च अनवस्था न नोदनीया, तृतीय एव वृक्षप्रकारे सर्वेषामन्तर्भावात् । एते तिण्णि सुत्त्द्ण्द्द्गा। चतुर्थस्तु tRtiiyvRkssmuulaadiniveshprtipaadkH| एवमव्याकुलेन चेतसा पर्यालोच्य सूत्रदण्डकाः अन्यत्रापि नेत्व्याः। एवमनयैव भङ्गया अज्झोरुहेण चत्तारि द्ण्द्द्गा। साधारणानामेक एव दण्डकः, तेषु येऽन्ये उत्पद्यन्ते तेषां विभाषा[s]भावः" cuu0॥ 12.देग्वोकमा खं 1 / देग्वुकमा mu0| देग्वक्कम्मा pA0 ॥ 13. तत्थ(खु)कमा खं 1 / तदुवकमा mu0॥ 14. प्रतिषु पाठा:-तस्थ वुक्कमा खं 1 mu0 / तत्थ वक्कम्मा खं 2 पु 1 / तत्थ कम्मा pu2 lA0 / तत्थ वकम्मा pA0 sN0| दृश्यतां pR0 194 pN06॥ 15. रुक्खा रुक्खजोणिएसु खं 1 mu0 विना॥ 16. तेउवणस्स खं 1 ॥ 17. नाणाविहाणं नास्ति खं 1 विना॥ 18. अचित्तं खं 1 ॥ 19. हारितं विपरिदेग् खं 1 ॥ 20. दृश्यतां pR0 195 paM0 4, pR0 196604 // . Page #294 -------------------------------------------------------------------------- ________________ 724] तैयं अज्झयणं 'आहार्प्रिन्न्न्ना'| 197 . [4] अहावरं पुरक्खायं--इहेगतिया सत्ता रुक्खजोणिया रुक्खसंभवा रुक्खवकमा तज्जोणिया तस्संभवा तेवकमा कम्मोवगा कम्मनिदाणेणं तत्थवकम्मा(मा) रुक्खजोणिएसु रुक्खेसु मूलत्ताए कंदत्ताए खंधत्ताए तयत्ताए सालत्ताए पवालत्ताए पत्तताए पुप्फताए फलत्ताए बीयत्ताए viuda'ti, ते जीवा तेसिं रुक्खजोणियाणं रुक्खाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढविसरीरं Au0 teu0 5 vAu0 वणस्सति0, नाणाविहाणं तस-थावराणं पाणाणं सरीरं अचित्तं कुव्वंति, परिविद्धत्थं तं सरीरगं जाव सारूविकडं संतं, अवरे वि य णं तेसिं रुक्खजोणियाणं मूलाणं कंदाणं खंधाणं तयाणं सालाणं पवालाणं जाव बीयाणं सरीरा नाणावण्णा नाणागंधा जाव नाणाविहसरीरपोग्गलविउव्विया, ते जीवा कम्मोववइण्णगा भवंतीति मक्खायं । 724 [1] अहावरं पुरक्खायं-इहेगैया सत्ता रुक्खजोणिया रुक्खसंभवा रुक्खवकमा तज्जोणिया तस्संभवा तवक्कमा कम्मोवगा कम्मनिदाणेणं तत्थवक्कमा रुक्खजोणिएहिं . रुक्खेहिं अज्झोरुहित्ताते विउटुंति, ते जीवा तेसिं रुक्खजोणियाणं रुक्खाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढविसरीरं जाव सारूवि 1. प्रतिषु पाठा:-रुक्खवुक्कमा खं 1 mu0| रुक्खुवकमा(कमा पु 1 lA0saM0,कम्मा pA0) खं 2 pA0 पु 1, 2 lA0 sN0॥2. तवुक्तमा खं 1 / तदुवकमा mu0| तवकम्मा paa0॥3. pu1 विना-तस्थ वक(क pA0 पु 2 lA0)म्मा खं 2 pA0 पु 2 ला। तस्य विकम्मा saM0 / तत्थ वुकमा खं 1 mu0| दृश्यतां pR0 194 paM0 6 // 4. "रुक्खे त्ति अविशिष्टो वकमो वुत्तो, सो पुण विसेसिजइ-मूलत्ताए" cU0 ॥ 5. खं 1 mu0 विना-रेति पुढविसरीरं आउदेग् pA0 खं 2 पु 1, 2 lA0 sN0॥ 6. तेउवणस्तति खं 1 / दृश्यतां pR0 196 टि. 16 ॥ 7. वणप्फइ खं 2 paa0॥ 8. दृश्यतां pR0 195 paM0 4,pR0 196 pN04|| 9. mu0 विना प्रतिषु पाठाः-नाणाविहसरीरपोग्गला विउट्टिता खं 1 / नाणाविहं सरीरं विउहित्ता खं 1 विना ॥ 10.वण्णा खं 1 paa0॥11. वोकमा खं 1 / वक्रम्मा paa0॥ 12. तवुकमा खं 1 / तवकम्मा paa0॥ 13. पु 1 विना-तत्थ वुक्कमा खं 1 / तत्थ वकम्मा pA0 पु 2 saM0 / तत्थवकम्मा खं 2 / तत्थ कम्मा ला। दृश्यतां pR0 194 pN06॥14. रुक्खेहिं नास्ति ख 1 पु 2 paa0॥ 15. प्रतिषु पाठाःअज्झारुहत्ताए खं 1mu0 / अज्झोरुहित्ताते खं 1 mu0 विना। दृश्यतां pR0 198 paM04, 9 / "एवमनयैव भंग्या अझोरुहेश चत्तार द्ण्द्द्गा|".."रुक्ख्जोन्निएसु रुक्खेसु अज्झारुहत्ताए, रुहं जन्मनि, अहियं आरुहंति त्ति अज्झारोहा, रुक्खस्स उवरि अन्नो रुक्खो" cU0 / "वृक्षेषु.. उपर्युपरि अध्यारोहन्तीत्यध्यारुहाः, वृक्षोपरि जाता वृक्षा इत्यभिधीयन्ते" zI0 / "हरिया अणेगविहा पन्नत्ता, तंजहा-अज्जोरुह वोडाणे.."-पण्णवणा0 1 / अत्रेदं बोध्यम्-खं 1 मु. शी. विना सर्वत्र अग्झो' इति पाठः, क्वचित् खं 1 मध्येऽपि [sU0 729] तथा पाठः । खं 1 mu0 मध्ये प्रायः सर्वत्र असा इति पाठः । अस्माभिः अज्झो' इति पाठः सर्वत्र मूले niveshitH॥ Page #295 -------------------------------------------------------------------------- ________________ 198 5 सूयगडंग सुत्ते बीए सुयक्खंधे [sU0 724 कडं 'संतं, अवरे वि य णं तेसिं रुक्खजोणियाणं अंज्झोरुहाणं सरीरा णाणावण्णा जाव मक्खायं । [2] अहावरं पुरक्खायं - इहेगतिया सत्ता झोरुहइजोणिया a~jjhoruhasaMbhavA जाव कम्मनिदाणेणं तत्थवैक्कमा रुक्खजोणिएसु अज्झोरुहेसु अज्झोरुहत्ताए विउति, ते जीवा तेसिं रुक्खजोणियाणं अंज्झोरुहाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुंढविसरीरं जाव सारूविकडं संतं, अवरे वि य णं तेर्सि a~jjhoruhajoNiyANaM अज्झोरुहाणं सरीरा नाणावण्णा जाव मक्खायं [3] अहावरं पुरक्खायं - इहेगतिया सत्ता अज्झोरुहजोणिया अज्झोरुहसंभवा जाव कम्मनिदाणेणं तत्थबैंकमा अज्झोरुहजोणिएसु अज्झोरुहेसु अज्झोरुहित्ताए 10 विउट्टंति, ते जीवा तेर्सि a~jjhoruhajoNiyANaM अज्झोरुहाणं सिणेहमाहारेंति, [ते जीवा आहारेंति ] पुढविर्सरीरं जाव सारूविकडं "संतं, अवरे वि य णं तेसिं अज्झोरुहजोणियाणं [अज्झोरुहाणं ] सरीरा नाणावण्णा जाव मक्खायं । [4] हावरं पुरखायं - इहेगैया सत्ता अज्झोरुहजोणिया अज्झोरुहसंभवा जाव कम्मनिदाणेणं तत्थैवैक्कमा अज्झोरुहजोणिएसु अज्झोरुहेसु मूलत्ताए जाव 15 बीयत्ताए विउति, ते जीवा तेर्सि a~jjhoruhajoNiyANaM अज्झोरुहाणं सिणेहमाहारेंति जाव अवरे वि य णं तेसिं अज्झोरुहजोणियाणं मूलाणं जाव बीयाणं सरीरा णाणावण्णा जाव मक्खायं । 1. दृश्यतां pR0 195 paM0 4, pR0 196 paM0 4 // 2. णं नास्ति खं 1 mu0 विना ॥ 3. अज्झारोहणं खं 1 | भज्झारुहाणं mu0 ॥ 4 पु 1 विना-अज्झोरोह खं 1 mu0 / अझारोह खं 1 mu0 विना ॥ 5. जोणिता खं 1 ॥ 6. पु 1 विना - भज्झोरोह' खं 1 mu0 ॥ अज्झारोह खं 1 mu0 विना ॥ 7 पु 1 विना वुक्कमा खं 1 / वकम्मा खं 2 pA0 पु 2 lA0 saM0 / दृश्यतां pR0 194 paM0 6 // 8. अज्झारोहेसु अज्झारोहत्ताए खं 1 mu0 ॥ 9 अज्झारोहाणं खं 1 mu0 ॥ 10. ते जीवा बाहारेंति नास्ति खं 1 mu0 विना ॥ 11. पुढवी खं 1 mu0 ॥ 12. अज्झारोहजोणियाणं अज्झारोहाणं खं 1 मु ॥ 13. अज्झारोहजोणिया अज्झारोह mu0 ॥ 14. खं 2 विना - वुकम्म खं 1 / वक्रम्मा pA0 पु 2 lA0 saM0 / वक्कम्मा पु 1 / दृश्यता' pR0 194 paM0 6 // 15. अज्झारोहजोणिएसु अज्झारोहेसु भज्झारोहत्ताए खं 1 mu0 ॥ 16. अज्झारोहजोणियाणं अज्झारोहाणं खं 1 mu0 ॥ 17. [ ] एतदन्तर्गतः पाठो नास्ति mu0 विना ॥ 18. रीरं भाउसरीरं जाव mu0 ॥ 19. दृश्यतां pR0 195 paM0 4, pR0 196 paM0 4 // 20. अज्झारोह खं 1 | अज्झारोह जोणियाणं अज्झारोहाणं सरीरा mu0 ॥ 21. अधा खं 2 pA0 ॥ 22. अज्झारुहजोणिया भज्झारुह mu0 ॥ 23. तत्थवकम्मा pA0 पु 2 saM0 / तत्थकम्मा lA0 / तत्थवुक्कमा खं 1 mu0 / दृश्यतां pR0 194 paM0 6 // 24. अज्झारुह 25- 28. भझारो' खं 1 mu0 ॥ mu0 ॥ Page #296 -------------------------------------------------------------------------- ________________ 729] तैयं अज्झयणं 'आहार्प्रिन्न्न्ना'| 199 725 [1] अहावरं पुरक्खातं इहेगतिया सत्ता पुढविजोणिया पुढविसंभवा जाव णाणाविहजोणियासु पुढवीसु तणताए विउटृति, ते जीवा तेसिं नाणाविहजोणियाणं पुढवीण सिणेहमाहारेंति jA~va ते जीवा कम्मोववन्ना भवंतीति मक्खायं । [2] एवं पुढविजोणिएसु तणेसु तणत्ताए विउटुंति जाव मक्खायं । [3] एवं तणजोणिएसु तणेसु तणत्ताए विउम्रति जाव मक्खायं । [4] एवं तणजोणिएसु तणेसु मूलत्ताए जाव बीयत्ताए विउटुंति, ते जीवा जाव एव्म्क्खाय्ण्। 726. एवं ओसहीण वि चत्तारि आलावगा [4] / 727. एवं हरियाण वि चत्तारि आलावगा [4] / 728. अहावरं पुरक्खायं-इहेगतिया सत्ता पुढविजोणिया पुढविसंभवा 10 जाव कम्मनियाणेणं तत्थवकमा नाणाविहजोणियासु पुढवीसु आयत्ताए वायत्ताए कओण्यत्ताए कुहणत्ताए कंदुकत्ताए उव्वेहलियत्ताए "निव्वेहलियत्ताए सछत्ताए सज्झत्ताए छत्तगत्ताए वासाणियत्ताए कूरत्ताए विउटुंति, ते जीवा तेसिं नाणाविहजोणियाणं पुढवीणं सिणेहमाहारेंति, >> ते जीवा बहारेंति पुढविसरीरं जाव संतं, अवरे वि य णं "तेसिं पुढविजोणियाणं आयाणं जाव कुराणं सरीरा 15 नाणावण्णा जाव मक्खातं, एको चेव आलावगो[1], सेसा तिण्णि न्त्थि। 729. अहावरं पुरक्खातं--इहेगतियों सत्ता उदगजोणिया उदगसंभवा जाव कम्मनियाणेणं तत्थवक्कमा णाणाविहजोणिएसु उदएसु रुक्खत्ताए विउटुंति, ते जीवा तेसिं णाणाविहजोणियाणं उदगाणं सिणेहमाहारेंति, "ते जीवा आहारेंति 1. जोणिएसु खं 1 mu0 विना ॥ 2. तिउ खं 2 pA0 पु 2 laa0॥ 3. पुढवीसिह खं 1 मु. विना ॥ 4. एतदन्तर्गतः पाठः खं 1 मध्ये नास्ति ॥ 5. ते नास्ति खं 2 ॥ 6. हरियाण वि एवं चदेग् खं 2 ॥ 7. पु 1 विना-वकम्मा खं 2 pA0 पु 2 lA0 sN0॥ देग्वुकमा मुः। दृश्यतां pR0 194 paM0 6 // 8. कायसाए नास्ति पु 2 ॥ 9. कंडकत्ताए खं 2 / "से किं तं कुहणा ? कुहणा अणेगविहां पन्नत्ता, taM0-आए काए कुहणे कुणके दव्वहलिया सप्फाए सज्झाए छत्तोए वंसी णहिता कुरए, जे यावन्ने तहप्पगाआरा से तं कुह्न्ना|.."साफाए सज्झाए उन्वेहलिया य कुहण कंदुक्के । एए अणंतजीवा कंदुक्के होइ भयणा u॥" इति प्रज्ञापनासूत्रे प्र्थ्म्प्दे॥ 10. उव्वेहणियत्ताए णिवेहणियत्ताए mu0॥ 11. निव्वेहलियत्ताए नास्ति खं 2 lA0 sN0॥ 12. भाधारेति mu0 विना ॥ 13. तेसिं उदगजोणियाणं जाव कूराणं खं 1 mu0 विना ॥ 14. एगो चेव खं 1 mu0॥ 15. देग्या णं सत्ता खं 1 mu0 विना ॥ 16. ते जीवा माहारेंति नास्ति खं 1 mu0 विना॥ Page #297 -------------------------------------------------------------------------- ________________ 200 सूयगडंगसुत्ते बीए सुयक्खंधे [sU0 730 - पुढविसरीरं जाव संत, अवरे वि य णं तेसिं उदगजोणियाणं रुक्खाणं सरीरा णाणावण्णा जाव मक्खायं, जहा पुढविजोणियाणं रुक्खाणं चत्तारि गमा[4] अझोरुहाण वि तहेव[4], तणाणं ओसहीणं हरियाणं चत्तारि आलावगा भौणियव्वा एक्कक्के [4, 4, 4] / - 730 अहावरं पुरक्खायं- इहेगतिया सत्ता उदगजोणिया उदगसंभवा जाव कम्मणियाणणं तत्थर्वकमा णाणाविहजोणिएसु उदएसु उदगत्ताए अवगत्ताए पणगत्ताए सेवालताए कलंबुगत्ताए हंढत्ताए कसेरुयत्ताए कच्छ0माणियत्ताए उप्पलत्ताए पइउमत्ताए कुमुदत्ताए नलिणत्ताए sa~bhaga0 सोगंधियत्ताए पोडैरिय0महापोंडेरिय0सयपत्त0 सहस्सपत्त0 एवं कल्हार0कोकणत0 अरविंदत्ताए तामरसत्ताए "मिस0 भिसमुणाल0 पुक्खलत्ताए पुक्खेलस्थिभगत्ताए विउंट्टति, ते जीवा तेर्सि नाणाविहजोणियाणं उदगाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढविसरीरं जाव "संतं, अवरे वि य णं तेसिं उदगजोणियाणं उदगाणं जाव पुक्खलइत्थिभगाणं सरीरा नाणावण्णा जाव मक्खायं, ऐक्को चेव आलावगो [1] / 1. भज्झारु mu0| दृश्यतां pR0 197 Ti0 15 // 2. तणाण वि भोदेग् खं 1 मु. विना ॥ 3. भणि खं 2 pA0 पु 2 lA0 ॥ 4. एकेका खं 1 ॥ 5. देग्णिताणेणं खं 1 ॥ 6. बुकमा खं 1 mu0 / दृश्यतां pR0 194 paM0 6 // 7. उदएसु नास्ति खं 1 mu0 विना ॥ 8. अवकत्ताए पणकत्ताए खं 1 / "जलरुहा अणेगविहा पनत्ता, तंजहा-उदए अवए पणए सेवाले कलंबुया हढे कसेरुया कच्छ भाणी uppale paume kumue NaliNe subhae सोगंधिए पोण्डरीयए महापोण्डरीयए सयपत्ते सहस्सपत्ते कल्हारे कोकणदे अरविंदे तामरसे भिसे भिसमुणाले पोक्खले पोक्खलस्थिभए, जे यावन्ने तहप्पगारा से तं ज्ल्रुहा|....."क्ण्दा य कंदमूला य रुस्खमूला इ याव्रे। गुच्छा य गुम्मा वल्ली य वेणुयाणि तणाणि y॥1॥ पउमुप्पल संघाडे हडे य सेवाल किण्हए पणए । अवए य कच्छ भाणी कंदुक्के गूणवीसैमे ॥ 2 ॥ " इति प्रज्ञापनासूत्रे प्रथमपदे ॥ 9. हढगत्ताए खं 1 / हडत्ताए mu0॥ 10. रुगत्ताए खं 1 mu0॥1. प्रतिषु * ईदृशो बिन्दु स्ति, अस्माभिस्तु पदमेदज्ञापनार्थ बिन्दुरुपन्यस्तोऽत्र, एवमग्रेऽपि ज्ञेयम् । एवं च 'कच्छभाणियत्ताए' इति 'कच्छत्ताए भाणियत्ताए' इति वा पाठोऽर्थश्चात्र भवेत् ॥ 12. पउमत्ताए नास्ति खं 1 ॥ 13. सुभगसोणियत्ताए खं विना। सुभगत्ताए सोगंधियत्ताए mu0॥14.riiymhaapoNddriiysyvttshssvtt एवं कल्हार कोकणयत्ताए खं 1 mu0 विना॥ 15. यत्ताए सयपत्तत्ताए सहस्सपत्तत्ताए mu0॥ 16. कण्हार खं 1 ॥ 17. देग्णयत्ताए तामखं 1 विना। देग्णयसाए अरविंदत्ताए ताम mu0॥ 18. mu0 विना-भिसभिब्भिसमुणाल खं 1 / भिसिब्भिसमुणाल खं 1 विना । / 19. लच्छिभ खं 2 / लत्तिमदेग् pA0 पु 1, 2 lA0॥ 20. संति apu1| संते वि अ खं 2 pA0 पु 2 laa0| संतं ते वि अदेग् saM0 ॥ 21. देग्गाणं अवगाणं जाव पोक्खदेग् खं 1 ॥ 22. लच्छिमदेग् खं 2 ॥ 23. दृश्यता pR0 196 टि. 11 / "कुणेषु त्वेक एवालापको द्रष्टव्यः, तथोनिकानामपरेषामभावादिति भावः" shii0॥ Page #298 -------------------------------------------------------------------------- ________________ 731] तैयं अज्झयणं 'आहार्प्रिन्न्न्ना'| 201 731 [1] अहावरं पुरक्खायं-इहेगतिया सत्ता 'तेहिं चैव पुढविजोणिएहिं रुक्खेहिं, रुक्खजोणिएहिं रुक्खेहिं, रुक्खजोणिएहिं मूलेहिं जाव बीएहिं [3], रुक्खजोणिएहिं अज्झोरुहेहिं, a~jjhoruhajoNiehiM अज्झोरहेहिं, अज्झोरुहजोणिएहिं मूंलेहिं जाव बीएहिं [3], पुढविजोणिएहिं तणेहिं, तणजोणिएहिं तणेहिं, तणजोणिएहिं मूलेहिं जाव बीएहिं [3], एवं ओसहीहिं 5 तिण्णि आलावगा [3], एवं हरिएहिं वि तिण्णि आलावगा [3], पुढविजोणिएहिं आएहिं काएहिं जाव "कूरेहिं [1], उदगजोणिएहिं रुक्खेहिं, रुक्खजोणिएहिं रुक्खेहिं, रुक्खजोणिएहिं मूलेहिं जाव बीएहिं [3], एवं अज्झोरुहेहिं वि तिण्णि [3], तणेहिं वि तिण्णि आलावगा [3], ओसहीहिं वि तिण्णि [3], हरितेहिं वि तिण्णि [3], उदगजोणिएहिं उदएहिं अवएहिं जाव 10 पुक्खलस्थिभएहिं [1] तसपाणत्ताए विउति । [2] ते जीवा तेसिं पुढविजोणियाणं उदगजोणियाणं रुक्खजोणियाणं अज्झोरुहजोणियाणं तणजोणियाणं ओस हिजोणियाणं हियजोणियाण रुव खाणं अज्झोरुहाणं तणाणं ओसहीणं हरियाणं मूलाणं जाव बीयाणं आयाणं कायाणं जाव कुराणं उदगाणं अवगाणं जाव पुक्खलत्थिभगाणं सिणेहमाहारेति । ते जीवा 15 1. तेसिं चेव खं 1 mu0 / "रुक्खेहिं रुक्खजोणिए[हिं] मुलेहिं जाव हरितेहिं वि तिन्न्न्नि। अत्र दितीय-ततीयाकमेवेति चतर्थसत्रदण्डकाभावः" cuu0| "साम्प्रतमन्येन प्रकारेण वनस्पत्या. श्रयमालापकत्रयं दर्शयितुमाह-तद्यथा-पृथिवीयोनिकैपक्षवृक्षयोनिकैर्वृक्षैस्तथा वृक्षयोनिकैर्मूलादिभिरिति, एवं वृक्षयोनिकैरध्यारुहैस्तथाऽध्यारुहयोनिकैरध्यारुहैस्तथाऽध्यारुहयोनिकैर्मूलादिभिरिति । एवमन्येऽपि तृणादयो द्र्स्स्त्त्व्याः। एवमुदकयोनिकेष्वपि क्षेषु योजनीयम्" zI0 ॥ 2 मूल जाव खं 1 ॥ 3-4. अज्झारोदेग् खं 1 mu0 ॥ 5. अज्झारोऽखं 11 अज्झारु mu0| अज्झोरहेहिं अझोरुहजोणिएहिं नास्ति खं 2 पु 1 lA0 saM0 ॥ 6. अज्झारुदेग् खं 1 ॥ अज्झारो mu0॥ 7. मूलेहिं नास्ति खं 1 mu0 विना ॥ 8. तणेहिं तणजोणिएहिं नास्ति खं 1 ॥ 9. ओसहीण वि तिणि खं 1 / मोसहीहि वि तिनि mu0॥ 10. कुरुएहिं खं 1 ॥ 11. रुक्खेहिं रुक्खजोणिएहिं रुक्खेहिं नास्ति खं 1 mu0 विना ॥ 12. अज्झारुखं 1 mu0॥ 13. भोसहीण वि खं 1 / दृश्यतां Ti0 9 ॥ 14. हरितेहिं वि तिणि नास्ति खं 1 ॥ 15. अवलेहि खं 1 ॥ 16. लच्छिम' खं 2 ॥ 17. " तदेवं पृथिवीयोनिकवनस्पतेरुदकयोनिकवनस्पतेश्च भेदानुपदर्याधुना तदनुवादेनोपसंजिघृक्षुराह-'ते जीवा' इत्यादि, ते वनस्पतित्पन्ना जीवाः पृथिवीयोनि कानां तथोदकवृक्षाध्यारुहतृणौषधिहरितयोनिकानां वृक्षाणां यावत् स्नेहमाहारयन्तीत्ये. तदाख्यातमिति । तथा सानां प्राणिनां शरीरमाहारयन्त्येतदवसाने द्रष्टव्यमिति । " shii0॥ 18.भजमारोदेग्खं 1 mu0॥ 19. अज्झारोदेग् खं 1 / अज्झोरु mu0॥ 20. कुरवाणं खं 1 विना। श्यतां pR0 199पं. 3 ॥ 21. उदगाणं जाव खं 1 mu0 विना॥ Page #299 -------------------------------------------------------------------------- ________________ 202 सूयगडंगसुत्ते पढमे सुयक्खंधे [732आहारेंति पुढविसरीरं जाव संत, अवरे वि य णं तेसिं रुक्खजोणियाणं अज्झोरुहजोणियाणं तणजोणियाणं ओसहिजोणियाणं हरियजोणियाणं मूलजोणियाणं कंदजोणियाणं जाव बीयजोणियाणं आयजोणियाणं कायजोणियाणं जाव कूरजोणियाणं उदगजोणियाणं अवगजोणियाणं जाव पुक्खलस्थिभगजोणियाणं तसपाणाणं सरीरा णाणावण्णा जाव मक्खायं । 732 अहावरं पुरक्खायं--णाणाविहाणं मणुस्साणं, तंजहा--कम्मभूमगाणं अकम्मभूमगाणं अंतरदीवगाणं आरियाणं मिलक्खूणं, तेसिं च णं अहाबीएणं अहावकासेणं इत्थीए पुरिसस्स य कम्मकडाए ऽजोणीए एत्थ णं मेहुणवत्तिए नामं संयोगे समुप्पजति, ते duhato"vi सिणेहं 'संचिणंति, संचिणित्ता तत्थ णं जीवा इत्थित्ताए पुरिसत्ताए णपुंसगत्ताए विउद्भृत्ति, ते जीवा मातुओयं पितुसुक्कं तं तदुभयं संसटुं कलुसं किब्बिसं तप्पढमयाए आहारमाहारेंति, ततो पच्छा जं से माता णाणाविहाओ रसैविहीओ(विगईओ) आहारमाहारेति ततो एगदेसेणं 1. दृश्यतां pR0 195 paM0 2 // 2. इतः परं तसपाणाणं सरीरमाहारेंति इति पाठः zI0 अनुसारेण कल्पनीयो न वेति सुधीभिर्विचार्न्नीय्म्। दृश्यतां pR0 201 टि. 17 ॥ 3. अत्र [pR0 20250 12] पूर्ववत् [पुढविजोणियाणं उदगजोणियाणं] इति पाठः पूरणीयो न वेति सन्देहः, सुधीभिः सम्यग् विचारणीयम् ॥ 4. अज्झारोदेग् खं 1 mu0॥ 5. कंदजोणियाणं जाव नास्ति खं 1 mu0 विना। दृश्यतां pR0 197 paM0 3 // 6. mu0 विना जाव जरा जोदेग् खं 1 / जाव कूरजोणियाणं नास्ति खं 1 मु. विना॥ 7. पोक्खदेग् खं 1 / पुक्खलच्छिभ खं 2 ॥ 8. पाणसरीरा खं 1 ॥ 9. आयरियाणं खं 1 ॥ 10. मिलक्खयाणं खं 1 विना ॥ 11. महावीतेणं pA0 पु 1, 2 lA0 sN0॥ 12. जोणिए खं 1 विना ॥ 13. वत्तिए नाम खं 1 ॥ देग्वत्तियाए नामं खं 1 विना ॥ 14. वि नास्ति खं 1 ॥ 15. संचिणति संचिणित्ता खं 2 / संचिणंति 2 ख 2 विना। " ते दुहतो वि सिणेहं, सिणेहो नाम अन्योन्यगात्रसंस्पर्शः,..."यदा पुरुषस्नेहः शुक्रान्तः नार्योदरमनुप्रविश्य नार्योजसा सह संयुज्यते तदा सो सिणेहो क्षीरोदकवत् अण्णमण्णं संचिणति गृह्णातीत्यर्थः" cU0 / " तत्संयोगे च....."जन्तवः....""उत्पद्यन्ते, ते च प्रथम मुभयोरपि स्नेहमाचिन्वन्ति'..."तत्र च जीवा उभयोरपि स्नेहमाहार्य....."विउदृति त्ति वर्तन्ते समुत्पद्यन्त इति यावत्" zI0 ॥ 16. मातुओ ओयं pA0 पु 1, 2 lA0 / "मातुं ओयं सोणियं पितुः शुक्रम्" cuu0॥ 17. पिउं सुक्कं तदुदेग् pA0 पु 2 / पियं सुक्कं तदु ख 2 lA0 / पिउसुक्कं तदु पु 1 saM0 mu0 / पितुसुक्कतं तदुखं 1 / दृश्यतां नयचक्रवृत्तिः pR0 259 paM0 19 Ti0 6, तन्दुलवैचारिकप्रकीर्णकः, भगवतीसूत्रम् 1 / 7 / 61 ॥ 18. मत्ताए खं 1 mu0| 19. वित्तीतो खं । / विहीमो खं 1 विना। "रसविगइ थीखीरादिआओ णव विगईओ" cU0 / "जं से माया नाणाविहाओ रसविगइओ आहारमाहारेइ" इति भगवतीसूत्रे 1761 ॥ 20. हारेंति mu0 विना॥ Page #300 -------------------------------------------------------------------------- ________________ 733] 203 तैयं अज्झयणं 'आहार्प्रिन्न्न्ना'| ओयमाहारेंति, अणुपुव्वेणं वुड्ढा पलिपागमणुचिन्ना ततो कायातो अभिनिव्वट्टमाणा इस्थि पेगता जणयंति पुरिसं 'वेगता जणयंति णपुंसगं 'पेगता जणयंति, ते जीवा ईंहरा समाणा मातुं खीरं सप्पि आहारोंत, अणुपुव्वेणं वुड्डा ओयणं कुम्मासं तस-थावरे य पाणे, ते जीवा आहारेंति पुढविसरीरं जीव सारूविकडं संतं, अवरे वि ये' णं तेसिं णाणाविहाणं मणुस्साणं कम्मभूमगाणं अकम्मभूमगाणं 5 अंतरदीवगाणं आरियाणं मिलक्खूणं सरीरा णाणावेण्णा जाव मक्खायं । 733 अहावरं पुरक्खायं - णाणाविहाणं जलचरपंचिंदियतिरिक्खजोणि याणं, तंजहा-मच्छाणं जाव सुंसुमाराणं, तेसिं च णं अहाबीएणं अहावगासेणं इत्थीए पुरिसस्स य कम्म0 तहेव जाव ततो एगदेसेणं ओयमाहारेंति, अणुपुत्वेणं वुड्ढा पंलिपागमणुचिण्णा ततो कायातो अभिनिव्वट्टमाणा अंडं "पेगता जणयंति, 10 "पोयं वेगता जणयंति, से अंडे उभिन्जमाणे इत्थि पेगया जइणयंति पुरिस पेगया जणयंति नपुंसगं पेगया जणयंति, ते जीवा डहरा समाणा आउसिणेहमाहारेंति अणुपुव्वेणं वुड्डा वणस्सतिकायं तस-थोवरे य पाणे, ते जीवा आहारेति पुढविसरीरं 1. भाणु mu0 / एवमप्रेऽपि ॥ 2. देग्मणुचिन्ता खं । मुणुचिन्ना खं 1 विना। दृश्यता sU0 733 / देग्मणुपवना mu0, एवमग्रेऽपि । "गर्भपरिपाकं पुण अणुचरित्तं प्राप्येत्यर्थः" cU0 / "गर्भपरिपाकं गर्भनिष्पत्तिमनुप्रपन्नाः" zI0 ॥ 3. देग्निवट्ट खं 1 mu0 zI0 / निव्वट्ट खं 1 मु. शी. विना। "ततो कायातो अभिणिज्वट्टमाणा इत्थिं पेगता जनयन्ति" cuu0| "मातुः कायादभिनिवर्तमानाः पृथग्भवन्तः सन्तः" shii0॥ 4. वेगया mu0| वेगैया खं 1 मु. विना । "एकदा नाम कदापि स्त्रियं कदाचित् पुरुषं" cuu0| "स्त्रीभावमप्येकदा जनयन्ति... केचन पुंभावं नपुंसकभावं च" zI0 ॥ 5. वेगैयाः खं 1 mu0 विना ॥ 6. पगता खं 1 / वेगया mu0 / वेगैया खं 1 मु. विना ॥ 7. डहर खं 1 ॥ 8. खीरसपि खं 1 mu0 saM0 विना॥ 9. वर य ख 1 / वरे य पाणा खं 2 पु 1, 2 laa0॥ 10. जाव सरूवि खं 1 / दृश्यतां पृ. 195paM0 2 ॥ 11. णं सं तेसि खं 1 mu0 विना॥ 12. मायरियाणं खं 1, 2 mu0॥ 13. देग्वण्णा भवंतीति जाव खं 1 मु. विना। दृश्यतां pR0 196 pN06॥ 14. जलचराणं paM0 खं 1 मु. विना। "जलरपंचिंदियतिथरिक्खजोणिया पंचविहा पन्नत्ता तंजहा-मच्छा कच्छभा गाहा मगरा सुंसुमारा" इति प्रज्ञापनासूत्रे प्रथमे प्दे॥ 15. महावीतेणं खं 1mu0 विना॥ 16. कम्मकडा tmu0॥ 17. जाव त पुगदेग् खं 1 / दृश्यतां पृ. 202 paM0 12 ॥ 18. पलिभागदेग् खं 1 mu0विना॥19. घट्ट lA0 saM0 mu0| दृश्यतां pR0 203 paM0 1 // 20, 22. वेगैया खं 1 मु. विना ॥ 21. पोयगं खं 1 ॥ 23. जे अंडे उब्भे(भि खं 2 पु 1)ओइमाणे pA0 खं 2 पु 1, 2 lA0 / जे अंडे उब्भेजमाणा saM0 / सो अंडे उब्भिजमाणा खं 1 ॥ 24. जणयति खं 1 ॥ 25. मु. विना-थावर य पाणा खं 1 / थावरपाणे खं 1 mu0 विना॥ Page #301 -------------------------------------------------------------------------- ________________ 204 सूयगडंगसुत्ते बीए सुयक्वंधे [sU0 734जाव संतं, अवरे वि य णं तेसिं णाणाविहाणं जलचरपंचिंदियतिरिक्खजोणियाणं मच्छाणं जाव सुसुमाराणं सरीरा नाणावण्णा जाव मक्खायं । 734. अहावरं पुरक्खातं--नाणाविहाणं चउप्पयथलचरपंचिंदियतिरिक्खजोणियाणं, तंजहा-एगखुराणं दुखुराणं गंडीपदाणं सणप्फयाणं, तेसिं च णं 5 अहाबीएणं अहावगासेणं इत्थीए पुरिसस्स य कम्म0 जाव मेहुणपत्तिए नामं संजोगे समुप्पजति, ते दुहतो सिणेहं [संचिणंति, संचिणित्ता] तत्थ णं जीवा इत्थित्ताए पुरिसत्ताए जाव विउटृति, ते जीवा माउं ओयं पिउं सुक् एवं जहा मणुस्साणं जाव इत्थिं पेगता जणयंति पुरिसं पि नपुंसगं पि, ते जीवा डहरा समाणा मातुं खीरं सप्पिं आहारति अणुपुव्वेणं vur3A वणस्सतिकायं तसथावरे य पाणे, ते जीवा आहारेति पुढविसरीरं जीव संत, अवरेवि य णं तेसिं णाणाविहाणं चउप्पयथलचरपंचिंदियतिरिक्खेंजोणियाणं एगखुराणं जाव सणफैयाणं सरीरा नाणावण्णा जावमक्खायं । / 735. अहावरं पुरक्खायं-नाणाविहाणं उरपरिसप्पथलचरपंचिंदियतिरिक्खजोणियाणं, तंजहा-अहीणं अयगराणं आसालियाणं महोरगाणं, तेसिं च 15 णं ahA~bIeNaM अहावगासेणं इत्थीए पुरिस0 जाव एत्थ णं "मेहुण0 एतं चेव, नाणत्तं अंडं पेगता जणयंति, पोयं पेगता जणयंति, से अंडे उन्भिज्जमाणे इत्थि "पेगता जणयंति पुरिसं पि नपुंसगं पि, ते जीवा डहरा समाणा वाउकीयमाहोरेंति अणुपुव्वेणं vur3A वणस्सतिकायं तस-थावरे य पाणे, ते जीवा आहारेंति पुढविसरीरं जीव संत, अवरेवि य णं तेसिं णाणाविहाणं उरपरिसप्पथलचरैतिरिक्खपंचिंदिय0 20 अहीणं जाव महोरगाणं सरीरा णाणावण्णा जाव मक्खातं । 736. अहावरं पुरक्खायं-नाणाविहाणं भुयपरिसप्पथलचरपंचिंदियतिरिक्ख1. भवरे वियणं तसिं नास्ति खं 1 mu0 विना। दृश्यतां pR0 195 paM0 4 // 2. प. खं 1 / एवमग्रेऽपि खं 1 मध्ये कचित् क्वचित् । / 3. प्पतथ खं 1 ॥ 4. णवत्तिए mu0॥ 5. सिणेहं 2 ताथ खं 1 / सिणेहं संचिणंति तत्थ mu0 / सिणेहं तस्य खं 1 mu0 विना । / 6. देग्स जाव खं 1 ॥ 7. वेगैया खं 1 mu0 विना ॥ 8. खीरसप्पिं खं 1 mu0 विना॥ 2. सतीकायं खं 1 ॥ 10. दृश्यतां pR0 195 पं. 2 ॥ 11. जोणियाणं नास्ति saM0 ma0 विना॥ 12. देग्फगाणं खं 1 mu0 विना॥ 13. चर तंजहा खं 1 ॥ 14. देग्वीदेणं खं 1 ॥ 15. मेहण एवं तं चेव खं 1 विना॥ 16. पेगता जणयंति से अंडे खं 1 / वेगया (वेगैया खं 2 विना) जणयंति पोयं वेगैया जणयंति से अंडे खं 1 विना॥ 7. पेगैया खं 1 विना। वेगैया mu0॥ 18. पुरिसं ये नपुं0खं 1 mu0 विना॥ 19. काय खं 1 ॥ 20. दृश्यता pR0 195502 ॥ 21. पंचिंदियतिरिक्ख mu0॥ Page #302 -------------------------------------------------------------------------- ________________ 738] तैयं अज्झयणं 'आहार्प्रिन्ना'| 205 जोणियाणं, तंजहा- गोहाणं नौलाणं सेहाणं सरडाणं सल्लाणं सैरथाणं खोराणं घरकोइलियाणं विस्संभराणं मूसगाणं मंगुसाणं पयलाइयाणं विरालियाणं जोहाणं चाउप्पाइयाणं, तेसिं च णं अहाबीएणं अहावगासेणं इत्थीए पुरिसस्स य जहा उरपरिसप्पाणं तहा भाणियव्वं जाव सारूविकडं संतं, अवरे "वि य णं तेसिं नाणाविहाणं भुयपरिसप्पपंचिंदियथलयरतिरिक्खाणं taM0 गोहाणं जाव म्क्खात्ण्। 5 737. अहावरं पुरक्खातं--णाणाविहाणं खहचरपंचिंदियतिरिक्खजोणियाणं, तंजहा-चम्मपक्खीणं लोमपक्खीणं समुग्गपक्खीणं विततपक्खीणं, तेसिं च णं अंहाबीएणं अहावगासेणं इत्थीए जहा उरपरिसप्पाणं, नाणत्तं ते जीवा डैहरगा समाणा मौं गाउसिणं आहारेंति अणुपुव्वेणं वुड्डा वणस्सतिकायं तस-थावरे य पाणे, ते जीवा आहारेंति पुढविसरीरं जाव संतं, avare"vi य णं तेसिं 10 नाणाविहाणं खहचरपंचिंदियतिरिक्खजोणियाणं चम्मपक्खीणं जाव मक्खातं । __738 अहावरं पुरक्खातं-इहेगतिया सत्ता नाणाविहजोणिया नाणाविहसंभवा नाणाविहवैकमा तज्जोणिया तस्संभवा तव्वकमा कम्मोवगा कम्मनिदाणेणं तत्थवक्कमा नाणाविहाण त्स्-थाव्रोन्न्ण् पाणाणं सरीरेसु संचित्तेसु वा अचित्तेसु वा अणुसूयत्ताए विउटुंति, ते जीवा तेसिं नाणाविहाणं तसथावराणं पौणाणं 15 1. "भुयपरिसप्पा अणेगविहा पन्नत्ता, तंजहा-नौला सेहा सरडा सल्ला सरंठा सारा खोरा घरोइला विरसंभरा मूसा मंगुसा पयलाइया छीरधिरालिया जाहा चउप्पाइथा, जे यावन्ने तहप्पगारा" इति प्रज्ञापनासूत्रे प्रथमपदे ॥ 2. सरवा(ठा?)णं खं 1 विना ॥ 3. खाराणं खं 2 pA0 पु 2 ॥ 4. कोइल्लियाणं pA0 पु 2 lA0 sN0| कोल्लियाणं खं 2 ॥ 5. मुगुं(मुंगु)साणं पयलातियाणं जोहाणं चाउदेग् खं 1 ॥ 6. बिरा' mu0॥ 7. वि त णं खं 1 ॥ 8. वितय पु 1 sN0| वितिय खं 2 / विततपक्खीणं नास्ति pA0 पु 2 lA0 ॥ 9. महावीतेणं खं 1 mu0 विना ॥ 10. इत्थीए पुरिसा(sa0?)जहा खं 1 mu0 विना ॥ 11. डहरा mu0॥ 12. मातुगाते सिणेहमाहारेति खं 1 विना। मातुगासिणेहमाहारेति pA0 / माउगात्तसिणे. हमाहारेति mu0 / "सा पक्खिणी ताणि अंडगाणि सएण काएण पेल्लिऊण अच्छति, एवं गातुम्हाए फुसंति, सरीरं च णिव्वत्तेति" cuu0| "सा पक्षिणी तदण्डकं स्वपक्षाभ्यामावत्य तावत् तिष्ठति यावत् तदण्डकं तदुष्मणाहारितेन वृद्धिमुपगतं सत् कललावस्थां परित्यज्य चञ्च्वादिकानवयवान् परिसमापय्य भेदमुपयाति" zI0 ॥ 13. दृश्यतां pR0 195paM0 2 ॥ 14. वि त णं खं 1 ॥ 15. देग्वुकमा खं 1 mu0॥ 16. तव्वुकमा खं 1 / तदुवकमा mu0| 17. तस्थावकम्म खं 2 pA0 lA0 saM0 1 तत्थावकमा pu2| तस्यावकम्म पु 1 / तत्थोवकम्मा खं 1 / तत्थवुकमा mu0 / "तत्र उत्पत्तिस्थाने उपक्रम्य आगत्य" zI0 / दृश्यतां pR0 194 paM0 6 // 18. राणं पोग्गलाणं सरीरसुखं 1 विना ॥ 19. सञ्चित्तेसु वा अच्चित्तेसु खं 1 ॥ 20. अणुब्भगत्ताए खं 1 mu0 विना। "अणुसूयंता णाम शरीरमनुसृत्य जायन्ते" cU0 / "अणुसूयत्ताए त्ति अपरशरीराश्रिततया....."अनुस्यूतत्वेन" shii0॥21. पाणाणं नास्ति खं 1 ॥ Page #303 -------------------------------------------------------------------------- ________________ 206 सूयगडंगसुत्ते बीए सुयक्वंधे [sU0 739सिणेहमाहारेंति, ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरे वि य णं तेसिं तस-थावरजोणियाणं अणुसूयाणं सरीरा नाणावण्णा जावमक्खातं । एवं दुरूव्स्ण्भ्व्त्ताए। एवं खुण्रुदुग्त्ताए। < अहावरं पुरक्खायं-इहेगैया सत्ता नाणाविह0 जाव कम्म0 खुरुदुगत्ताए वक्कमति । ___ 739. अहावरं पुरक्खातं-इहेगतिया सत्ता नाणाविहजोणिया जाव कम्मनिदाणेणं तत्थवक्कमा नाणाविहाणं तस-थावराणं पाणाणं सरीरेसु संचित्तेसु वा अचित्तेसु वा, तं सरीरगं वातसंसिद्धं वातसंगहितं वा वातपरिगतं ur3a वातेसु उडूभागी भैवै अहे वातेसु अहेभागी भैवै तिरियं वाएसु तिरियभागी भैवै, तंजहा-'ओसा "हिमए महिया करए हरतणुए सुद्धोदए । ते जीवा तेसिं नाणाविहाणं तस-थावराण पाणाणं सिणेहमाहारेंति, ["ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरे वि य णं तेसिं तस-थावर जोणियाणं ओसाणं जाव सुद्धोदगाणं सरीरा णाणावण्णा जाव मक्खातं । 1. राणं जोणियाणं खं 1 mu0 विना ॥ 2. अण्णूसुगाणं खं 1 ॥ 3. "दुरूतत्ताए विउदृति, दुरूतं णाम मुत्तपुरीसादी सरीरावयवा, तत्थ सचित्तेसु मणुस्साण ताव पोट्टेसु समिगा गंडोलगा कोटाओ अ संभवंति संजायन्ते ऽभणिता दुरूत्स्ण्भ्वा। इदाणि खुरगा वुचंति-अधावरं इधेगतिया नाणाविध जाव कम्म0 खुरुङ्गगत्ताए वकमंति, खुरुडगा णाम जीवंताण चेव गोमहिसादीणं चम्मस्स अंतो सम्मुच्छंति" cuu0| cU0 अनुसारेण अत्र सम्पूर्णमालापकद्वयमासीदिति भाति। "एवमिति...दुष्टं विरूपं रूपं येषां कृम्यादीनां ते दुरूपाः, तत्संभवत्वेन तद्भावनोत्पद्यन्ते.......एवं खुरुदगत्ताए इत्यादि,"खुरुदुगत्ताए त्ति चर्मकीटतया समुत्पद्यन्ते" shii0॥ 4. खुरदुगत्ताए खं 2 / खुरदुयत्ताए खं 1 ॥ 5. एतदन्तर्गतः सूत्रपाठः खं 1 mu0 विना सर्वेषु हस्तलिखितादर्शेषु वर्तते, चूर्णिकृतापि आइतोऽयं सूत्रांशः, वृत्तिकृता तु न निर्दिष्टः । दृश्यतामुपरितनं टिप्पणम् 3 ॥ 6. कम्म खुरुदुगत्ताए वमक्खंति cU0 विना ॥ 7. lA0 cU0 विना-देग्वकम्मा खं 2 pA0 पु 2 saM0 / देग्वकम्मा पु । वुक्काम खं 1 / 'वुक्कमा mu0 / दृश्यतां pR0 164 paM0 7 // "तत्र वातयोनिकेऽप्काये व्युत्क्रम्य आगत्य" shii0॥ 8-9. श्चित्तेसु खं 1 ॥ 10. "वातसंसिटुं ति वाउजोणिओ आउक्काइओ" cU0 / "वातयोनिकत्वादप्कायस्य वायुनोपादानकारणभूतेन सम्यक् संसिद्धं निष्पादितम् , तथा वातेनैव सम्यग् गृहीतम् ,'ऽवातेन "परिगतम् , तथा ऊर्व गतेषु वातेषु ऊर्श्वभागी भवत्यपकायः" shii0॥ 11. वायपरिग्गहियं mu0| हस्तलिखितादर्शेषु नास्तीदृशः पाठः ॥ 12. उड्ढंभागी खं 1 मु. विना। "ऊर्व भजति ऊध्र्वभागी" cuu0॥ 13-15. भवती खं 1 ॥ भवति mu0॥ 16. उस्सा खं 1 / "ओसो हिमं जाव सुद्धोदए" cuu0॥ 17. हिमते खं 1 विना॥ 18. ते जीवा माहारेंति नास्ति मु. विना। दृश्यतां pR0 195 paM0 1 // 19. देग्जोणियाण<1 उदगाणं सरीरा जाध मक्खातं अहावरं पुरक्खातं त(a)हेगतिया सत्ता उदगजोणियाणं उदगाणं सिणेहमाहारेति उस्साणं ख 1 sN0| Page #304 -------------------------------------------------------------------------- ________________ -207 744] तैयं अज्झयणं 'आहार्प्रिन्ना'| __ 740 अंहावरं पुरक्खातं-इहेगतिया सत्ता उदगजोणियां जाव कम्मनियाणेणं तत्थवैकमा तस-थावरजोणिएसु उदएसु उदगत्ताए विउटृति, ते जीवा तेसिं तस-थावरजोणियाणं उदगाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरे वि य णं तेसिं तस-थावरजोणियाणं उदगाणं सरीरा नाणावण्णा जाव म्क्खाय्ण्। __741 अहावरं पुरक्खातं-इहेगतिया सत्ता उदगजोणियाणं जाव कम्मनिदाणेणं तत्थवकमा उदगजोणिएसु उदएसु उदगत्ताए viuda'ti, ते जीवा तेसिं उदगजोणियाणं - उदगाणं सिणेहमाहोरेंति, ते जीवा आहारेंति पुढविसरीरं जाव संतं, अंवरे वि य णं तेसिं उदगजोणियाणं उदगाणं सरीरा नाणावण्णा जाव मक्खातं । 742. अहावरं पुरक्खातं-इहेगतिया सत्ता उदगजोणिया जाव कम्मनिदाणेणं तत्वकमा उदगजोणिएसु उदगेसु तसपाणत्ताए विउटुंति, ते जीवा तेसिं उदगजोणियाणं उदगाणं सिणेहमाहारेंति, "ते जीवा आहारेंति पुढविसरीरं जाव संत, अवरे वि य णं तेसिं उदगजोणियाणं तसपाणाणं सरीरा नाणावण्णा जाव म्क्खात्ण्। 743. अहावरं पुरक्खातं-इहेगतिया सत्ता नाणाविहजोणिया जाव कम्मनियाणेणं तत्थवेकमा णाणाविहाणं तस-थावराणं पाणाणं सरीरेसु सैचित्तेसु वा अचित्तेसु वा अगणिकायत्ताए विउटुंति, ते जीवा तेसिं णाणाविहाणं तस-थावराणं पाणाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरे वि य णं तेसिं तस-थावरजोणियाणं अगणीणं सरीरा णाणावण्णा जाव मक्खातं । सेसा 20 तिण्णि आलावगा जहा उदगाणं । 744. अहावरं पुरक्खायं-इहेगतिया सत्ता नाणाविहजोणिया जाव kamma1.740 सूत्रं खं 1 मध्ये नास्ति ॥ 2. देग्या उदगसंभवा जाव mu0॥ 3. पु 1 lA0 saM0 विना वक्कमा खं 2 / 'वुकम्मा pA0 पु 2 / देग्बुकमा mu0| दृश्यतां pR0 194 pN06॥ 4. अत्र सत्ता[जाव]उदगजोणियाणं उदगाणं सिणेहमाहारेंति इति पाठश्चेत् कल्प्यते तदा खं 1 प्रतिपाठः समीचीनः । यदि तु खं 2 प्रभृतिपाठोऽनुत्रियते तदा सत्ता उदगजोणिया जाव कम्मनिदाणेणं ईदृश एव पाठः shobhnH॥ 5. <10 एतदन्तर्गतः पाठः खं 1 मध्ये नास्ति ॥ 6. 'वुकमा mu0॥ 7. उदमोतेसु तसपाणत्ताए विउद्देति मु. विना ॥ 8. ते जीवा आहारेंति नास्ति खं 1 मु. विना ॥ 9. माहावरे वि त णं खं 1 ॥ 10. वुक्कम्म खं । / 'वुकमा mu0 / दृश्यतां pR0 194 paM0 6 // 11. ते जीवा आहारेति नास्ति खं 1 मु. विना॥ 12. वुक्काम खं 1 / देग्वुकमा mu0॥13. सचिखं 1 ॥ 11.वरपाणाणंखं 1 mu0 विना ॥ 15. तणं खं 1 ॥ Page #305 -------------------------------------------------------------------------- ________________ 208 सूयगडंगसुते बीए सुक्खंधे [sU0 745 णिदाणेणं तत्थवक्कमा णाणाविहाणं तस थावराणं पाणाणं सरीरेसु सचित्तेसु वा अचित्तेसु वा वाउक्कायत्ताए विउट्टंति, जहा अगणीणं तहा भाणियेव्वा चत्तारि गमा । 745. अहावरं पुरक्खातं - इहेगतिया सत्ता णाणाविहजोणिया जाव कम्मनिदाणेणं तत्थवैक्कमा णाणाविहाणं तस - थावराणं पाणाणं सरीरेसु सैचित्तेसु वा 5 अचित्तेसु वा पुढवित्ताए सक्करत्ताए वालुयत्ताए, इमाओ गाहाओ अणुगंतव्वाओपुंढवी य सक्करा वालुगा य उवले ~सिला य 'लोन्नूसे। अय तेय तंब सीसग रुप्प सुवण्णे य वैरे य ॥ 1 ॥ 1. pu0 1 विना - तत्थ कम्मा खं 2 pA0 पु 2 lA0 saM0 / तत्थवुक्कम्म खं 1 / तत्थवुक्कमा mu0 / दृश्यतां pR0 194 paM0 6 // 2. यव्वं चत्तारि गमगा खं 1 ॥ / 3. चकम्मा pA0 pu2 / 'वुक्कम खं 1 | वुक्कमा mu0 / दृश्यतां pR0 194 paM0 6 // 4. सच्चि खं 1 ॥ 5. वालुयत्ताए नास्ति खं 1 ॥ 6. " पुढवी य 1 सक्करा 2 बालुगा य 3 उवले 4 सिला य 5 लोणूसे 6-7 / अय 8 तंत्र 9 उअ 10 सीसग 11 रुप्प 12 सुवण्णे य 13 वैरे य 14 ॥ 73 ॥ हरियाले 1'5 हिंगुलए 16 मणोसिला 17 सासगंजण 18 - 19 पवाले 20 / अब्भपडल 219ब्भवालय 22 बायरकाए मणिविहाणा ॥ 74 ॥ गोमेजए य 23 रुयगे 24 अंके 25 फलिहे य 26 लोहियक्खे य 27 | चंदण 28 गेरुय 29 हंसगब्भ 30 भुयमोय 31 मसारगल्ले य 32 ॥ 75 ॥ चंदप्पभ 33 वेरुलिए 34 जलकंते चेव 35 सूरकंते य 36 / एए खरपुढवीए नामा छत्तीसई होंति ॥ 76 ॥ " इति आचाराङ्गनिर्युक्तौ । आसु आद्यं गाथाद्वयं प्रज्ञापनासूत्रेऽपि तथैव वर्तते, अन्त्यं तु गाथाद्वयमित्थमस्ति--" गोमेजए य 23 रुयए 24 अंके 25 फलिहे य 26 लोहियक्खे य 27 / मरगय 28 मसारगले 29 भुयमोयग 30 इंदनीले य 31 ॥ चंदण 32 गेरुय 33 हंसगब्भ 34 पुलए 35 सोगंधिए य 36 बोद्धव्वे । चंदप्पभ 37 वेरुलिए 38 जलकंते 39 सूरकंते य 40 ॥ " इति प्रज्ञापनासूत्रे प्रथमपदे । अस्य मलयगिरिसूरिविरचिता व्याख्या - " पुढवी ' इत्यादि गाथा चतुष्टयं पृथिवीति 'भामा 'सत्यभामावत् शुद्धपृथिवी च नदीतट भित्त्यादिरूपा 1, चशब्द उत्तरभेदापेक्षया समुच्चये, शर्करा - लघूपलशकलरूपा 2, वालुका - सिकता 3, उपलः --टङ्कायुपकरणपरिकर्मणायोग्यः पाषाणः 4, शिला - घटनयोग्या देवकुलपीठाद्युपयोगी महान् पाषाणविशेषः 5, लवणं - सामुद्रादि 6, ऊषो - यद्वशादूषरं क्षेत्रम् 7, अयस्ताम्रत्रपुसीसकरूप्यसुवर्णानि प्रतीतानि 13, वज्रो-हीरकः 14, हरितालहिंगुल कमनः शिलाः प्रतीताः 17, सासगं -- पारदः 18, अञ्जनं सौवीराञ्जनादि 19, प्रवालं - विद्रुमः 20, अभ्रपटलं -- प्रसिद्धम् 21, अभ्रवालुका - अभ्रपटलमिश्रा वालुका 22, 'बायरकाये' इति बादरपृथिवीकायेऽमी भेदा इति शेषः, 'मणिविहाणा' इति चशब्दस्य गम्यमानत्वान्मणिविधानानि च मणिभेदाश्च बादरपृथिवी - कायभेदत्वेन ज्ञातव्याः । तान्येव मणिविधानानि दर्शयति - 'गोमिजए' इत्यादि, गोमेज्जकः 23, चः समुच्चये, रूचकः 24, अङ्क: 25, स्फटिकः 26, चः पूर्ववत्, लोहिताक्षः 27, मरकतः 28, मसारगल्लः 29, भुजमोचकः 30, इन्द्रनीलश्च 31, चन्दनः 32, , गैरिक: 33, हंसगर्भः 34, पुलकः 35, सौगन्धिकक्ष 36, चन्द्रप्रभः 37, वैडूर्यः 38, जलकान्तः 39, सूर्यकान्तश्च 40, तदेवमाद्यगाथया पृथिव्यादयश्चतुर्दश भेदा उक्ताः, द्वितीयगाथयाऽष्टइअउ हरितालादयः, तृतीयगाथया गोमेज्जकादयो नव, तुर्यया गाथया नवेति सर्वसङ्ख्यया चत्वारिंशत् 40 pR0 27 / 33 Page #306 -------------------------------------------------------------------------- ________________ 209 209 747]] तैयं अज्झयणं 'आहार्प्रिन्न्न्ना'| हरियाले ऽहिंगुलए मणोसिला सांसगंजण प्वाले। abbhapaDala'bhavAluya बांदरकाए मणिविहाणा ॥ 2 ॥ गोमेजए य रुयए अंके फलिहे य लोहियक्खे य । मरगय मसारगल्ले भुयमोयग इंदणीले य ॥ 3 ॥ चंदण गेरुय हंसगब्भ पुलए सोगंधिए य बोधव्वे । चंदप्पभ वेरुलिए जलकंते सूरकंते य ॥ 4 ॥ "एताओ एतेसु भाणियव्वाओ gA~hAsu (गाहाओ) जाव सूरकंतत्ताए विउंति, ते जीवा तेसिं णाणाविधाणं तस-थावराणं पाणाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढविसरीरं जीव संतं, अवरे वि य णं "तेसिं तस-थावरजोणियाणं पुढवीण जाव सूरकंताणं सरीरा णाणावण्णा जाव मक्खातं, सेसा तिण्णि आलावगा जहा 10 उदगाणं । 746. अहावरं पुरक्खातं-सव्वे पाणा सव्वे भूता सव्वे जीवा सव्वे सत्ता नाणाविहजोणिया नाणाविहसंभवा नाणाविहवैकमा सरीरजोणिया सरीरसंभवा सरीरवकमा सरीराहारा कम्मोवगा कम्मनिदाणा कमंगतिया कम्मठितिया कम्मुणा चेव विप्प्रियोसुवेति। __747. "सेवमायाणह, सेवमायाणित्ता आहारगुत्ते समिते सहिते सदा jaie ti bemi। ॥aahaarprinnaa ततियं अज्झयणं समत्तं ॥ उत्तराध्ययनसूत्रे षट्त्रिंशत्तमेऽध्ययनेऽपि 73-76 गाथा द्रष्टव्याः ॥ 7. सिया खं 1 ॥ 8. लेणूसे खं 1 mu0 विना ॥ 9. तंब तौय सीदेग् पु 1 ॥ 1. हिंगुलुए pA0 खं 2 पु 2 ॥ 2. पु 1 mu0 विना-सासमंजणदेग् खं 1 / सासांजण खं 1 विना ॥ 3. वालुया खं 1 पु 1 मु. विना ॥ 4. बायरकाते खं 1 पु 1 मु. विना ॥ 5. गोमेझए खं 1 / गोमेजते य रुयते खं 2 paa0॥ 6. mu0 विना-भुयमोदग खं । विना। हुयमोयग खं 1 ॥ 7. एयाउ प(e?)देसु भाणियन्वा उण गाहासु जाव सूरकंताए खं 1 ॥ 8. गाहासु mu0 विना। गाहाओ mu0| गाहासु इत्यस्य स्थाने यदि गाहाउ इति पाठः कल्प्यते तदा गाहामो इति पाठो लभ्यते ॥ 9. देग्टुंति त्ति जीवा खं 1 ॥ 10. दृश्यतां pR0 195 paM0 2 // 11. दृश्यतां pR0 195 टि. 1 ॥ 12, 13. वुक्कमा खं 1 mu0॥ 14. गतीया कम्मठिह(I-खं 2 पु 1)या खं 1 विना ॥ 15. देग्यासमुर्वेति खं 1 विना। दृश्यतां sU0 382 ॥ 16. से एवमायाणध खं 1 ॥ 17. सहिए समिए खं 1 mu0 / " समितिभिः samitaH''yadivA सम्यगितो गतः समितः, तथा "सहितः" shii0॥ 18. जहत्ते ति खं 1 mu0 विना ॥ 19. देग्ण्णा सम्मत्ता खं 1 ॥ Page #307 -------------------------------------------------------------------------- ________________ चउत्थं अज्झयणं पंचक्खाणकिरिया' 747 सुयं मे Au~saMteNaM भगवता एवमक्खातं-इह खलु पञ्चक्खाणकिरिया नामज्झयणे, तस्स णं अयमढे-आया अपञ्चक्खाणी यावि मवति, आया अकिरियाकुसले यावि भवति, आया मिच्छासंठिए यावि भवति, आया एगंतदंडे यावि भवति, आया एगंतबाले यावि भवति, आया एगंतसुत्ते यावि भवति, आया अवियारमण-वयस-काय-वक्के यावि भवति, आया अएण्प्पडिहयापच्चक्खायपावकम्मे यावि भवति, एस खलु भगवता अक्खाते असंजते अविरते अप्पडिहयपञ्चक्खायपावकम्मे सकिरिए असंवुडे एगंतदंडे एगंतबाले एगंतसुत्ते, से बाले अवियारमण-वंयस-काय-वक्के सुविणमवि ण पस्सति, पावे से कम्मे कजति । 748. तत्थ चोदए पण्णवगं एवं वदासि-असंतएणं मणेणं पौवएणं 10 असंतियाए वतीए पावियाए असंतएणं काएणं पावएणं अहणंतस्स अमणक्खस्स अवियारमण-वयस-काय-वक्कस्स सुविणमवि अपस्सतो पावे kamme no kjti। kassa गं तं हेउं 1 'चोदग एवं ब्रवीति-अण्णयरेणं मणेणं पावएणं मणवत्तिए पावे कम्मे कजति, अण्णयरीए वतीए पावियाए वैवत्तिए पावे कम्मे कन्जति, अण्णयरेणं कारणं पावएणं कायवत्तिए पावे कम्मे क्जि। हणंतस्स 15 समणक्खस्स सवियारमण-वयस-काय-वक्कस्स सुविणमवि पांसओ एवंगुण 1. "मूलगुणाः प्राणातिपातविरमणादयः, तेषु 'प्रकृतम्' अधिकारः, प्राणातिपातादेः प्रत्याख्यानं कर्तव्यमिति यावत् , इह प्रत्याख्यानक्रियाध्ययनेऽर्थाधिकारः" zI0 ॥ 2. संतेण खं 1 / "मयं मे आउसंतेण इत्यादि" zI0 ॥ 3. देग्क्खायकि खं 1 ॥ 4. नाममज्झ पु 1 ॥ 5. देग्मटे पण्णत्ते खं 1 mu0॥ 6. वयणका खं 1 cU0 विना ॥ 7, 8. अपडि खं 1 mu0 विना ॥ 9. देग्धयणका खं 1 mu0| mu0 मध्ये एवमग्रेऽपि सर्वत्र ॥ 10. वयासी खं 1 mu0 विना ॥ 11. पावतेणं खं mu0विना॥12. वैते खं 1 मु. विना॥13. अप्प खं 2 cU0 mu0 दिना॥14. कम्मे कजति खं 1|"पावे कम्मे णो कजति ...."बन्धो न युक्त्ः। कस्लणं तं हेतुं? कस्माद्धेतोरित्यर्थः । अथ कस्माद्धेतोः कर्म न बध्यते? उच्यते अयोगित्वात्" cuu0| "पापं कर्म न क्रियत इति यावत् । कस्य हेतोः? केन हेतुना केन कारणेन तत् पापं कर्म बध्यते ?......'चोदक एव....... आह-अन्नयरेणमित्यादि" shii॥ 15. चोयए खं 1 विना॥ 16. ब्रवीति खं 1mu0॥ 17. वहए खं 1 mu0 विना॥ 18. पावकम्मे खं 1 mu0 विना॥ 19. पावतेणं खं 1 ॥ 20. पासति खं 1 mu0 विना। Page #308 -------------------------------------------------------------------------- ________________ 747-749] चउत्थं अज्झयणं 'प्न्य्च्क्खान्न्किरिया'| 211 जातीयस्स पावे kamme kjti। पुणरवि चोदग एवं ब्रवीति-- तत्थ णं जे ते एवमाहंसु 'असंतएणं मणणं पावएणं असंतियाए वतीए पावियाए असंतएणं कारणं पांवएणं अहणंतस्स अमणक्खस्स अवियारमण-वयस-काय-वक्कस्स सुविणमवि अपस्सतो पावे कम्मे फैजति', जे ते एवमहिंसु मिच्छा ते एव्माह्ण्सु। 749. तत्थ पण्णवगे चोदगं एवं वदासी--'जं मए पुवुत्तं 'असंत- 5 एणं मणेणं पावएणं असंतियाए वतीए पावियाए असंतएणं कारणं पावएणं अहणंतस्स अमणक्खस्स अवियारमण-वयस-काय-वक्कस्स सुविणमवि अपस्सतो पावे कम्मे कन्जति' तं सम्मं । कस्स णं तं "हेउं ? आचार्य आहतत्थ खलु भगवता छज्जीवनिकाया हेऊ पण्णत्ता, तंजहा-पुढविकाइया जाव त्स्काइया। इञ्चेतेहिं छहिं जीवनिकाएहिं आया अप्पडिहयपञ्चक्खायपावकम्मे 10 निचं पसढविओवातचित्तदंडे, तंजहा-पाणाइवाए जाव परिग्गहे, कोहे जाव मिच्छाद्स्न्न्स्ल्ले। आचार्य आह--तत्थ खलु भगवता वहए dir3हते पण्णत्ते, से जहानामए वहए सिया गाहावतिस्स वा गाहावतिपुत्तस्स वा रण्णो वा रायपुरिसस्स वा खणं "निदाए पविसिस्सामि खणं लक्ष्ण वहेस्सामि पहारेमाणे, से किं नु हु नाम से वहए तस्स वा गाहावतिस्स तस्स वा गाहावतिपुत्तस्स तस्स 15 1. चोयक खं 1 विना । चोयए mu0॥ 2. बवीति खं 1 mu0॥ 3. पावएणं मणेणं पावएणं खं 1 मु. विना॥ 4. वइए खं 1 ॥ 5. पावतेणं खं 1 mu0 विना॥ 6. अप्प खं 1 mu0 विना॥ 7. कजइ तस्थ णं जे ते खं 1 विना ॥ 8. देग्माहिंसु खं 1 / देग्माहंसु मिच्छं ते खं 1 मु. विना॥ 9. तत्थ पण्णवते खं 1 / Page #309 -------------------------------------------------------------------------- ________________ 212 सूयगडंगसुत्ते बीए सुयक्खंधे [750वा रण्णो तस्स वा रायपुरिसस्स खणं 'निदाए पविसिस्सामि खणं लभ्रूण वैहेस्सामि पैहारेमाणे दिया वा राओ वा सुत्ते वा जागरमाणे वा अमित्तभूते मिच्छासंठिते निचं पसढविओवातचित्तदंडे भवति 1 एवं वियागरेमाणे समियाए वियागरे चोयए-हंता भवति । आचार्य आह-जहा से वहए तस्स वा गाहावतिस्स तस्स वा 5 गाहावतिपुत्तस्स तस्स वा रण्णो तस्स वा रायपुरिसस्स खणं णिदाए पविसिस्सामि खणं लभ्रूण वहेस्सामीति पहारेमाणे दिया वा राओ वा सुत्ते वा जागरमाणे वा अमित्तभूते मिच्छासंठिते निचं पसढविओवातचित्तदंडे, एवामेव बाले वि सव्वेसिं पाणाणं जाव सत्ताणं दिया वा रातो वा सुत्ते वा जागरमाणे वा अमित्तभूते मिच्छासंठिते निचं पसंदविओवातचित्तदंडे, taM0 पाणाइवाते जाव मिच्छादंसणसल्ले, एवं खलु भगवता अक्खाए अस्संजते अविरते अप्पडिहयपच्चक्खायपावकम्मे संकिरिए असंवुडे एगंतदंडे एगंतबाले एगतसुत्ते यावि भवति, से बाले अवियारमण-वयस-काय-वक्के सुविणमवि ण पस्सति, पावे य से कम्मे कजति । जहा से वैहए तस्स वा गाहावतिस्स जाव तस्स वा रायपुरिसस्स पत्तेयं पत्तेयं चित्त समादाए दिया वा राओ वा सुत्ते वा जागरमाणे वा अमित्तभूते मिच्छासंठिते निचं पसढविओवातचित्तदंडे भवति, एवामेव बाले सव्वेसिं पाणाणं जाव सव्वेसिं सत्ताणं पत्तेयं पत्तेयं चित्त समादाए दिया वा रातो वा सुत्ते वा जागरमाणे वा अमित्तभूते मिच्छासंठिते जाव चित्तदंडे bha~vai । _750. णो इणढे स्म्द्धे-चोद्क्ः। इह खलु बहवे पाणा जे इमेणं 1. रक्षो पुरि खं 1 ॥ 2. निहाय mu0 ॥ 3. वहि खं 1 पु 1 विना ॥ 4. पाहा खं 1 mu0 विना। "नागार्जुनीयाः-अप्पणो अक्खणताए तस्स वा पुरिसस्स वा छिदं भलभमाणे णो बहेति तं, जया मे खणो भविस्सति तस्स वा पुरिसस्स छिद्रं लभिस्सामि तदा मे स पुरिसे अवस्स वधेतव्वे भविस्सति एवं मणं पहारेमाणे त्ति" cU0 / "नागार्जुनीयास्तु पठन्ति-appaNo"pahAremANe त्ति सूत्रम" shii0॥ 5. चोतए खं 1 ॥ 6. निहाए खं 1 ॥ निहाय mu0 / नियाए खं 2 ॥ 7. वहि खं 1 पु 1 विना॥ 8. मीत्ति खं । / मि त्ति mu0| मीति पाहा खं 1 मु. विना॥ 9. वितिवायचि खं 1 मु. विना॥ 10. एवामेवा बाले वि सव्वेसिं सत्ताणं खं 1 ॥ 11. देग्वितोवातदेग् खं 1 mu0 विना॥ 12. अस्संजते अविरते अपडि खं 1 ॥ 13. सकिरिते खं 1 ॥ 14. वहते खं 1 mu0 विना ॥ 15. पत्तेयं चित्त खं 1, 2 पु 1 / "पत्तेयं पत्तेयं वीप्सा..."तद्वधकचित्तं मनसा समादाय गृहीत्वेत्यर्थः" cU0 / "एकमेक...... घातकचित्तं समादाय" zI0 ॥ 16. दंडे यावि भवै खं 1 विना ॥ 17. पत्तेयं चित्त खं 1 mu0 विना। "पत्तेयं पत्तेयं चित्तं समादाय,... 'वधकचित्तमित्यर्थः" cU0 / "प्रत्येकं वध्येषु घातकचित्तं समादाय" zI0 ॥ 18.भवै नास्ति खं 1 ॥ 19. तिण? खं 2 ॥ 20. नोयक खं 1 विना॥ Page #310 -------------------------------------------------------------------------- ________________ 751] चउत्थं अज्झयणं 'प्न्य्च्क्खान्न्किरिया'| 213 सरीरसमुस्सएणं णो दिवा वा नो सुया वा नाभिमता वा विण्णाया वा जेसिं णो पैत्तेयं पत्तेयं चित्त समादाए दिया वा रातो वा सुत्ते वा जागरमाणे वा अमित्तभूते मिच्छासंठिते निचं पसढविओवातचित्तदंडे, taM0-पाणातिवाए जाव मिच्छाद्ण्स्न्न्स्ल्ले। 751. आचार्य आह-तत्थ खलु भगवता दुवे दिटुंता पण्णत्ता, taM0- 5 सन्निदिटुंते ये असण्णिदिद्रुते y। [1] से किं तं सण्णिदिटुंते ? सण्णिदिटुंते जे इमे सण्णिपंचिंदिया पजत्तगा एतेसिं णं छज्जीवनिकाए पडुच्च taM0- पुढविकायं जाव तसकायं, से एगतिओ पुढविकाएण किचं करेति वि कारवेति वि, तस्स णं एवं भवति-एवं खलु अहं पुढविकाएणं किचं करेमि "वि कारवेमि वि, णो चेव णं से एवं भवति इमेण वा 10 इमेण वा, से य तेणं पुढविकाएणं किचं करेइ वा कारवेइ वा, से य तातो पुढविकीयातो असंजयाविरयापडिहयपच्चक्खायपावकम्मे यावि भवति, एवं जाव तसकौयातो त्ति भाणियव्वं, से एगतिओ छहिं जीवनिकाएहिं किचं करेति वि कारवेति वि, तस्स णं एवं भवति-एवं खलु छहिं जीवनिकाएहिं किचं करेमि वि कारवेमि वि, 'णो चेवणं से एवं भवति-इमेहिं वा इमेहिं वा, से य तेहिं छहिं जीवनिकाएहिं जाव कारवेति 15 वि, "से य तेहिं छहिं जीवनिकाएहिं असंजयाविरयापडिहयपञ्चक्खायपावकम्मे, taM0- पाणातिवाते जाव मिच्छादंसणसले, एस खलु भगवता अक्खाते असंजते 1. स्सतेण खं । विना ॥ 2. वा सुया खं 1 विना। "त्रिभिः चक्षुःश्रोत्रमनोभिर्यथाविषयं दृष्ट-श्रुत-मतैरपि विज्ञाता न भवन्ति जम्हा य ते तेण ण दिट्ठा वा सुता वा विण्णाता वा" cuu0| "न dRSTAH"na zrutAH"nAbhimatAH.... न च विज्ञाताः" shii0॥ 3. पत्तेयं चित्त खं 1 विना ॥ 4. आचार्य माह नास्ति खं 1 ॥ 5. य नास्ति cu0 mu0 विना ॥ 6. ते मसण्णिदेग् खं 2 pA0 पु 2 lA0 / ते सन्नि पु 1 / तं असन्नि sN0॥ 7. दिटुंते 2 जे इमे इति प्रतिषु पाठः ॥ 8. से तेगैमो खं 10 मु विना ॥ 9. एवं नास्ति खं 1 ॥ 10. वि नास्ति खं 1 ॥ 11. करेमि (करेइ-mu0) वि कारवेति वि से खं 1 mu0॥ 12. कायातो असं खं 1 ॥ 13. प्रतिषु पाठाः--काए ऽत्ति खं 1 mu0 / कायातो त्ति pu1| कातो त्ति भाणियग्वं से तेगैमो खं 1 मु. विना। "स एवं तो पुढविकायातो सव्वातो चेव अपडिहतपञ्चक्खातपावकम्मे यावि भवति । से ega0 आउण्हाण-पियण-सेअण-भंडोवगरणधुवणादी...' तसकाएणं बि-तिदियादि समाणा-'समाणे विभासा" cU0 / cU0 अनुसारेण पृथिवीकायवत् अप्कायादीनामपि पृथक् पृथक सूत्रालापका आसन्निति भाति। "स तस्मात् पृथिवीकायादनिवृत्तः....."एवमप्तेजोवायुवनस्पतिष्वपि वाच्यम् । ..."एवं विकलेन्द्रिय-पञ्चेन्द्रियेष्वपि आयोज्यमिति" zI0 ॥ 14. छज्जीव खं 1 विना ॥ 15. ण पुणाई से एवं भवति cuu0॥ 16. छहिं जाव खं 1 ॥ 17. से य तेहिं भसंजत जाव कम्मे cuu0॥ 18, 19. अस्संदेग् खं 1, 2 ॥ Page #311 -------------------------------------------------------------------------- ________________ 214 सूयगडंगसुंत्ते बीए सुयक्खंधे [sU0 752 अविरते अपडिहयपञ्चक्खायपावकम्मे सुविणमवि अपस्सतो पावे य कम्मे से कज्जति, 'से त्तं sa~NNidiTTaMteNaM / [2] से किं तं असण्णिदिट्ठेते ? असण्णिदिते जे इमे असण्णणो पाणा, taM0 - पुढविकाइया जाव वणस्सतिकाइया छट्ठा वेगतिया तसा पाणा, जेसिं णो 5 तक्का ति वा सण्णा ति वा पण्णा इ वा ma~No ति वा वई ति वा सयं वा करणाए अण्णेर्हि वा कारवेत्तए करेंतं वा समणुजाणित्तए ते विणं बोला सव्वेसिं पाणाणं जाव सव्वेसिं सत्ताणं दिया वा रातो वा सुंत्ते वा जागरमाणे वा अंमित्तभूता मिच्छासंठिता निच्चं पसढेंविओवातचित्तदंडा, taM0 - पाणातिवाते जाव मिच्छादंसणसल्ले, 'इच्चेवं जाण, णो चेव मणो णो चेव वई पाणाणं जाव सत्ताणं दुक्खर्णेताए सोयताए जूरणता तिप्पर्णेताए पिट्टताए पंरितप्पणता ते दुक्खण-सोयण जाव परितप्पण-वह-बंधणपरिरकिलेसाओ अप्पडिविरता भवंति । इति खेलु ते असणणो वि संता होनिसं पाणातिवाते उवक्वाइज्जति जाव अहोनिसं परिग्गहे उवक्खउइज्जंति जाव मिच्छादंसणसले उवक्खाइज्जंति । 10 752. सव्वजोणिया वि खलु सत्ता सण्णिणो होच्चा असण्णणो होंति, 15 असण्णिणो होच्चा सण्णिणो होंति, "होज्ज सण्णी अदुवा असण्णी, तत्थ से अविविंचिया अविधूणिया a~samucchiyA अणणुतौविया संण्णिकायाओ सण्णिकायं 8. 1. पावे य कम्मे कदेग् खं 1 / पावे ya se kamme kadeg mu0 / pAve kamme kadeg pu 1 // 2. se तं खं 1, 2 विना ॥ 3. सन्निदिट्ठते mu0 ॥ 4. ' असण्णिदिट्ठते 2 जे' इति प्रतिषु पाठः ॥ 5. अस्सण्णिणो खं 1 ॥ 6. जेसिं णत्थि तक्क cU0 ॥ 7. मणे खं 1 विना ॥ 8. वई वा खं 1 ॥ 9. बाला 4 खं 2 पु 1 / बाले खं 1 mu0 ॥ 10. 'सुप्ता वा जाग्रदवस्था वा " zI0 ॥ 11. अमेत्त खं 1 mu0 विना । अमित्तहुया खं 1 ॥ 12. विवोवात खं 1 mu0 विना ॥ 13. जाव णो खं 1 विना। " इच्चेवं जाण णो वेव मणो णो वेव वयी पापं कर्तुं कारयितुं वा सव्वेसिं पाणाणं 4] कतरेसिं सत्ताणं ? असण्णीणं" cU0 ॥ 14-18. 'णयाते खं 1 mu0 विना ॥ 19. परियावणयाते खं 1 mu0 विना । " त्रिभिस्तापयन्ति परितापयन्ति च " cU0 / " तथा तथाविधपरितापनतया बहिरन्तश्च पीडया " zI0 ॥ 20. बंधपरि' खं 1 mu0 विना । " दुक्खण जाव परितावणातो अपडिविरता, वधः ताडणं मारणं वा वध - बंधणादीहिं परिकिलेर्सेति " cU0 ॥ 21. खलु से भदेग् खं 2 pA0 पु 2 lA0 saM0 ॥ 22. अस्स खं 2 पु 1 ॥ 23. विस्संता खं 2 | चिसन्ना खं 1 / वि सत्ता mu0 ॥ 24. ऐण्णिसं cU0 ॥ 25. क्खा तिजति खं 1 / क्खाविनंति cU0 ॥ 26. क्खातिजंति खं 1 ॥ 27. होच्या cU0 विना ॥ 28. अविविश्चिया pA0 / अविविच्चिया (च्वया lA0 saM0) पु 1 lA0 saM0 / अविविञ्चिता (चित्ता mu0 ) खं 1 / "अविवि ( विं ?) चिया जाव अणणुताविया" cU0 / "अवि [विं ? ] चिया 'विचिर् पृथग्भावे' [pA0 dhA0 1443 ] अविविच्य" चू.| "अविविच्य अपृथक्कृत्य " zI0 ॥ 29. cU0 विना - अविधूणिता खं 1 | भवहूणिया खं 1 विना ॥ 30. cU0 zI0 विना-संमुच्छिया खं 1 विना । असंमुच्छिता (त्ता mu0 ) Page #312 -------------------------------------------------------------------------- ________________ 753] चउत्थं अज्झयणं 'प्न्य्च्क्खान्न्किरिया'| 215 संकमंति 1, संण्णिकायाओ वा असण्णिकायं संकमति 2, असण्णिकायाओ वा सण्णिकायं संकमंति 3, असण्णिकायाओ वा असण्णिकायं संकमंति 4 / जे एते सग्णी वा असण्णी वा सव्वे ते मिच्छायारा निच्चं पसढविओवातचित्तदंडा, taM0-पाणातिवाते जाव मिच्छाद्स्न्न्स्ल्ले। एवं खलु भगवता अक्खाते संजए अविरए अप्पडिहयपञ्चक्खायपावकम्मे सकिरिए असंवुडे एगंतदंडे 5 एगंतबाले एगंतसुत्ते, से बाले अवियारमण-वयस-काय-वक्के, सुविणमवि अंपासओ पावे ya se kamme kjti| __753. चोदकः-से किं कुव्वं किं कारवं कहं संजयविरयपडिहयपञ्चक्खायपावकम्मे भवति ? / आचार्य आह-तत्थ खलु भगवता छज्जीवणिकायाया हेऊ पण्णत्ता, तंजहा-पुढविकाइया जाव तसकाइया, से जहानामए मम अस्सातं डंडेण 10 वा अट्ठीण वा मुट्ठीण वा लेलूण वा कवालेण वा आतोडिजमाणस्स वा जाव उद्दविजमाणस्स वा जाव लोमुक्खणणमातमवि विहिंसक्कारं दुक्खं भइयं पडिसंवेदेमि, इच्चेवं जाण सव्वे पाणा जाव सव्वे सत्ता दंडेण वा जाव कवालेण वा आतोडिजमाणा वा हम्ममाणा वा तजिज्जमाणा वा तालिजमाणा वा जाव उद्दविजखं 1 mu0 / "असमुच्छिय त्ति "छिदिर् द्वैधीकरणे" [pA0 dhA0 1441] असमुच्छिन्नरिणवत्" cuu0| "असमुच्छिद्य" zI0 ॥ 31. देग्ताविता(त्ता mu0) खं 1 mu0॥ 32. खं 1 मध्ये cU0 मध्ये चेत्थं चतुर्भङ्गी निरूपिता। अन्यत्र तु-असनिकायाओ एगंतदंडे एगंतबाले सनिकायं संकमंति, सनिकायातो वा भसनिकायं संकमंति, सनिकायायो वा सनिकायं (नास्तीदं पदं पु 2, असन्निकार्य पु 1), भसन्निकायातो वा असनिकायं संकमंति pA0 पु 1, 2 lA0 sN0| असण्णिकायाभो एगंतदंडे एगंतबाले सण्णि[का]यं संकमंति असण्णिकायाओ वा सण्णिकायं असण्णिकायातो वा असण्णिकायं संकमंति खं 2 / mu0 मध्येऽपि 'असन्निकायाभो वा सनिकाए संकमंति...... ' इत्येवमेव चतुर्भङ्गी वर्णितास्ति, zI0 मध्येऽपि तथैव । "असंज्ञिकायात् संज्ञिकायं संक्रामन्ति, तथा संज्ञिकायादसंज्ञिकायमिति, संज्ञिकायात् संज्ञिकायम् , असंज्ञिकायादसंज्ञिकायम्" shii। "सण्णिकायातो वा'....."सण्णिकायं संकमंति 4 भंगा" cu0॥ 1. अयं द्वितीयो भङ्गो नास्ति खं 2 ॥ 2. संकमंति नास्ति खं 1 मु. विना॥ 3. जे ते खं 2 / जे एए सिणं सन्नी वा सव्वे खं 1 / "जे एते सिणं वा (जे एते सगी वा-प्रत्यन्तरे) इत्यादि" shii0॥ 4. असंजए नास्ति saM0 mu0 विना॥ 5. 'रए पडिहय खं 1 mu0 विना॥ 6. सकिरिते खं 2 pA0 पु 2 laa0॥ 7.ण पासौ खं 11 ण पासइ mu0| दृश्यतां pR0 214 paM0 1 // 8. कारं कहं खं 1 ॥ 9. काय pA0 पु 1 / दृश्यता suu0679॥ 10.काया खं 1 mu0 पु 1 विना॥11.नाम्ते खं 1 mu0 विना। 12.देग्क्खणणमायामवि खं 1 / क्षणमातमवि पा. पु 1, 2 lA0 sN0॥ 13. भं(भ)तं खं 1 ॥ 14. सव्वे सत्ता खं 1 ॥ 15. आउडिजदेग् खं 2 षु 1 / आउट्टिजदेग् pA0 lA0 पु.2 sN0॥ 16. हम्मं तजिज्ज खं 1 mu0 विना। हम तजिज तालेज खं 1 ॥ Page #313 -------------------------------------------------------------------------- ________________ 216 5 सूयगडंगसुत्त बीए सुयक्खंधे [sU0 754 - 757 मीणा वा जाव लोमुक्खणर्णमातमवि विहिंसक्कारं दुक्खं भयं पडिसंवेदेंति, एवं णच्चा सव्वे पाणा जाव सव्वे सत्ता ण हंतव्वा जाव ण उद्दवेयव्वा, एस धम्मे धुवे * णितिए सासते समेच्च लोगं "खेत्तण्णेहिं पवेदिते । एवं से भिक्खू विरते पाणातिर्वांतातो जाव मिच्छा दंसण सल्लातो । से भिक्खू णो दंतपक्खालणेणं देते पक्खालेज्जा, नो अंजणं, णो वमणं, णो धूंवणित्तिं पि आइते । से भिक्खू अकिरिए अलूसए अकोहे अंमाणे जाव अलोभे उवसंते परिनिव्वुडे । ऐस खलु भगवता अक्खाते संजय विरयपडिहयपच्चक्खायपावकम्मे अकिरिए संवुडे एगंतपंडिते यावि भवति तिमि । ॥ पंचक्खाण किरिया णाम चउत्थमज्झयणं समत्तं ॥ 1. माणा उ जाव खं 1 ॥ 2. 'णामायमवि हिंस खं 1 ॥ 3 दृश्यतां sU0 680 ॥ 5. खेयण्णूहिं खं 1 ॥ 6. वातातो जाव सल्लातो cU0 / 691 / / 7. भिक्खु pu1 mu0 विना ॥ 8. दंता खं 1 ॥ धूवणित्तं pA0 पु 1, 2 lA0 saM0 mu0 / धूमणमेत्तं पि 10. अलूसते खं 1 mu0 विना । तुलना sU0 682 ॥ 12. एवं खलु cU0 ॥ 13. पश्चक्खाणकिरिया सम्मत्ता । 4. नितिते खं 1 mu0 विना ॥ अस्य सूत्रस्य तुलनार्थं दृश्यतां sU0 9. प्रतिषु पाठाः - धूवणितिं खं 2 भादिते खं 1 / दृश्यतां sU0 681 11. अमाणे नास्ति खं 1 mu0 ॥ चउत्थमज्झयणं ॥ खं 1 ॥ ॥ Page #314 -------------------------------------------------------------------------- ________________ पंचमं अज्झयणं 'अणायारसुतं' 754. आदाय बंभचेरं च, Asupa'NNe इमं वैयिं । अस्सिं धम्मे अणायारं, नायरेन्ज कयाइ वि ॥ 1 ॥ अणादीयं परिणाय, अणवदग्गे ति वा पुणो । सासतमसासते यावि, इति दिहि न धारए ॥ 2 ॥ 756. एतेहिं दोहिं ठाणेहिं, ववहारो ण विज्ती। एतेहिं दोहिं ठाणेहिं, अणायारं तु जाणए ॥ 3 ॥ 757. समुच्छिजिहिंति सत्थारो, सव्वे पाणा अणेलिसा । 'गंठीगा व भविस्संति, सासयं ति च णो वदे ॥ 4 ॥ 1. " आयारसुतं भणियं, वजेतव्वा सदा अणायारा । अबहुस्सुतस्स होज्जा विराहणा एत्थ जतियध्वं ॥ 182 ॥ एतस्स उ पडिसेहो इहमज्झयणम्मि होति न्नाय्व्वो। तो अणयारसुयं ति य होई णाम तु एतस्स ॥ 183 ॥ " इति सूत्र्कृतान्ग्ग्नियुक्तौ। अस्य व्याख्या-"एवं पडिहयपच्चक्खायपाव कम्मस्स आयारो भवति, एतेन आयारसुतं(सुत्त-pra0) अज्झयणं, पडिवक्खेणं अणायारसुत्तं । ... मायारसवं भणियं0 गाहा। आचारो यत्र वर्ण्यते तदिदं आचारश्रतम् ,..."न आचारश्रतं अनाचारश्रुतं, अनाचार इह वर्ण्यते इत्यतो अनाचारश्रुतम् । "ते तु अनाचारे अबहुस्सुतो ण जाणति, तेण कारणेण आचारसुतं(सुत्तं-pra0) भण(ण)ति । एतस्स उ पडिसेधे0 "तेण अणाचारसुतं णामेण होति अज्झयणं" cuu0| "tdnntrmaacaarshrutaadhyynmbhidhiiyte| यदिवाऽनाचारपरिवर्जनेन सम्यक् प्रत्याख्यानमस्खलितं bhvtiityto'naacaarshrutaadhyynmbhidhiiyte| यदिवा "प्रत्याख्यानक्रियानन्तरमाचारश्रुताध्ययनं तत्प्रतिपक्षभूतमनाचारश्रुताध्ययनं वा प्र्तिपाद्य्ते। "एतस्य anAcArasya"pratiSedhaH"iha अध्ययने ज्ञातव्यः,"ततः केषांचिन् मतेन एतस्याध्ययनस्य भनगारश्रुतमित्येतनाम भवति" shii0॥ 2. आताय खं 1 mu0 विना ॥ 3. च नास्ति खं 1 ॥ 4. पत्ते(मे) खं 1 विना॥ 5. cU0 विना-वति खं 1 / वयं खं 1 विना॥ 6. mu0 विना-पणाते खं 1 / देग्ण्णायं खं 1 विना। "परिज्ञाय" shii0॥ 7. या इति दिट्ठी खं 1 ॥ 8. मणाचारं विजाणाहि cuu0| "अनाचारं विजानीयात्" shii0॥ 9. संमुच्छिजिहिंति खं 1 / समुच्छिहिंति खं 2 पु 1 lA0 sN0| वोच्छिजिस्संति cU0 / "संमुच्छिजिहितीत्यादि" shii0॥ 10. प्रतिषु पाठाः--गंठीगा व भदेग् pA0 पु 2 ला .1 गंठि(ठी--saM0)गा वा भदेग् mu0 saM0 / गंठीगा वि भदेग् खं 1 / गंठी(ठि-cU0)गा भविस्संति खं 2 पु 1 cuu0॥ 11. प्रतिषु पाठा:--सासय त्ति वि खं 1 / सासयं ति च खं 2 पु 1 saM0 mu0| सासयं च pA0 पु 2 lA0 / "सासयं ति णो वदे..."एवं च सासति त्ति असासति त्ति णो वदे" cU0 / "शाश्वता iti"."no vadet" shii0|| Page #315 -------------------------------------------------------------------------- ________________ सूयगडंगसुत्ते बीए सुयक्खंधे [sU0 758758. एएहिं दोहिं ठाणेहिं, ववहारो ण विजी। एएहिं दोहिं ठाणेहिं, अणायारं तु जाणई ॥ 5 ॥ 759. जे केति खंडगा पाणा, अदुवा संति म्हाल्या। सरिसं तेहिं वेरं ति, असरिसं 'ति य णो वदे ॥ 6 ॥ 760. एतेहिं दोहिं ठाणेहिं, ववहारो ण विज्ती। एतेहिं दोहिं ठाणेहिं, अणायारं तु जाणए ॥ 7 ॥ 761. अहाकडाई भुंजंति, अण्णमण्णे सकम्मणा । ___ उवलिते ति जाणेज्जा, अणुवलित्ते ति वा पुणो ॥ 8 ॥ 762. एतेहिं दोहिं ठाणहिं, ववहारो ण विज्ती। एतेहिं दोहिं ठाणेहिं, अंणायारं तु जाणए ॥ 9 ॥ 763. जमिदं उरालमाहारं, कम्मगं च तमेव य । सव्वत्थ वीरियं अत्थि, पत्थि सव्वत्थ वीरियं ॥ 10 ॥ 764. एतेहिं दोहिं ठाणेहिं, ववहारो ण विजती । एतेहिं दोहिं ठाणेहिं, अणायारं तु जाणए ॥ 11 ॥ 765. णत्थि लोए अलोए वा, देग्णेवं सणं निवेसए । अत्थि लोए अलोए वा, एवं सणं निवेसए ॥ 12 ॥ 766. त्थि जीवा अजीवा वा, "णेवं सणं निवेसए । अस्थि जीवा अजीवा वा, एवं सण्णं निवेसए ॥ 13 ॥ 15 1. प्यारं विजाणाहि cuu0॥ 2. खुद्दगा खं 1 cU0 विना ॥ 3. तेसिं वरं cuu0| " तेषां च व्यापादने सदृशं वैरम् "shii0॥ 4. ती खं 1विना॥ 5. जाणते खं 1 ॥ 6. महाकम्माणि mu0| "अधाकम्मं c0| आधाय कर्म मनस्याधाय प्रकरणमित्यर्थः" cU0 "महाकडाणीत्यादि, साधुम्..."आधाय आश्रित्य कर्माणि आधाकर्माणि" shii0॥ 7. मण्णे य कम्मुणा खं 1 / "अन्योन्य इति वीप्सा, अन्य इति असंयतः, तस्मादन्यः संयत इति, असंयतः (संयतः ?) तस्यान्यस्य आधाय कर्मकर्तुः कर्मलेपेन किं लिप्यते नो लिप्यत इति प्रश्नः" cuu0| "अन्योन्यं परस्परं तान् स्वकीयेन कर्मणोपलिप्तान् विजानीयात्" shii0॥ 8."अनाचारं विजानीयात" shii0॥ 9. "तदभिप्रायमाह-तदेव तत्" shii0| zI0 अनुसारेण तमेव तं इति पाठः स्यात् ॥ 10. णेवं सणं ति नि खं 1 / एवं सणं नि खं 2 laa0॥ 11. देग्सते खं 1, 2 lA0 / एवमग्रेऽपि खं 1 मध्ये प्रायः बहुषु स्थानेषु ॥ 12, 14. "नास्ति जीवा-'जीवाः, नारकाद्या जीवाः, अजीवा धर्मा [धर्मा]काशपुद्गलाः,.......| अवधारणेनोच्यते अस्थि जीवो अजीवो Page #316 -------------------------------------------------------------------------- ________________ 219 पंचमं अज्झयणं 'अन्नायार्सुत्ण्'| 767. णत्थि धम्मे अधम्मे वा, 'णेवं सणं निवेसए । अत्थि धम्मे अधम्मे वा, एवं सणं निवेसए ॥ 14 ॥ 768. णत्थि बंधे व मोक्खे वा, णेवं सणं निवेसए । अस्थि बंधे व मोक्खे वा, एवं सणं निवेसए ॥ 15 ॥ णत्थि पुण्णे व पावे वा, णेवं सण्णं निवेसए । अत्थि पुण्णे व पावे वा, एवं सणं निवेसए ॥ 16 ॥ 770. त्थि आसवे संवरे वा, णेवं सण्णं निवेसए । अत्थि आसवे संवरे वा, एवं सण्णं निवेसए ॥ 17 ॥ णत्थि वेयणा निजरा वा, णेवं सण्णं निवेसे। अस्थि वेयणा निजरा वा, एवं सण्णं निवेसए ॥ 18 ॥ 772. नत्थि किरिया अकिरिया वा, णेवं सणं निवेसे। अत्थि किरिया अकिरिया वा, एवं सणं निवेसए ॥ 19 ॥ नत्थि कोहे व माणे वा णेवं सणं निवेसे। अत्थि कोहे व माणे वा, एवं सणं निवेसए ॥ 20 ॥ 774. नत्थि माया व लोभे वा, णेवं सणं निवेसे। अत्थि माया व लोभे वा, एवं सण्णं निवेसए ॥ 21 ॥ 775. णत्थि पेजे व दोसे वा, णेवं सणं निवेसए । अत्थि पेजे व दोसे वा, एवं सणं निवेसए ॥ 22 ॥ 776. णत्थि चाउरते संसारे, णेवं सणं निवेसए । अत्थि चाउरंते संसारे, एवं सणं निवेसए ॥ 23 ॥ 20 vaa0|" cuu0| "णस्थि जीवा अजीवा वेत्यादि....."नो एवं संज्ञां निवेशयेत् । किन्तु अस्ति जीवः...."अहंप्रत्ययग्राह्यः तथा तद्वयतिरिक्ताः धर्माधर्माकाशपुद्गलादयश्च विद्यन्ते" zI0 ॥ 13. णो एवं सण्णिवेसए खं 2 laa0॥ 1. नो एवं खं 1 mu0 विना। एवमग्रेऽपि सर्वत्र प्रायो ज्ञेयम् ॥ 2. नत्थासवे खं 1 mu0 विना। अस्थि आसवे खं 1 ॥ 3. अत्यासवे खं 1 mu0 विना॥ 4. अस्य श्लोकस्य चूर्णी निर्देशो न dRshyte॥ 5. इतः परं 'नस्थि रागे व दोसे वा नेवं सण्णं निवेसे। अस्थि रागे व दोसे वा एवं सण्णं निवेसए ॥ ' इत्यधिकः श्लोकः खं 1 मध्ये वर्तते ॥ Page #317 -------------------------------------------------------------------------- ________________ 220 10 777. 778. 779. 780. 781. 782. 783. सूयगडंगसुते बीए सुयक्खंधे त्थि देवो व देवी वा, णेवं सण्णं निवेसए । अत्थि देवो व देवी वा, एवं सण्णं निवेस ॥ 24 ॥ थि सिद्धी असिद्धी वा, णेवं सण्णं निवेसए । अत्थि सिद्धी असिद्धी वा, एवं सण्णं निवेसए ॥ 25 ॥ नत्थि सिद्धी नियं ठाणं, णेवं सण्णं निवेसए । अत्थि सिद्धी नियं ठाणं, एवं सण्णं निवेस ॥ 26 ॥ [sU0 777 नत्थ साहू साहू वा, णेवं सण्णं निवेसए । एवं सण्णं निवेसए ॥ 27 ॥ अत्थि साहू असाहू वा, णेवं सण्णं निवेसए । नत्थि कलाणे पावे व अत्थि केलाणे पावे वा, एवं सण्णं निवेस ॥ 28 ॥ कल्लाणे पांवए वा वि, ववहारो ण विज्जई । जं वेरं तं न जाणंति, समणा बालपंडिया ॥ 29 ॥ असेसं अक्खयं वा वि, सव्वदुक्खे त्ति वा पुणो । वज्झा पाणा ने वज्झत्ति, इति वायं न नीसरे ॥ 30 ॥ " 1. 0 एतदन्तर्गतः श्लोकः खं 1, 2 मध्ये नास्ति । " णत्थि चाउरंतो संसारो0 चत्तारि अंता जस्स स भवति चाउरंतः । तत्थ तिरिक्खजोणिय मणुस्सा पञ्चक्ख त्ति काउं ण पुच्छति थियमणुयो रइय (इयर) जुवलयं जधा सेसाणं णेरइयपजंताणं, णेरइयपजंता अणुमाण गेझा, तेण वचंति णत्थि देवो व देवी vA0 / अत्थि देवो व देवी vA0 ॥ देवानंतरं सिद्धा-स्थि सिद्धा व सिद्धी vA0 cU0 ॥ 2, 3. cU0 अनुसारेण 'णत्थि सिद्धा व सिद्धी वा अत्थि सिद्धा व सिद्धी वा' इति पाठः, दृश्यतामुपरितनं टिप्पणम् । " णत्थि सिद्धीत्यादि, सिद्धिः अशेष कर्मच्युतिलक्षणा तद्विपर्यस्ता चासिद्धिर्नास्तीत्येवं नो संज्ञां निवेशयेत्" "अस्ति सिद्धिरसिद्धिर्वेत्येवं संज्ञां निवेशयेत्" zI0 ॥ 4. सिद्धी व सिद्धी वा एवं pA0 / सिद्धी व सिद्धी एवं खं 2 | सिद्धी व सिद्धा एवं पु 1 ॥ 5. सेही खं 1 / " णत्थि सेहे (ही) त्यादि zI0 ॥ 6. सोही खं 1 ॥ 7. कल्लाण खं 2 mu0 / " णत्थि कल्लाणे त्ति" cU0 / णत्थि कल्ला (णे - pra0) पावे वेत्यादि " zI0 ॥ 8. वा नास्ति pA0 पु 1, 2 ॥ 9. कल्लाण पावे वा एवं खं 1 mu0 | कल्लाण पावे एवं खं 2 / कलाणए पावे एवं pA0 पु 1, 2 lA0 / " वयं तु अस्थि कलाणे वा" cU0 ॥ 10. पावते खं 2 pA0 पु 2 lA0 saM0 / " पावौ त्ति" cU0 ॥ दुक्खेहिं ( हि पु 2 ) वा खं 1 kha0 विना ॥ 12. अवज्झं विखं 1 mu0 विना ॥ 13. निस्सिरे pA0 पु 2 lA0 saM0 / निस्सरे पु 1 / सिस्सिरे खं 2 | निसिरे cU0 ॥ "3. पावे 11. Page #318 -------------------------------------------------------------------------- ________________ 221 786] पंचमं अज्झयणं 'अन्नायार्सुत्ण्'| 784. दीसंति समियाचारा, भिक्खुणो साहुजीविन्नो। एए मिच्छोवजीवि त्ति, इति दिहि~ न धारए ॥ 31 ॥ 785. दक्खिणाए पडिलंभो, अत्थि नत्थि ति वा पुन्नो। ण वियागरेज मेहावी, संतिमग्गं च वूहए ॥ 32 ॥ 786. इच्चेतेहिं ठाणेहिं, जिणदिवेहिं स्ण्जे। धारयंते उ अप्पाणं, आमोक्खाए परिवएज्जासि ॥ 33 ॥ tti bemi|| ||aNgaayaarsuyN सम्मत्तं । पञ्चमाध्ययनं समाप्तम् ॥ 1. दिस्संति णिहुअप्पाणा......"निभृतात्मानः" cU0 ॥ 2. ते वि मिच्छोवजीवति खं 1 विना। "ते मिच्छा पडिवनंति एवं दिहि~ ण धारेज...'ऽण एवं भणेना-एते.."मिच्छा करेंति" cuu0| "तानेवभूतानवधार्यापि...."एते मिथ्योपजीविन इत्येवं दृष्टिं न धारयेत्" shii0॥ 3. धारते खं 1 ॥ 4. दक्खिणाए पतिलंभो cuu0| दक्षिणाए व पडिलंभो mu0 saM0 विना॥ 5. अस्थि वा णस्थि वा खं 1 mu0॥ 6. व्वतेदेग् खं 1 विना। वएज्जासे खं 1 ॥ 7. अणायारसुत्तं पंचममझयणं संमत्तं खं 1 ॥ Page #319 -------------------------------------------------------------------------- ________________ छटुं अज्झयणं अहइजं' 789. 787. पुराकडं अद्द ! इमं सुणेह, एगंतचारी समणे पुरासी। से भिक्खुणो उवणेत्ता अणेगे, आइक्खतेण्हं पुढो वित्थरेणं ॥ 1 ॥ 788. साऽऽजीविया पट्टेवियाऽथिरेणं, सभागतो गणतो भिक्खुमज्झे । आइक्खमाणो बहुजण्णमत्थं, न संधयाती अवरेण पुव्वं ॥ 2 ॥ एंगंतमेव अदुवा वि ईण्डिं, दो va'NNamaNNaM न समेंति ज्म्हा। पुट्विं च इण्डिं च अणागतं वा, एगंतमेव पडिसंधयोति ॥ 3 ॥ 79.. समेच लोगं तस-थावराणं, खेमंकरे समणे माहणे वा। आइक्खमाणो वि सहस्समज्झे, एगंतयं सारयति तहच्चे ॥ 4 ॥ 791. धम्मं कहेंतस्स उ पत्थि दोसो, खंतस्स दंतस्स "जितेंदियस्स । भासाय दोसे य विवजगस्स, गुणे य भासाय णिसेवगस्स ॥ 5 ॥ 792. महव्वते पंच अणुव्वते य, तहेव पंचासव संवरे y। विरतिं इह स्सामाणियम्मि पण्णे, लवावसक्की समणे ति बेमि ॥ 6 ॥ 1. "अद्दपुरे अद्दसुतो णामेणं अद्दओ त्ति अन्न्गारो। तत्तो समुट्ठियमिणं अज्झयणं अद्दैज ति ॥ 187 ॥ " इति सूत्रकृताङ्गनिर्युक्तौ ॥ 2. पुरेकडं अद्द इमं सुणेहि cU0 / इत आरभ्य sU0 789 पूर्वार्धपर्यन्तं गोशालकस्य वचनम् ॥ 3. cU0 mu0 विना-भिक्खवो खं 1 / भिक्खुवो ख 1 विना ॥ 4. क्खेतिण्हि खं 1 / "एम्हि साम्प्रतं आइक्खइ" cuu0॥ 5. देग्विता अथिरेणं खं 1 ॥ 6. गाणतो pA0 खं 2 पु 2 lA0 / गणगणतो खं 1 ॥ "गणओ त्ति गणशः बहुशोऽनेकश इति यावत" shii0॥7. खं 1 विना-मे खं 2 / 'मेवं pA0 पु 1,2 laa0sN0॥8. एण्डी नो वण्ण ख 1 ॥ 5. समेति cU0 विना ॥ 10. पुव्वं व इन्हि व खं 1 / पुर्वि वा पच्छा वा cU0 / इत आरभ्य sU0 792 पर्यन्तमार्द्रकस्य प्रतिवचनम् ॥ 11. cU0 विना मेवा ख 1 / 'मेवं खं 1 विना। "एगंतमेव पडिसंधा[य]तीति वक्तव्ये ग्रन्थानुलोम्यात्प[डि] संधयाति" cuu0| "एकत्वमेवानुपचरितं भगवानशेषजनहितं धर्म कथयन् प्रतिसंदधाति । " zI0 ॥ 12. देग्याती खं 1 mu0 विना ॥ 13. देग्यई खं 1 विना॥ 14. जींदि खं 1 विना॥ 15. भासादोसे खं 1 ॥ 56. पुण्णे zI0, पण्णे शीपा0 / "पूर्णे कृत्स्ने संयमे विधातव्ये, प्राज्ञ इति वा क्वचित् पाठः" shii0॥ 17. वसप्पी cU0 mu0 विना। "लवं कर्म, ततोऽवसकति लवावसक्की" cuu0| "लवं कर्म, तस्माद् अवसका त्ति भवसर्पणशीलोऽवसपी" shii0| दृश्यतां sU0 130 ॥ ....... Page #320 -------------------------------------------------------------------------- ________________ 223 787-797] छटुं अज्झयणं 'अहिज्। - 793. *सीओदगं सेवौ बीयकायं, आहाय कम्मं तह इत्थियाओ। एगंतचारिस्सिह अम्ह धम्मे, तवस्सिणो णोऽहिसमेति पावं ॥ 7 ॥ 794. सीतोदगं वा तह बीयकायं, आहाय कम्मं तह इत्थियाओ। एयाइं जाणं पडिसेवमाणा, अगारिणो अस्समणा भवंति ॥ 8 ॥ 795. 'सिया य बीओदग इत्थियाओ, पडिसेवमाणा समणा भ्व्ण्ति॥ अगारिणो वि समणा भवंतु, सेवंति जं ते वि तहप्पगारं ॥ 9 ॥ 796. जे यावि बीओदगभोति भिक्खू भिक्खं विहं जायति जीविय्त्त्त्थी। "ते णातिसंजोगमवि प्पहाय, काओवगाऽणंतकरा भवंति ॥ 10 ॥ 797. ईमं वयं तु तुम पाउकुव्वं, पावाइणो गरहसि सव्व एण्व्। पावओणिणो उ पुढो किट्टयंता, सयं सयं "दिट्टि करेंति पाउं ॥ 11 ॥ 10 *आर्द्रकं प्रति गोशालकस्य वचनम् ॥ 1. मु. विना-अहाय खं 1 / A(म पु 1)हाइ खं 1 विना। "आत्मन्याधाय कृतं आधाकर्म" cuu0॥ दृश्यतां Ti0 4 ॥ 2. णाइस खं 1 विना। णाभिस मु.| "नाभिसमेति" shii0॥ 3. सीतोदगं च खं 1 / इतः sU0 796 पर्यन्तं गोशालकं प्रति आईकस्य prtivcnm॥ 4. अहाय पु 2 mu0 विना। "सीतोदगं बीजकार्य अधातकम्मं इत्थियाओ या सेवमाणा" cuu0॥ 5. माणो खं 1 ॥ 6. भवंतु खं 1 विना॥ 7. वा पु 11 वी खं 1 पु 1 विना॥ 8. सेवंति उ ते zI0 / "सेवंति u, तुरवधारणे सेवन्त्येव te'pi"shii0॥ 9. बीओदगभोति खं 1॥"जे यावि सीतोदगमेव भिक्खु0...सीदोदगभोजी नाम भिक्खू, भिक्षां च इह तावके सिद्धान्ते जीवतावाननिमित्तं जीवित्त्थ्त्थ्ता|" cuu0॥ 10. ते गाविसंजोगवियप्पहाय खं 1 / "णातिसंजोगो पूर्वापरसम्बन्धादि, अपि पदार्थादि, णातिसंजोगमि(म)तिदुप्पजहणिजं मुमुक्षवोऽपि सन्तः कायं सरीरं कायोपका एवं भवंति...... अनन्तकराः कर्मणाम्" cuu0| "ज्ञातिसंयोगं स्वजनसम्बन्धं विप्रहाय त्यक्त्वा "कायोपगाः तदुपमर्दकारम्भप्रवृत्तत्वात् संसारस्थानन्तकरा भवन्तीति" shii0॥ 11. एवं (यं?)वाई[तु] तुम्ण्0| एतां एतत्प्रकारां, प्रादुः प्रकाशने, प्रकाशं कुर्व्न्ती(नि)त्य्र्थ्ः|".." एवं वाचः प्रादु कुर्वन् प्रवदनशीला प्रावादुकाः तान् गरहसि" cuu0| इमं वहं तु इत्यादि" shii0| आर्द्रकं प्रति गोशालकस्य वचनमिदम् ॥ 12. पायुकुम्वं खं 1 ॥ 13. एवा खं 1 ॥ 14. देग्णो वि पुढो इति cu0 अनुसारेण भाति। देग्णो पुढो खं 1 विना। "आईक आह-ननु पावादिनोऽपि पुढो ते वि हि पावादिया पुढो त्ति आत्मीयं पक्षं कीर्तयन्तो वर्णयन्तः स्वां स्वां दृष्टिं कुर्वन्ति करेंति प्रादुः प्रकाशयन्ति" cuu0|" ते तु प्रावादुकाः पृथक् पृथक् स्वीयां स्वीयां दृष्टिं प्रत्येकं स्वदर्शनं कीर्तयन्तः प्रादुस्स्कुर्व्न्ति...."| यदिवा श्लोकपश्चार्धमार्द्रककुमार आह-सर्वेऽपि प्रावादुका यथावस्थितं स्वदर्शनं प्रादुष्कुर्वन्ति" shii0॥ 15. दिहि~ खं 1 ॥ Page #321 -------------------------------------------------------------------------- ________________ 224 सूयगडंगसुत्ते बीए सुयक्खंधे [sU0 798798. ते अण्णमण्णस्स 'वि गरहमाणा, अक्खंति उ समणा माहणा y। सतो य अत्थी असतो य णत्थी, गरहामो ऽदि इण गरहामो किंचि ॥ 12 ॥ 799. ण किंचि rUveNa'bhidhArayAmo, सं दिट्ठिमग्गं तु करेमो पाउं । मग्गे ईमे किट्टिते आरिएहिं, अणुत्तरे सप्पुरिसेहिं अंजू ॥ 13 ॥ 800. उडुं अहे य तिरियं दिसासु, तसा य जे थावर जे य पान्ना। भूयाभिसंकाए दुगुंछमाणा, णो गैरहति वुसिमं किंचि लोए ॥ 14 ॥ 801. आगंतागारे आरामागारे, समणे उ भीते ण उवेति वासं । दक्खा हु संती बहवे मणूसा, ऊणातिरित्ता य लैंवालवा y॥15॥ 802. मेहाविणो सिक्खिय बुद्धिमता, सुत्तेहि अत्थेहि ये निच्छ्य्न्न्न्नू। पुच्छिसु मा णे अंणगार एगे, इति संकमाणो ण उवेति तत्थ ॥ 16 ॥ 803. "नाकामकिच्चा ण य बालकिच्चा, rAyA~bhiogeNa कुतो भएणं । "वियागरेज्जा पसिणं न वावि, सकामकिचेणिह आरियाणं ॥ 17 ॥ 1. "ते अण्णमण्णस्स tu0 / ते....."अण्णमण्णस्स विविधं विशिष्टं वा गरहमाणाः कुदृष्टिमाचरन्ति" cU0 / "....."अन्योन्यस्य परस्परेण तु...."परदर्शनं गर्हमाणाः" shii0॥ 2. दिट्ठी खं 1 mu0 विना॥ 3. saM0 mu0 विना--देग्ण हिधा खं 1 / णमभि खं 1 विना। " अभिमुखं धारयामः मभिधारयामः वाचं बेमीत्यर्थः" cuu0| "ण किंचि रूवेणेत्यादि, न कञ्चन..... अभिधारयामः गर्हणाबद्धया udghyaamH"shii0|| स दि mu0| "स्वां दृष्टि सं दिट्रि करेमो कुर्मः प्रादुः" cU0 / "स्वदृष्टिमार्ग तदभ्युपगतं दर्शनं प्रादुष्कुर्मः" zI0 ॥ 5. तिमे किट्टिते cU0 mu0 विना। इ किट्टिए खं 1 ॥ 6. सपुदेग् खं 1 mu0 विना ॥ 7. अहे यं mu0 / अहे उ खं 1 mu0 विना । " उड्ढे अधेयं0 पण्णवगदिसाओ गहिताओ" cU0 / "उड्ढे महे य इत्यादि" zI0 / दृश्यतां sU0 474, 593 507 // 8. देग्याभिसंकाय खं 1 मु. विना। देग्याहि संकाए खं 1 / भूताभिसंकाये cU0 / दृश्यता sU0 551, 599 ॥ 9. "जुगुप्समानो नैवापरलोकं कञ्चन गर्हति" zI0 ॥ 10. गरहती खं 1 mu0 ॥ 11. मागतगारे pA0 पु 2 lA0 saM0 / आगंतारे cU0 / आगंतगारे मारामागारे खं 2 पु 1 mu0 / "मागंतागारे इत्यादि" zI0 / इतः sU0 802 पर्यन्तमाकं प्रति गोशालकस्य वचनम् ॥ 12. "रप लप व्यक्तायां वाचि' [pA0 dhA0 401, 402], लपालप इति वीप्सा, भृशं लपा लवालवा" cU0 / "लपा वाचालाः..... अलपा मौनव्रतिकाः" zI0 ॥ 13. य निच्छियण्णू खं 1 mu0 विना । विणिच्छयण्णू cU0 (?) / "विनिश्चयज्ञाः" cuu0| य निच्छियना पु 2 ॥ 14. अणयार खं 2 pA0 पु 2 lA0 saM0 / अणगारे अण्णे इति खं 1 / "अणगार [एगे] शाक्याजीवकाद्याः" cU0 / "मा प्रश्नं कार्युरन्येऽनगारा एके केचन" shii0॥ 15. नोकामकिच्चा saM0 mu0 / Page #322 -------------------------------------------------------------------------- ________________ 225 805. 809] छठे अज्झयणं 'अहिज्'| 804. गंता व तत्था अदुवा अगंता, वियागरेज्जा समियाऽऽसुपण्णे । अणारिया दंसणतो परित्ता, इति संकमाणो ण उवेति तत्थ ॥ 18 ॥ पणं जहा वणिए उदयट्ठी, आयस्स हेउं पइंगरेति संगं । तेउवमे समणे नायपुत्ते, इच्चेव मे होति मती वियका ॥ 19 ॥ 806. नवं न कुजा विहुणे पुराणं, चिच्चाऽमई तायति साह एव्ण्। 5 एत्तावया बंभवति त्ति वुत्ते, तस्सोदयट्ठी समणे त्ति बेमि ॥ 20 ॥ 807. समारभंते वंणिया भूयगामं, परिग्गहं चेव ममायमीणा । ते णातिसंजोगमविप्पहाय, आयस्स हेउं पैकरेंति संगं ॥ 21 ॥ 808. वित्तेसिणो मेहुणसंपगाढा, ते भोयणट्ठा वणिया वयंति । वयं तु कामेसु अज्झोववन्ना, अणारिया पेमरसेसु गिद्धा ॥ 22 ॥ 10 809. आरंभयं चेव परिग्गरं च, अविउस्सिया "णिस्सिय आयदंडा । तेसिं च से उदए जं वयासी, चौरंतणंताय दुहाय "न्नेः॥23॥ ण(NA?)कामैच्चा खं 1 / "णाकामैच्चा (नोकामकिच्चा-saM0)इत्यादि" zI0 / 16. "न बलात्कारात्...बलकिच्चेति वक्तव्ये बकारस्य दीर्घत्वे कृते बालकिच्चा भवति" cU0 / "न चासौ बालवदनालोचितकारी" zI0 ॥ इत आरभ्य sU0 811 पर्यन्तं गोशालकं प्रति आर्द्रकस्य प्रतिवचनम् ॥ 17.देग्भितोगेण खं 1 mu0 विना ॥ 18. वियाकरेति cU0 ॥ 1. संकमणो ण उतेति खं 1 ॥ 2. तत्था खं 1, 2 मु. विना॥ 3. उद्दयट्ठा (3) cuu0| "उद्दओ लाभओ, उदयरस अट्टाए" cU0 / "उदयार्थी लाभार्थी" zI0 / दृश्यता टि. 8 ॥ 4. पगरेंति खं 1, 2 पु 1 ॥ 5. ततोवमे खं 2 pA0 पु 1,2 lA0 saM0 cU0 / "तदुपमो'. ympi"shii0॥ 6. तायवि खं 2 ताति हि sN0| ताइय mu0| खं 1 मध्ये त्वत्र 'चेच्चा इम ('मई ?) तायै भाह एवं' इति पाठः । "चेच्चा छड्डेतुं असोभणमति समति...."तीर्णो वि परान् त्रायतीति त्रायो" cU0 / " त्यक्त्वा ममति विमति वायी भगवान्..."", तायी वा मोक्ष प्रति "अय वय मय पय चय णय गतौ" [pA0 dhA0 474-480] इत्यस्य रूपम् , स एव भगवान् एवमाह यथा विमतिपरित्यागेन मोक्षगमनशीलो भवति इति" shii0॥ 7. बंभवते त्ति खं 1 / "एतावता बंभचेरं, एतदेव तद् ब्रह्मणः पदं वा ब्रह्मवतं वा" cU0 ॥ 8. उद्दैभट्ठी (?) cU0 / "उद्दइओ लाभओ संजमस्स तवस्स वा...", उद्दएण जस्स अट्ठो स भवति" cU0 / "तस्योदयार्थी लाभार्थी' zI0 / दृश्यतां Ti0 3 ॥ 9. वणि भूतगामे खं 1 ॥ 10. देग्माणा mu0॥ 11. गमभिग्गहाय cU0 / "णातिसंजोगो, तं अभिग्गहाय, तेसिं अप्पणो य अट्ठाए" cU0 / "ज्ञातिभिः स्वजनैः सह यः संयोगः तम् अविप्रहाय अपरित्यज्य" zI0 ॥ 12, पगरेंति खं 1 ॥ 13. कामेहिं खें 1 ॥ 14. भारंभतं cU0 / "भारंभगं चेव इत्यादि" shii0॥ 15. अविउस्सिया खं 1 विना। "अवियोसिया णाम अवोसिरि" cU0 / "अव्युत्सृज्य अपरित्यज्य" zI0 ॥ 16. "णिस्सिता तम्मि आरंमे परिग्गहे वा" cU0 / "निश्चयेन श्रिता अवबद्धाः निःश्रिताः" shii0॥ 17. से नास्ति खं 2 पु 1 / "तेसिं च से उदए, तेसिं 15 Page #323 -------------------------------------------------------------------------- ________________ 226 सूयगडंगसुत्ते बीए सुयक्खंधे [sU0 810810. णेगंत णचंतिय उदये से, वयंति ते दो विगुणोदयंमि । से उदए सातिमणंतपत्ते तमुद्दयं साहति ताइ न्नाती॥24॥ अहिंसयं सव्वपयाणुकंपी, धम्मे ठितं कएण्म्मविवेगहेउं । तमायदंडेहिं समायरंता, अंबोहिए ते पडिरूवमेयं ॥ 25 ॥ 5 812. *पिण्णागपिंडीमवि "विद्ध सूले, केई पएज्जा पुरिसे इमे त्ति । अलाउयं वावि कुमारए त्ति, स लिप्पती पाणवहेण अम्हं ॥ 26 ॥ 813. अहवा वि "विभ्रूण मिलक्खु सूले, पिन्नागबुद्धीए णरं पेजा। कुमारगं वा वि अलाउए त्ति, न लिप्पती पाणवहेण अम्हं ॥ 27 ॥ 814. पुरिसं व "वेभ्रूण कुमारकं वा, सूलंमि केई पइए जाततेए । "पिण्णायपिंडी सइतिमारुहेत्ता, बुद्धाण तं कप्पति पारणाए ॥ 28 ॥ वणियाणं सो उद्दइओ त्ति लाभओ चाउरंतमणंतसंसाराय भवति" cU0 ॥ 18. 'ताए दुहाए खं 1 ॥ 19. णेधा खं 1 mu0 विना। णेध खं 2 ॥ 1. णिचंतिस उदए सा खं 1 mu0 विना। "णेगंत णञ्चतिय0 / स तेसि वणियाण उद्दमो ण एगतिओ होइ" cU0 / "णेगंत णञ्चंतिए इत्यादि" zI0 / दृश्यता pR0 225 Ti0 3, 8, 17 // 2. दो वि अणुद्दयस्मि (?) cU0 / "दो वि पगारा अणुइए चेव, न लाभ इत्यर्थः" cU0 / "तौ च द्वावपि भावौ विगतगुणोदयौ भवतः" zI0 ॥ 3. देग्दयंमी खं 1 mu0 विना ॥ 4. से उहए से णिजरा लाभः" cuu0| "से तस्य दिव्यज्ञानप्राप्तिलक्षणः उदयो लाभः, यो वा........ निर्जरालक्षणः" shii0॥ 5. तमुदयं खं 1 mu0 / दृश्यतां pR0 225 Ti0 3, 8, 17, pR0 226 टि. 1, 2, 4 / "तं उद्दयं लाभक इत्यर्थः, साहति आख्याति सिलाहति वा प्रसंसतीत्यर्थः । णातीति ज्ञ्यातिकुलीय्ः। त्रायतीति त्राती" cU0 / "तमेवंभूतमुदयं प्राप्तो भगवान.."तायी... त्रायी वा, ... "तथा ज्ञाती" zI0 ॥ 6. ताति खं 1 ॥ 7. देग्पदाणुकंपि खं 1 / "अहिंसकं0 / अहिंसको भगवान्, ते हिण्स्काः। सव्वसत्ताणुकंपी च भगवं, ते णिरणुकंपा" cU0 / "प्रजायन्त इति प्रजाः जन्तवः, तदनुकम्पी" shii0॥ 8. कम्मविमोक्खणट्ठा cU0 ॥ 9. समाणयंता (2) चूपा। "समाचरंते ति समं आचरंता......"तुल्यं कुर्वन्त इत्य्र्थ्ः। समानयंतो वा. समानं कुर्वन्ता इत्यर्थः" cuu0॥ 10. अबोहिते khN1| अबोहीए mu0 ॥ * इत आरभ्य sU0 815 पर्यन्तं बौद्ध भिक्षुणामाकं प्रति वचनम् ॥ 11. विद्ध सूले केई पइज्जा खं 1 विना ॥ 12. माला खं 1 ॥ 13. कुमारए त्थी खं 1 / कुमारयं ती खं 1 विना। कुमारओ त्ति cU0 / "कुमारकोऽयमिति" zI0 ॥ 14. पाणिव mu0 / "स' लिप्पति पाणिवधेण.. अम्हं" चू.| "sa"prANivadhajanitena पातकेन लिप्यते" shii0॥ 15. वेद्धण मिलक्ख सूले cU0 ॥ 16. A(म पु 1)लाउवं ति ख 2 pA0 lA0 saM0 पु 1, 2 / आलावुयं ति mu0 ॥ 17. लिप्पह पाणिदेग् mu0| ण लिप्पति पाणवधेण अम्हं cuu0॥ 18. विद्वण खं 1 ॥ 19. कुमारगं खं 1 विना ॥ 20. पय खं 1 mu0 विना॥ 21. पिण्णागपिंडं सैमादेग् खं 1 विना। पिनायपिंड सतिमा मु। "जाततेये पैतुं पिंडीयमिति पौलित(लिउं-pra0) सुगंधं सुहं खाइस्सं ति सती Page #324 -------------------------------------------------------------------------- ________________ 819] छटुं अज्झयणं addijN'| 227 815. सिणायगाणं तु दुवे सहस्से, जे भोयए ऽणितिए भिक्खुगाणं । ते पुण्णखधं sumaha'jiNittA, भवंति आरोप्प महंतसत्ता ॥ 29 ॥ 816. * अजोगरूवं इह संजयाणं, पावं तु पाणाण पसज्झ काउण्। अबोहिए दोण्ह वितं असाहु, वयंति जे यावि प्द्दिस्सुन्न्ण्ति॥30॥ 817. उडू अहे य तिरियं दिसासु, विण्णाय लिंगं तस-थावराणं । 5 भूयाभिसंकाए दुगुंछमाणे, वदे करेजा व कुओ viha'tthI ॥ 31 // 818. पुरिसे ति "विण्णत्ति ण एवमत्थि, अणारिए से पुरिसे तैहा हु। को संभवो ? पिन्नगपिडियाए, वाया वि एसा वुइया असच्चा ॥ 32 ॥ 819. वायाभिओगेण जया वहेजा, 'णो तारिसं वाय्मुदाह्रेजा। __ अट्ठाणमेयं वयणं गुणाणं, जे दिक्खिते बूंय मुरालमेतं ॥ 33 ॥ 10 (मती?)" बुद्धी cU0 / "जाततेजसि अमावारुहय खलपिण्डीयमिति मत्वा सतीं शोभनाम्" zI0 ॥ 22. (मति ?) / दृश्यतामुपरितनं टिप्पणम् ॥ 23. तुट्ठाण खं 1 ॥ 1. णियए mu0 / "निजे शाक्यपुत्रीये धर्मे" zI0 / दृश्यतां sU0 822 ॥ 2. सुमहजणित्ता खं 1 विना । सुमहं जिणित्ता mu0॥ * इत आरभ्य sU0 828 पर्यन्तं बौद्ध भिक्षन् प्रति आर्द्रकस्य प्रतिवचनम् ॥ 3. असाहू mu0 विना। " असाधु अशोभनम्" cuu0॥ 4. अहे यं saM0 mu0 / दृश्यतां sU0 474,593, 507 // 5. भूयाहिसं खं 1 ॥ 6. विखं 1 / "vadeja"kareja वा "कुत एतद् द्वयं च कुञ्च कुच्चा वा इह प्रवचनेऽस्ति" cU0 / "वदेत् कुर्यादपि, अतः कुतोऽस्तीह.. दोषः" shii0॥ 7. पिण्णत्ति खं 1 mu0 विना । विण्णत्ति ण तीए अत्थि ख्ण्। पुरिसे त्ति विष्णु tti"vijJAno विष्णु त्ति" cU0 / "विज्ञप्तिरेव नास्ति' zI0 ॥ 8. तधा हु पा. पु 1, 2 lA0 sN0| तहा बहू खं 1 ॥ 9. पिण्णागट्टयाए खं 1 cU0 / "कः संभव: पिनाकपिण्डयां पुरुषबुद्धेः" zI0 / "को संभवो पिण्णागट्ठताए ? संभवणं संभूतं वा संभवः, कः पुरुषे सचेतने पिण्णागबुद्धिमत्पादयिष्यति" cuu0॥ 10. जमाव mu0 zI0 (1)"वायाभियोगेण |...ह्वेज् ति हवति संयम (वहेज त्ति वहति संयमं) इति वाक्यशेषकः, पिण्डार्थःसवर्णा यदा वाचाभियोगेण यदा हवति (वहति) संयम, जधा भणध 'मारतो अदोसो' त्ति ण तारिसं वायमुदाहरेज्जा सद्रोहमित्यर्थः" cU0 / "वायाभिजोएण इत्यादि, वाचाभियोगो वागभियोगः, तेनापि यद् यस्माद् आवहेत् पापं कर्म, अतोन तादृशी भाषामुदाहरेत् नाभिदध्यात्" shii0॥ 11. न तारिसं भास उदा खं 1 ॥ 12. णो दिक्खिते "मु(सु?)रालदेग् खं 1 / नो दिक्खिते बूयमुरालदेग् पु 1 / दृश्यतां Ti0 13 / "अट्ठाणमेतं."वयणं 'ऽअहिंसकादीनां गुणानामस्थानं अनवका श]भाजनमिति जे वित्थरेण दिक्खितो मोक्खत्थं गृद्धिं निसृत्य शिरस्तुण्डमुण्डनं कृत्वा ब्रूयात् उरालमिति ओरालं एतत् स्थूलं हिंसकत्वात्" cU0 / "अस्थानमेतद् वचनं गुणानाम् , न हि प्रव्रजितो यथावस्थितार्थाभिधायी एतद् उदारं सुछु परिस्थूरं निःसारं निरुपपत्तिकं वचनं ब्रूयात्" shii0॥ 13. बूय तु(u?)रालदेग् lA0 / बूय सुराल saM0 mu0 zI0 / भूय सुरालदेग् खं 2 / दृश्यतामुपरितनं टिप्पणम् ॥ Page #325 -------------------------------------------------------------------------- ________________ 228 ___5 सूयगडंगसुत्त बीए सुयखंधे [sU0 820820. लद्धे अंहढे अहो एव तुन्भे, जीवाणुभागे सुविचिंतिए ये । पुव्वं समुदं अवरं चे पुढे, ओलोइए पाणितले ठिते वा ॥ 34 ॥ 821. जीवाणुभागं सुविचिंतयंता, आहारिया अण्णविहीए सोही । नं वियागरे छन्नपओपजीवी, एसोऽणुधम्मो इह संजयाणं ॥ 35 ॥ 822. सिणायगाणं तु दुवे सहस्से, जे भोयए "नितिए भिक्खुयाणं । असंजए लोहियपाणि से U, "णिगच्छती गरहमिहेव लोए॥36॥ 823. थूलं उरब्भं इह मारियाणं, उद्दिट्ठभत्तं च कप्पैत्ता । तं लोणतेल्लेण उवक्खडेत्ता, सपिप्पलीयं पैकरेंति मंसं ॥ 37 ॥ 8824. तं 'भुंजमाणा पिसितं भूतं, न उवलिप्पामो वयं रएणं । इच्चेवमाहंसु अंणज्जधम्मा, अणारिया बाल रसेसु गिद्धा ॥ 38 ॥ 1. तधटे cU0 / "अहो युष्माभिः अथानन्तरं(न्तर्ये-pra0) एवंभूताभ्युपगमे सति लब्धोऽर्थो विज्ञातं यथावस्थितं तत्त्वमिति" shii0॥ 2. तुन्भं खं 1 ॥ 3. या खं 1 ॥ 4. व खं 1 ॥ 5. a(A-शी.)हारिया अण्णविहीय सोहिं खं 1 zI0 / "अधा[स्स्] रीया अण्णविधीए सोधी, मोक्ष इत्य्र्थ्ः। स्यात्-कतरोऽन्यो विधिः, येनाऽऽर्यो शोधिमिच्छति ? तत उच्यते-...... अप्रमत्तः शुद्धयत इत्यर्थः, एवं शोधिराहुराचार्याः" cuu0| "अविधौ शुद्धिमाहृतवन्तः स्वीकृतवन्तः" shii0॥ 6. "ण वियागरे ण वाकरेति,...."छन्नं अप्रकाशं......", पदं चेष्टितम् , छन्नपदेन उपजीवितधर्मा छन्नपदोपजीवी, कधं ? अजाणस्स बंधो पत्थि, तधा ण विभागरे छ्न्न्न्न्प्दोप्जीवी। पठ्यते च-ण विजागरे छणणपदोपजीवी, "छण हिंसायाम्" [ ], छणणमेव पदं, छणणपदं, ततो ण वागरेज, जधा अजाणतस्स कम्मबंधो पत्थि ते, एवं श्रोतृणां निर्दयादयो दोस्साः|..."अय्ण् इदानीं आर्षोऽर्थः-जीवाणुभागं अणुचिन्तयंतो वियागरेऽछण्णपदोपजीवी, एकारात् परस्य [अकारस्य] लोपे कृते छन्नपदोपजीवी भवति । ... एसाऽणुधम्मो, अनु पश्चाद्भावे, अनुधर्मस्तीर्थकराचीर्णोऽयम्" cU0 / "छन्नपदोपजीवी मातृस्थानोपजीवी सन् न व्यागृणीयात् , एषः .. अनुधर्मः" shii0॥ 7. छण्णपओवजीवी खं 1 विना॥ 8. एसाणुधम्मे खं 1 / दृश्यतामुपरितनं टिप्पणम् 6, pR0 229 Ti0 8 // 9. जो खं 1 विना॥ 10. णिति भि खं 1 / णियए भिमु0| "णितिए त्ति णिचं दिणे दिणे" cuu0| "नित्यं यः सहस्त्रद्वयं भोजयेत्' इत्युक्तं प्राक् तद्दषयति" zI0 / दृश्यतां sU0 815 ॥ 11. मस्सं खं 2 12. णियच्छती(ति -mu0) खं 1 mu0| "निश्चयेन गच्छति" zI0 ॥ 13. "थूरं उरम्भ0 / थूलो त्ति महाकायो उपचितमांसश्च" cU0 ॥ 14. पगप्पएत्ता खं 1 mu0 ॥ 15. पगरेंति खं 1 ॥ 16. भुजमाणो खं 1 mu0 विना ॥ 17. बहूयं नो उदेग् खं 1 / "प्रभूतं आकण्ठाय बहुप्रकारं वाणोवलिप्पामो वयं" cU0 ॥ 18. रयं वएणं खं 1 mu0 पु 1 विना ॥ 19. mu0 विना। अणेज खं 1 / यणजदेग् खं 1 विना। अणज बुद्धा (?) cuu0| "इच्वं अस्माकं माइंसु बुद्धाः, "इच्छेवमाहंसु भणज बुद्धो वा अण्णे व जे केइ एवमाख्यातवन्तः" cU0 / "अनार्याणामिव धर्मः स्वभावो येषां ते" zI0 ॥ Page #326 -------------------------------------------------------------------------- ________________ छ अज्झयणं 'अदैजं ' / जे यावि भुंजंति तह पगारं, सेवंति ते पावमंजाणमाणा । मणं न एयं कुसला कैरेंति, वाया वि एसा बुइता तु मिच्छा ॥ 39 ॥ सव्वेसि जीवाण दययाए, सावज्जदोसं परिवज्जयंता । तस्संकिणो इसिणो नायपुत्ता, उद्दिट्ठत्तं परिवज्जयंति ॥ 40 ॥ भूताभिसकाए दुगुंछमाणा, सव्वेसि पाणाणमिहायदंडं । तम्हा ण भुंजंति तहप्पकारं, ऐसोऽणुधम्मो इह संजयाणं ॥ 41 ॥ 828. निग्गंथधम्मम्मि ईमा समाही, अस्सि सुठिच्चा अणिहे चरेज्जा । बुद्धे मुणी सीलगुणोववेते ईचत्थतं पाउणती सिलोगं ॥ 42 ॥ "सिणायगाणं तु दुवे" सहस्से, जे भोयए " णितिए माहणाणं । ते पुण्णखंधं sumaha'niNittA, भवंति देवा इति veya~vAo ॥ 43 // 830. सिणायगाणं तु दुवे सहस्से, जे भोयए " णितिए कुलायाणं । से गच्छति लोलुवसंपगाढे, "तिव्वाभितावी णरगोभिसेवी ॥ 44 ॥ 10 830 ] 825. 826. 827. 829. 1. मया खं 1 mu0 विना ॥ 2. "मंसखाणेणं पावं बज्झति तेण खाणं ण एवं कुसला वदति ण एवं तत्थ मणो कुव्वंति, भुक्तिमित्यर्थः । मांसभक्षणे वा अथवा मणं ण एवं सुद्धं, कुशला जाणका, मन ज्ञाने [pA0 dhA0 1176 ], मणं पि कुव्वंति ज्ञातपुत्रीयाः । वती वि एसा 'मंसमदोसं' ति बुइता असच्चा" cU0 / " एतदेवंभूतं मांसादनामिलाषरूपं मनःन कुर्वन्ति" zI0 / "वागप्येषा उक्ता मिथ्या, तुशब्दान्मनोऽपि " zI0 ॥ " "कुशलाः" 3. करेंति खं 1 mu0 ॥ 4. वुइता pA0 / वूइता खं 2 | वुइया खं 1 / / 5. उ खं 1, 2 पु 1 saM0 ॥ 6. भुत्तं खं 1 ॥ 7 संक्राति खं 2 पु 1 / संकाति pA0 पु 2 lA0 saM0 ॥ 8. एसा - धम्मे (म्मो cU0) खं 1 cU0 / दृश्यतां pR0 228 Ti0 8 ॥ 9. णिगंथधम्माण cU0 ॥ 10. इमं समाहिं खं 1 mu0 zI0 / "णिग्गंथधम्माण0 / इमा इति प्रत्यक्षीकरणे, समा आधिः समाधिः मनःसमाधानमित्यर्थः " cU0 / "णिग्गंथधम्ममित्यादि, निर्ग्रन्थधर्मः ... सर्वज्ञोक्तः, तस्मिन्नेवंभूते धर्मे व्यवस्थितः इमं पूर्वोक्तं समाधिमनुप्राप्तः, अस्मिंश्च...सुष्ठु... स्थित्वा ... अनिहः... चरेत्" zI0 / दृश्यतां sU0 841 ॥ 11. अच्च mu0 / 'इतेरर्थः इत्यर्थता श्लोकं च प्राप्नोति " cU0 / " इत्येवंगुणकलितो (ते ? तोस् ? ) व्यर्थतां सर्वगुणातिशायिनीं सर्वद्वन्द्वोपरमरूपां संतोषात्मिकां श्लाघां प्रशंसां लोके लोकोत्तरे वा (चा) वाप्नोति " zI0 ॥ 12. इत आरभ्य आर्द्रकं प्रति ब्राह्मणानां वचनं sU0 830 पर्यन्तम् ॥ 13. सहस्सा खं 1 mu0 विना ॥ 14, 17. यिए mu0 / दृश्यतां pR0 227 Ti0 1 / णितिए भिक्खुयाणं खं 2 pA0 पु 2 lA0 / "धिग्जातिभिः परिवार्यापदिश्यते - सिणातगाणं व दुवे सहस्ले " cU0 / " साम्प्रतं द्विजातयः प्रोचुः- ...... सिणायगाणं तु इत्यादि, तुशब्दो विशेषणार्थः " zI0 ॥ 15. सुमद्द खं 1 ॥ 16. वेदवातो खं 1 mu0 विना । बेदवादो cU0 18. लगाणं खं 1 mu0 विना । " कुत्सितं रौति लीयते वा [ कुलालः ] मार्जारः " cU0 / ॥ 88 'कुलाटाः मार्जाराः, 229 Page #327 -------------------------------------------------------------------------- ________________ 230 सूयगडंगसुत्ते बीए सुयक्खंधे [sU0 831831. *दयावरं धम्म दुगुंछमाणे, वहावहं धम्म पसंसमाणे । एंगं पि जे भोययती असीलं, 'णिवो(णिधो) णिसं जाति कतो[s]- . सुरेहिं 1 ॥ 45 ॥ कुलाटा इव कुलाटा ब्राह्मणाः, यदिवा कुलानि क्षत्रियादिगृहाणि, तानि नित्यपिण्डपातान्वेषिणाम ...आलयो येषां ते कुलालयाः" zI0 ॥ 19. गच्छए खं 1 mu0 विना ॥ 20. लोलुय saM0 खं 1 / "से गच्छति लोलुभ संपगाढे, एवं हि स पापो लोलुकः दुःखैः ...लोलुप्यन्ते लोलाविजंते वा भृशं गाढं सम्प्रगाढं तीव्रम्" cU0 / "स...गच्छति...बहुवेदनासु गतिषु । किंभूतः सन् ? लोलुपैः आमिषगृद्धः सम्प्रगाढो व्याप्त, यदिवा किंभूते नरके याति ? लोलुपैः आमिषगृद्धैः लोलुपैः आमिषगृध्नुभिरसुमद्भिआप्तो यो नरकस्तस्मिन्निति" zI0 ॥ 21. "एवं शीताद्याः स्वाभाविकाः परकृता वा तीव्रानुभावा येषु...दुःखमनुभवन्तीत्यनुभावः णरकः उक्त्ः। पठ्यते च तीवाभिवावा(वी-pra0)...तिव्वाभितावा णरका, तीव्रमित्येकोऽर्थः । सेवि त्ति जधा सो कुललभोजी णरगं गच्छति एवं जण्णिका ते" cU0 / "तीव्रः असह्यो योऽभितापः..:स विद्यते यस्यासौ स तीव्राभितापी...नरकाधिवासी भवतीति" shii0॥ 22. गाहिसेवी खं 1 ॥ * ब्राह्मणान् प्रति आर्द्रकस्य प्रतिवचनम् ॥ 1. दुगंछमाणे khN1| दुगंछमाणा वहावहं धम्म पसंसमाणा mu0 / "दयावरं धम्मं दूसेमाणा0 / दया परा जस्स सो भवति दयापरः,....." दया वा वरा जस्स स भवति दयावरः, तं दुगुंछति |..."व्धा वरो धम्मो, वधा परः, वधादिति पञ्चमी; वधाद्धि परो धर्मः, कथम् ? आह हि-'हत्वा स्वर्गे महीयते' [ ] / ....... तमेवं वावधं पसंसमाणा एगं पि जो भोजयति कुसीलं, प्र[ति ?]ग्राहकस्य ग्रहणं कृतं भ्व्ति। यत्राय पाठः-दयावरं धम्मं दुगुठंमाणा(णो-pra0) वधावधं पसंसमाणा एगं पि। अधवा दाता परिगृह्यते-द(दा-pra0)यावरं धम्म दुगुंछमाणा वधावधं धम्म पसंसमाणा एवंप्रकारो दाता एगं पि एर्ग पि भोज(जो?) भोजयति कुसीलं....'कुत्सितशील: kushiilH|" cuu0| "दयावरमित्यादि, दया प्राणिषु कृपा, तया वरः,..."तमेवंभूतं धर्म जुगुप्समानो निन्दन् , तथा बधं प्राण्युपमर्दमावहतीति वधावहः, तं तथाभूतं धर्म प्रशंसन् स्तुवन्नेकमपि अशीलं यो भोजयेत्" shii0॥ 2. एगं च खं 1 ॥ 3. णिवो णिसं खं 1 मु.| णिब्वो(णिव्वा खं 2) णिसं खं 1 mu0 विना। "मणिधो णिधं णाम अधः ओसिसं अंधिकारं, दुरुत्तरं नरकमिति vaakyshessH। अंतकाल इति म्र्न्न्काल्ः|" cU0 / cU0 अनुसारेण 'णिधो णिधं गच्छति] अंतकाले' इति पाठो भाति। "नपो राजन्यो वा यः कश्चित्... स वराको निशेव नित्यान्धकारत्वाद् निशा नरकभूमिः, तां याति, कुतस्तस्य असुरेष्वपि अधमदेवेष्वपि प्राप्तिः" shii। णिवो णिसं इत्यस्य स्थाने sU0 304 अनुसारेण णिधो णिसं इति पाठोऽत्र समीचीनः प्रतीयते, 'णिहो णिसं गच्छति अंतकाले' इति हि तत्र सूत्रपाठः, ईदृशी च तत्र चूर्णि:-"अंतकाले, निधो गतिः-अधो गतिः, अधो भवद्भिः शिरोभिः-न्यग् भवद्भिः शिरोभिः, ओनतं अप्रकाशं अधो गच्छदधःकारमित्यर्थः, अन्तकालो नाम जीवितान्तकालः" cU0 / "अन्तकाले मरणकाले, निहो त्ति अधस्तात् , णिसं ति अन्धकारम् , अधोऽन्धकारं गच्छतीत्यर्थः" zI0 / एवं च, अर्धमागध्यां हकारस्थाने धकारस्य प्राचुर्येण प्रयोगदर्शनादत्र णिधो णिसं इति पाठः सम्यक् प्र्तीय्ते॥ 4. कओ असुरेहिं खं 1 / कतो सुरेहिं खं 1 विना ॥ Page #328 -------------------------------------------------------------------------- ________________ 836] 231 832. छठे अज्झयणं 'अद्दिज्'| *दुहतो वि धम्मम्मि समुट्ठिया मो, अस्सिं सुठिचा तह ऐस्काल्ण्। आयारसीले वुइए[5]ह नाणे, ण संपरायंसि विसेसमत्थि ॥ 46 ॥ अव्वत्तरूवं पुरिसं महंतं, सणातणं अक्खयमव्वयं च । सव्वेसु भूतेसु वि सव्वतो सो, चंदो व ताराहिं स्म्त्त्रूवो॥47॥ 833. 834. एवं न मिजंति न संसरंति, न माहणा खत्तिय "वेस पेस्सा। कीडा य पक्खी य सिरीसिवा य, नरा य सव्वे तह देव्लोगा॥48॥ 5 लोयं अंजाणित्तिह केवलेणं, कहेंति जे धम्ममइजाणमाणा । नासेंति अप्पाण परं च णट्ठा, संसार घोरम्मि अणोरपारे ॥ 49 ॥ लोयं विजाणंतिह~ केवलेणं, पुण्णेण णाणेण स्माहिजुत्ता। धम्मं समत्तं च कहेंति "जे u, तारेंति अप्पाण परं च तिन्न्न्ना॥50॥ 10 836. * sU0 834 पर्यन्तं ब्राह्मणानामाकं प्रति वचनम् ॥ 1. असिं खं 1 ॥ 2. एसकाले खं 1 mu0 विना। "एस्सकालं ति जावजीवाए" cuu0| "सुष्ठु स्थिताः पूर्वस्मिन् काले वर्तमाने एष्ये च" zI0 ॥ 3. "आचारशीलं 2...बुइतं वुत्तं, ज्ञानमुपदेशः......, अधवा ज्ञानमिति भवतामपि चैतन्याद् ज्ञानमिष्टं द्वादशाङ्गं गणिपिटकं केवलं च, इहापि षष्टितन्त्रं केवलज्ञानं च 'अविपर्ययाद्विशुद्धं केवलमुत्पद्यते ज्ञानम्' [साण्ख्य्कारिका]|" cuu0| "आचारप्रधानं shiilmuktm......| अथानन्तरं ज्ञानं च मोक्षाङ्गतयाऽमिहितम" shii0॥ 4. संपरागंमि विसेसो भत्थी खं 1 mu0 विना। "ण संपराए [य] विसेसमत्थि चशब्दः समुच्चयार्थः" cuu0| "संपरायः संसारः, तस्मिंश्चावयोर्न विशेषोऽस्ति" shii0॥ 5. अक्खतमव्वतं खं 1 / "अक्षयोऽपि......अक्षयोऽव्ययश्च" cU0 / "अक्षयं (अक्षतं-प्र.) केनचित् प्रदेशानां खण्डशः कर्तुमशक्यत्वात्, तथा अव्ययम्" shii0॥ 6. वा खं 2 ॥ 7. सम्वेसु भूतेसु तु स खं 1 / "सर्वेष्वपि भूतेषु" zI0 / " से सव्वपाणेसु, स सर्वगतोऽसौ, सर्वप्राणाः करणात्मानः, अथवा आयुरिन्द्रिय-शरीर-बुद्धि प्राणाः, से इति तस्यात्मनो निर्देशः, सर्वत इति सर्वासु दिक्षु सर्वकालं च नित्य इत्यर्थः |......साण्ख्य्प्र्क्रियावाद्ः। अधवा वैदिकानामयं सिद्धान्तः--अव्वत्तरूवं......सब्वेसु पाणेसु" cuu0॥ 8. व खं 1 mu0॥ 9. रंती खं 1 mu0॥ 10. वेस्स पिस्सा खं 2 पु 1 / वेस पेस्स खं 1 / ण बंभणे खत्तिय वेस पेसा cuu0॥ 11. सप्पे (?) cuu0| "सर्पन्तीति सर्पः नरः, अथवा देवलोकेषु भवा देवलौकिका अमरा इत्यर्थः" cuu0| "नराश्च सर्वेऽपि देवलोकाश्च" shii0॥ * sU0 838 पर्यन्तमाककुमारस्य प्रतिवचनम् ॥ 12. अयाणि खं 1 विना॥ 13. मयाण' खं 1 विना॥ 14. देघि केदेग् खं 1 ॥ 15. पण्णेण(?) shii0| पुण्णेग(?) shiipaa0| 'प्रकर्षण जानाति प्रज्ञः, पुण्यहेतुत्वाद्वा पुण्यम् , तेन''"ज्ञानेन" shii0॥ 16. जे ऊ खं 1 मु. विना। जे ति cuu0॥ Page #329 -------------------------------------------------------------------------- ________________ 232 सूयगडंगसुत्ते बीए सुयक्खंधे [sU0 837 - 837. जे गरहितं ठाणमिहावंसंति, जे यावि लोए च्र्न्नोवैवेया। उदाहडं तं तु समं मतीए, अहाउसो vippariyA~sameva // 51 // 838. *संवच्छरेणावि य एगमेगं, बाणेण मारेउ महागयं तु । सेसाण जीवाण दयट्टयाए, वासं वयं वित्ति पकप्पयामो ॥ 52 ॥ *संवच्छरेणावि य एगमेगं, पाणं हणंता अणियत्तदोसा । सेसाण जीवाण वैहे ण लग्गा, सिया य थोवं गिहिणो वि तम्हा ॥ 53 ॥ 840. संवच्छरेणावि य एगमेगं, पाणं हणंते समणवतेस । आयोहिते से पुरिसे अणजे, न तारिसा केवलिणो भवंति ॥ 54 ॥ 10 841. बुद्धस्स औणाए इमं समाहिं, अस्सि सुंठिचा तिविहेण ताण्ती। तरिउं समुदं व महाभवोघं आयाणवं धम्ममुदाहरेन्जओण्सि ॥ 55 ॥ त्ति बेमि । ॥ अद्दैज समत्तं ॥ 1. देग्वसंती खं 1 mu0 विना॥ 2. देग्ववेए खं 1 / "चरणेणं उवति" cU0 / "चरणेन...... उपपेताः" zI0 ॥ 3. " सतीए त्ति बुद्धीए......"सतीए त्ति वा मतीए त्ति वा एगटुं" cU0 / "स्वमत्या स्वाभिप्रायेण" zI0 ॥ 4. यासुमेव खं 1 mu0 विना। " अधाउसे विप्परियासमेव, अथ इत्यानन्तर्ये, ....."आउसे त्ति हे आयुष्मन्तः! वि वियोगे, विपरीतो आसो विपर्यासः" cU0 / "अथवाऽऽयुष्मन् ! ...."विपर्यासमेव विपर्ययमेवोदाहरेत्" zI0 ॥ * हस्तितापसानामाईकं प्रति वचनम् ॥ 5. पाणेण mu0 विना। "बाणेण सरेण विसलित्तेण वा मम्मं घंति मारेतुं महागजं" cU0 / "बाणप्रहारेण व्यापाद्य" shii0॥ 6. वदं वित्तिं खं 1 ॥ * इत अरभ्य आर्द्रकुमारस्य प्रतिवचनम् ॥ 7. वहेण(?) cuu0| "सो हत्थी विद्धो..." जाव पंचिंदिए पेल्लात,..." एवं सेसाण जीवाण लग्गध पान्नातिवाते। सिया य थोवं...."सर्वमेतं थोव्मुच्य्ते। गिहिणो वि ते बहुजीवे जे ण मारेंति...."सो वि नाम धार्मिकः" cU0 / "गृहस्था अपि..... शेषाणां च जन्तूनां ....."वधे न प्रवृत्ताः । यत एवं तस्मात् स्यादेवम् स्तोकमिति स्वल्पं यस्माद् घ्नन्ति ततस्तेऽपि दोषरहिता इति" zI0 ॥ 8. पाणे हणते खं 1 विना। पाणं हणंता mu0| "स्ण्व्च्छ्रे। प्राणं ह्स्तिन्म्। श्रमणव्रतानि.....'अस्य "सन्तीति shrmnnvrtii। turvishessnne....."| माताहिते आत्मनः अहितो......सो णट्ठो अण्णं पि न्नासेति......| अन्नारिओ......| ण तारिसं धम्म हिंसकं केवलिणो भणंति करेंति वा......तदुच्यते-ण तारिसा केवलिणो भवंति करेति वा|" cuu0| "संवच्छरेणेत्यादि, श्रमणानां यतीनां व्रतानि श्रमणव्रतानि, तेष्वपि व्यवस्थिताः सन्त एकैकं संवत्सरेणापि ये ध्नन्ति......ते ऽनार्याः आत्मनः परेषां चाहितास्ते पुरुषा [a]बहुवचनमार्षत्वात् , न तादृशाः केवलिनो भवन्ति" zI0 ॥ 9. व्वते तु खं 1 saM0 mu0 विना। वती तु cU0, दृश्यतामुपरितनं त्तिप्प्न्न्म्॥ 10. हिते ते पुदेग् खं 1 ॥ 11. तारिसो खं 2 / तारिसे Page #330 -------------------------------------------------------------------------- ________________ 841] छटुं अज्ज्ञयणं addijN'| 233 mu0|| 12. आणाइ खं 1 mu0 विना ॥ 13. इमा समाही खं 1 / दृश्यतां sU0 828 / "बुद्धस्स आणाए इमं समाधि....... इच्चेवमेसा भगवतो पुव्वतित्थगराणं च समाधी वुत्तो......| अस्सिं समाधौ त्रिविधेऽपि सुष्ठ स्थित्वा" cuu0| "बुद्धः......वीरवर्धमानस्वामी, तस्याज्ञया तदागमेन इमं समाधि सद्धर्मावाप्तिलक्षणम् अवाप्य, अस्मिंश्च समाधौ सुष्ठु स्थित्वा" shii0॥ 14. सुभति तिवेहेण खं 1 ॥ 15. ताई mu0 / "त्रायी त्राणशीलः, तायी वा गमनशीलो मोक्ष प्रति" zI0 ॥ 16. तरितं समुदं च खं 1 विना ॥ 17. mu0 विना-आयाणधम्ममुदाहरेजा खं 1 / मायाणबंधंसमुदाहरति खं 1 विना। "भादाणवं ति, आदीयते इत्यादानम , एतान्येव ज्ञान-दर्शन-चारित्राणि आदानं मुमुक्षोः क(ध?)म्म उदा [6] रेजा कथयेदित्यादि....."इति ब्रवीमि त्ति अजसुधम्मो जंबुसामी भणति-इति उदाहरजासि त्ति" cuu0| "सूत्रस्यापि सूत्रेणआदाणवं धम्म उदाहरेजा" इति सप्तमाध्ययनप्रारम्मे चूर्न्नौ। "मादानं सम्यग्दर्शन-ज्ञानचारित्ररूपम्, तद्विद्यते यस्यासावादानवान् साधुः..."धर्ममुदाहरेद् व्यागृणीयात.... इतिः परिसमाप्त्यर्थे ब्रवीमीति पूर्ववत्" zI0 ॥ 18. जा ॥ 55 ॥ त्ति बेमि mu0 / दृश्यतामुपरितनं टिप्पणम् ॥ Page #331 -------------------------------------------------------------------------- ________________ सत्तमं अज्झयणं 'णालंदैजं' 842. तेणं कालेणं तेणं समएणं रायगिहे नाम नगरे होत्था, 'सिद्धिस्थिमितसमिद्धे जाव पंडिरूवे । तस्स णं रायगिहस्स नगरस्स बहिया उत्तरपुरस्थिमे दिसीभाए, एत्थ णं नालंदा नाम बाहिरिया होत्था अणेगभवणसयसन्निविट्ठा जाव प्द्दिरूवा। 843. तत्थ णं नालंदाए बाहिरियाए "लेए नाम गाहावती होत्था, ar3e 1. "णालंदाए समीवे मणोरहे भासि इण्द्भूइन्ना। अज्झयणं उदगस्स तु तेणं नालंदैजं ति ॥ 204 ॥ " इति सूत्रकृताङ्गनिर्युक्तौ । "नालन्दायाः समीपे मनोरथाख्ये उद्याने इन्द्रभूतिना गणघरेण उदकाख्यनिर्ग्रन्थपृष्टेन...तस्यैव भाषितमिदमध्ययनं नालन्दायां भवं नालन्दीयम, नालन्दासमीपोद्यानकथनेन वा निवृत्तं नालन्दीयम्" zI0 ॥ 2. नाम खं 1,2॥3.रिद्धिथ्मि खं 1 ॥ 4. देग्समिद्धे वण्णतो जाव खं 1 mu0 / अत्र 'जाव' शब्दग्राह्यः पाठ औप्पातिक्सूत्राद्व्ग्न्त्व्य्ः। इत्थं हि तत्र पाठः-"तेणं कालेणं तेणं समएणं चंपा नाम नयरी होत्था रिद्धस्थिमियसमिद्धा पमुइयजणजाणवया आइण्णजणमणुस्सा हलसयसहस्ससंकिट्ठविकिट्ठलट्ठपण्णत्तसेउसीमा कुक्कहसंडेअगामपौरा उच्छुजवसालिकलिया गोमहिसगवेलगप्पभूता आयारवंतचेहयजुवैविविहसण्णिविट्ठबहुला उक्कोडियगायगंठिमेयभडतक्करखंडरक्खरहिया खेमा णिरुवद्दवा सुभिक्खा वीसत्थसुहावासा अणेगकोडिकुडूंबियाइण्णणिव्वुयसुहा णडणगजलमल्लमुट्ठियवेलंबयकहगपवगलासगआइक्खगलंखमंखतूणइल्लतुंबवीणियाणेगतालायराणुचरिया आरामुजाणागडतलागदीहियवप्पिणिगुणोववेया नंदणवणसन्निभप्पगासा उम्विद्धविउलगंभीरखायफलिहा चकगयमुसुंढिओरोहसयग्घिजमलकवाडघणदुप्पवेसा धणुकुडिलवंकपागारपरिक्खित्ता कविसीसयवटरैयसंठियविरायमाणा अद्यालयचरियदारगोपुरतोरणउण्णयसुविभत्तरायमग्गा छेयायरिथरैयदढफलिहैंदकीला विवणिवणिच्छेत्तसिप्पियाइण्णणिव्व्यसुहा सिंघाडगतिगचउक्चच्चरपणियावणविविहवत्थुपरिमंडिया सुरम्मा नरवैपवीण्णमहिवैपहा अणेगवरतुरगमत्तकुंजररहपहकरसीयसंदमाणीयाइण्णजाणजग्गा विमौलणवणलिणिसोभियजला पंडुरवरभवणसण्णिमहिया उत्ताणणयणपेच्छणिज्जा पासादीया दरिसणिज्जा अभिरूवा प्द्दिरूवा॥" इति औपपातिकसूत्रे 1 ॥ 5. "राज्ञो गृहं राजगृहम्, पासादीय्ण्0|" cuu0| "राजगृहमेव विशिनष्टि-प्रासादाः सजाता यस्मिस्तत् प्रासादितमाभोगवद्वा, अत एव दर्शनीयं...अभिरूपं तथाऽप्रतिरूपमनन्यसदृशं प्रतिरूपं वा प्रतिबिम्बं वा स्वर्गनिवेशस्य" shii0| cU0 zI0 अनुसारेण पासादी दि-zI0)e दरिसणिजे अभिरुवे पडिरूवे इति पाठोऽत्र भाति। तुलना-" तेणं कालेगं तेणं समएणं आमलकप्पा नामं नयरी होत्था रिद्धस्थिमियसमिद्धा जाव पासादीया दरिसणिजा अभिरूवा पडिरूवा" इति रायपसेणइयसूत्रे 1 ॥ 6. बहिता खं 1 ॥ 7. रच्छिमे mu0॥ 8. एत्य गं नास्ति खं 1 mu0 विना॥ 9. दृश्यतां sU0 844 Ti0 5 ॥ 10. लेयो ख 1 / लेवे mu0 / "लेर णाम संज्ञा" cU0 / "लेपो नाम" shii0॥ Page #332 -------------------------------------------------------------------------- ________________ 842-843] sattamaM anjhayaNaM 'nnaalNdijN'| 235 ditte vitte विस्थिण्णविपुलभवणसयणासणजाणवाहणाइण्णे बहुधण-बहुजातरूवरजते आओगपओगसंपउत्ते ऽविच्छड्डितपौरभत्तपाणे बहुदासी-दास-गो-महिसगवेलगप्पभूते बहुजणस्स अपरिभूते यावि होत्था । से णं लेए गाहावती समणो वासए यावि होत्था अभिगतजीवा-'जीवे जाव विहरति । 1. दित्ते जाव अपरिभूते ख 1 mu0 विना ॥ 2. विच्छडितदेग् खं 1 / "विच्छड्डितं दीयमानं भुज्यमानं वा भुक्तशेषं च" cU0 / 3. से [णं ले ?]e गाहा ख 1 / से णं लेए समणोवासए होस्था cuu0॥ 4. वासते खं 1 ॥ 5. जाव भावेमाणे विहरति ख 1 mu0 / दृश्यतां sU0 715 / हस्तलिखितादर्शेषु एतावानेव संक्षिप्तः पाठो लभ्यते, zI0 वृत्तौ तु अत्र विस्तरेण एवं च णं विहरति इतिपर्यन्तः पाठो व्याख्यातः, अतो zI0 वृत्तिकृतां समक्षं सम्पूर्णः सूत्रपाठ आसीदिति भाति। "एतदेव दर्शयति-अभिगतजीवाजीवेत्यादिना ग्रन्थेन यावदसहायोऽपि देवसुरादिभिदेवगणैरनतिक्रमणीयः अनतिलवनीयो धर्मादप्रच्यावनीय इति यावत् |'""."निग्ग्ण्थे इत्यादि, निर्ग्रन्थे आईते प्रवचने निःशङ्कः..."निराकाङ्क्षः, ..""निर्विचिकित्सः'"""लब्धार्थों ज्ञाततत्त्व इत्यर्थः, ....." गृहीतार्थः ...... पृष्टार्थः ....." विनिश्चितार्थः ....." अभिगतार्थः ...."तथा अस्थिमिजा अस्थिमध्यं यावत् स धर्मे प्रेमानुरागेण रक्तः,..."अयमाउसो इत्यादि, केनचिद् धर्मसर्वस्वं पृष्टः सन्नेतदाचष्टे, तद्यथा-भो आयुष्मन् ! इदं नैर्ग्रन्थ मौनीन्द्रप्रवचनमर्थः सद्भूतार्थः.....'अयमेव परमार्थः, शेषस्तु सर्वोऽपि....."अनर्थः । ....."उस्सिय इत्यादि, उच्छृतं प्रख्यातं स्फटिकवद् निर्मलं यशो यस्यासावुच्छ्रितस्फटिकः,....अप्रावृतद्वारः ...."गृहं प्रविश्य परतीर्थिकोऽपि यद्यत् कथयति तदसौ कथयतु, न तस्य परिजनोऽपि अन्यथा भावयितुं..."शक्यते इति यावत् । तथा राज्ञां वल्लभान्तःपुरद्वारेषु प्रवेष्टुं शीलं यस्य स त्था,..."prkhyaatshraavkaakhygunntvenaaskhlitprveshH| तथा चतुर्दश्यष्टम्यादिषु तिथिषु उपदिष्टासु महाकल्याणकसम्बन्धितया पुण्यतिथित्वेन प्रख्यातासु तथा पौर्णमासीषु च तिसृष्वपि चतु. सकतिथिष्वित्यर्थः, एवम्भूतेषु धर्मदिवसेषु सुष्टु अतिशयेन प्रतिपूर्णो यः पौषधः ............. अनुपालयन्..."समणे निग्गंथे इत्यादि सुगमं यावत् पडिलामेमाणे ति....."बहू हिमित्यादि, बहुभिः शीलवतगुणविरमणप्रत्याख्यानपौषधोपवासैस्तथा यथापरिगृहीतैश्च तपःकर्मभिरारमानं भावयन् एवं चानन्तरोक्तया नीत्या विहरति धर्ममाचरं स्तिष्ठति, चः समुच्चये, णमिति वाक्यालङ्कारे" shii0| zI0 अनुसारेणात्र 'अभिगतजीवाजीवे उवलद्धपुण्णपावे भासव-संवर-वेयणणिजर-किरिय-अहिगरग-बंध-मोक्ख कृसले असहेज देवा-'सुर-णाग-सुवण्ण-जक्ख-रक्खस-किन्नरकिंपुरिस-गरुल-गंधव-महोरगाइएहिं देवगणेहिं निग्गंथाओ पावयणामो अणतिक्कमणिज्जे णिग्गंथे पावयणे हिस्संकिए णिक्कंखिए णिव्वितिगिच्छे लढे गहियढे पुच्छियटे विणिच्छिय? अभिगतढे अटिमिंजपेमाणुरागरत्ते, अयमाउसो णिग्गंथे पावयणे अढे अयं परमटे सेसे भणढे, उस्सियफलिहे अपाउयदुवारे चियत्तंतेउरदारप्पवेसे चाउद्दसट्टमुद्दिट्टपुण्णमासिणीसु पडिपुण्णं पोसहं सम्ममणपालेमाणे समणे जिग्गंथे तहाविहेणं एसणिज्जेणं असण-पाण-खाहम-साइमेण वत्थ-पडिग्गह-कंबल-पायपुंछणेणं ओसह-भेसनेणं पीढ-फलग-सेज्जासंथारएणं पडिलामेमाणे बहूहिं सीलव्वयगुणवेरम गपञ्चक्खाणपोसहोववासेहिं महापरिग्गहिएहिं तवोकम्मेहिं अप्पाणं भावेमाणे एवं च णं विहरति' ईदृशः पाठः शी* वृत्तिकृतां समक्षमासीदिति भाति । दृश्यतां sU0 715 ॥ . Page #333 -------------------------------------------------------------------------- ________________ सूयगडंगसुत्ते बीए सुयक्खंधे [sU0 844844. तस्स णं 'लेयस्स गाहावतिस्स नालंदाए बाहिरियाए बहिया उत्तरपुरस्थिमे ऽदिसीभाए एत्थ णं 'सेसदविया नाम उदगसाला होत्था अणेगखंभसयसन्निविट्ठा पासादीया जाव प्द्दिरूवा। तीसे णं *सेसदवियाए उदगसालाए उत्तरपुरस्थिमे दिसीभाए, एत्थ णं हत्थिजामे नाम वणसंडे होत्था किण्हे, वण्णओ वणसंडस्स । 1. लेभस्स खं 1 / लेवस्स mu0 ॥ 2. बहिया नास्ति खं 1 ॥ 3. दिसाभाए खं 1 / चूर्णावयं पाठ इत्थं वर्तते-दिसीभागे एत्य ण लेयस्स गाहावतिस्स हस्थिणायामे णामं वणसंडे होत्थाकिण्हे किन्न्ह्च्छाये...'ऽपासादीया। तस्स णं बहुमज्झदेसभाए लेवस्स (लेहस्स-pra0) गाहाबतिस्स सेसदविया णाम उदकशाला होत्था। तंसि च णं गिहपदेसंसि भगवं गोतमे विहरति । cuu0॥ 4. सेसेद खं 1 / "शेषद्रव्याभिधाना, गृहोपयुक्तशेषद्रव्येण कृता शेषद्रव्या इत्येतदेवाभिधानमस्याः" zI0 ॥ 5. विट्ठा जाव पडिदेग् खं 1 विना। "अनेकस्तम्भशतसन्-i विष्टा प्रासादीया दर्शनीया अभिरूपा प्रतिरूपेति" shii0॥ 6. सेदवि खं 1 ॥ 7. हत्थीजामे खं 1 / हथिणायामे cU0 / दृश्यतां Ti0 3 ॥ 8. कण्हे वण्णतो खं 1 / "कृष्णः कृष्णावभास इत्यादिवर्णकः" zI0 / वर्णकोऽयम् औपपातिकसूत्रे विस्तरेण vrnnitH। तत्रत्यानां कतिपयपदानां cU0 मध्ये व्याख्यादर्शनाचूर्णिकृतां समक्षं विस्तृतः पाठ आसीदिति भाति । "किण्हे किण्हच्छाये (च्छाया pra0), प्रायेण हि वृक्षाणां मध्यमे वयसि पत्ताणि किण्हाणि भवन्ति, तेसिं किण्हाण छाया किण्हच्छाया, फलितत्तणेण य आदित्यरश्मिवारणात् कृष्णो भवति, बाल्यादतिक्रान्तानि पर्णानि शीतलानि भवन्ति, यौवने तान्येव किसलयमतिक्रान्तानि रक्ततां च ईषद्धरितालाभानि पाण्डूनि हरितानीत्यपदिश्यन्ते, हरितानां छाया हरितच्छाया, तत एव कृष्ण-नील-हरिता वर्णा यथास्वं स्वे स्वे वर्णे अत्यर्थमुत्कटा भवन्ति स्निग्धाश्च, तेण न्निद्धो। घणकडितडिच्छाए त्ति अन्योन्यशाखाप्रशाखानुप्रवेशा घ्न्न्क्द्दित्द्दिच्छाए। रम्मे महामेघ0 इति जलभारणामे प्रावृड्मेघः, [निकुरम्बः] समूहः संघात इत्य्नान्त्र्म्। मूलान्येषा बहूनि दूरावगाढानि च सन्तीति मूलवन्तः, एवं shessaannypi। णिद्धद्धर0 यद्यपि पाण्डुरं जीर्णत्वादचाक्षुष्यं तथाप्यच्छेद्यत्वाद् निरुपभोगत्वाच वृक्षाणां कालेनैव पाण्डुरा भवन्तीति प्रशंसा, एवं जाव पासादीया" cU0 / औपपातिकसूत्रेऽयं वनखण्डवर्णक इत्थं वर्तते--"से वणसंडे किण्हे किण्होभासे नीले नीलोभासे हरिए हरिओभासे सीए सीओभासे णिद्धे गिद्धोभासे तिव्वे तिव्वोभासे किण्हे किण्हच्छाए नीले नीलच्छाए हरिए हरियच्छाए सीए सीयच्छाए गिद्धे णिद्धच्छाए तिव्वे तिव्वच्छाए घणकडिअकडिच्छाए रम्मे म्हामेह्न्निकुर्ण्ब्भुए। ते णं पायवा मूलमंतो कंदमंतो खंधमंतो तयामंतो सालमंतो पवालमतो पत्तमंतो पुप्फमंतो फलमंतो बीयमंतो अणुपुव्वसुजायरुइलवभावपरिणया एक्कखंधा अणेगसाला अणेगसाहप्पसाहविडिमा अणेगनरवामसुप्पसारिआग्गेज्झघणविउलबद्धखंधा अच्छिद्दपत्ता अविरलपत्ता अवाईणपत्ता अणईअपत्ता निद्भूयजरढपंडुपत्ता णवहरियभिसंतपत्तभारंधकारगंभीरदरिसणिज्जा उवणिग्गयणवतरुणपत्तपल्लवकोमल उजलचलंतकिसलयसुकुमालपवाल. सोहियवरंकुरग्गसिहरा णिच्चं कुसुमिया णिच्चं माइया णिचं लवैया णिचं थवैया णिचं गुलैया णिचं गोच्छिया णिचं जमलिया णिचं जुवलिया णिचं विणमिया णिच्चं पणमिया णिचं कुसुमियमाइयलवैयथवैयगुलैयगोच्छिय जमलियजुवलियविणमियपणमियसुविभत्तपिंडमंजरिव डिंसयधरा सुयबरहीणमयणसालकोइलकोहंगकभिंगारककोंडलकजीवंजीवकणंदीमुहकविलपिंगलक्खकारंडचकवायकलहंस Page #334 -------------------------------------------------------------------------- ________________ सत्तमं अज्झयणं 'nnaalNdij। 237 845. तस्सिं च णं गिहपदेसंसि भगवं गोतमे विहरति, भगवं च णं अहे आरामसि । अहे णं उदए पेढालपुत्ते पासावञ्चिजे नियंठे मेतज्जे गोत्तेणं 'जेणेव भगवं गोतमे तेणेव उवागच्छति, उवागच्छित्ता भगवं गोतमं एवं वदासी -आउसंतो गोयमा ! अत्थि खलु मे केइ पदेसे पुच्छियव्वे, तं च मे आउसो ! अहादराइसियमेव वियागैरेहि। सवायं भगवं गोतमे उदयं पेढालपुत्तं एवं 5 वदासी-अवियाई आउसो ! सोचा निसम्म जान्निस्सामो। 846. [1] सवायं उदए पेढालपुत्ते भगवं गोयमं एवं वदासी-A~usaMto गोतमा! अस्थि खलु कुमारपुत्तिया नाम समणा निग्गंथा तुन्भागं पवयणं पवयमाणा गाहावतिं समणोवासंगं एवं पञ्चक्खाति-नन्नत्थ a~bhijoeNaM सारसाणेगसउणगणमिहुणविरइयसद्दण्णइयमहुरसरणाइए सुरम्मे संपिंडियदरियभमरमहुकरिपहकरपरिलिन्तमत्तछप्पयकुसुमासवलोलमहुरगुमगुमंतगुंजंतदेसभागे अभंतरपुप्फफले बाहिरपतोच्छण्णे पत्तेहि य पुप्फेहि य उच्छग्णपडिवलिच्छण्णे साउफले निरोयए अकंटए णाणाविहगुच्छगुम्ममंडवगरम्मसोहिए विचित्तसुहकेउभूए वावीपुक्खरिणीदीहियासु य सुनिवेसिय्र्म्म्जाल्ह्रे। पिंडिमणीहारिमसुगंधिसुहसुरभिमणहरं च महया गंधद्धणिं मुयंता णाणाविहगुच्छगुम्ममंडवकघर कसुहसेउकेउबहला अणेगरहजाणजुग्गसिवियपविमोयणा सुरम्मा पासादीया दरिसणिजा अभिरूवा पडिरूवा" इति औपपातिकसूत्रे 3 ॥ 1. अहे गं नास्ति khN1| अह उदए पेढालपुत्ते पासावञ्चिजे निग्गंथे cuu0॥ 2. पुत्ते भगवं पासा ख 1 cU0 विना ॥ 3. मेयजे mu0 / "मेदार्यो गोत्रेण" zI0 ॥ 4. जेणामेव खं 1 ॥ 5. " अस्थि खलु मे माउसो0 प्रदिश्यते इति प्रदेशः" cU0 ॥ 6. से केइ खं 1 मु. विना। "मम विद्यते कश्चित्" zI0 ॥ 7. महासुयं महादरिसियं मे विया mu0 / "यथा श्रुतं भवता यथा च भगवता संदर्शितं तथैव" zI0 ॥ 8. गरेहिं खं 1 विना ॥ 9. सचायं खं 1 zI0, सवायं शीपा0 ॥ "सवायं शोभनवाक् सवाया" cuu0| "एवं पृष्टः स चायं भगवान्, यदिवा सह वादेन सवाद पृष्टः, सद्वाचं वा शोभनभारतीकं वा प्रश्नं पृष्टः" zI0 ॥ 10. णिसम्मा खं 1 / "हि, यदि श्रुत्वा ज्ञास्यामस्ततो वक्ष्यामः, न चेद् ज्ञास्यामो भगवन्तं पृच्छामहे इत्यर्थः" cuu0| " zrutvA"nizamya च अवधार्थ ca"jJAsye" zI0 // 11. सचायं उदय पेदेग् खं 1 ॥ 12. देग्पुत्ते एवं वदासी भत्थि खलु गोतमा कम्मारौत्तिया णाम समणोवासगा तुब्भागं पवयणं इति पाठश्चो dRshyte॥ 13. माउसे खं 1 / माउसो mu0॥ 14. देग्खुत्तिया खं 1 / दृश्यता Ti0 12 / "कम्मारौत्तिया णाम कर्म करोतीति कर्मकारः संज्ञैषा शिल्पी वा, कर्मकारस्य पुत्राः कर्मकारपुत्राः, कर्मकारपुत्राणामपत्यानि कर्मकारीयपुत्राः, समणे उवासन्तीति समणोवासगा सुब्भागं ति युष्माकं प्रवचनं सत्त्वोदितो वा वचनं प्रवचनम् गाधावति समणोवासए एवं पञ्चक्खाति" cU0 / "सन्ति विद्यन्ते कुमारपुत्रा नाम निर्ग्रन्था युष्मदीयं प्रवचनं प्रवदन्तः, तद्यथा गृहपति श्रमणोपासकमुपसम्पन्नं नियमायोत्थितमेवं प्रत्याख्यापयन्ति" shii0॥ 15. तुम्हागं खं 1 / तुम्हाणं mu0 / "तुब्भागं ति युष्माकं" cuu0॥ 16. देग्सगं उवसंपन्नं एवं mu0| वृत्तिकृता शीलाचार्याणामपि पाठोऽयमभीष्टः स्यादिति भाति, दृश्यतामुपरितनं टिप्पणम् 13 ॥ 17. एगं पञ्चक्खावेंती खं 1 ॥ 18. आभितोगेणं खं 1 mu0 विना॥ Page #335 -------------------------------------------------------------------------- ________________ सूयगडंगसुत्ते बीए सुयक्खंधे sU0 846 - गाहावतीचोरग्गहणविमोक्खणयाए तसेहिं पाणेहिं णिहाय द्ण्द्द्ण्। ऐवण्हं पञ्चक्खंताणं दुपच्चक्खायं भवति, एवण्हं पच्चक्खावेमाणाणं दुपच्चक्खावियं भवै > एवं ते परं पञ्चक्खावेमाणा अतियरंति सयं पइण्णं, कस्स णं तं हेउं ? संसारिया खलु पाणा, थावरा वि पाणा तसत्ताए पञ्चायंति, तसावि पाणा थावरत्ताए पञ्चायंति, थावरकायातो विप्पमुच्चमाणा तसकायंसि उववजंति, तसकायातो विप्पमुच्चमाणा थावरकायंसि उववजंति, तेसिं च णं थावरकायंसि उववण्णाणं ठाणमेयं पत्तं । [2] एवण्हं पञ्चक्खंताणं सुपचक्खातं भवति, एवण्हं पचक्खावेमाणाणं सुपञ्चक्खावियं भवति, एवं ते परं पञ्चक्खावेमाणा णीतियरंति सयं पतिण्णं, णण्णत्य 10 अभिओगेणं gA~hAvatIcoraggahaNavimokkhaNatAe तसभूतेहिं पाणेहिं णिहाय दंडं । एवमेव सति भासापरक्कमे विजमाणे जे ते कोहा वा लोभा वा परं पञ्चक्खाति, अयं पि णो देसे किं णो णेआउए भवति, अवियाई आउसो गोयमा ! तुब्भं पि एवं एतं रोयति ? 1. " गाहावईत्यादि" zI0 / गाहावती cU0 मध्ये नास्ति। "चोरविमोक्खणताए त्ति, उदाहरणं..... / एवं साधू वि सावर्ग भणति छसु जीवणिकाएसु णिक्खिव दंड, सो णेच्छति, इत्यतः चोरग्गहविमोक्खणट्ठताए साधुणा सेसा काया अणुण्णाता ण भवंति" cU0 / चूर्णिकृन्मतेन गाहावती चोर' इति पृथक् पदे किंवा गाहावतीचोर' इति एकं पदमिति विचारणीयं सुधीभिः, दृश्यतां pR0 238 Ti0 14 // 2. "णिधय त्ति धकारस्य हस्वे कृते निधाय भवति" cuu0॥ 3. एवं ण्हं mu0, एव्म्ग्रेऽपि। "एवं तेसिं साधूणं पञ्चक्खंताणं.."दुप्पञ्चक्खातं भवति" cU0 / " एवण्हमित्यादि, एहमिति वाक्यालङ्कारे, अवधारणे वा, एवमेव....."प्रत्याख्यानं गृह्णतां श्रावकाणां दुष्प्रत्याख्यातं भवति" shii0॥4. दुप्प्मु0॥ 5.<1 एतदन्तर्गतः पाठः खं 1 cU0 मध्ये नास्ति । "एवमेव प्रत्याख्यापयतामपि साधूनां दुष्टं प्रत्याख्यानदानं भवति" shii0॥ 6. 7. उववजेज cuu0॥ 8. "धातनीयं घात्यं वा घण्णं" cuu0| "घात्यं स्थानं भवति ॥ " zI0 ॥ 9. देग्क्खाणयं खं 1 mu0 विना ॥ 10. देग्क्खातं भवति खं 1 / "तेसिं साधूणं पञ्चक्खायंताणं एवं पञ्चक्खावेमाणाणं सुपच्चक्खातं होजा, सावगाण वि तेहिं साधूहिं पच्चक्खाताणं एवं सुपञ्चक्खातं होज्जा" cU0 / "एवमेव च प्रत्याख्यापयतां सुप्रत्याख्यापितं भवति" shii0॥ 11. परं नास्ति खं 1 ॥ 12. णायरंति खं 1 ॥ 13. मु. विना- स्थ[s]भि[जो]एणं खं थ अभितोएण खं 1 mu0 विना॥ 14. गाहावति खं 1 / "गाहावति त्ति यावन्न व्रतानि तावद् गृहपतीत्युच्यते, गृहीतानुव्रतस्तु श्रावक उपासको वा" cuu0| दृश्यता pR0 238 Ti0 1 / "गृहपतिचौरग्रहणविमोक्षणतयेति" shii0॥ 15. देग्णयाते खं 1 विना । / 16. पाणेहिं मेयं णिहाय खं 1 ॥ 17. एवामेवसति खं 1 / एवं सति चू 0 ॥ 18. प्रतिषु पाठाःणो देसे णो णेअआए खं 11 दृश्यतां पृ. 240 50 5 / णोवदेसे किं नो गेउते खं 1 विना। णो उवदेसे किं णो णेआउए mu0 / "देशो णाम उपदेशः दृष्टिवा उपदेशः, अपिः Page #336 -------------------------------------------------------------------------- ________________ 848] सत्तमं अज्झयणं 'णालंद इज्ज्। 239 847. संवायं भगवं गोयमे उदयं पेढालपुत्तं एवं वेदासी-नो खलु आउसो उदगा! अम्हं एयं एवं रोयति, जे ते समणा वा माहणा वा एवमाइक्खंति जाव परूवेंति नो खलु ते समणा वा निग्गंथा वा भासं भासंति, अंणुतावियं खलु ते भासं भासंति, अब्भाइक्खंति खलु ते समणे समणोवासए, जेहिं वि अन्नेहिं पाणेहिं भूएहिं जीवेहिं सत्तेहिं संजमयंति ताणि वि ते 5 अब्भाइक्खति, कस्स णं तं हेतुं ? संसारिया खलु पाणा, तसा वि पाणा थावरत्ताए पञ्चायंति, थावरा वि पाणा तसत्ताए पञ्चायंति, तसकायाओ विप्पमुच्चमाणा थावरकओण्यसि उववजंति, थावरकायाओ विप्पमुच्चमाणा तसकायंसि उववनंति, तेसिं च णं तसकायंसि उववन्नाणं ठाणमेयं अंधत्तं । 848. संवायं उदए पेढालपुत्ते भगवं गोयमं एवं वदासी-कयरे खलु आउसंतो 10 गोतमा ! तुब्भे वयह ta~sapANA तसा A~umaNNahA ? संवायं भगवं गोतमे उदयं पेढालपुत्तं एवं वदासी-आउसंतो उदगा! जे तुब्भे यह तसभूता पाणा तसभूता पदार्थादिषु,..."मोक्खं णयणसीलो णेयाउओ" 'cU0 / "अयमपि नः अस्मदीयोपदेशा(शो'?)भ्युपगमः....."किं भवतां नो नैव नैयायिको भवति" zI0 ॥ 19. याउं खं 1 ॥ 20. एवं एतं एवं रोदेग् खं 1 pA0 पु 1 lA0 saM0 / "भवियाई जाव रोचइ चू । "अपि चैतदायुष्मन् गौतम! तुभ्यमपि रोचते एवमेतद् यथा मया व्याख्यातम्" shii0॥ 1. सचायं खं. 1 mu0 विना ॥ 2. देग्सी आउसंतो उदगा नो खलु अम्हं खं 1 / "गोतमो भगवानाह-गो खलु आउसोदेग् । पेढालस्यैतत् कथं न रोचते? उन्मार्गवर्जनवत्" cuu0| "नो खल आयष्मन्नदक अस्मभ्यम एतदेवं यद् यथा त्वयोच्यते तद्रोचत इति" shii॥3. एयं रोखं1 शी. विना॥4. समणमाहणा (?) cuu0| "समणा चेव माहणा. तत्पुरुषः समासः" ca0 ॥ 5. मातिक्खंती खं 1 ॥ 6. पण्णवेंति cuu0| 7. ते नास्ति खं 1 cuu0॥ 8."अणुगामियं खलु जाए अणुगच्छन्ति संसारं सा अणुगामिया भवति" चू.| "अनुतापयतीत्यनुतापिका, ताम्" shii0| 9. ते समणोवासए जेहिं अदेग् खं 1 / "अभूतोद्भावनं अभ्याख्यानं भवति,... जे ण पच्चक्खाणविधिं जाणंति 'अम्हे पचक्खाणविधिजाणगा' ते समण त्ति ते आयरिया सिस्साणं समणाणं उवदिसंति जधा सावगाणं एवं पच्चक्खावेज्जाह । जेहिं वि अण्णेहिं पाणेहिं जाव सत्तेहिं सजमंति ते वि" cU0 / "ते हि सविशेषणप्रत्याख्यानवादिनो यथावस्थितं प्रत्याख्यानं ददतः साधून गृह्नतश्च श्रमणोपासकानभ्याख्यान्ति" shii0॥ 10. देग्सए वा जेहिं mu0॥". जीवेहिं पाणेहिं भूतेहिं सत्तेहिं खं 1 विना ॥ 12. cU0 mu0 विना-कस्स णं हे खं 1 / कस्स गं ते हेतू खं 1 विना॥ 13. पाणा नास्ति खं 1 / "सांसारिकाः खलु प्राणाः परस्परजातिसंक्रमणभाजो यतस्ततस्त्रसाः प्राणिनः स्थावरत्वेन प्रत्यायान्ति" shii0॥ 14. देग्कायंसि पञ्चायंति, तेसिं च खं 2 pA0 पु 2 sN0॥ 15. "अवणं अघातनीयमित्यर्थः" cU0 / "अघात्यमघाताहम्" shii0॥16. सवादं खं 1 / सचायं खं 1 विना॥ 17. तसपाणा 2 सचायं खं 1 ॥ 18. भाउ असहा mu0| "उत अन्यथा" shii0॥ 19. सचायं cU0 mu0 विना॥ 20. वतह खं 1 ॥ Page #337 -------------------------------------------------------------------------- ________________ सूयगडंगसुत्ते बीए सुथक्खंथे [sU0 850पाणा ते वयं वयामो तसा पाणा तसा पाणा, जे वयं वयामो तसा पाणा तसा पाणा ते तुब्भे वयह तसभूता पाणा तेसभूता पाणा, एते संति दुवे ठाणा तुल्ला एगट्ठा, किमाउसो! ईमे भे सुप्पणीयतराए भवति तसभूता पाणा तसभूता पाणा, इमे भे दुप्पणीयतराए भवति-तसा पाणा तसा पाणा ? भो एगमाउसो ! पंडिकोसह, 5. एकं अभिणंदह, अयं पि भे देसे णो "णेयाउए भवति । 849. भगवं च णं उदाहु-संतेगतिया मैंणुस्सा भवंति, तेसिं च णं एवं वुतपुव्वं भवति-नो खलु वयं संचाएमो "मुंडा भवित्ता अगारातो अणगारियं पव्वैत्तए, वैयं णं अणुपुव्वेणं गुत्तस्स लिसिस्सामो, ते ऽएवं संखं सावेंति, ते एवं संखं ठवयंति, ते एवं संखं सोवट्ठावयंति-जन्नत्थ अभिजोएणं गाहावंतीचोरग्गहण10 विमोक्खणइयाए तसेहिं पाणेहिं निहाय दंडं, तं पि तेसिं कुसलमेव भवति । 850. तसा वि वुचंति तसा तससंभारकडेण कम्मुणा, गोमं च णं 1. देग्पाणा तसा 2 ते वयं खं 1 cU0 विना॥ 2. तसब्भूया खं 2 pA0 पु 1, 2 ॥ 3. एते सिंति खं 1, 2 ॥ 4. इमे सूवणीततराए खं 1 / "सूपनीततराऽप्येवं, उपनीततरा 'तसा पान्ना'| अथवा अर्थमुपनयतीत्युपनीतं भवति, किं? सुखतरं तसभूताभिधानेन अत्थो वणिजति ?... तसाभिधानेन सुखतरं उवणिज्जति" cU0 / " सुत्रु प्रणीततरो युक्तियुक्तः" shii0॥ 5. तसब्भूया पाणा इमे खं 1 विना। तसभूता पाणा 2 इमे खं 1 ॥ 6. मु. विना-दुवणीततराए खं 1 / दुवणीयतराते खं 1 विना। "दुष्प्रणीततरः" shii0॥ 7. भवति नास्ति खं 1 ॥ 8. भो नास्ति खं 1 विना। "भवतां कोऽयं व्यामोहः...एकं पक्षमाकोशथ द्वितीयं त्वभिनन्दथ" shii0॥ 9. पडिक्को mu0 / पडिकोसह नास्ति खं 1 ॥ 10. अयं भे दे खं 1 विना। "नयनशीलो नेयाउओ मोक्षं न्य्तीत्य्र्थ्ः। अभिमुखं नंदघ प्रशंसत इत्य्र्थ्ः। अयंपि मे देसे दर्शनं दृष्टिर्वा देश उपदेशो मार्गः स्वसिद्धान्तख्यापनार्थमित्यर्थः" cU0 / "अयमपि...एष दोषा(देशोस्?)भ्युपगमो भवतां नो नैयायिकः न न्यायोपपन्नः" शीला दृश्यतां pR0 238 paM0 12 // 11.भाउते खं 1 विना॥ 12. cU0 mu0 विना-उआहु खं 1 / उदाह खं 1 विना॥ 13. पुरिसा भवंति cuu0॥ 14.मुंडे खं 1 mu0 विना॥ 15. वयण्हं खं 1 विना। वयं ण्हं mu0॥ 16. गोतस्स ख 1 / 17."नागार्जुनीयास्तु-एवं अप्पाणं संकसावेंति, "कष(स) गतौ [पा.धा.86.1. तस्मिन्नेव गृहिधर्म सम्यग आत्मानं कसावेंति संकसावेंति, न प्रव्रज(जं)तीत्यर्थः" cuu0॥ 18. सोयठा खं 1 विना। दृश्यतां pR0 137 त्ति.6॥ 19. अभितोएवं खं 1 mu0 विना ॥ 20. देग्वति खं 1 / दृश्यतां pR0 238 paM0 1, 10, pR0 238 टि. 1, 14 ॥ 21. मु. विना-देग्णत्ताए खं 1 / णयाते खं 1 विना ॥ 22. "णण्णस्थ अभिजोएणं जाव अधाकुस्ल्मेव्। जघा साधूणं सव्वतो विरती एवं तेसि पि। जधा इत्युपमाने, यकारस्य व्यन्जनलोपे कृते भकारेऽवशिष्टे भवति अहाकुसलमेव भ्व्ति|" cuu0| "तदपि च त्रसप्राणातिपातविरमणव्रतं तेषां...कुशलमेव भवति" shii0॥ 23. "तसा चेव अब्भुवगतं ति, लोगे लोगुत्तरे च तसा चेव अभ्युपगम्यन्ते, न तु तसभूता, उदग आह-केचिरं तसा वुचंति ? जाव ताउअं अपलिक्खीणं, उक्कोसेणं जाव तेत्तीसं गगन Page #338 -------------------------------------------------------------------------- ________________ 241 सत्तमं अज्झयणं 'nnaalNdijj'| अब्भुवगतं भवति, तसाउयं च णं पलिक्खीणं भवति, तसकायद्वितीया ते ततो औउयं [विप्पजहंति, ते तओ आउयं] विप्पजहित्ता थावरत्ताए पञ्चायति । थावरा वि वुचंति थावरा थावरसंभारकडेणं कम्मुणा, णामं च णं अन्भुवगतं भवति, थोवराउं च णं पलिक्खीणं भवति, थावरकायद्वितीया ते ततो ओणुगं विप्पजहंति, ते ततो आउगं विप्पजहित्ता भुजो परलोइयत्ताए पञ्चायंति, ते पाणा वि वुचंति, , 5 ते" तसा वि वुचंति, ते महाकाया, ते चिरद्वितीया । 851. सेवायं उदए पेढालपुत्ते भगवं गोयमं एवं वदासी--आउसंतो गोतमा ! नत्थि णं से" केइ परियाए जणं समणोवासगस्स एगपाणातिवायविरए वि दंडे "निक्खित्ते, कस्स णं तं" हेतुं ? संसारिया खलु पाणा, थावरा वि पाणा तसत्ताए पञ्चायंति, तसा वि पाणा थावरत्ताए पञ्चायंति, थावरकायातो 10 विप्पमुच्चमाणा सव्वे तसकायसि उववजति, तसकायातो विप्पमुच्चमाणा सव्वे थावरकओण्यंसि उववजति, तेसिं च णं थावरकायंसि उववन्नाणं ठाणमेयं चत्तं । 852. सवायं भगवं गोयमे उदगं पेढालपुत्तं एवं वदासी-णो खलु आउसो! अस्माकं वत्तव्वएणं, तुम्भं चेव अणुप्पवादेणं अत्थि णं से pariyA~e जंमि समणोवासगस्स सव्वपाणेहिं सव्वभूतेहिं सव्वजीवहिं सव्वसत्तेहिं दंडे निक्खित्ते, कस्स 15 सागरोवमाणि । नागार्जुनीयास्तु-आउच गं पलिक्खीणं भवति" cU0 / दृश्यता pR0 241 टि. 4 / "त्रसनाम प्रत्येकनाम इत्यादिकं नामकर्माभ्युपगतं भवति...यदा च तदायः परिक्षीणं भवति. णमिति वाक्यालङ्कारे" shii0॥ 1. तसादिमाउं च पलियक्खीणं भवती खं 1 / दृश्यतां Ti0 5 ॥ 2. माउं वि' खं । 3. [ ] एतदन्तर्गतः पाठो mu0 विना नास्ति । दृश्यतां paM0 4 ॥ 4. "णामं च णं तधेव अप्पलिखीणे खीणे दो आदेसा" cu0 ॥ 5. थावरादिबाउं खं 1 / दृश्यता टि. 1 ॥ 6. द्वितीया जे जतो khN1| देग्टी ते ततो खं 1 विना ॥ 7. माउं वि खं 1. विना । माउगं विप्पजहति खं 1 ॥ 8.10. ते नास्ति खं 1 विना ॥ 9. परलोगत्ताए खं 1 / "पारलौकिकत्वेन" shii0॥ 11. महकाया खं 1 ॥ 12. सवातं खं 1 / सचायं खं 2 / स (से पु 1 lA0 saM0) सचायं pA0 पु 1, 2 lA0 sN0॥ 13. "से केयि जाव सव्वपाणेहिं से दंडे [a]णिक्खित्ते" cuu0| वक्ष्यमाणचूर्ण्यनुसारेण पत्थि णं से केइ परियाए जेण समणोवासगस्स एगपाणाए वि दंडे णिक्खित्ते, सव्वपाणेहिं से दंडे अणिक्खित्ते इति संपूर्णः पाठोऽत्र भाति, दृश्यतां pR0 245 टि. 8, पृ. 245 Ti0 15, पृ. 242 paM0 8 ॥ . 14. निक्खित्तंपुष्व खं 1 / निक्खित्तपुब्वे shii0| "निक्षिप्तपूर्वः परित्यक्तपूर्वः" zI0 / 15. तस्स हेउं खं 1 ॥ 16. कार्य[सि पञ्चायं ?]ति तस खं 1 मु. विना॥ 17. पंसि पञ्चायति तेसिं खं 1 mu0 विना॥ 18. घणं cuu0॥ 19. देग्वातेणं खं 1 mu0 विना॥ 20.याते जेणं khN1विना॥ सू.16 Page #339 -------------------------------------------------------------------------- ________________ 242 सूयगडंगसुत्ते बीए सुयक्खंधे [853णं तं हेतुं ? संसारिया खलु पाणा, तसा वि पाणा थावरत्ताए पञ्चायंति, थावरा - वि पाणा तसत्ताए पञ्चायंति, तसकायातो विप्पमुच्चमाणा सव्वे थावरकायंसि उववनंति, थावरकायाओ विप्पमुच्चमाणा सव्वे तसकायंसि उववजंति, तेसिं च णं तसकायंसि उववन्नाणं ठाणमेयं अंधत्तं, ते पाणा वि वुचंति, ते तसा वि वुचंति, ते महाकाया, ते चिरहीया, ते बहुतरगा पाणा जेहिं समणोवासगस्स a~paccakkhAyaM भवति, ते अप्पतरागा पाणा जेहिं समणोवासगस्स अपञ्चक्खायं भवति, इति से महया तसकायाओ उवसंतस्स उवट्ठियस्स पडिविरयस्स जण्णं तुन्भे वा अन्नो वा एवं वदह-णत्थि णं से केइ परियाए जम्मि समणोवासगस्स egapA~NAe वि दंडे णिक्खित्ते, अयं पि मे देसे णो णेयाउए भवति । 853. भगवं च णं उदाहु-नियंठा खलु पुच्छियव्वा, आउसंतो नियंठा ! इह खलु संतेगतिया मणुस्सा भवंति, तेसिं च णं एवं वुत्तपुव्वं भवतिजे इमे मुंडा भवित्ता अगारातो अणगारियं पवईया एसिं च णं आमरणंताए दंडे णिक्खित्ते, जे इमे अगारमावसंति एतेसि णं आमरणंताए दंडे णो णिक्खित्ते, "केई च णं समणा जाव वासाइं चौपंचमाई छइदसमाई अप्पतरो वा भुज्जतरो 15 वा देसं तिजित्ता अंगारं वएजा ?हता वेज्जा। तस्स णं तं गारत्थं वहमाणस्स से पञ्चक्खाणे भग्गे भवति ?"णेति । एवामेव समणोवासगस्स वि तसेहिं पाणेहिं दंडे णिक्खित्ते, थावरेहिं पाणेहिं "दंडे नो णिक्खित्ते, तस्स णं "तं थावरकायं 1. अधण्णं cuu0॥ 2. मुञ्चति खं 1 mu0 विना॥ 3. ते नास्ति खं 1 ॥ 4. सुप्प खं 1 / "ते प्राणिनस्त्रसा बहुतमा भूयिष्ठा यैः श्रमणोपासकस्य सुप्रत्याख्यातं भवति, सानुद्दिश्य तेन प्रत्याख्यानस्य ग्रहणात् त्वदभ्युपगमेन सर्वस्थावराणां त्रसत्वेनोत्पत्तेः, अतस्तेऽल्पतरकाः प्राणिनो यैः करणभूतैः श्रावकस्याप्रत्याख्यातं भवति, इदमुक्तं भवति-अल्पशब्दस्याभाववाचित्वान्न सन्त्येव ते येष्वप्रत्याख्यातमिति से तस्य श्रमणोपासकस्य महतस्त्रसकायादुपशान्तस्य उपरतस्थ प्रतिविरतस्य सतः सुप्रत्याख्यातं भवतीति सम्बन्धः" shii0॥ 5. अण्णं खं 1 ॥ 6. mu0 विना--गं केइ खं 1 विना। णं से परियाए खं 1 ॥ 7. पाणा वि खं, mu0 विना। दृश्यता 241 paM0 8 ॥ 4. उयाह खं 1 ॥ 9. वृत्तं भदेग् खं 2॥1..इत्ता एएसिं खं 1 / इया तेएसिं (एतेर्सि) खं2 पु 1, 2lA0 saM01 देगिया तेसिं paa0॥ 11. केसिं च णं समणे खं 1 मु. विना॥ 12. छदसमाणि खं 1 / दृश्यतां पृ. 244 pN06॥ 13. भागारं वएज्जा खं 2 pA0 / "भगारमावसेजा खं । mu0 शी* / "केइ पव्वैत्ता...कदाइ ते उप्पव्वएजा" cU0 / "भगारं गृहमावसेयुः" shii0॥ 14. हंत वदेजा खं 1 / हंता वसेज्जा mu0॥ 15. तमगारत्थं khN1॥ 16. भंगो pu1 mu0॥ 17. णेति नास्ति खं 1 / 'Neti'sthAne णो तिण? समटे mu0॥ 18. दंडे भणिक्खित्ते pu1lA0 saM0 / दंडे णिक्खित्ते खं 2 / थावरेसुपाणेसुदंडे [णो] णिक्खित्ते cuu0॥ 19. तं नास्ति खं 1 mu0 विना॥ Page #340 -------------------------------------------------------------------------- ________________ 854 ] तैयं अज्झयणं 'णालंद इज्जं ' वहेमाणस्स से पच्चक्खाणे णो भग्गे भवति, से एवमायाणह नियंठा !, 'सेवमा याणियव्वं । 854. भगवं च णं उदाहु नियंठा खलु पुच्छियव्वा - आउसंतो नियंठा ! इह खलु गाहावंती वा गाहावतिपुत्तो वा तहप्पगारेहिं कुलेहिं आगम्म धम्मसवणवत्तियं उवसंकमेज्जा 1, हता, उवसंकमज्जा । तेसिं च णं तहप्पगाराणं धम्मे आइक्खियव्वे 1, "हंता आइक्खियव्वे, किं ते तहप्पगारं धम्मं सोच्चा ~निसम्म एवं वदेज्जा-इणमेव निग्गंथं पावयणं सच्चं अणुत्तरं केवलियं पडिपुण्णं 'याउयं [सं]सुद्धं सलकत्तणं सिद्धिमग्गं मुत्तिमग्गं निज्जाणमग्गं निव्वाणमग्गं अंवितहमविसंधि सव्वदुक्खप्पहीणमग्गं, एत्थं ठिया जीवा "सिज्झंति बुज्झंति मुच्चंति पैरिणिव्वायंति सव्वदुक्खाणं अंतं करेंति, तमाणाए तहा गच्छामो तहा चिट्ठामो तहा nisIyA~mo 10 हा तुट्टामा तेहा भुंजामो तहा भासामो taha'bbhuTThAmo तहा उट्ठाए उट्ठेइत्ता पाणाणं जाव सत्ताणं संजमेणं संजमामो ति वदेज्जा ? हंता वदेज्जा । किं ते तहप्पगारा कप्पंति 1. प्रतिषु पाठाः -- सेवमाताणितम्वं खं 1 / एवमायाणियव्वं खं 1 विना । से एवमायाणियग्वं zI0 ॥ 2. mu0 विना 'घतिणो वा गाहा' खं 1 / 'वती गाहा' खं 1 विना । चूर्ण्यनुसारेण sU0 667-668-669 प्रभृतिसूत्रगतो विस्तृतः सूत्रपाठवणिकृत समक्षमासीदिति प्रतिभाति । अत्रेदृशी चूर्णिः - " इध खलु गाधावति0 तधप्पगारेहिं कुलेहिं आरिएहिं भोजिएहिं पव्वावणारिया, शेषं कण्ठ्यम्, अशुभो व्याधिः, कुष्ठादिस्तु विशेषतः, मनसा ज्ञायते, मनोऽमनः, दुक्खे णो सुहे, जदि वि अहं तेण रोगातंकेण अभिभूतो बंधवे (कामभोगे) भणेजा हन्त सम्प्रेषणे भयात् त्रायन्तीति त्रातारो इमं दुक्खं परि0 एतं मम अर्जन - रक्खणादिसमुत्थं भवन्निमित्तमेव दुक्खमुत्थितं मां बाधते तद् भवन्त एव प्रत्यापिय (घ) न्तु । स्यात् -- अचेतनत्वात् कामभोगानामामन्त्रणं [न विद्यते, तत उच्यते - शुक- शारिका - मयूरा-'श्वादीनामामन्त्रणमिष्टम् ] " cU0 / दृश्यतां pR0 139-140 / " इह खलु गाहावती घा गाहावतिपुत्तो वा धम्मसवणवत्तियाए पज्जुवासेज्जा जाव सच्चैव से जीवे जस्स पुवि दंडे णिक्खित्ते इदाणिं भणिक्खित्ते" इति [पासाव्चिज्जो'...............|| 205] निर्युक्तिगाथायावर्णौ ॥ 3. धम्मं स खं 1 विना ॥ 4. हंता उवसंकमेज्जा नास्ति खं 1 विना ॥ 5. आयक्खि खं 1 mu0 विना ॥ 6. हंता भाइक्खियन्वे नास्ति खं 2 ॥ 7. णिसम्मा खं 1 ॥ 8. याज्यं सुद्धं सलगत्तणं खं 1 mu0 विना । संसुद्ध ताडयं सल्लकत्तणं खं 1 mu0 / " णेभाडगं ति नैयायिकम् संसुद्ध भवितथं तथ्यम्, एवं अविसंधि अव्यवच्छिन्नम् परिनिब्वायंति परिनिव्वुया भवंति " इति आवश्यकचूर्णौ प्रतिक्रमणाध्ययने pR0 242 ॥ 9. जेव्वाण खं 1 ॥ 10. अवितह भविसंदि सच्च खं 1 / अवितहमसंदिद्धं सन्च' खं 1 विना । अत्र 'अवितहमविसंधि' इति सम्यक् पाठः, दृश्यतां Ti08 ॥ 11. सिज्यंति जाव सग्वदुक्खाणं अंत करेंति खं 1 mu0 विना ॥ 12. परिणेव्वंति खं 1 ॥ 13. णिसियामो खं 1 ॥ 14. तह खं 2 pA0 पु 2 lA0 ॥ 15 तह पु 1 विना ॥ 16. तह अम्भुट्टेमो तहा उट्ठाए उट्ठिए पाणाणं भूताणं जाव सत्ताणं खं 1 ॥ 243 5 Page #341 -------------------------------------------------------------------------- ________________ 244 सूयगडंगसुत्ते बीए सुयक्खंधे [sU0 855 - पव्वावित्तए 1 हंता कप्पंति । किं ते तहप्पगारा कप्पंति मुंडावेत्तए 1 हंता कप्पति । < / किं ते तहप्पगारा कप्पंति सिक्खावेत्तए 1 हंता क्प्प्ण्ति। किं ते तहप्पगारा कप्पंति उवट्ठावेत्तए 1 हंता क्प्प्ण्ति। किं ते तहप्पगारा कप्पंति सिक्खावेत्तए 1 हंता क्प्प्ति। किं ते तहप्पगारा कप्पति उवट्ठावेत्तए? -हंता क्प्प्ण्ति। तेसिं च णं तहप्पगाराणं सव्वपाणेहिं जोव सव्वसत्तेहिं दंडे णिक्खित्ते? हंता न्निक्खित्ते। से णं एतारूवेणं विहारेणं विहरमाणा जाव वासाइं चउप्पंचमाई ch|स्मान्नि वा अप्पतरो वा भुजतरो वा देसं दूइन्जित्ता अगारं वएजा? हंता वेज्जा। तस्स णं सव्वपाणेहिं जावं सव्वसत्तेहिं दंडे णिक्खित्ते? 'न्नेति। "सेजेसे जीवे जस्स 'परेणं सव्वपाणेहिं जाव सव्वसत्तेहिं दंडे णो णिक्खित्ते, "सेजेसे जीवे जस्स आरेणं सव्वपाणेहिं जाव सव्वसत्तेहिं दंडे णिक्खित्ते, "सेजेसे जीवे जस्स ईदाणि सव्वपाणेहिं जाव सव्वसत्तेहिं दंडे णो णिक्खित्ते भवति, परेणं अस्संजए आरेणं संजते, इयाणि अस्संजते, अस्संजयस्स णं सव्वपाणेहिं जाव सव्वसत्तेहिं दंडे णो णिक्खित्ते भवति, "से एवमायाणह णियंठा!, से एवमायाणितव्वं । - 855. भगवं च णं उदाहु णियंठा खलु पुच्छितव्वा-आउसंतो णियंठा ! इह खलु परिव्वाया वा परिवाइयाओ वा अन्नयरेहिंतो "तित्थाययणेहिंतो ओण्गम्म धम्मसवणवत्तियं उवसंकमज्जा 1 > एतदन्तर्गतपाठस्थाने एवं सिक्खावेत्तए उवट्ठावेत्तए इति पाठः खं 1 mu0 विना॥ 2. जाव सत्तेहिं खं 1 ॥ 3. 'माणे खं 1 ॥ 4. देग्माई mu0| दृश्यतां पृ. 242 paM0 14 ॥ 5, 7 वदेजा खं 1 / दृश्यतां pR0 242 paM0 15 // 6. हंता वएज्जा नास्ति खं 1 mu0 विना॥ 8. जाव सत्तेहिं खं 2 ॥ 9. 'Neti'sthAne mu0 मध्ये णो तिणढे समढे इति पाठः । / 10. दृश्यतां पृ. 243 Ti0 2 ॥ 11. आरेणं खं 1 ॥ 12, 13. सेजेसे खं 1 विना॥ 14. इदाणी खं 1 mu0 विना॥ 15. सेवमा kh1॥ सेवमा खं 1 mu0 विना॥ 16. 'यातो खं 1 mu0 विना। "इह खलु परियागा चरगादयः, परियाइयाओ तेसिं चेव... स्त्रियः" cuu0॥ 17. तित्थायणेदेग् खं 1 / "अण्णतराई वित्थायतणाई ते चेव पासंडिया चरगादयः" cuu0॥ 18. गम्मा खं 1 ॥ 19. > एतदन्तर्गतपाठस्थाने तहेव इति पाठः खं 1 विना ॥ 20. मतिक्खिदेग् खं 1 ॥ 21. वित्तते खं 1 विना ॥ 22. तेसि खं 1 mu0 विना ॥ 23. संभुंजिदेग् खं 1 mu0| एवमग्रेऽपि स्र्व्त्र्॥ 24. तहेव जाव वतेजा तेणं खं 1 विना । तं चेव जाव अगारं वदेजा ते णं खं 1 / दृश्यता pR0 244 paM0 6 // Page #342 -------------------------------------------------------------------------- ________________ 856] सत्तमं अज्झयणं 'णालंदइज्जं' / 245 नो तिणद्वे समढे, सेजेसे जीवे जे 1 परेणं नो कैप्पति संभुजित्तए, सेजे(जे)से जीवे जे आरेणं कप्पति संभुजित्तए, सेजे(जे)से जीवे जे । इदाणिं णो कप्पति संभुजित्तए, परेणं अस्समणे, आरेणं समणे, इदाणिं अस्समणे, अस्समणेणं सद्धिं णो कप्पति समणाणं णिग्गंथाणं संभुजित्तए, सेवमायाणह णियंठा !, "से एवमायाणितव्वं । 856. भगवं च णं उदाहु-संतेगतिया समणोवासगा भवंति, तेसिं च णं 5 एवं वृत्तपुव्वं भवति-णो खलु वयं संचाएमो मुंडा भवित्ता अगारातो अणगारियं पव्वैत्तए, वयं णं चाउद्दसट्टमुद्दिट्ठपुण्णमासिणीसु पडिपुण्णं पोसधं सम्मं अणुपालेमाणा विहरिस्सामो, थूलगं पाणातिवायं पचाइक्खिस्सामो, "एवं थूलगं मुसावादं थूलगं अदिण्णादाणं थूलगं मेहुणं थूलगं परिग्गहं पंचाइक्खिस्सामो, इच्छापरिमाणं करिस्सामो, दुविहं तिविहेणं, मा खलु मैम अट्ठाए किंचि वि करेह 10 वा कारावेह वा, तत्थ वि पचाइक्खिस्सामो, ते" अभोचा अपेच्चा असिणाइत्ता 1. णो इणटे सेजेसे जीवे जे इदाणि ख 1 ॥ **एतदन्तर्गतः पाठः खं 1 मध्ये नास्ति । 2. कप्पंति खं 2 ॥ 3. संभुंजिदेग् खं 2 pA0 pu2॥ 4. जे नास्ति mu0 विना ॥ 5. असमणे खं 1mu0विना॥ 6. समणे तेण सद्धिं खं 1 mu0 विना ॥ 7. सेवमादेग्खं 1 ॥ 8. समुहि खं 1 / "इदाणि जं वृत्तं 'णत्थि णं से केह परियाए जेण समणोवासगस्स एगपाणाए वि डंडे णिक्खित्ते, सव्वपाणेहिं से दंडे अणिक्खित्ते' [sU0 851] तत्थ वुच्चति-ते दुविधा सावगा साभिग्गहा [निरभिग्गहा य], साभिरगहे पकुच्च वुच्चति-भगवं च gN0| भगवं तित्थगरो, चशब्देन शिष्याः ये चान्ये तीर्थकराः, संतेगतिया समणोवासगा0 तेसिं च णं. णो खलु वयं0 पम्वैत्तए, वयं च णं चाउद्दसहमुद्दिट्ट0 पडिपुण्णं ति चतुर्विधम् , थूलगं पाणातिपातं पञ्चक्खाइस्सामो जाव थूलगं परिग्गह" cuu0॥ 9. पोसह अणु खं 1 विना। "पौषधं सम्यगनुपालयन्तः" shii0॥ 10. एवं मुसावायं मदिण्णादाणं मेहुणं परिग्गहं खं 1 मु. विना॥ 11. मदिण्णं खं 1 / दृश्यतामुपरितनं टिप्पणम् ॥ 12. पञ्चाइक्खिस्सामो नास्ति खं 1 ॥ 13. ममहाए किंचि करेह वा कारवेह वा खं 1 विना। दृश्यतां pR0 247 paM0 2 / "मा खलु मम भट्ठाए (ममट्ठाए-प्र.) किंचिरंधण-पयण-हाणुम्मद्दण-विलेवणादिं करेध, महेलियं अण्णं वा भ्न्न्ति। कारवेहि त्ति, इस्सरमहिला दासीण महाणसियाण वा संदेसगं देति, तत्थ वि पविस्सामो त्ति एवंपगारे संदेसए दातव्वे, अधवा यदन्यत् सामाइयकडेण(NA?)कर्तव्यं तत्थ वि पञ्चक्खाणं करिस्सामो" cuu0| "मदर्थ पचन-पाचनादिकं पौषधस्थस्य मम कृते मा कार्ट, तथा परेण मा कारयत, तत्रापि अनुमतावपि सर्वथा यदसम्भवि तत् प्रत्याख्यास्यामः" shii0॥ 14. पञ्चक्खाहस्सामो खं 1 mu0॥ 15. तेणं अभोच्चा अपिश्चा खं 1 विना । "ते अभोच्च त्ति अपेच्च त्ति आहारपोसधो गहितो, असिणाइत्त त्ति सरीरसकारपोसधो, आसन्द-पलियंक-दब्भसंथारगतो सकारपोसहो चेव, सातासोक्खाणुबंधो य सुसिरं c। जे पुण ते तधा पोसधिया चेव कालं करेन आसुकारगेलण्णेण सूलादिणा अहिडका य, गणु पोसधकरणेण चेव द्ण्द्द्न्निक्खेवो। एवं सव्वपोसधे विजणीवातादिएण वा वग्घादीण वा कुडपडणेण वा ते कि ति वत्तव्वा ? सम्म कालगता, न बाल्म्र्न्नेनेत्य्र्थ्ः। नागार्जुनीयास्तु सामाइयकडे ति कातुं सव्वं पाणातिवतं Page #343 -------------------------------------------------------------------------- ________________ 246 सूयगडंगसुत्ते बीए सुयक्खंघे [sU0 857 - आसंदिपेढियाओ पच्चोरुभित्ता, ते तहा कालगता किं वत्तव्वं सिया 1 सम्म कालगतै ति वत्तव्वं सिया। Page #344 -------------------------------------------------------------------------- ________________ सत्तमं अज्झयणं 'णालंदइज्ज' पञ्चाइक्खिस्सामो < / जीव सव्वं परिग्गहं पचाइक्खिस्सामो तिविहं तिविहेणं, मा खलु मम अट्ठाए किंचि वि जाव आसंदिपेढियाओ पञ्चोरुहित्ता ते तहा कालगया किं वत्तव्वं सिया? संमणा कालगता इति वत्तव्वं सिया। ते पाणा वि वुच्चंति जाव अयं पि मे देसे नो नेयाउए भ्व्ति। 858. भगवं च णं उदाहु-संतेगतिया मणुस्सा भवंति महिच्छा महारंभा 5. महापरिग्गहा अहम्मिया जाव दुप्पडियाणंदा जाव सव्वातो परिग्गहातो अप्पडिविरता जावजीवाए, जेहिं समणोवासगस्स आदाणसो आमरणंताए दंडे ऽणिक्खित्ते; ते ततो आउगं विप्पजहंति, ते चैत्ता भुजो सगमादाए दुग्गइगामिणो भवंति, "ते पाणा वि वुच्चंति, ते तसा वि वुचंति, ते महाकाया, ते चिरहीया, ते बहुतरगा पाणा जेहिं समणोवासगस्स सुपच्चक्खायं भवति, ते अप्पयरगा पाणा जेहिं 10 समणोवासगस्स अपचक्खायं भवति, आदाणसो इती से महताउ0 ज णं तुन्भे वयह जाव अयं पि मे देसे णो णेयाउए भवति । 1. पचाइक्खाविस्सामो खं 1 ॥ 2. - एतदन्तर्गतपाठस्थाने एवं जाव परिग्गहं मा खलु ममटाते किंचि करेह वा कारावेह वा जाव ते तहा कालगया किं वत्तव्वं सिया? सम इ वत्तन्वं सिया खं 1 mu0 विना ॥ 3. mu0 विना तिविहेणं तिविहं खं 1 ॥ 4. दृश्यतां पृ. 245 paM0 10 ॥ 5. गए त्ति किं खं 1 / दृश्यतां pR0 246 paM0 1 // 6. "सन्मनसः शोभनमनसस्ते कालगता इति" shii0॥ 7. महारंभा जाव सव्वातो खं 1 मु. विना। महारंभा महापरिग्गहा अधम्मिया. सव्वातो पाणातिवातातो अपडिविरता जाव परिग्गहातो cU0 / "महारम्भा महापरिपहा इत्यादि सुगमम्" zI0 / दृश्यता sU0 713 ॥ 8. "भादाणसो त्ति कम्माणमादाणं जाव कर्मादानप्रकारा हिंसाद्या तेसु आमरणंताए दंडे णिक्खित्ते" cuu0| "थैर्येषु वा श्रमणोपासकस्य आदीयत इत्यादानं प्रथमव्रतग्रहणं तत आरभ्य आमरणान्ताद् दण्डो निक्षिप्तः परित्यक्तो भवति" shii0॥ 9. प्रतिषु पाठाः-निक्खित्ते [ते pu1, 2 lA0] ततो आउयं विप्पजहित्ति ते ततो भाउयं विप्पजहंति तेचैत्ता भुजो समायाए दुग्गगामिणो खं 2 pA0 pu1, 2 ला। निक्खित्ते ते ततो भाउयं विप्पजहंति, ते ततो भाउयं विप्पजहिता भुजो समायाता दुग्गइगामिणो sN0| णिक्खित्ते ते ततो भाउगं विप्पजहत्ति(न्ति), ते तमो भुजो सगमादाए दोग्गतीगामिणो ख्ण्। "सगमाताए स्वकर्म आदाय दुग्गतिगामिणो त्ति निरयदुर्गतिं गच्छंति" cuu0| "त्यक्त्वा च स्वं जीवितं ते भूयः स्वकर्म स्वकृतं किल्बिषमादाय गृहीत्वा दुर्गतिगामिनो भवन्ति" shii0॥10. पाठोऽयं pR0 242 paM0 4 pR0 246 paM0 2 अनुसारेण, खं 1 mu0 अनुसारेण च परिपूर्य अत्रोप्न्य्स्त्ः। अत्र प्रतिष्वीदृशाः पाठा:-ते पाणा वि वुच्चंति ते तसा0 ते महा0 ते चिर0 e(ते) बहुतरगा आयाणसो इती से महताउ जं गं तुब्भे0 णो णेयाउए भवति जाव्। भगवं च णं उयाहू संतेगतिया khN1| ते पाणा वि वुञ्चति, ते तसा वि बुचंति, ते महाकाया ते चिरहीया ते बहुपरगा मायाणसो इति से महयामो णं जण्णं तुब्भे वदह तं चेव मयं पि मे देसे णो णेयाउए भ्व्ति। भगवं च णं उदाहु संतेगैया मुः। ते पाणावि जाव नो नेयाउए। भगवं च णं जाव संतेगैया खं 1 mu0 विना। "ते पाणा वि वुचंति, Page #345 -------------------------------------------------------------------------- ________________ 248 सूयगडंगसुत्ते बीए सुयक्खंधे [sU0 860859. भगवं च णं उयाहु-संतेगतिया मणुस्सा भवंति अणारंभा अपरिग्गहा. धम्मिया धम्माणुआ जाव सव्वाओ परिग्गहातो पडिविरया जावज्जीवाए जेहिं समणोवासगस्स आदाणसो आमरणंताए दंडे णिक्खित्ते, ते ततो आउगं विप्पजहंति, ते ततो भुजो सगमादाए सोग्गतिगामिणो भवंति, ते पाणा वि वुचंति जाव णो णेयाउए भ्व्ति। 860. भगवं च णं उदाहु-संतेगतिया मणुस्सा भवंति, तंजहा-अप्पिच्छा अप्पारंभा अप्पपरिग्गहा धम्मिया धम्माणुया जाव एगच्चातो परिग्गहातो a~ppaDivirayA जेहिं समणोवासगंस्स आयाणसो आमरणंताए दंडे णिक्खित्ते, ते ततो आउं विप्पजहंति, विप्पजहित्ता भुजो सगमादाए सोग्गतिगामिणो भवंति, ते पाणा वि 10 वुचंति जाव णो णेयाउए भ्व्ति। ते तसा वि वुचंति जाव न्नेयाउए। जति सव्वे तसे मरिर थावरे उववजेज तो वि तुब्भच्चयं वयणं ण गेझं होज, जेण पुण केइ तसा तसेसु चेव उववजंति तेण अणेगंतो, अणेगंतिया चाप्र्मान्न्म्। भगवं च णं उदाहु संतेगतिया मणुस्सा अपरिग्गधा मधम्मिया जाव सगमाताए सोग्गतिगामिणो" cuu0| "ते च सामान्यसंज्ञया प्राणिन;, विशेषसंज्ञया असा महाकायाः चिरस्थितिका इत्यादि पूर्ववद् यावत् णो णेयाउए त्ति। पुनरप्यन्येन प्रकारेण आह-भगवं च णं उदाहु इत्यादि" shii0॥ 1. अपरिग्गहा जाव सव्वातो पाणाइवायातो जेहिं समणोवासगस्स भादाणसो भामरणंताए दंडे णिक्खित्ते, ते] ततो भाउयं जाव विप्पजहित्ता भुज्जो समागत्ताए (समागया भुज्जो ते खं 2) सुगैगामिणो भवंति ते पाणा इ वि वुचंति जाव णो णेआउं भगवं च णं जाव संतेगैया मणुस्सा भवंति भणारंभा अपरिग्गहा जाव सव्वातो पाणाहवायातो परिग्गहातो जेहिं समणोवासगस्स आयाणसो आमरणंताते दंडे निक्खित्ते ते तमो आउयं विप्पजहित्ता भुज्जो समागयाते सुगैगामिणो भवंति, ते पाणा वि जाव णो णेयाउए खं 1 मु. विना0| कथञ्चिद् द्विर्भूतोऽयं पात्थ्ः। "महारम्भमहापरिग्रहवदादिभ्यो विपर्यस्ताः सुशीलाः सुव्रताः सुप्रत्यानन्दाः साधव इत्यादि सुगमं यावत् णो णेयाउए भवै त्ति" shii। दृश्यता sU0 714 ॥ 2. भाउ विदेग् ख्ण्॥ 3. सोगति खं 1 ॥ 1. भवति नास्ति खं 1 mu0 विना। भवति जाव khN1॥ 5. णं जाव संतेगैया मणुस्सा जाव अपिच्छा जाव एगच्चातो खं 1 मु. विना ॥ 6. उयाहू खं 1 ॥ 7. अपडि खं 1 पु 1 mu0 विना॥ 8. गस्स जाव भुजो समागयाए सोगैगामिणो खं 1 mu0 विना ॥ 9, भवति नास्ति खं 1 mu0 विना। भवति जाव खं 1 / दृश्यता sU0 859 / "भगवं च णं. संतेगतिया मगुस्सा अप्पारंभा अप्पपरिग्गहा जाव एगश्चातो पाणाविवातामओ पडिविरता एगच्चाओ अप्पडिविरता ते उ सावगा जेहिं समणोवासगस्स भादाणसो दंडे णिक्खित्ते ते ततो भाउसं सगमादाए सोग्गतिगामिणो देवेषूपपद्यन्ते उक्कोसं जाव अच्चुतो कप्पो ते पाणा वि वुचंति" cU0 / "भगवं च णं उदाहु इत्यादि सुगमं यावत् णो णेयाउए bhavati ti"shii0|| . . Page #346 -------------------------------------------------------------------------- ________________ 249 862] सत्तमं अज्झयणं 'णालंदइज्ज' 861. भगवं च णं उदाहु-संतेगतिया मणुस्सा भवंति, taM0आरणिया आवसहिया गौमणियंतिया कण्हुइरहस्सिया जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे णिक्खित्ते, णो बहुसंजया णो बहुपडिविरता पाणभूत-जीव-सत्तेहि, ते अप्पणा saccAmosA~I एवं विप्पडिवेदेति-अहं ण हंतव्वे अण्णे हंतव्वा jA~va कालमासे कालं किच्चा अण्णयराइं आसुरियाई किब्बिसाइं जाव 5 उववत्तारो हवंति, ततो विप्पमुच्चमाणा भुजो ऐलमूयत्ताए तमोरूवत्ताए पञ्चायंति, ते पाणा वि वुचंति जाव णो णेयाउए भवति । 862. भगवं च ण उदाहु-संतेगतिया पाणा दीहाउया जेहिं समणोवासगस्स आयाणसो जाव णिक्खित्ते, Page #347 -------------------------------------------------------------------------- ________________ 250 सूयगडंगसुत्ते पढमे सुयक्खंधे [sU0 863करेंति, करेत्ता पारलोइयत्ताए पञ्चायंति, ते पाणा वि वुचंति, [] तसा वि [वुचंति], ते महाकाया, ते चिरद्वितीया, ते दीहाउया, ते बहुतरगा [पाणा] जेहिं समणोवासगस्स आयाण[सो] जाव णो णेयाउए भवति । 863. भगवं च णं [उदाहु--] संतगतिया पाणा समाउआ जेहिं समणो5 वासगस्स आयाणसो [जाव णिक्खिते, ते संममेव कालं करेंति, करेत्ता पारलोइयत्ताए पञ्चायंति, ते पाणा वि [बुचंति], ते तसा [वि वुचंति], ते महाकाया, ते समाउया, ते बहुतर[गा] जाव णो णेयाउए मैंवति । 864. भगवं च णं [उदाहु-] संतेगतिआ पाणा अप्पाउया जेहिं समणोवासगस्स आयाणसो आमरणंताए डंडे [जाव णिक्खित्ते], ते पुव्वामेव कालं 10 करेंति, करेत्ता पारलोइयत्ताए पञ्चायंति, ते पाणा [वि बुचंति], ते तसा [वि वुच्चंति], ते महा काया], ते अप्पाउया, ते बहुतरगा पाणा जेहिं समणोवासगस्स पञ्चक्खायं भवति, ते अप्पा जेहिं समणोवासगस्स अपचक्खायं भवति, इती से महया जीव णो णेआउए [भवति । 865. भगवं च 'णं उदाहु-संतेगतिया समणोवासगा भवंति, तेसिं च 15 णं एवं वृत्तपुव्वं भवति-णो खलु वयं "संचाएमो मुंडा भवित्ता जाव पव्वैत्तए, णो खलु वयं संचाएमो चाउद्दसट्टमुदिट्ठपुण्णमासिणीसु पडिपुण्णं पोसधं अणुपाले भवति जाव णो णेयाउए भवति' इति पाठः । "तेहिं दीहाउएहिं सावओ पुवामेव कालं करेति ते य दीहाउया तसत्तं णो विप्पजहंति, तेसु सावगस्स सुपञ्चक्खातं भवति" cuu0॥ 1. करेंति 2त्सा खं 1 ॥ 2. दृश्यतां pR0 242 paM05, pR0 24.7 paM0 10 // 3. खं 1विनाभगवं च णं जहा संतेगड्या पाणा समाउया ते सममेव कालं करेंति ते पाणा0 तसा0 महा0 ते समाउया जाव ते णो णेयाउए भवंति खं 1 विना। मुद्रिते त्विदं सूत्रमित्थं वर्तते-भगवं च णं उदाहसंतेगहया पाणा समाउया जेहिं समणोवासगस्स भायाणसो भामरणंताए जाव दंडे णिक्खित्ते भवह ते सममेव कालं करेंति, करित्ता पारलोइयत्ताए पञ्चायति ते पाणावि वुञ्चति तसा वि वति ते महाकाया ते समाउया ते बहतरगा जेहिं समणोवासगस्स सुपञ्चक्खायं भवह जाव णो णेयाउए भ्वामु0॥4. श्यतां पृ. 247 pN07॥5. समणमेव कालं करेंति 2त्ता खं 1 ॥ 6. दृश्यतां pR0 242505,pR0247 pN05||7. भवति नास्ति खं 1॥8.सूत्र्मिद्ण् खं 1 mu0 विना नास्ति । "अस्पायुष्कसूत्रमयतिस्पष्टत्वात् सूत्रसिद्धमेव" shii0॥ 9. जाव दंडे णिक्खित्ते भवह mu0॥ 10. करेंति 2त्ता खं 1 ॥ 1. दृश्यतां pR0 242 paM0 7, pR0 246 paM0 5 // 12. mu0 cU0 विना-णं संते खं 1 / णं जाव संतेदेग् खं 1 मु. विना। भगवं च उदाहु. cuu0॥ 13. संचाएमो चाउहसि जाव पोसहं अणुपालियत्तए खं 1 mu0 विना। णो खलु वयं संचाएमो मुंग भवित्ता जो खलु चाउह0 णो खलु0 मपच्छिम0 वयं cu0॥ Page #348 -------------------------------------------------------------------------- ________________ 251 865] सत्तमं अज्झयणं 'णालंदइज्ज' तए णो खलु वयं संचाएमो अपच्छिम जाव विहरित्तए, वयं णं सामाइयं देसावैकासियं पुरत्था पाईणं पडीणं दाहिणं उदीणं ऐत्ताव ताव सव्वपाणेहिं जाव सव्वसत्तेहिं दंडे णिक्खित्ते सव्वपाण-भूय-जीव-सत्तेहिं खेमंकरे अह्म्सि। [1] तत्थ आरेणं जे तसा पाणा जेहिं समणोवासगर्स आयाणसो आमरणंताए दंडे णिक्खित्ते ते ततो आउं विप्पजहंति, विष्पजहित्ता तत्थ आरेणं चेव जे तसा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे णिक्खित्ते तेसु पच्चायंति, तेहिं समणोवासगस्स सुपच्चक्खायं भवै, ते पाणा वि वुचंति, ते तसा वि वुच्चंती, ते महाकाया, ते चिरद्वितीया जाव अयं पि भे देसे "णो णेयाउए भ्व्ति। [2] "तत्थ आरेणं जे तसा पाणा जेहिं समणोवासगस्स आयाणसो जाव 10 दंडे णिक्खित्ते ते ततो आउं विप्पलेहंति, विप्पजहित्ता तत्थ आरेणं चेव जे थावरा पाणा जेहिं समणोवासगस्स < अट्ठाए दंडे अणिक्खित्ते अणट्ठाए ऽदंडे णिक्खित्ते तेसु पञ्चायति, तेहिं समणोवासगस्स अट्ठाए दंडे अणिक्खित्ते अणट्ठाए दंडे णिक्खित्ते, ते पाणा वि वुचंति, ते तैसा वि वुचंति, ते चिरद्वीया जाव अयं पि मे देसे णो णेयाउए भवति । 1. cU0 विना-अपच्छिमो खं 1 / अपच्छिमं खं 1 विना। दृश्यतां pR0 246 paM0 10 // 2. 'वगासियं खं 1 mu0 cuu0॥ 3. "पुरमो काउं पुरस्कृत्वा पाईणं0" cuu0| "पुरत्था पायीणमित्यादि, पुरस्थि ति प्रातरेव,"प्राचीनं पूर्वाभिमुखम्" zI0 ॥ 4. पातीणं खं 1 / पाईणं पडिणं खं 1 विना। पाईणं वा पडिणं वा दाहिणं वा उदीणं वा mu0॥ 5. एतावता जाव सम्वपाणेहिं जाव दंडे खं 1 विना॥ 6. गस्स जाव णिक्खित्ते ततो खं 1 विना॥ 7. जहंति 2 तत्थ खं 1 / जहंति तत्थ खं 1 विना॥ 8. तसपाणा खं 1 ॥ 9. mA0 तेसु खं 1 / मायाण तेसु खं 1 विना। मायाणसो जाव तेसु mu0॥ 10. पाणा वि जाव अयं पि मे देसे0॥ खं 1 मुः। ते पाणा वि वुचंति ते तस. महा0 ते चिर0 जाव अयं मे देसे No0 खं 1 mu0 विना॥ 1. शी* अनुसारेण पूरितोऽयं पात्थ्ः। "यावत् णो णेयाउए भवति त्ति" shii। षष्ठ-सप्तमः दण्डकयोः खं 1 विना इतः परं प्रायः सर्वत्र णो णेयाउए भवति इति पाठः प्रतिषु लिखितो नास्ति। 12. * * एतत्स्थाने जे ते भारेणं तसपाणा खं 1 mu0 विना ॥ 13. देग्सो जाव दंडे निक्खित्ते खं1 विना । देग्सो भामरणन्ते जाव णिक्खित्ते खं 1 / सो मामरणंताए जाव दंडे णिक्खित्ते मु.| दृश्यता pR0 247 paM0 7 // 14. जहयंति 2 तत्यारेणं खं 1 विना। जहंति ते तमो 2 तत्थ भारेणं खं 1 ॥ 15. थावर पाणाखं 1mu0 विना॥ 16. 1 एतदन्तर्गतपाठस्थाने खं 1 मु. विना मायाणसो तेसु पञ्चायति तेहिं समणोवासगस्स सुपञ्चक्खायं हवा अयं मे देसे णो इति पाठः ॥ 6. दंडे णि ख 1 ॥ 7. तेसिं ख 1 / तेहिं mu0 मध्ये एव वर्तते ॥ 17. तसा ते चिर जाव अयं pi me dese0 2 khN|| Page #349 -------------------------------------------------------------------------- ________________ सूयगडंगसुते बीए सुयक्खंधे [sU0 865 [3] तत्थ 'जे ते आरेणं तैसा पाणा जेहिं समणोवासगस्स आयाणैसो आमरणंताए दंडे णिक्खित्ते ते ततो आउं विप्पजहंति, विप्पजहित्ता तत्थ परेणं जे तस - थावरपाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए [दंडे णिक्खित्ते ] तेसु पच्चायंति, तेर्हि समणोवासगस्स सुपचक्खातं भवति, ते पाणा वि जाव अयं 5 पि भे देसे णो णेयाउए भवति । 252 [4] तथ्य "जे ते आरेणं थावरा पाणा जेहिं समणोवासगस्स a~TThAe दंडे अणिक्खित्ते अणट्ठाए ~णिक्खित्ते ते ततो आउं विप्पजहंति, विप्पजहित्ता तथ आरेणं जे तसा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे णिक्खित्ते D. तेसु पंच्चायंति, " तेहिं समणोवासगस्स सुपचक्खातं भैवति, ते पाणा वि जाव अयं पि भेदेसे णो णेयाउए भवति । 10 15 [5] तत्थ जे ते आरेणं थावरा पाणा " जेहिं समणोवासगस्स अट्ठाए दंडे अणिक्खित्ते अणशे णिक्खित्ते, ते ततो आउं विप्पजैहंति, विप्पजहित्ता तत्थ आरेणं चेव जे थावरा पाणा " जेहिं समणोवासगस्स अट्ठाए दंडे अणिक्खित्ते अणट्ठाए णिक्खित्ते "तेसु पच्चायंति, तेहिं समणोवासगर्ल्स सुपच्चक्खायं भवति पणा वि जाव अयं पि भे देसे णो णेयाउए भवति । [6] तत्थ जे ते आरेणं थावरा पाणा जेहिं समणोवासगस्स अट्ठाए दंडे 3. णसो ते तभो खं 1 / णसो भयं पि भे 3 1 mu0 विना ॥ 1. जे आरेणं खं 1 ॥ 2. तसपाणा खं 1 mu0 विना ॥ आमरणंताए व दंडे णिक्खिन्ते ततो विप्प' खं 1 mu0 विना ॥ पाणा जाव अयं पि भेदे णो 2 खं 1 mu0 विना । पाणा वि जाव खं 1 ॥ 5. जे भारेणं खं 1 mu0 ॥ 6. महादंडे क्षणट्ठाए ते तभो खं 7. Ni0 ततो खं 1 ॥ 8. एतत्स्थाने खं 1 mu0 विना-ते तत्थ आरेणं चेव जे थावरा पाणा जेहिं अट्ठाए दंडे णिक्खित्ते ते तभो भाउं विप्पजहंति तत्थ भारेणं जे तसा पाणा खं 2 / तत्थ आरेण जे तसा पाणा pA0 पु 1, 2 lA0 saM0 ॥ 9 पञ्चाक्खायंति खं 1 ॥ 10. जेहिं pA0 lA0 saM0 | तेसु खं 1 mu0 ॥ 11 भवति0 4 खं 1 / भवै ते पाणा जाव अयं पि मे no0 खं 1 विना ॥ 12. जेसिं खं 1 ॥ 13. भट्ठाए भणट्ठा दंडे ते ततो खं 1 mu0 विना ॥ 14. खं 1 ॥ 15. mu0 विना - जहंति ते ततो तत्थ खं 1 / जहंति ते तत्थ खं 1 विना । 'जति तत्थ खं 2 / खं 1 अनुसारेण 'जहंति ते ततो [आआउं विप्पजहित्ता ] तत्थ इत्यपि पूर्णः पाठोऽत्र भवेत् ॥ 16. जेहिं अणट्ठाए दंडे णिक्खिते भट्ठाए दंडे [ अ ]णिक्खित्ते तेसुखं 1 mu0 विना ॥ 17. तेसु य प खं 1 ॥ 18. स्स भट्ठाए aNi0 यट्ठा (मट्ठा) ए Ni0 ते पाणा खं 1 ॥ 19. पाणे जाव खं 1 mu0 विना ॥ 20. खं 1 mu0 विना ईदृशं [6] षष्ठदण्डकसूत्रं नास्ति । किन्त्वीदृशं वर्तते -- तत्थ जे ते परेणं तस थावरा पाणा जेहिं समणोवासगस्स अठ्ठाए [दंडे अणिक्खित्ते अणद्वाए दंडे णिक्खिते ते] ततो भाउं विप्पजहंति, 2 [ = विप्पज हित्ता ] तत्थ भारेणं जे तस थावरपाणा जेहिं समणोवासगस्स 4. Page #350 -------------------------------------------------------------------------- ________________ 865] सत्तमं अज्झयण 'णालंदइज्जं ' 253 अणिक्खित्ते अणट्ठाए णिक्खित्ते ते ततो आउं विप्पजहंति, विप्पजहित्ता तत्थ परेण चेव जे तस-थावरा पाणा जेहिं समणोवासगस्स आयाणसो आमरणताए दंडे णिक्खित्ते तेसु पच्चायंति तेसु समणोवासगस्स सुपच्चक्खतं भवति, ते पाणा वि जाव अयं पि भे देसे णो णेयाउए भवति । [7] तत्थ जे ते परेणं तस - थावरा पाणा जहिं समणोवासगस्स आयाणसो [आमरणंता दंडे णिक्खित्ते ] ते ततो आउं विष्पजहंति, विप्पजहित्ता तत्थ आरेण जे तसा पाणा 'जेहिं समणोवासगस्स आयाणसो [आमरणंताए दंडे णिक्खित्ते] तेसु पच्चायंति, "तेहिं समणोवासगस्स सुपच्चक्खायं भवति, ते पाणा वि जाव अयं पि भेदेसे णो णेयाउए भवति । [4] तत्थ जे ते परेणं तस-यावरा पाणा जेहिं समणोवीसगस्स आयाणसो 10 [आमरणंताए दंडे णिक्खित्ते ] ते ततो आउं विप्पइंजहंति, विप्पजहित्ता तत्थ आरेणं जे थावरा पाणा "जेहिं समणोवासगस्स अट्ठाए दंडे अणिक्खित्ते अणट्ठाए भायाणसो [आआमरणंताए दंडे णिक्खित्ते] तेसु पच्चायंति तेहिं समणोवासगस्स सुपच्चक्खायं भवति ते पाणा जाव अयं भे 6 खं 2 pA0 पु 1, 2 / lA0 saM0 मध्येऽप्ययमेव पाठः, किन्तु 'भायाणसो ऽपर्यन्तम्, तदनन्तरं तु ते ततो विप्पजहंति 2 इत्येतावानेव तत्र पाठः । अत्रेदं ध्येयम् -- चूर्णौ वृत्तौ च षष्ठो दण्डक इत्थं वर्णितः - " पञ्च योजना [भ्यन्तर] वर्ती स्थावरः पञ्चभ्यो योजनेभ्यो ये परेण वर्तन्ते त्रस - स्थावरास्तेषूत्पद्यन्ते, तृतीयः [आदितः षष्ठः ] . अयं भावार्थ : - पञ्चयोजनाभ्यन्तरवर्तिषु त्रसेषु सूत्रदण्ड [क] त्रयम्, एवं पञ्चयोजनाभ्यन्तरवर्तिषु स्थावरेषु सूत्रदण्डकत्रयम्, तथा च पञ्च योजनबहिर्वार्तिनो ये त्रस - स्थावरास्तेषु सूत्रदण्डकत्रयम्' cU0 / "षष्ठं सूत्रं तु परदेशवर्तिनो ये स्थावरास्ते गृहीतपरिमाणस्थेषु त्रसस्थावरेषूत्पद्यन्ते " zI0 / चूर्णिकृद्भिः खं 1 mu0 पाठोऽनुसृतः । zI0 वृत्तिकृद्भिस्तु खं 2 प्रभृतिस्थे पाठे सूत्रादौ 'तत्थ जे ते परेणं वस-धावरा पाणा इत्यस्य स्थाने तत्थ जे ते परेणं थावरा पाणा... इति पाठमाहत्य खं 2 प्रभृतिपाठ एव अनुसृत इति ध्येयम् ॥ 1. अणिट्ठा ते ततो खं 1 ॥ 2. जहंति 2 तत्थ खं 1 ॥ 3. जेसेइं खं 1 ॥ 4. A0 तेसु खं 1 ॥ 5. तेहिं mu0 ॥ 6. सप्तमदण्डकसूत्रमिदं खं 1 mu0 विना ' तत्थ जे ते परेण तस थावरा पाणा जेहिं समणोवासगस्स आयाणसो [आमरणंताए दंडे णिक्खित्ते] ते ततो [आउं] विप्पजहंति, 2 [= विप्पजहित्ता ] तत्थ जे ते परेण तस्थावरा पाणा जेहिं समणोवा [ सगस्स ] आता [णसो आमरणंताए दंडे णिक्खित्ते] ते ततो [आउं] विप्पजहंति, 2 [ = विप्पजहित्ता ] तत्थ आरेण जे तसा पाणा जेहिं समणोवा [ सगस्स ] तेसु पच्चक्खायं भवति ते पाणा वि जाव भयं पि भेदेसे 7' ईदृशं वर्तते ॥ 7. जेसिं खं 1 ॥ 8. वि 2त्ता त ( ते ?) तत्थ खं 1 ॥ 9. जेसेइं खं 1 ॥ 10. तेसिं खं 1 ॥ 11. vA0 [सग पु 1] भाता0 ते ततो खं 2 पु 1 / 'वासगस्स अट्ठाते ते ततो pA0 पु 2 lA0 saM0 ॥ 12. जर्हति 2 तत्थ mu0 विना । जहंति तत्थ खं 1 ॥ 13. जेओसें खं 1 ॥ 14. ट्ठाते खं 1 mu0 विना ॥ 15. द्वाते खं 1 mu0 विना । हाए णि खं 1. mu0 ॥ 5 Page #351 -------------------------------------------------------------------------- ________________ 254 सूयगडंगसुते बीए सुयक्खंधे [sU0 866 दंडे णिक्खिते तेसु पञ्चायति, तेहिं समणोवासगस्स [सुपश्चक्खायं भवति ], ते पाणा वि जाव अयं पि भे देसे णो णेयाउए भवति । 5. [9] तत्थ जे ते परेणं तसथावरा पाणा जेहिं समणोवासर्गेस्स आयाणसो [आमरणंताए दंडे णिक्खित्ते ] ते ततो आउं विप्पजहंति, विप्पजहित्ता ते तत्थ परेण चेव जे तस थावरा पाणा जेहिं समणोवासगस्स आयाणसो आमरणताए [ दंडे णिक्खित्ते ] तेसु पच्चायंति, तेहिं समणोवासगस्स सुपच्चक्खायं भवति, ते पाणावि जाव अयं पिभे देसे णो णेयाउए भवति । 10 866. भगवं च णं उदाहु-ण एतं भूयं ण एतं भव्वं ण एतं भविस्सं जणं तसा पाणा "वोच्छिजिस्संति थावरा पाणा भविस्संति, थावरा पाणा "वोच्छिज्जिस्संति तसा पाणा भविस्संति, अव्वोच्छिण्णेहिं तस थावरेहिं पाणेहिं जणं तुब्भे वा अण्णो वा एवं वदेह- - णत्थि णं से केइ पएण्रियाए जाव णो याउ भवति । 867. भगवं च णं उदाहु - आउसंतो उदगा ! जे खलु समणं वा माहणं 1. वासगस्स अट्ठाए Ni0 ते पाणा वि जाव खं 1 / 'वासगस्स अट्ठाए अणिक्खित्ते अणट्टाए णिक्खिते जाव ते पाणा वि जाव mu0 / 'वा सुयप्प (प्या pA0 ) ते पाणा जाव खं 1 mu0 विना ॥ 2. भेदे 8 इति प्रतिषु पाठः ॥ 3 जेसिं खं 1 ॥ 4. गस्स भट्ठाते [दंडे णिक्खित्ते] अट्ठा [दंडे अणिक्खित्ते ते] ततो भाउं खं 1 mu0 विना ॥ 5. विप्पजहंति 2 ता ते खं 1 / विप्पहयंति 2 ते खं 1 mu0 विना ॥ 6. आता [णसो आमरंणताए दंडे णिक्खित्ते] तेसु खं 1 ॥ 7. तातो mu0 विना ॥ 8. तेसु खं 1 ॥ 9. णेयाउते 9 खं 2 pA0 पु 1, 2 lA0 saM0 ॥ 10. उदाहू एयं हूयं खं 11" भगवं च NaM0 ण एतं भूतं वा भब्वं" cU0 ॥ 11. वोच्छिजिहिंति खं 1 विना ॥ 12. वोच्छिज्जति खं 1 विना । वोच्छिज्जिर्हिति mu0 ॥ 13. दुध खं 1 ॥ 14. से परिताए खं 1 ॥ 15. जाव णो णेयाउते खं 1 विना । दृश्यतां pR0 242 paM0 9 // 16. उदाहू खं 1 / " एवं सो उदओ अणगारो जाधे भगवता गोतमेण बहूहिं हेतुर्हि णिरुत्तो कतो ताधे अंतोहितणं 'एवमेतं' ति पडिवजमाणो बाहिरं चेद्वं ण पयुंजति जधा 'एवमेतं, तधभेतं जं तुब्भे0 ', वीरतेण दोण्डिको अच्छति, ततो णं भगवं गोतमे उदगं एवं वदासि भाउसो उदगा जेणं समणं वा माहणं वा सम्मं पण्णवेमाणं स णं परिभासति मे न्ति परिभवति मणति एवं बुद्धया गृह्णाति मिथ्याध्यवसायेन, अधवा परि समन्ता मे मम परिभाषते, कथं नाम एस एतं भट्ठे गेहेजा एवं मन्यसे, स च तस्मै आयहिताय णाण- दंसण चरित्तजुत्तं मग्गं परिभाषते, से व तं परिभासिजमाणं भगमेत्ता ज्ञात्वेत्यर्थः णाणं सुतणाणं प्राप्य वा, आगमेत्ता दंसणं सम्यग्दर्शनं प्राप्य, आगमेत्ता चरितं लब्ध्वा प्राप्य इत्यर्थः पावाणि हिंसादीनि अधवा अट्ठ कम्मपगडीओ हिताओ, से खलु एवंकर्मा परलोअ दव्व-भावे, पलिमंथो विग्धो वक्खोडो, मोक्खं ण गच्छति । नागार्जुनीयास्तु - जो खलु समणं vA0 हीलमाणो परिपा ( भा 1) सति, ही लज्जायाम् [pA0 dhA0 Page #352 -------------------------------------------------------------------------- ________________ 868] सत्तमं अज्झयणं 'न्नाल्ण्दाज्॥ 255 वा परिभासति में त्ति मण्णति आगमेत्ता णाणं आगमेत्ता दंसणं आगमेत्ता चरित्तं पावाणं कम्माणं अकरणयाए से खलु परलोगपंलिमंथत्ताए चिट्ठइ, जे खलु समणं वा माहणं वा णो परिभासति मे ति मण्णति आगमेत्ता णाणं आगमेत्ता दंसणं आगमेत्ता चरितं पावाणं कम्माणं अकरणयाए से खलु परलोगविसुद्धीए चिट्ठति । 868. तते णं से उदगे पेढालपुत्ते भगवं गोयमं अणाढायमीणे जामेव दिसं 5 पाउन्भूते तामेव 'दिसं संपहारेत्थ ग्म्न्नाए। 869. भगवं च णं उदाहु-औउसंतो उदगा! जे खलु तैहाभूतस्स समणस्स वा माहणस्स वा "अंतिए एगमवि आरियं धम्मियं सुवयणं सोच्चा "निसम्म अप्पणो चेव अहमाए पडिलेहाए अणुत्तरं 'जोयक्खेमपयं 1085], हेडयमाणः परिभासति मनसा वि, तत्र वयसा तस्सिं स ब्रूते, अढे भासिजमाणे यदि 'सत्यमेतद्' मनसा गृह्णाति तथावि बाहिरकरणेणं वायाए ण पसंसति यथा 'साधु साधु' इति, कायेण वि नाङ्गुलिस्फोटनादिभिः प्रशंसति, मनसा नास्य नेत्र-वक्त्रप्रसादो भवति, अधवा वायाए हेलयति विन्धतीति, तदा(हा) कायेण हस्ते विक्षिपति, मनसा नेत्र-वक्त्रप्रसादो न भवति । आगमेत्ता गाणं भावाणं जाणत्ताए आगमेत्ता दसणं भावाणं दंसणत्ताए, भागमेत्ता चरित्तं णायाणं पावाणं अकरणता, से खलु परलोए भपलिमंथत्ताए (1) चिट्ठति" cU0 / "भगवं च णं उदाहु इत्यादि, गौतमस्वाम्याह-आयुष्मनुदक! यः खलु श्रमणं वा "माहनं वा." परिभाषते निन्दति मैत्री मन्यमानोऽपि तथा सम्यगू ज्ञानमागम्य तथा दर्शनं चारित्रं च पापानां कर्मणामकरणाय समुत्थितः, स खलु लघुप्रकृतिः पण्डितंमन्यः परलोकस्य सुगतिलक्षणस्य तत्कारणस्य वा सत्संयमस्य पलिमन्थाय तद्विलोडनाय तद्विघाताय तिष्ठति" zI0 ॥ 1. परिहासति खं 1 ॥ 2. cU0 पु 1 विना-मित्ति मण्णा खं 2 / मित्ति अण्णइ pA0 पु 2 lA0 / मित्तिं मण्णति खं 1 saM0 zI0 / मित्ति मनंति mu0| दृश्यतामुपरितनं टिप्पणम् ॥ 3. देग्णताए खं 1 mu0 विना ॥ 4. परिसंधत्ताए खं 1 ॥ 5. चू. विना-भासति मिति मण्णति खं 1 shii। भासेति मे त्ति मणति खं 1.विना। भासह मित्तिं मनंति मु.| "प्रशस्तमिदानीम्-नो खलु समणो वा माहणो वा परिभासति परिभासेति मे त्ति मण्णति....."परलोगविसुदि त्ति मोक्खं" cU0 / "यस्तु पुनमहासत्त्वो:रत्नाकरवद् गम्भीरो न श्रमणादीन परिभाषते तेषु च परमा मैत्री मन्यते सम्यग्दर्शन-ज्ञान-चारित्राण्यनुगम्य तथा पापानां कर्मणामकरणायोत्थितः स खलु परलोकविशुद्धयाऽवतिष्ठते" zI0 / pR0 254 टि. 16 ॥ 6. गाणं जाव भागमेत्ता पावाणं खं 1 ॥ 7. पुत्ते जामेव दिसं सं 1 मु. विना। "किं कारणं भणाढायमीणो प्रस्थितो ? जतो ण जाणामि किं भगवं गोतमे णं भणिहिति" cuu0॥ 8. दिसा खं 2 / दिसि mu0॥ 9. दिसं पहारेत्य खं 1 विना। "तामेव दिशं गमनाय सम्प्रधारितवान्" shii0॥ 10. उदाहू खं 1 ॥ 11. माउसंतोदगा खं 1 mu0 विना। माउसो उदगा cuu0॥ 12. तधारूवस्स cuu0॥ 13. अभिए एगमवि आरित धम्मितं खं 1 ॥ 11. णिधम खं ॥ 15. सुहुमाते खं 1 mu0 विना ॥ 16. जोइक्खेम ख 1 mu0 विना । जोगवखेम mu0 ॥ . Page #353 -------------------------------------------------------------------------- ________________ 256 __ सूयगडंगसुत्ते बीए सुयक्बंधे [sU0 870 - लंभिते समाणे सो वि ताव तं आढाति परिजाणति वंदति नमंसति सक्कारेइ सम्माणेइ कल्लाणं मंगलं देवयं चेतियं पज्जुवासति । 870. तते णं से उदए पेढालपुत्ते भगवं गोयम एवं वदासी-एतेसि गं मंते ! पदाणं पुव्विं अण्णाणयाए असवणयाए अबोहीए अणभिगमेणं अदिट्ठाणं 5 असुयाणं अमुयाणं अविण्णायाणं अणिगूढाणं अव्वोगडाणं अव्वोच्छिण्णाणं 1. "लभित्ता प्रापित्ता। अधवा सूक्ष्मा पडिलेह त्ति किं एसो जाणति छिण्णसंशयः सो वि ताव तं वंदति जाव पज्जुवासति अर्थतोऽयमादिश्यते" cuu0| "सूक्ष्मया कुशाग्रीयया बुद्धथा प्रत्युपेक्ष्य पर्यालोच्य "लम्भितः प्रापितः सन् असावपि."tam"mAdriyate पूज्योऽयमित्येवं जानाति तथा कल्याणं मङ्गलं देवतामिव स्तौति पर्यपास्ते च" shii0॥ 2. वदति नमसंति जाव कलाणं खं 1 ॥ 3. वासंति cU0 मु. शी. विना॥ 4. वयासि खं 1 mu0 विना । तुलना-"एत्थ णं से कालासवेसियपुत्ते अणगारे संबुद्धे एवं वयासी-एएसि णं भंते । पयाणं पुचि अण्णाणयाए असवणयाए अबोहियाए अणभिगमेणं अदिट्ठाणं अस्मयाणं असुयाणं अविण्णायाणं अव्वोगडाणं अव्वोच्छिन्नाणं अणिज्जूढाणं अणुवधारियाणं एयमढें णो सद्दहिए णो पत्तीए णो रोइए, इयाणि भंते ! एतेसिं पयाणं जाणणयाए सवणयाए बोहीएं अभिगमेणं दिवाणं सुयाणं मुयाणं विण्णायाणं वोगडाणं वोच्छिन्नाणं णिज्जूढाणं उवधारियाणं एयमढें सदहामि पत्तियामि रोएमि, एवमेयं से जहेयं तुब्मे वदह" इति भगवतीसूत्रे प्रथमे शतके नवम उद्देशके, अस्य अभयदेवसूरिविरचिता वृत्तिः-"कथमदृष्टानामित्याह-भन्नाणयाए त्ति, अज्ञानो निर्ज्ञानः, तस्य भावोऽज्ञानता, तथा अज्ञानतया, स्वरूपेणानुपलम्भादित्यर्थः । एतदेव कथमित्याह-असवणयाए त्ति, अश्रवणः श्रुतिवर्जितः, तद्रावस्तत्ता, त्या। अबोहीए त्ति अबोधिः जिनधर्मानवाप्तिः, इह तु प्रक्रमाद् महावीरजिनधर्मानवाप्तिः, तया, अथवा औत्पत्तिक्यादिबुद्धयभावेन । अणभिगमेणं ति विस्तरबोधाभावेन हेतुना। अदृष्टानां साक्षात् स्वयमनुपलब्धानाम् , अश्रुतानाम् अन्यतोऽनाकर्णितानाम् , अस्सुयाणं ति अस्मृतानां दर्शनाकर्णनाभावेन अननुध्यातानाम् , अत एव अविज्ञातानां विशिष्टबोधाविषयीकृतानाम् , एतदेव कुत इत्याह-भम्वोकडाणं ति अव्याकृताना विशेषतो गुरुभिरनाख्यातानाम् , अन्वोच्छिण्णाणं ति विपक्षादव्यच्छेदितानाम् , अनिज्जूढाणं ति महतो प्रन्थात् सुखावबोधाय संक्षेपनिमिक्तमनुग्रहपरगुरुभिरनुद्धृतानाम्, अत एवास्माभिरनुपधारिवानाम् अनवधारितानाम्, एयमढे त्ति एवंप्रकारोऽर्थः अथवा अयमर्थः । सहिए त्ति न श्रद्धितः, नो पत्तिए त्ति नो नैव पत्तियं ति प्रीतिरुच्यते. तद्योगात् पत्तिए त्ति प्रीत प्रीतिविषयीकृतः, अथवा न प्रीतितः न प्रत्यथितो वा हेतुभिः, नो रोइए त्ति न चिकीर्षितः एवमेयं से जहेयं तुब्भे वयह त्ति अथ यथैतद् वस्तु यूयं वदथ एवमेतद्वस्तु इति भावः" पृ. 100-101 ॥ 5. अन्नाणयाते pA0 पु 1, 2 lA0 saM0 / अनायणाते खं 2 ॥ 6. असवणयाए नास्ति खं 1 ॥ 7. अबोहिए खं 1 विना॥ 8. अहिट्ठाणं खं 1 ॥ 9. अस्सुमाणं खं 1 / असुयाणं अदि(वि)ण्णायाणं खं 2 पु 1 lA0 saM0 / अमुयाणं अदि(वि)न्नायाण pA0 पु 2 / अमुयाणं इति पदं खं 1 मध्येऽप्यस्ति वा नास्ति वेति स्न्देह्ः। दृश्यता pR0 256 टि. 4 ॥ 10. अणिगूढाणं नास्ति खं । / अन्वोगडाणं मणिगूढाणं mu0॥ 11. अन्वोयडाणं खं 1 ॥ Page #354 -------------------------------------------------------------------------- ________________ 873] सत्तमं अज्झयणं 'nnaalNdijj'| अणिसट्ठाणं अणिजूढाणं अणुवधारियाणं ऐयमढ णो सद्दहितं णो पत्तियं णो ऽरोइयं, एतेसि णं भंते ! पदाणं एण्डिं जाणयाए सवणयाए बोहीए जाव उवधारियाणं एयमद्वं सदहामि पत्तियामि रोएमि एवमेयं जहा णं तुब्भे दह । 871. तते णं भगवं गोयमे उदयं पेढालपुत्तं एवं वदासी-सद्दहाहि णं" अज्जो !, पत्तियाहि णं' अजो!, रोएहि ण अजो!, एवमेयं जहा णं 5 अम्हे व्दामो। 872. तते णं से उदए पेढालपुत्ते भगवं गोयमं एवं वदासी-इच्छामि गं भंते ! तुमं "अंतिए चाउज्जामातो धम्मातो पंचमहव्वतियं सपडिक्कमणं धम्म उवसंपज्जित्ताणं विहरित्तए । 873. तए णं भगवं गोतमे उदयं पेढालपुत्तं गहाय जेणेव समणे भगवं 10 महावीरे तेणेव उवागच्छति, उवागच्छित्ता तए णं से उदए पेढालपुत्ते समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेति, तिक्खुत्तो आयाहिणं पयाहिणं करेत्ता वंदति नमंसति, वंदित्ता नमंसित्ता एवं वदासी -इच्छामि णं भंते ! तुभं" अंतियं चाउज्जामउतो धम्मातो पंचमहव्वतियं सपडिक्कमणं धम्मं उवसंपजित्ताणं विह्रित्ते। ahA~suhaM देवाणुप्पिया ! मा पडिबंधं करेहि । तते णं से उदए पेढालपुत्ते समणस्स भगवओ महावीरस्स अंतिए चाउजामातो धम्मातो पंचमहवंतियं सपडिक्कमणं धम्म उवसंपजित्ताणं "विहरति त्ति बेमि। 1. अणिसिटाणं अणिवूढाणं खं 1 विना ॥ 2. एवमढें खं 1 mu0 विना ॥ 3. पत्तीयं खं 1 ॥ 4. रोइयं, इयाई(इयाणि ?) भंते एतेसिं पदाणं जाणयाए खं 1 / एतेसि णं इदाणे जाणणताए एवमटुं सद्दहामि cuu0॥ 5. जाणयाए जाव उवहारणयाए एयखं 1 विना॥ 6. एवमेव से जहेयं तुब्भे खं 1 विना। दृश्यता pR0 256 टि. 4 ॥ 7. वध खं 1 ॥ 8. भगवंते गोखं 2 pA0 पु 2 ॥ 9. वयासि खं 1 mu0विना॥10-12. णं नास्ति ख 1 ॥ 13. एवमेवं खं 1 ॥ 14. से नास्ति खं 1 mu0 विना॥ 15. अंतियं खं 1 ॥ 16. गच्छति 2त्ता तए गं खं 1 / गच्छइ 2 ता तेणं उदए खं 1 mu0 विना ॥ 17. वयासि खं 1 mu0 विना ॥ 18. अंतिए mu0॥ 19. जामातो पंच खं 1 ॥ 20. तए णं समणे भगवं महावीरे उदयं एवं ययासी-महासुहं mu0॥ 21. mu0 विना ध्वतियं सपडिक्कमणधम्मं खं 1 / स्वतियं धम्म खं 1 विना ॥ 22. विहरै बेमि खं 1 ॥ सू.17 Page #355 -------------------------------------------------------------------------- ________________ 258 सूयगडंग सुत्ते बीओ सुय्क्ख्ण्धो। ॥ नालंदइज्जं सम्मत्तं ॥ ॥ संमत्तों महज्झयणा ॥ ॥ समत्तो सूयगडेबीयसुयखंधो ॥ ॥ समत्तं बीयं सूयगंडंगं ॥ 1. नालंदियभजं (नालंदइज्जं ) pA0 पु 2 lA0 / नालंदियंभजं खं 2 saM0 / नालंदियज्जं सत्तममज्झयणं सम्मत्तं पु 1 ॥ 2. सम्म खं 2 विना । एवमग्रेऽपि ॥ 3. दृश्यतां pR0 121 Ti0 1 / ताणि महज्झयणाणि चोइस सयाणि ॥ छ ॥ छ ॥ समत्तं सूयगडं सूत्रं गाहाए एक्कवीससयाणि ॥ छ ॥ सर्वजातसूत्रे श्लोकाः 2625 ॥ सर्वसंख्याजातश्लोकाः 6600 | ch। छ ॥ saM0 1327 वर्षे भाद्रपदवदि 5 वावद्येह वीज पुरे खं 1 ॥ 4. सुर्य pA0 पुर lA0 saM0 ॥ 5. बीयौ pu1 ॥ 6. बीयं सुयगडंगं सम्मत्तं ॥ संवत् 1714 वर्षे श्रीनवनगरे अंचलगच्छे vA0 श्रीविवेकशेखर गणि शिष्य vA0 श्री भावशेषरगणिलिखितं माइशुदि 6 दिने । साधवी विमलां सष्यणी साधवी कपूरां सत्यणी साधवी देमां सप्यणी साध्वी पद्मलक्ष्मीवाचनाय श्रीशांतिनाथप्रसादात् वाच्यमानो चिरं ॥ श्रीग्रंथाग्र 21000 (2100 ) ॥ श्रीः श्री हालारदेशे ॥ श्रीकल्याणसागरसूरीश्वर विजयराजे ॥ श्रीरस्तु ॥ श्रीगुरुभ्यो नमः ॥ श्री जैन भारते ( त्यै नमः ॥ श्रीः ॥ - पु 1 ॥ 7. बीय खं 2 pu2 ॥ 8. सुर्य खं 1, 2 विना ॥ 9. डंगं ॥ शुभं भवतु लेषकपाठकयोः ॥ - खं 2 / 'डंगं । पद्मोपमं पत्रपरम्परान्वितं वर्णोज्ज्वलं सूक्तमरंदसुंदरम् । मुमुक्षुभृङ्गप्रकरस्य वल्लभं जीयाच्चिरं सूत्रकृदङ्गपुस्तकम् ॥ - pA0 पु 2 lA0 ॥ शुभं भवतु ॥ छ ॥ छ ॥ श्रीः ॥ --pA0 / शुभं भवतु छ ॥ छ ॥ पु 2 ॥ शिवमस्तु सत्त्वानां श्रीसूत्रकृदंगात् । ग्रंथा 2100 - lA0 / 'डंगं । सूत्रगं0 2250 ॥ छ ॥ - saM0 ॥ Page #356 -------------------------------------------------------------------------- ________________ प्रथमं परिशिष्टम्-विशिष्टशब्दसूचि : [1] सूत्रकृताङ्गसूत्र[सूयगडंगसुत्त]प्रथमश्रुतस्कन्धान्तर्गतविशिष्टशब्दसूचिः । सूत्राङ्काः 49 13 विशिष्टशब्दाः सूत्राङ्काः । विशिष्टशब्दाः ऐच्च 408 अखेतण्ण 522 ऐतुट्ट अगणी 310, 312, 337, 381, 385अओकवल्ल 314 387, 398, 444, 503 अकक्कस 602 अगार 19, 120, 190, 199, 277 अकट्ठा 337 अगारबंधण 210 अकम्म 412 अगारि 352, 587 अकम्मविरिय 419 अगारिकम्म अकम्मुणा 549 अगिद्ध 471 अकम्मंस अगिलाए 223, 245 अकसायि(i) 359, 578, 600 अगुरू 285 अकामग 188 अगोतं 572 अकारओ अग्ग 145, 218 अकासी(सि) 4, 118, 349 अचयंता 201, 202, 220 अकिरिया 488,535 अचाइय 176,581 अकिरियाता(अकिरियआया) 538, 540, अचायंता 171 542 acitta akuvao(to) 612, 613 acela अकुवमाण 485 अच्चिमाली अकुसील अचुट्ठिताए 587 अकोविया 38, 45, 49, 61, 208, 536 अच्चेति अकोहण 484 अच्चेहि 149 अक्कोस 221 अजरामर 490 अक्कं(क)तदुक्खा अजाइयं 446 अक्ख 133 अजाणग अक्खक्खय 410 अजाणतो(o) 300,311 अक्खय अज्ज 148 अक्खाय(त) 145, 296, 437, 497, अज्जिणित्ता 349 अज्झत्थदोसा अक्खायारो अज्झत्थविशुद्ध 299 अक्खिराग अज्झप्प 426 अक्खंति 540,545, 595, 625 अज्झप्पजोगसुद्धादाण 636 अखिल 408 अज्झप्पसंवुड 122 175 : Page #357 -------------------------------------------------------------------------- ________________ 260 प्रथमे परिशिष्टे विशिष्टशब्दाः सूत्राङ्काः । विशिष्टशब्दाः सूत्राङ्काः अज्झोववन्न(ण्ण) 146, 203, 237, अणाणुवादी 539 495 अणाणुवीयी 536 अज्झोसयंता 558 अणादीय 75 अज्झोसिया 144 अणायग अझंझपत्ते 562, 563 अणारिय 37, 40, 59, 178, 233, अट्ट 476, 490 237, 524, 527 अट्टतरं 324 अणारंभ अदृस्सरं 324 अणाविल 117 अट्ट 39, 129, 442, 538, 560, अणाविलप्पा 408 अणासणादि 102 अट्ठदुग्ग 301, 481 अणासय(त) अट्ठदंसी अणासव 520, 585 अट्ठपओवसुद्ध 380 अणासिता 346 अट्ठवण्ण 363 अणिएयचारि 357 408 अट्ठाण 395 अणियाय अट्ठाणिए 559 आणिया(दाण 163, 635 अट्ठापद अणियाणभूत अटुंग 543 अणिव्वुड 304 अणगार 104, 254, 259, 273, अणिस्सित 117, 471, 635 276, 298, 424 अणिह 101, 140, 428 अणगं 189 अणीतित 422 अणज्जधम्म 389 अणु 428 अणज्जा अणुकाहयंते 559 अणटे 578 अणुक्कमण अणण्णणेया अणुक्कस अणुगच्छमाण 602 अणपेक्खमाण अणुगम्म 590 अणवज्ज ,374 अणुगामि अणहिज्जमाण अणुगिद्ध 258 अणाइल 359, 600, 618 अणुजाण- 2, 3, 431, 494, 512 अणाउट्टी अणुजाणिय अणाउल 124, 578 अणुजुत्ति 220, 505 अणाऊ 356, 380 अणुतप्प 256, 462 अणागै अणुत्तर 134, 138, 194, 356आणागत(य) 115, 163, 206, 238, 358, 363, 367, 370, 502, 532, 538, 543 '498, 626, 627 अणाणुगिद्ध 571 / अणुत्तरग्गं 326 550 अणन्नो Page #358 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्गसूत्रप्रथमश्रुतस्कन्धान्तर्गतविशिष्टशब्दसूचिः 261 8. विशिष्टशब्दाः सूत्राङ्काः अणुत्तरदंसी 164 अणुत्तरनाणदंसणधर 164 अणुत्तरनाणी अणुधम्म 102 अणुधम्मचारि 135, 162 अणुन्नए अणुपरियट्टमाण 383 अणुपरियट्टयंति 362 अणुपरियति अणुपस्सिय 115 अणुपाणा अणुपुत्व 155, 501 अणुपुत्वकड 629 अणुप्पदाण अणुप्पविस्सा 573 अणुप्पिय 406 अणुभव अणुभास 42, 546 अणुवजे 249 अणुविति(वीति,वीयि)461,473,553,605 अणुवेदयंता 315 अणुवेहमाण अणुव्वसा 213 अणुसट्ट 217 अणुसास 44, 149, 589, 616 अणुसासण 99, 617 अणुसासिते 563, 586 अणुसंचरति 548 अणुस्सरिता 396 अणुस्सुओ अणुस्सुत 135, 141, 228 अणेगगुणोववेत अणेगे 582 अणेलिस 352, 520, 608, 618, 619, 625 अणेसणं 509, 573 अणेसणिज्ज 450 विशिष्टशब्दाः सूत्राङ्काः अणोक्कमंता 306, 330, 331, 342 अणोवतग्ग 540 अणोवसंखा अणोसिते 583 अणत 27, 40, 63, 81, अणंतग 163 अणंततं अणंतचक्खू अणंतणाणदंसी 460 अणंतणाणी 354 अणंतदुक्ख 349 अणंतदंसी 354 अणंतपार 352 अणंतसो अण्ण(न्न) 2, 3, 17, 29, 30 इत्यादि अण्णण्णबुतिताणुयं अण्णपाण(अन्नपाण) 283, 456,459,515 अण्णयर(अण्ण(ब)तर) 114, 258, 565 अण्णाण 44, 64, 535 अण्णाणभयसंविग्ग अण्णाणिय अण्णातपिंड 407 अतह अतारिमा अतिकडुइतं अतिक्कम अतिर्कता 532 अतिदुक्खधम्म 311, 320,339 अतिपास 81, 82 अतिमाण 472, 530 अतिय? 311 अतिवट्ट 279 अतिवहति 147 अतिवात अतिवाय 414, 635 अत्तगामी अत्तत्ताए 210,528 193 216 430 Page #359 -------------------------------------------------------------------------- ________________ 262 विशिष्टशब्दाः अत्तदुकका अत्तपणेसी अत्तसमाहिय अत्तुवमायाए अत्थ अत्थमिय अत्थमेति अदत्तहारी अदिण्णादाणाइ अदिणं अदिन्नादाण अदुवा अदुस्समाण अदूर अदूरगा (या) अक्खुदंसण अद्दक्खुव अद्दक्खू अद्धाण अधम्म अघि (हि) पास अधि (हि) यास अन्नत्थ अन्नमन्न अन्नहा अन्नायभासी अन्नोन्नं अपडिण्ण अपत्तजात अपराजिए अपरिक्ख अपरिग्गह अपरिच्छ अपरिमाण अपस्समाण प्रथमे परिशिष्टे सूत्राङ्काः 418 469 222 529 590, 605 124 541 303 243 429, 474 232 3, 28, 46, 47, 83 इत्यादि 556 405 192, 346 153 153 144 46 47 101, 154, 161 101, 124-125, 132, 466-467 280, 393 4, 212, 213, 454 73, 384 562 136 130, 217, 370, 473, 626 581, 582 133 399 78, 350 564 82 591 विशिष्टशब्दाः अपस्संता अपारगा अपावय अपुट्ठधम्मं अपुट्ठवं अप्पगं अप्पैस्सुक्कं अप्पणो (NA) अप्पत्तिय अप्पथाम अपपिंडासि अप्पभाव अप्पमत्त अप्पमायं अप्पलीण अप्पा अप्पियं अपुढे अप्पोदए अप्पं अवल अबुज्झ अबुज्झमाण अबुद्धा अबुद्धिया अबुह अबोह अब्भवखाण अब्भुग्गमेण अभय अभयप्पदाण अभयंकर अभिकम्म अभि (हि) कंख सूत्राङ्काः 238, 470 213, 548, 586 70, 71 582, 592 92 149, 206, 297 367 3, 44, 48, 175, 423. 425, 553, 635 39 147 435 13, 127, 165 - 167, 251, 325, 493 260, 479, 578 167 169 231, 435 147, 206 576 399, 490, 540, 565, 568, 592 432, 521 31 52, 195 43, 143 634 591 356 374 376, 408 53 126, 137, 194, 511 62 466, 552 413 77 Page #360 -------------------------------------------------------------------------- ________________ अयं " सूत्रकृताङ्गसूत्रप्रथमश्रुतस्कन्धान्तर्गतविशिष्टशब्दसूचिः 263 विशिष्टशब्दाः सूत्राङ्काः । विशिष्टशब्दाः सूत्राङ्काः अभिक्खणं 249 अथा(जाणंता 6,31, 67, 69 अभिगच्छ 54, 586 अयोधण अभिगजाणति 40 अयोमुह अभिजंजिया 341 330, 334 अभितत्त 273 अरति 486, 574 अभितप्पमाण 312 अरतिरति 634 अभिरावेंति 312 अरविंद 373 अभितवणाई 267 अरह 188 अभितावयंति 320 अरहस्सरा 306, 337 अभितावा अरहा अभिदुग्ग 307, 316, 331 अरहिताभितावा 316 अभिद्दत 160, 221 अरहंतभासियं 380 अभिनिव्वुड 100, 109, 43", 476 अरिहति 555, 606 अभिनूमकड अरुयस्स अभिपत्थएज्जा 484 अरोग अभिपातिणी अलद्ध 148 अभिभूय 356, 486, 574 अलूसए 116,605 अभियावन्ना 295 अलंकार 198, 284 अभियागम अलंभो अभिहड 215, 218 अवकप्प 206 अभुंजमाण 402 अवकर 269 अभुंजिया अवकंख 106, 239 अब्भत्थ अवचिजइ 143 अब्भागमित अक्जाणई 275 अमणुण्ण अवणीयमच्छर 156 अमणुण्णसमुप्पाद अवमन्नता 231 अमणुस्स 622 अवर , 70, 413, 504 अमतीमता 240 अवरज्झती 216 अमाइरूवे 562 अवरज्झति अमिलक्खू अवस 181 अमुच्छित अवसप्प 195, 205 अमुसे 484 अवह9 263 अमूढ अवहाय 134 अमूढग अविओसिए 561 अमोक्खाए 231 अविकंपमाण 593 अयमंजू 48 अविजाणता 61, 521 अयहारि अवितिण्ण 226 126 159 463 0 231 / Page #361 -------------------------------------------------------------------------- ________________ 264 प्रथमे परिशिष्टे 272 437 353 विशिष्टशब्दाः सूत्राङ्काः । विशिष्टशब्दाः सूत्राकाः अवियत्ता 38 असंवुड 75, 98, 108 अवियत्तं अस्संजय 56, 374, 389 अविहिंसा 102 अस्सिं 384, 595, 61. अवंगुणे 123 अहगं अव्वत्त 160 अहातच्च अव्वत्तगम 581 अहाबुइयाई 604 अब्बवी 301 अहावरं 51, 327, 504 असचं अहासुतं असज्जमाण 407,482, 556 अहाहु 385,389, 401, 403,404 असण 130, 404 अहिगरण 129 असद्दहाणे अहिगरणकड 109 असमण 188 अहिजति असमाहिय(त) 174, 216, 522 अहिट्टय 157 असमाही 128, 191 अहित्ता असमिक्खा 217 अहियपण्णाण असम्मत्तदंसिणो अहियप्पा असासत(य) अहियं असाहु 128, 149,537,560 अहिंसासमय 85, 506 असाहुकम्मा 308, 313, 332, 338, अहिंसिया 84 अहे 35, 244, 249, 308, 310, असाहुधम्म 355, 474, 507, 593 असित अहेउय असुभत्तं 421 अहो 73,304,334,344,490,558 असुद्धं 432, 434 आइक्ख 271, 499,594 असुर आइचो असूरियं आइट्ठो असेयकरी 111 आउ 238 असेसकम्म आउख(क्ख)य 90, 94, 390, असेहिय आउक्खेम 425 असो आउजीवा 503 असं आउसो 198, 290 असंकिणो 33, 34, 37 AU 7, 18, 381, 385, 444 असंकितभाव आएस 162 असंकिय(त) 33, 37 आगै असंजय(त) 55, 232, 416, 489 आगच्छ 188, 277, 349 असंति आगता(ते) 16, 110, 152, 173 असंथुया AgatI 159,574 88 310 Page #362 -------------------------------------------------------------------------- ________________ आ 440 252 सूत्रकृताङ्गसूत्रप्रथमश्नुतस्कन्धान्तर्गतविशिष्टशब्दसूचिः 265 सूत्राङ्काः । विशिष्टशब्दाः सूत्राङ्काः 607, 631 आदीणियं 301 आदेजवक आदंसग 288 आधातुं आमंतिय आमलगाई 287 आमिसत्थ 527 आमोक्खाए 88, 224, 246, 299, 58,60, 277, 526 436 440 आयगतं 276 257, 404, 519 आय(त)गुत्त 400,431,512,520 आयछट्ठा 568 आयताण 571 आयतुलं 154, 475 आयदंड 151, 382, 389 288 आयपण्णे 584 292 आयपरं 157 आयमेज 455 462 आयरिय 404 286 आयवायपत्ते 630 255 आयसायाणुगामिणो 415 315 आय(त)सुहं 303,388 आयहिय(तं) 140, 163 178 आया 11, 15, 70, 86,430,517, विशिष्टशब्दाः आगमिस्स आगमिस्संति आगमेस्सं आगाढपण्णे आगास आगासगामी आगंता आगंतारो आगंतुं आघातकिच्चं आघाति आघं आजीव आजीवगं आडहंति आण आणप्पा आणवय ANA आणीलं आणुपुव्वी आणुभाग आततो आतदंडसमायारा आत(य)भाव आतसा आत(य)सात आतहित आतिएज्जा आदाण आदाणगुत्त आदाय आदिए आदिदित्ता आदिमोक्खं आदिस आदीणभोई 15 253 252 389 262 256 53, 54 423 447, 560, 635 475, 482 आयाए आयाणा आयाय आयु आयं आर आरण्णा आरत मेहुणा आरत(य)मेहुण आरतो आरा आरहिउ~ 223 429 540 615 488 485 247, 617 416 340 Page #363 -------------------------------------------------------------------------- ________________ 266 392 प्रथमे परिशिष्टे विशिष्टशब्दाः सूत्राङ्काः । विशिष्टशब्दाः सूत्राङ्काः Ariya 230,423, 468 आहत्तहियं 557 आरुस्स आहर 156, 281, 283 आरं आहाकडं 480, 483 आरंभ 38, 91, 110, 119, 210, आहार 417, 471 आहारदेहाई 288 आरंभणि(नि)स्सिया(ता) 10, 14, 151, आहारसंपज्जणबज्जण 438 आहिया(ता) (आहित) 7, 8, 15, 20, आरंभसत्ता 488 70, 74, 135, आरंभसंभिया 136, 137, 139, आरंभी 445 141, 142, 145, आव 126 146, 161, 228 आवकहा 114 आहु 127, 130, 131, 150, 162, Avaja 299,352, 369,370,372,373, आवश् आहंसु 18, 170, 225, 274,276, आवकृति 338, 477 413, 539, 544, 545 आवन्ना(NNA) 19, 178, 225, 527 इंखिणी 111, 112 आवन्नं 279, 384, 533 इंगालरासि आवरे इंति आवस 120, 155, 326, 5.3 358, 380 आवसहं इंदिय आवसंत 19, 199 इक्ख आवह 407 58, 277, 526 आसण 122, 127, 250 326 आसव आसाविणि 58, 526 इत्तरवास 150 आसिले इत्ताव ताव आसिसावाद i(e)त्तावंत 85, 506 आसु 273 इत्थिपोस 266 आसुपण्ण(न्न) 301, 354, 358, 376, इत्थिवेदखेतण्णा 266 itthI180,198,203, 207, 247,250, Asura 254,227,258,270,273,280,291, आसुरिय 151 379,402,449,480,485,614,615 आसूणि 451 इत्थीदोससंकिणो 261 आसंदियं 292 इत्थीवस 233 आसंदी इत्थीवेद 269 Aha 1,67, 161 इसी आहडं इहलोइय 140 इच्छ - 227 504 Page #364 -------------------------------------------------------------------------- ________________ 267 उंछ 156, सूत्रकृताङ्गभूत्रप्रथमश्रुतस्कन्धान्तर्गतविशिष्टशब्दसूचिः विशिष्टशब्दाः सूत्राङ्काः विशिष्टशब्दाः सूत्राङ्काः इहलोग 120 उदराणुगिद्ध 404 उदहि 371 ईसर उदाहर 116, 123, 394, 395, 398 ईहिय उदाहरंता उईरैत्ता उदाहु 164, 355,366, 460, 538, 258 590 उक्कस उदिण्णकम्मा 317 उक्कास 139 उदीरएजा उक्ते उदेति 541 उग्गपुत्ते उद्देसादि 215 उम्गह 446 उद्देसिय 249, 279 उच्चार उद्धर 328, 423 उच्चावयं 27, 485, 533 उपयाति 273 उच्छोलण 451 उप्पज 16, 626 उजया 216 उप्पतंति उजला 174 उप्पध उजाणं 201, 202 उप्पाइयं 543 उजाल 386 उब्भिया 444 उज्जु 497 उम्मग्गगता 525 उद्या 293, 395 उम्मद 282 उट्ठाय 479, 580 उम्मुक्क 239, 420, 470 उट्ठिय(त) 96, 104, 136, 294 उराल 84, 466, 483 उद्धे 321 उवकप्प उड्ढकाय 333 उवकसंति उडढुस्सित 361 उवक्कम 156, 425 उड्ढे 144, 244, 310, 355, 474, उवकमिय 159 507, 593 उवगसित्ताणं 263 उवगूढ 273 उत्तम 134, 164 उवजोतिपत्ता 312 उत्तमपोग्गल 571 उवज्जोती उत्तमबंभचेर 374 उवज्जति उत्तर 135, 186 उवट्ठाण उत्तरीए 622 उवद्वित 113, 118, 166, 378, उदग 61, 62, 207, 225, 226, 309, 394, 395, 396 उवणमंति उदर 328 उवणीततर 127 266 Page #365 -------------------------------------------------------------------------- ________________ सूत्राङ्काः 343 एग 281 341, 361 344, 565 350, 562 336, 349, 391 151 478 383, 491 365, 590 348 उवागत 372 218 268 प्रथमे परिशिष्टे विशिष्टशब्दाः सूत्राङ्काः । विशिष्टशब्दाः उवणेति एगायते उवधा(हा)णवीरिय 122, 140, 157, एगो 531 उवयंति 273 एगतकूड उवलद्ध एगंतदिट्ठी उवलिप्प 55 एगंतदुक्खं उववन्न एगंतमोणेण उवसग्ग 125, 224, 246, 464 एगतलूसगा उवसंत 428 एगंतसमाहिं उवसंपज्ज 423 एगंतहिय उवहाण 202 एताणुवीति उवहाणव एति(I) उवहि 137 एतोवम एयाई उवादाय 421 एरावण उवायं 248 एरिसा उवास एवजीविणो उविति 382, 308 टि. उते 308 उवेच एसणासमिय उवेति 304, 391, 410, एसिया 568,596 एसिंति उवेह 205, 209, 552 एसेजा उवेहिया 118 एस्संत उति 126,300,547 एहति उसिणोदगतत्तभोइ 128 उसिया 266 एहिति उसीर 285 ओए उसुचोदिता 307, 330, 341 एगचरं एगचारी ओदरियाणुगिद्ध एगता 260 ओभासति एगतियं 254 ओभासमाणो एगत्त 484 ओमाण एगपक्ख 539 ओमुद्धगा एगविऊ ओरम एगाइया 347 ओरस एवं एसण 504, 538 104, 573 509 438 560 27,40, 63 405 187 एहि ओघ ओज 257, 600 242 278 405 254 250 538 583 345 441 Page #366 -------------------------------------------------------------------------- ________________ 269 सूत्रकृताङ्गसूत्रप्रथमश्रुतस्कन्धान्तर्गतविशिष्टशन्दसूचिः विशिष्टशब्दाः सूत्राकाः । विशिष्टशब्दाः सूत्राकाः ओवायकारी 562, 580 कड 29, 30, 65, 66, 68, 79, ओसवियं 252 92, 133, 134, 153, 215, ओसाणमिच्छे 275, 325, 431, 510 ओह 548 कण्ण ओहंतरा 20, 357 कण्णणासियाछेज 268 अंकेसाइणी कत्थ अंजणसलागं 287 कन्हुइ 148 अंजणि 284 कप्प 256, 511, 609 अंजू(जु) 48, 83, 437, 473 कप्पकाल अंडकड कम्म 5, 55, 92, 96, 103, 153, अंड्या 381, 444 187, 269, 270, 274, 302, * अंत 616, 620, 621, 623, 631 325, 327, 349, 397, 410, अंतए 119, 211, 521, 608, 620 412, 413, 420, 440, 449, अंतकरा 477, 549, 577, 612, 613, अंतकाल 304 628 अंतग 410, 443 कम्मचिंतापण? 51 अंतरा 58, 425, 526 कम्मत्ता 170 अंतराय 465 कम्ममलं 396 अंतलिक्ख कम्मवियाल 164 अंतवं कम्मसह अंतसो 86, 97, 416, 417, 420, कम्मी 400, 440 508 कम्मुणा 549, 616 468 कम्मोवगता 319 320 कम्मोवगा 326 अंध 46, 396, 542, 561 कयकिरिए अंधकार 591 कयकिरिओ 452 अंधतम 310 कयपुत्व कओ(तो) 29, 96 कयाइ 68,455, 456 ककाण 341 कर 129, 139, 156, 264, 274, 275, 302, 308, 331, 342, ककुहयं 248 347 455, 467, 477, 478, कक्ख 479,481, 482, 516, 588, कच्चंताण 605, 623 कचंती 242, 440 करगं कजमाण करिसिता 218 210, 304, 334, 415 करेंत कट्टसमस्सिता 634 अंतिए अंदू 29. Page #367 -------------------------------------------------------------------------- ________________ प्रथमे परिशिष्टे विशिष्टशब्दाः सूत्राङ्काः अग्र्विणीय 253 कलुणं 306, 311, 330, 334, 336, 338 523 524 326 309 102 179 9, 11, 181, 320, 326, 339, 494, 527, 541 499 482 270 कलुसाधम कलुसाहमा कलुसं कलंबुयावालय कस कसायवयण कसिण कह कह कह कह काम 585 6, 94, 144, 146, 148, 150 203, 237, 260, 279, 296, 402, 407, 439, 458, 468 415 9.8 कामभोग काममुच्छिय कामी कामेसण काय 148 148 52, 110, 249, 298, 382, 445, 496, 504, 508, 547, 619 445 152 कायवक कारित कार वेज्जा कारवेती कारवं काल 94, 114, 239, 351, 594, 534 576 105, 190 कासव 117, 135, 162, 195, 223, 245, 301, 358, 501, 528, 627 283 कासवर्ग कालमाकंखी कालातियारं कालुणिया 494 377 13 विशिष्टशब्दाः कासिय कासी काहि काहित किंचण किच्चती किच्चा किच्चोवदेसग किडुं किती कित्ति किब्बिसिय किमी किरियवाद किरियाकिरियं (रीणं) किरियावाइदरिसणं किरिथं किवण किसामवि किसे किह कीडापदोस की तगड कीरति कीव कीस कुओ (तो) कुंभी कुकम्मि कुजए कुज्जा कुज्झ कुटुं कुणिम कुद्धगामिणी कुप्प सूत्राङ्काः 105 265 268 138 41, 85 95, 96 10, 616, 627 76 465 217 458 75 319 555 378, 489 51 535, 538, 542 146 97 69 70 450 53, 54 181, 193 193 14, 44, 234, 236, 626 323 398 133 222, 223, 244, 245, 259, 475,482, 494, 585, 588 116,588, 634 285 254, 326 180 261, 467 Page #368 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्ग सूत्रप्रथमश्रुतस्कन्धान्तर्गत विशिष्टशब्दसूचिः सूत्राङ्काः विशिष्टशब्दाः 291 कंटाइल 390 कंटग 259 395, 426 4, 257, 403, 404, 567 523 102 कुठव- 262, 274, 376, 377, 383, 417, 418, 628, 629 13, 529 133, 354, 395, 536, 606 258, 263 385 406 313 344 312 177 133 300, 594 534 280 विशिष्टशब्दाः कुमारभूताए कुमारा कुमारी कुम्म कुल कुलला कुलिय कुव्वं कुसल कुसील कुसीलधम्म कुसीलयं कुहाडहत्था कूड कूरकम्मा केयण केली केवलिय केवली केस केसलोय के सिंच (चि) केसिय कोह कोल कोलाहल कोविय कोस कोहणे कोह कारियादिपीसणा कोहं कंक कंख कंख कंचण 177 309, 544 280 342 308 467 592 289 561 100 377, 531, 635 62, 523, 524 305, 351, 409, 410 620 350, 363, 506 कंठच्छेदणं कंडू विहंगा कंत कंतति कंदू खज्ज खण खणजोगिणो खणं खत्तिय खत्तीण खव खवितरया खार खारगलण खारपदिद्धितंगा खारसिंचाई खिष्पं खिसति खुड्ड खुडग खुड्डूमिगा खुड्डिय खुर खुरासिय खेयन्न(खेतण्ण) खोतोदय खंत खंध गच्छ गच्छन्ता गढिता गढिय गता गतिं 271 सूत्राङ्काः 342 257 268 174 326 420 333 333, 335, 346 290 17 161 168, 196, 438, 566 373 103, 549 164 393 289 570 576 286 492 184 307, 321, 620 328 354, 619 371 435 17 46, 155, 304, 350, 576 27 488 74 181 572 322 267 425 Page #369 -------------------------------------------------------------------------- ________________ 2 विशिष्टशब्दाः गती (ति) गद्दभा गब्भ गब्भत्था गब्भाइ गमे गय गरहिया गरुल गल गले गवं गहण गहाय गजा गहेतुं गाढोवणीयं गार्ड गामकुमारियं गाम गामधम्म गार गारव गाहती गाहिय गिण्ह गिद्ध गिद्धनदा गिद्धि गिद्धुवघायकम्मग गिम्हाभिताव गिर गिरि गिरीवर गिलाइ गिलाण प्रथमे परिशिष्टे सूत्राङ्काः 159, 164, 368, 574 229 22, 27 90 390 186 203 575 372 322 309 147 204 133, 561, 577 474 345 311, 320, 339 316 465 171, 512, 573 135, 529 155, 403 472, 568 92 108 134 94, 203, 260 150 423, 482 451 169 513 363, 365 366 265 212, 215, 223, 245, 336 विशिष्टशब्दाः गिरि गिहिमत्तं गिहीते गिहं गिहंतर गुण गुत्त गुत्ती गुलिय गुरु गुहा गेह सूत्राङ्काः 218 130 539 181, 187, 203, 263, 430, 487 गेहेत्तु गेहेज्जा गेह गेहि गोतण्णतरं गोते गोतावायं गोत्ते गोयमयं गोरहगं गंगा गंड गंता गंतु गंथ गंथातीत गंध गंधव्व घडदासिए घडिगं धम्मठाणं घर घाय (त) 457 182 157, 487 584 284 142 311 293 328 510 496 407 111 562 463 566, 599 571 290 372 234 151 188 6, 580 356 283, 370, 449, 556 93, 547 587 291 311, 320, 339 106, 187 36, 40, 62, 63, 304, 399, 405 Page #370 -------------------------------------------------------------------------- ________________ विशिष्टशब्दाः घायए घास घासति धिंसु घोररूव घंत मेसंति चउत्थं चकं चक्खु (क्खू) चक्खुपह चक्खुमं चतुरंत चत्तारि चय चयं चर सूत्राङ्काः 3 79 561 287 302 525 377, 571 620 251, 546, 592, 620 626 354 619 351 18, 312 90, 93, 182, 183, 184, 296, 390, 422 475 79, 97,110, 113, 122, 136, 243, 247, 271, 280, 428, 442, 475, 476, 481, 492, 496, 509, 534, 637 चरग चरिया चरिया - स्स्सण- सेजा चारि चिंत चिंतयंता cir3अंत (ती) (ति) चिण्ण चित्तमंत चित्तलंकारवत्थगाणि चिंत्ता चित्तं चिरद्वितीया चिररायं सू. 18 सूत्रकृताङ्गसूत्रप्रथमश्रुतस्कन्धान्तर्गतविशिष्टशब्दसूचिः 124 466 86 179 270 537 83, 312,319,325, 337, 362 199 2 271 338 56 306, 332, 335, 337, 3448 151 विशिष्टशब्दाः चिरं चुए (ते) चेच्चा चेच्चाण चेलगोलं चोइजंत चोतिते चोदित चोरो चंडाल चंद चंदण चंदालगं चंदिमा छक्काय छण्णं (न्नं) छत्तोवाहणं छत्तं छन्नपद छलायतण छहि छाए छादते छावएज्जा छावं छिंद छिण्ण (न) सोए (ते) छिन्न (ण) बंधण छुन्भ छेए छेत्ता छंद छंदाणुवत्तग जए जएज्ज जग (गा) 273 सूत्राङ्काः 200 39, 481 110, 443 443, 483 291 203, 207, 265 587 201 179 428 370 370 290 518 504 139, 462 286 454 248 539 445 487 598 487 582 305 520, 618 420 338 580 415 132, 489, 577 142 116, 157 604 67, 84, 92, 400, 479, 529, 610 Page #371 -------------------------------------------------------------------------- ________________ 274 विशिष्टशब्दाः जगभासी जगती जगभूतिपण्ण जगसव्वदसि जच्चणीए जणोववात जत जणा 20, 25, 57, 104, 112, 142, 170, 186, 380, 499, 615 जती जतुकुंभ जमतीतं जमलोइयाया जम्म जम्मकाह जयमाण जययं जरग्गव जराउ जराऊ जरित जल 554 435, 518, 551, 593, 317, 634 396 272, 273 607 547 23 625 466 99 202 381 444 जलण जलसिद्धि जलियं (तं) (ते) जलं जविण जवित्तए जसो जसं जसंसि जस्सिं प्रथमे परिशिष्टे सूत्राङ्काः 561 92, 529, 532 366 जहातणं जहाति जहाहि जाए 141 563 391 337 87, 311 397 306, 330, 363 337, 611 33 182, 201, 220 365 458 354 4 318, 327, 353 111 293, 491 495 विशिष्टशब्दाः जाण जाणगा (या) जाणासि जाणाहि जाणिय जाणं जात (य) जाता जातिअंध जाति (ती) सूत्राङ्काः 137, 146, 204, 207, 248, 250, 252, 264, 286, 289, 291, 382, 399, 425, 498, 543, 548, 591, 592, 604, 637 18, 217 353 354 जामु जामो जायणा जारिसं जाति-जरा-मरण जाति- जाती जाती- जसो दंसण - णाण- सील जातीवहं जाल जावते जिई (ति) दिय जिण जिणवयण जिणवर जित जिणाहितं जिणोत्तम 121 1, 52, 300, 612 71, 191, 293, 489 290, 409 सास पर मुहा जिन्भ जिया जीव जीवकाय 58, 526 389, 554, 566, 567, 613 160 383 365 383 187 187 170 349 614 77 431, 469, 512 161, 358, 437 592 164 233 442 27 76 321 28, 30 387 504 Page #372 -------------------------------------------------------------------------- ________________ जीवेज जुत्त जेतं * * * * * * *444 सूत्रकृताङ्गसूत्रप्रथमश्रुतस्कन्धान्तर्गतविशिष्टशब्दसूचिः 275 विशिष्टशब्दाः सूत्राङ्काः विशिष्टशब्दाः सूत्राङ्क: जीवाजीदरामाउत्त झाणवरं जीवित विणा 610 झियाति(I) 310, 367 जीविय (त)ट्ठी 302, 475, 482 झियायंति 522, 524 जीवियं(त) 5, 89, 98, 106, 126, झीण 238 131, 150, 152, 194, झुझिय 239, 470, 496, 556, टंकण 22 579, 615, 616 ठाण 28, 75, 87, 93, 122, 337, 402 378, 422, 512, 584, 621, जीवंत 312 625, 627 जुंजंति 174 ठाणद्वित 104 जुज्झंत 165 ठाणी 422 जुतीमं 359 ठित (य) 119, 241, 354, 362,364 157, 329, 330 ठितप्पा जुवती 271 ठिति जुवाणगा 390 डज्झ 306, 311, 330 डहर 90, 104, 552, 586,587 165, 166 ढंक 62, 523 जेहिं ढंकादि 581 जोग 250 णक्खत्त 518 जोगवं णगसव्वसेट जोति 273, 542 णगिंद जोतिभूतं 553 णच्चा 20, 25, 138, 157, 257, जोतिमझ 338 270, 424, 436, 553 जोय णण्णकर्ड जोयति 364 णण्णत्थ 465, 567 जोयण णत्थ 261 जोठवणं 238 णम 362 जोह णमी 226 जंति 14, 98, 108, 175, 221 जंतू(तु) 45,46, 94, 391, 502, ण(न)र 4,74,93, 98, 108, 117, 574 146,155,390,470,493, जंता 621 जंपति 10 णरगा 300, 350 जंसी(सि) 125, 331, 335, 337, ण(न)व 186,612,613, 628 णवणवति 361 झाण 522,523 णाइवातेजा झाणजोग 436 णाएण 361 णय Page #373 -------------------------------------------------------------------------- ________________ 276 विशिष्टशब्दाः सूत्राङ्काः णाग 371 णागणिय 401 णाणसंका 559 णाणाविह 26 NANI 85, 298, 356, 375, 506, 431 41, 43, 353, 368, 369, 544 158, 191 180, 260 369, 372, 373 429 586 636 जाति गाणं (नाणं) णातयो (o) जाती (ति)णं णाते णादिए णाभिगच्छे नामए यहि 422 णायपुत 164, 372, 375 NA (ना) ओ (गो) 110, 183, 440, 443, 607 546 455 445 454 44, 441 णायगा णायमेज णारंभी णालिय णालं रस्वंगुणे णावा (नावा) णास प्रथमे परिशिष्टे हिसि 123 58, 308, 526, 611 273 96 46 र्णितो णिकाम एज्जा 483 णिकामयं ते 483 किसे 583 णिकिंचणे 568 णिक्खम्म 567 णि (नि) गिण 97, 174 णि (नि) गंथ 257, 460, 632, 633, 637 णिचय 481 विशिष्टशब्दाः णिच्च णिच्चे हि णिच्चं सूत्राङ्काः 355 509 43 586 571 81 410 254 119 217, 541 31, 270 णियागपडिवणे 637 नियोजयंति 340 णिराकरे 531 णि (नि) किच्चा 220, 241, 508, 530 पिलिज्जेजा 297 निव्व निव्वाणवादी णिसम्म णिच्छवत्थ णिज्जंतय णिण्णामए णितिय णि-द्ध्य णिब्भयं णिय णियते (e) णियय णिसम्मभासी णिसिज्जं सिं णिसंतं णिस्संसय निहाय णिहोणिसं णीवार गूण NU (नू ) म णे णेग जाहि तारो णेता (या) णेमि य याउ 459, 599 372 596 482 457 304 353 485 401 304 277, 618 141 39, 87, 204 107, 271, 499 253 106 550 358, 591 255 461 109, 421 Page #374 -------------------------------------------------------------------------- ________________ jeraie तण सूत्रकृताङ्गसूत्रप्रथमश्रुतस्कन्धान्तर्गतविशिष्टशब्दसूचिः 277 विशिष्टशब्दाः सूत्राङ्क: विशिष्टशब्दाः सूत्राङ्काः यारं तवोमयं 314 तवोवहाण णे(ने)व्वाण 54, 244 तस 83, 244, 303, 355, 381, णंतकरे 383,399,400,474,504, ण्हुसा 441 507, 593 तड 324 तसथावरा 507,514, 577 तो 53, 54 तहच्चा 563, 624 तक 49, 576 तहागय(त) 128, 550, 558, 626 तगरु 285 तहाभूत 281 तगं 586 तहावेदा 264 तच्छ 313 तहिया तच्छिय 267 ताइ(I)(यी) 127, 134, 485, 595, तज्जातिय 296 तजित 202 ताओ 248 तणफास 176 ताण 78, 158, 348, 441, 567 तणाइफास 486 ताणए 123, 381, 444,503 तात(य) 183-189 तण्डाइत्ता ताति(ती) 276, 607 ततिया 370 ततोवमं 306, 330, 366 तारागण 226 तत्त 67,68,217,330,331, 340 तारिसं 205, 427 तत्तजुग 330 ताल . तत्ततवोधण 225 तिउट्ट 1, 5, 611, 612 118 तिक्ख 321, 336 सदणुग्विवागं 351 तिक्खसोता 307 तप्प 342, 357 तिगंड 361 तब्भावादेश 413 तिण्णा 142, 630, 631 तम 14, 175, 357 तितिक्ख 268, 408, 486 तय 111 तितिक्खं 436 341 तिप्पमाणा 322 तर 242, 307, 495, 502, 528 तिमिसंधयार 302 तरितुं तिरिक्ख 351 तरुण 150, 237, 581 तिरिया 125 तलसंपुड 322 तिरियं 210, 244, 310, 355, 474, तव 374, 407, 434, 564 507, 593 तवस्सि(स्सी) 103, 104,484 तिवातैज्जा तवेंति 316 / तिलगकरणिम् 287 तारा तत्थं w khw tayo s sy s Page #375 -------------------------------------------------------------------------- ________________ 278 prathame परिशिष्टे 395 दढे 617 दवि तेऊ विशिष्टशब्दाः सूत्राकाः । विशिष्टशब्दाः सूत्राकाः तिलोगदंसी 595 दक्खुवाहित 153 तिवातयंति 321 दग 227, 235, 236, 394 तिवाती 304,388 दगरक्खस तिवायए दगसत्तघाती तिविह 125, 163, 595 दगाहरणं 287 तिव्वभिवेदणा 315 दगंसि 402 तिव्वाभिताव 216, 302 दटुं(छ) 152, 260, 261, 391, 400 तिव्वं 10,45, 95, 303 ढधम्म 165 तिसूलिया तिहि दत्तेसणा 79, 170, 509, 534 तीत 115 दमेजा 409 तीत-उप्पण्ण-मणागताई 550 दरिसण तीरसंपत्ता दलाह 212 तुच्छए 109 तुट्ट 90, 94, 150, 399 दविओवहाणवं 103 329 दविय 105, 114, 256, 420, 583, 7, 18 594, 632, 633, 635-637 तेजपुट्ठा 172 दसति 172 तेब्भो 305, 387 तेय 133, 267 दाण 374, 516 तेलं 285 दाणट्ठाए 514 तंबतत्तं 324 तंबोल 289 दार 123 थणती दारगं 294 थणियं दारुण 129 थणंति 322, 330, 334, 336, 344, दारूणि 282 400 दावर थभति दास 292, 295 थाम दासामु थावर 83, 244, 303, 355, 383, दासी 399, 474, 507, 593 दिधम्मे 573 थिमित 235, 236 दिट्ठिमं 224, 246,604 328, 586 दिट्ठी(ट्ठि) 57, 219,604 थूलं 329 दिढे(टुं) थेरओ 184 दियस्स 582 थेरगा 390 दियापोत 581 थंडिल्लुस्सयम 447 दिवि 358 दाणिं थिर Page #376 -------------------------------------------------------------------------- ________________ 486 602 319 सूत्रकृताङ्गसूत्रप्रथमश्रुतस्कन्धान्तर्गतविशिष्टशब्दसूचिः 279 विशिष्टशब्दाः सूत्राङ्काः । विशिष्टशब्दाः सूत्राकाः दिव्वगा 125 दुब्भगा 170 दिव्वयं दुब्भि दिसा 151, 305, 310, 355, 474, दुब्भिगंध 326 दुमोक्खं 548 दिस्स(स्सा) 183, 206 दुम्मति दिस्संति 412 दुरहियासया 181 दीण दुरुत्तर 182 दीव 355, 470, 519 दुरुद्धर 121 दीवायण 227 दुरुहित्तु दीसइ दुरूवस्स 319 दीहएजा दुरुवभक्खी दीहरायं 378 दुरुहिया 58, 526 दीहा 308 दुल्लभ 623, 624 दुक्कडकम्मकारी 327 दुल्लभा 344 दुवे(e) 321, 341 301 दुहओ(तो) 16, 45, 336, 517, 548, 264,265, 315 630 315 दुहा 411, 416 दुक्खखयट्ठयाए दुहावह 120 दुक्खफासा 417 दुहावास 421 दुक्खविमोक्खया दुही 62 दुक्खविमोयगा दुहेति 317 दुक्खि(क्खी) 93, 154, 315, 349 दुहोवणीताण दुक्खं 2, 10, 24, 26, 28, 29, 49 दुहं 120, 140, 159, 160, 301, 69, 143, 170, 348, 408, 481, 493 409, 476, 525, 545, 623 दूइजमाण 200 दुगुंछमाणा 551,599 दूरे 401,403, 492 दुगुणं 275 दूरं. 46, 115 304 दृवणत दुण्णिबोह 631 दूसएजा 495 दुणियाई 384 देव 93, 155, 358, 380, 499, दुत्तरा 240 500, 622, 630 497 देवउत्त दुपक्ख 60, 214, 539 देवाहिपती 359 दुपणोल्लिया 170 देविले दुप्पतरं देसितवं 460 दुब्बल 201 / देह 102, 320, 328, 489, 543 दुक्कडिणो दुक्कडियं दुक्कडं दुक्ख 379 32 दुग्गं . 137 दुत्तरं 227 Page #377 -------------------------------------------------------------------------- ________________ 280 प्रथमे परिशिष्टे देहि धुत धुयं 409 263 धूण 486 259 विशिष्टशब्दाः सूत्राङ्काः । विशिष्टशब्दाः सूत्राङ्काः देहती धि 354 8, 12, 11 धी(ति)म 635, 495 412. धितिमंता दोण्ह धीर 81, 82, 239, 350,357, 402, दोस 200, 234,236, 508,634,635 408, 509, 534, 549, 577, दंड 180, 318, 331, 339, 579 621 दंडपहं 561 धुण 376, 483, 628 दंतपक्खालणं 284, 449 धुणित्तए 137 दंतवक धुणिय 102 दंसए 127 488 दसणावरणतए 139, दसणं 353, 368 धुवमग्ग दंसमसय 96, 109, 351 दंसेंति 259 447 दंसं धूतरय धणं 403 धूयराहिं धम्म 115, 116, 117, 119, 134, धूयमोह 299 136, 138, 142, 194, 223, धोयणं 448 224, 245,246, 271, 352, धंसयति 103 354, 355, 358, 367, 380, नक 321 386, 404, 429, 437, 460, न(ण)गर 171, 512, 573 473, 481, 488 नगरवहे 317 धम्मट्ठ नचाण 206 धम्मट्ठिट्ठी) 128, 140, 157, 637 नट्ठसप्पहसब्भाव 213 धम्मपण्णवणा 38, 219 नदी 240,347 धम्ममाराहग नमयंति 255 धम्मलद्ध 401 न(ण)रय 302, 319, 344 धम्मविऊ(दू) 637 नवग्गह 192 धम्मसार 424 नवसुत्तं 292 धम्माऽधम्म नाणप्पकारं 557 धम्मिय 95 नाणा धरणिंद 371 नात(ता) 136, 209 धरणितल 345 नातसुत 353 धाउ ना(NA)तिवेलं 465, 604 धाती 259, 294 ना(NA)तिसंग 190,192,193 धार 145 नाम 235,305,310,313,332,334, धावति 401, 403, 404 / 335, 343, 346, 347, 613 49 Page #378 -------------------------------------------------------------------------- ________________ 281 सूत्राङ्काः 603 434 307 579 337 सूत्रकृताङ्गसूत्रप्रथमश्रुतस्कन्धान्तर्गतविशिष्टशब्दसूचिः विशिष्टशब्दाः सूत्राङ्काः विशिष्टशब्दाः नायपुत्त 25, 365, 374 निविट्ठाण नारग नि(णि)व्वाण 472, 494,507, ना(NA)री 240, 241, 266 517, 518, 530 नावकंख 470, 615 निव्वाणसेट्ठ 375 नावणए 636 निव्वावओ 386 नाहिंति निविंद 154 निउंजमाण 477 नि(णि)व्वुड 534, 627 निकाममीण 480 निसह 366 निकामसारी निसामिया निक्खम्म 496 निसामेजा निक्खंता निसितो निज्झाय 628 नि(णि)सीय 249, 465 निज्जरं 555 निस्सारए निहितहा 622 निस्सारियं 582 निट्ठ 627 निहाय नि 585 निहं निमित्त 543, 544 नीरय निमंतयंति(तेंति) 196, 200, 250, 252 नीवार 200 नि(णि)मंतण 203, 276 नीवारगिद्ध 405 निम्ममो 442 नंदण नियच्छइ 10 नंदीचुण्णगाई नि(णि)यच्छति 36, 44, 45, 418 पडस्स नियतिभाव 16 पकत्तित्ता 415 नियम पकत्तति 329 नियाणछिन्न 496 पकत्थती 265 नियामित्ता 246 पकप्पित(य) 207, 219 नियायटी पकरेंति 549 नियंठिया 462 पकुव्व 477, 480,489 निरवेक्खो 443 पकुव्वतो निरहंकारो 442 पक्कम निरामगंध पक्खिप्प 320, 324,333 निरावकंखी 496 पक्खी 372 निरुभित्ता 297 पखज्जमाण 333 निरुद्धगं पगब्भती 131, 152 निरुद्धपण्णा 542 पगम्भिणो निरंतरं 348 पगभिया(ता) 13, 108, 146, 220 निवट्टएजा पगास 139, 357 286 390 356 Page #379 -------------------------------------------------------------------------- ________________ 282 प्रथमे परिशिष्टे सूत्राकाः 400 588 303, 388 विशिष्टशब्दाः पडिसाहेजा par3इसाहरेजा पडिसुणेजा पडिसेहंति पडिहाणवं पडुच्चा पडुप्पणं पणया पणामए पणोल्ल पण्गति पण्णसमत्त पणासमन्नित पण्णसा पण्णामयं पण्णायते पण्णे 109, 139 137 420 116 विशिष्टशब्दाः सूत्राङ्काः पगासणं 598 पगासियंसि पचोइस 147 पच्चक्खायपावए 424 पच्चणुहोति 348 पच्चुप्पन्न 152 पच्चुप्पन्नगवेसगा 238 पच्चंति पच्छ पच्छण्णभासी 605 पच्छा 71, 238, 239, 256, पजहे पजहेज्ज 121 पजिजमाण 324 पजुवासिया पजोओ पनोविता पट्ठ पट्टि 282, 340 पड 302, 319, पडिआह पडिग्गाहे पडिपुण्ण 520, 625 पडिपुण्णभासी 603 पडिपुण्णवीरिय 360 पडिबुज्झ 464 पडिबंध 191 पडिभाणवं पडिभास 173 पडियच्च पडियारग 173 पडिलेह 208, 283, 382, 399, 505 पडिलेहिणो 208 पडिवक्ख 502 पडिवातएज्जा 605 पडिविरत 359, 569, 570 571 364 355, 366, 598 597 320 पण्ह 519 345 पतिट्ठा पतिद्वाणं पतितं 276 पत्ते 532 338 368, 618 11, 110 104, 430, 531 468 317 पत्तेय पत्थए पत्थुता पत्थेजा पदाण पदोसहेतु पधावति पपयंति पब्मट्ठा पभास पभू पमाय(द) पमायसंग पमोक्खो पयच्छ 635 190 324 262 214 379, 508 413, 585, 588 484,545 284, 288 Page #380 -------------------------------------------------------------------------- ________________ विशिष्ट शब्दाः पथपास पयहेज पया सूत्राङ्काः 35, 36 148 132, 335, 475, 476, 487, 546, 575, 589, 594, 599 166 314, 333 298, 454 पयाता पयंति परकिरिया परकम्म परकंतं पर गेह परतित्थिय परतो परत्था परदत्तभोइ परदारभोइ परवम्मियाण परपरिवाय पर भोयण परम परमाणुगामिय परमत्त परमत्थि परमाययट्ठिए परलोग परवत्थ पराजयं पराजिय परिकप्प परिगिज्झ परिग्गह सूत्रकृताङ्गसूत्र प्रथमश्रुतस्कन्धान्तर्गतविशिष्टशब्द सूचिः विशिष्टशब्दाः परिताण परिताणियाणि 188, 248, 584 239, 432, 433 465 '352 405 145, 230, 368, 436, 518 442 456 375 157 120, 152 456 204 416, 553 384 636 566 305 634 205 393 2 119, 232, 439, 443, 449, 480, 485 445 परिग्गही परिजाणिया 1, 445, 454, 456, 459 परिणाम 427 परिण्णय परितप्प 77, 194, 243, 402, 428, 472, 530, 610 238, 239, 344, 490 परिसम्पति परिसा परिदेव 149 परिनिकुडे 224, 246 परिपच्चमाण 476 परिपीलेज 234 परिभव 112, 569 परिभास 211, 214 परियत्तिती 112 परियत्तयंता 314 परियाय 68, 83 परिवजए 79 परिवज्जएजा 492 परिवज्जयंते 578 परिवारिय 183 परि विच्छ 166 परिव्वज्जा 473, 482, 487, 495, परिव्वज्जासि 552, 579, 585, 593 88, 224, 246, 299, 436 परिव्वते (e) 78, 114, 210, 443, 466, 528, 529 192, 229 264 492 400 129 598 249 परिसंकमाणा परिसंखाय परिहायती परिहास परिहिंति परित्ता परी सोस परे (परेणं) परं 283 पलिउंचण पलिउंचयंति सूत्राङ्काः 32 34 271 636 176, 323, 390 12, 44, 50, 52, 96, 107, 112, 176, 209, 343, 379, 384, 409 447 560 Page #381 -------------------------------------------------------------------------- ________________ 284 प्रथमे परिशिष्टे सूत्राङ्काः सूत्राङ्काः 121 विशिष्टशब्दाः पसुभूत पसंस पस्सति 279 448 295 50, 139, 516 165, 542,564 286 65 विशिष्टशब्दाः पलिगोव पलिभिंदियाण पलिमंथ पलियंक पलियंत पलीणा पलेंति पलेति पवक्खपवजमाणा पवड्ढई(ती) पवत्तगं पवदंति पवाद पवित्रं पविजलं पविट्ठ पवुच्चती(ति) पवेज पवेदैस्सं पवेदए पवेदित(य) 177 35 98, 179 पहणंति 279 पहराहि पहाणाति 132, 565 पाउ (प्रादुः) 207, 318, 327 पाउडा 132, 175 331, 332, 347 पाउणंति पाउल्लाई 292 628 पाएसु 215 263, 392 पाओसिणाणादि 272 पागन्मि 304,388 581 पाडिपंथिय 173 331, 342, 347 पाण 3, 41, 83, 100, 118, 154, 155, 242, 304, 318, 355, 365, 411, 519 381, 386. 387, 388, 394, 396, 406, 429, 474, 476, 301 504, 519, 579, 593, 617 434 पाणगं 276 99, 102, 195, 223, पाणभूयविहेडिणो 414 245, 419, 501, पाणहाओ 528, 557, 627 पाणाइवाय 232, 635 382 पाणातिपात 478 412 पाणासि 435 288,594 पाणि 92, 101, 160, 163,172, 410 . 303, 414, 516 पाणं (पान) 510 102 पात-पात्र) 276, 282 पाताल 221, 343, 363, 365 पातं(प्रातः) 394,398 363 पाद (य) 279, 313, 328, 339, 588 427, 474 129 पादुकरा 631 पादुकुजा 158, 297, 403, 491 / पादुरकासि 117 पवेदियाई पवेदेति पवेसपवंच पवैते पन्वए पव्वगा पव्वत(य) पव्वदुग्ग पव्वहेजा पसज्झ पसिणायतणा पसु 193 553 Page #382 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्गसूत्रप्रथमश्रुतस्कन्धान्तर्गतविशिष्टशब्दसूचिः 285 पिय 427, 431, 612 पुढवी 071 sw s ख्र् विशिष्टशब्दाः सूत्राङ्काः विशिष्टशब्दाः सूत्राङ्काः पामिच्च 450 पिता(या) 91, 107, 184, 441, पायसं 256 491 पार 58, 526 479, 578, 614 पारए पिलाग 234 पारगा 22, 25, 119, 597 पीढसप्पी 229 पारासर 227 पीहे 123 पावएसु पुच्छ 300, 352, 499, 500, 594 पावकम्म 98, 477, 612 पुट्ट 52, 115, 123, 143, 169, पावकम्मी 561 176, 183, 274, 301,362, पावगं 53, 54, 57, 274, 420, 409, 466, 488, 537, 560 7,18,381, 387, 444 पावचेता 335 पुढवीजीवा 503 पावधम्मा 582, 600 पुढवीथूभ पावलोग 151 पुढो 28, 30, 72, 92, 118, 170, पावविवेग 388, 400, 416, 480, 489, पावसंतत्ता 503, 594, 617 पावाउया 72 पुढोवमे 376 पावादुया 515 पुढोसिया पाविय 112 पुण(पुणो) 26, 28, 70, 75, 108, पावोवगा 417 154, 188, 255, 268, पावंति 616, 627 277, 278, 311, 314, पास 96, 107, 187, 249, 250, - 317, 320, 333, 339, 254, 255, 476, 484, 592 . 479, 515, 547, 623, पासणित 138 624 पासस्थयं पुणरावि पासत्था 32, 233, 237 पुणेगाऽऽहु पासबद्धा 40 12, 319,513 पासवण 455 पुत्त 55, 166, 186, 403, 441, पासह 90, 144, 150 443 पासित पुत्तकारणा 105 पिउमातरं 185 पुत्तदोहलहाए 292 पिंडवाय 212 पुत्तपोसिणो पिट्ठ 192, 204, 209, 229, 241, 373 328 पुरक्खायं पिंडोलगाहमा 174 पुरत्था 300, 301 पिट्टतो 616 पुरा 137, 141, 162, 331, 631 पित(य)रं 185, 247, 385, 403 / पुराकएहिं 318 पुण्ण पुप्फ Page #383 -------------------------------------------------------------------------- ________________ प्रथमे परिशिष्टे सूत्राङ्काः । विशिष्टशब्दाः पोय 98, 266 पोस(से) सूत्राकाः पोसवत्थ पंच पंचम 444 107, 183, 185 249 7, 15, 17 विशिष्टशब्दाः पुराकाउं पुरिस पुरिसजातं पुरिसादाणिया पुरेकड पुलाए पुव्व पुवकडं . पुव्वहिता पुवमरी पुव्वसंजो(यो)ग . 327, 614 406 325, 501 628 . पुवं पुचि 345 76, 247 219, 228, 349, 635 225 197, 198 450 288 पूजयामु पूति पूतिकड पूतिकम्म पूयणकामए पूयणट्ठी पूयणपत्थय पूय(त)NA पूयणासते 511 275 495 126 121, 154, 237, 241 617 407,578 289 590, 637 पंचसिहा पंचसंवर संवुड 88 पंजर पंडगवेजयंत 361 पंडित(य) 11, 109, 114, 118, 129, 134, 143, 386, 413, 419, 425, 428, 472, 530, 571, 627, 628 पंडियमाणिणो पंथाणुगामी पंसुगुंडिय 103 फणिह फरुस 115, 181,558, 588,60. 180, 293 फलग 313 फलगावतट्ठा(ट्ठी) 340, 410 फास 181, 326, 348, 394, 533 फुरते फुस 348, 533 फुसंता 394, 398 फुसंताण 255 बद्ध 36, 255, 270, 346 बला 331, 342 बलि 342 बहित्तो 583 बहिद बहु(हू) 118, 129, 142, 149,231, 263, 295, 304, 388, 394, 18, 471, 540 बहुकूरकम्मा 325, 337, 343, 346, पूयणं 314 पूयफलं पूया पेच्च पेच्चा 11 फंद 634, 635 281, 331 पेज्जं पेस पेसगपेसय पेसलं पेसाय 113 224, 246, 563 पेसुन्न पेस्स 295 137, 204 354 पेहा पेहाहिं 281 .. Page #384 -------------------------------------------------------------------------- ________________ बंधणं बहूजणे बंधित्तु बाल 72 सूत्रकृताङ्गसूत्रप्रथमश्रुतस्कन्धान्तर्गतविशिष्टशब्दसूचिः 287 विशिष्टशब्दाः सूत्राङ्काः । विशिष्टशब्दाः सूत्राङ्काः बहुगुणप्पगप्पाइं 222 बोलेंति बहुजणणमण 117 बोहि 161 बहुणंदण बंध 179, 254, 384 बहुमाया 132, 270 1, 239, 420,470 बहुस्सुय बंधणच्चुत बहुगुणाणं बंधणुम्मुक्का 239, 420, 470, 615 बंधिउं 106 बांधव 309 4, 11, 17, 31, 76, 131, बधिऊणं 313, 328, 339 158, 179, 180, 233, बंभौत्त 265, 275, 300, 302, बंभचेरे 304, 312, 413, 418, बंमचेरपराजिय 177 419477, 480, 489 भगवाणुसासणं 156 बालजण 131, 152 भगवं 164, 632 बालपण्णे भज्जा 441 बालागणीतेयगुणा 323 भत्तपाण बालिस 391 भत्तं बाहु(ह) 226, 249, 329 भम बिंबभूतं 564 भय 91, 127, 206, 297, 391 बितिय बीओदगं 215, 228, 22 भयणं 447 बीयकंदाति 402 भयभिन्नसण्णा 187, 227, 381 भयमाण 127 बीयाति भयाउल 16. बीयादि भयावह .577 134 भयंतारो 271, 630 बुज्झ 89, 150, 277 भव बुज्झिज भव _149, 162, 597 बुद्ध 195, 433, 468, 478, 518, (भविंसु-अभविंसु) 162, 630,631 भवगहणं 548 बुद्धमाणि भवाहमे 325 बुयाऽबुयाणा भविंसु 162 भविस्सइ(ती) 185, 282 68, 271, 429, 494 भवंत बूहि भाया 441 भार 325, 409 बोक्कसा 438 / भारवहा 305 बीयं बुहा बूया 159 बति 293 Page #385 -------------------------------------------------------------------------- ________________ 288 प्रथमे परिशिष्टे विशिष्टशब्दाः सूत्राकाः भुज भुजो 32, 71, 220, 265, 275, भूत 385,388, 399, 609, 610 भूताभिसंका 551, 599 भूतिपण्ग(न) 357, 369 भूमि 306, 330, 331, 342, 362 भूमिचर भूय 603 भेरव विशिष्टशब्दाः सूत्राङ्क: भारिया 107, 186 भाव 16, 537,576 भावणाजोगसुद्धप्पा 611 भावविसोहि 54 भास 96, 230, 253, 406, 435 461, 517, 575, 602, भासवं 569 भासादुर्ग 601 भासादोस भासिउं भासिय भिउंजे भिंद 305,340 भिक्खाचरिया-अकोविय 167 भिक्खुचजा 201 भिक्खुभाव 199 भिक्खू 77, 78, 88,95, 105, 122, 126, 129, 143, 156, 162, 172, 179, 182, 194, 196, 210, 211,214, 218, 223 इत्यादि भिजाणे भितावयंति 336 भिदुग्गा 347 भिदुग्गं 347 253 भिन्नदेहा 345 भिन्नुत्तमंग 314 भिलिंजाए 285 भिसं 249 भिसंधए 603 भीरु 171, 204,205 भुज- 60, 91, 130, 191, 198, 215, 235, 236, 278 भुंजमाणा भुंजितुं 218 भुंजिया भंज भंते 510, 532 भूरिवण्ण 364 भेद 124, 126, 585 भोग 196, 197, 198, 278 भोगकामी 278 भोगत्थाए 295 भोच्चा 215, 226, 227, 228, 256, 393, 522 भोम 363 भोयणं 261 340, 345 633 मैम 473, 493,505 मए 280 मग्ग 217, 230, 497, 498, 499, 525, 546, 591, 616, 631 मग्गसार मग्गाणुसासंति 589 मग्गुका 523 मग्गू मच्चिया 412 मच्छ 61, 63, 169, 177, 312, 395 मच्छेसणं मज्ज 111, 112, 131 मज्झत्थ मज्झिम 390 मज्झे मज्झेण भिन्नकहा Page #386 -------------------------------------------------------------------------- ________________ 264 महीय सूत्रकृताङ्गसूत्रप्रथमश्रुतस्कन्धान्तर्गतविशिष्टशब्दसूचिः 289 विशिष्टशब्दाः सूत्राङ्काः । विशिष्टशब्दाः सूत्राङ्काः मज्झम्मि महापण्णे मणसा 53, 56, 110, 270, 298, महापुरिस 225, 228 416, 427, 430, 445, महाभवोघं 376 508,619 महामुणी 125, 460, 498,633 मणप्पदोसं महारह 165 मणबंधण 253 महालय मणुय 98, 125, 135, 583, 599 महावराह 405 मणुयामर 351 महाविहिं 109 मणुस्स 193, 260, 620 महावीर __27, 460, 613, 614, मणूसा 540 629 मणोरम 364 महासढ मण्ण(न्न) 57, 158, 159, 165, महासवा 194 167, 581, 582, 607 महासियाला मण्णंता 521 महिंद मतीमता 437, 497 मत्ता 142 महुरुल्लावा 186 मदाई 572 महेसि(सी) 66, 136, 300,368, ममाइणो 107, 119 377, 572 ममाती(ति) महोघ 142 मम्मयं 461 महोदधी 359 मयं(तं) 534, 629,630 महं 112 मरण 143, 176, 209, 554 महंत 310, 337, 342, 344 मरणाभिकंखी 496, 556, 579 | महंतरं 142 मल्ल महंताधियपोरुसीया मसीभबंति 315 महंतिउ 338 महत(तो) 121, 136, 365 मा महती 259 माइण महब्मय 493, 513, 527 माइल्ल 264 महब्मिताव 310,313,319, 343 माणणद्वेण महब्भूया(ता) 7, 8, 15 माणबद्ध 566 महरिसी 197, 227 माणव 6, 90, 489,546 महन्वय 145 माणि(NI) 116, 634 महाकुला 434 माणुसत्तं महागिरी 533 माणुसा 499, 500 501,528 माणुस्सए 621 महाणुभाग(व) 301, 358, 370 माणं 377, 428,531,598, 635 महानागा 432, 433 मात(य)रं 185, 247, 385, 403 323 137 415 . महाघोर Page #387 -------------------------------------------------------------------------- ________________ प्रथमे परिशिष्टे विशिष्टशब्दाः माता(य) मातिट्ठाण मामए मायण्णि माया सूत्राङ्काः विशिष्टशब्दाः सूत्राङ्काः 91, 107, 166, 441 112, 115, 116, 119, 461 124, 128, 131, 141, 138 66, 97, 377, 415, 428, 472, 530, 635 360 मायामोस मार मालुया 25, 66 191 मास माहण 6, 41, 67, 93, 95, 103, 111, 115, 116, 132, 139, 196, 352, 437, 438, 495, 566, 632, 633, 634 33, 39, 40, 255, 295, 372 मिग (य) मिच्छ 35 मूड 481 मुदागर मुद्धि 279 मुम्मुई मुम्मुर मुयच्चा 573 मुसल 345 मुसावाय 232, 243 446, 635 मुसं 65, 395, 429, 484, 494 मुहमंगलि 405 205 मुहुत्तग 234, 343 285, 329 मुंचेज मुंड 174 38,45,332, 589,590 मूढणेताणुगामि 45 मूल मेतिं मेधावी(वि) 55, 72, 298, 426, 481, 492, 549, 612, 626 मेयं 588 मेहावि(वी) 386, 423 मेहुण 232 मोक्ख 392, 393, 596 मोक्खविसारद 214 मोणपद 113, 118, 565 मोणं 596 मोयणा 597 मोयमेहाए 289 मोह 98, 108, 132, 154, 277, 491 मिच्छत्त 221 मिच्छ(च्छा)दिट्ठी 37, 40, 59, 237, 524, 527 मिच्छादंसणसल्ल मिच्छासंठियभावणा 178 मिज 97, 131, 315, 383, 390,613, 614 मित्त मिलक्खु(क्खू) 42, 43 मिस्सीभाव 263 मुक्क 359 2, 92, 255 मुच्छ मुच्छिय(त) 4, 95, 108, 146, 150, 193, 203, 212, 279 मुट्ठि 180 मुणिवेजयंते 371 मुणी 71, 77, 87, 102, 111, 329 mucca tstshaa tstshaa tstshaa tstshaa tstshaa bhyaa tstshaa tstshaa tstshaa bhyaa Page #388 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्गसूत्रप्रथमश्रुतस्कन्धान्तर्गतविशिष्टशब्दसूचिः 291 मंस विशिष्टशब्दाः सूत्राङ्काः । विशिष्टशब्दाः सूत्राङ्काः मोहणिज्ज 153 रागदोसाभिभूतप्पा 221 मंजुलाई 253 राति मंत 414 रातिंदियं 322 मंतपद रातिणिय 586 मंता(ती) 418, 493 रातो 282, 344, 490,558 मंदय 275 रामगुत्त 226 मंदा 10, 14, 35, 168, 169, राय 93, 196 171, 172, 175, 177, 201, रायमच्चा 196 202, 225, 229, 248, 277, रायिहि 128 रिसी 226 मंधादए 235 रीयति 115 393 रुक्ख 191,369, 381, 444 याण 166, 488 302, 341 यावि 95, 113, 138, 584 रुयग यंतसो 147 रुहिर 314, 345 रओहरणं 283 रूव 18, 401, 542, 556, 577 रक्खण-पोसण 26. रोगदोसस्सिय 418 रक्खसा रोगवं 144 रक्खसाया 547 रोवं(योति 105, 183 रज 278, 417 लक्खण 543 रजहीणा 168 लज 113 रणसीस लद्ध 148, 468 478 लद्धाणुमाणे रति 362, 369, 486,574 लढुं 203, 336, 628 रयण 448 लभ- 104, 106, 119, 140, 316 रथावेहि 282, 286 लवसत्तम 375 103,111,517, 629 लवावसक्कि 130 264 लवासंकी 538 रस 324, 444, 556 लवितं रसयाभिधाणा 381 लसुणं 393 रसवेजयंते 371 लाउच्छेदं 281 रसंतं 368 रहकारु 255 लाभट्ठी रहस्सं 264 लाभमयावलित्ते रहंसि 329 लाभतराय राईणिया 145 लालप्पती 491 राओ 294, 591 / लावइज्जा 404 रव लाढ 475 Page #389 -------------------------------------------------------------------------- ________________ 292 प्रथमे परिशिष्टे 323 वई 122 311 विशिष्टशब्दाः सूत्राङ्काः विशिष्टशब्दाः सूत्राङ्काः लाविय 106 लोहितपूयपाती लित्त 216 लोहितपूयपुण्णा 323 लिस्स 248 50, 174 लिएजा 618 वैगुत्त लुंच 280 वैरोयणिंद 357 लुंप वैहिंति लुत्तपणे 215, 218, 487 लुप्प(प्पं ती 4, 28, 91, 92, 101, वए(दे) 5, 41,47, 67, 453, 400, 577 463, 513, 515 लुप्पंत 441 वग्गुफलाई 281 लूस 172, 178, 303, 401, 598 वघातं 576 लूहं .167, 202, 271 वच्चघरगं 290 लेच्छती 566 बच्चसमूसियंगे 314 लेववं 102 बच्चे 632, 633, 634, 635, 636, लेस 487 637 लोइयं 185 वज्ज 257, 298,509 लउत्तम 374 वन करा लोए(गे) 9, 12, 14, 15, 41, 64, वज्जिता 66, 176, 185, 488, वज्झं वज्झस्स लोगतं 155 वहता लोगवाय वमाणसुहेसिणो 63 लोहती 620 वयं लोण 393 वडढती 541 लोद्धकुसुम 284 वड्ढेति लोद्धं 284 वण 45, 191, 369 लोभमयावतीता वणिय 145 लोभं 377, 635 वत 533 लोमादि 125 वत्तए 463 लोय(ग) 68, 101, 107, 134, 185, वत्तव्वं 462 240, 350, 379, 446, वत्थगंध 198 447, 488, 543, 546, वत्थधुवा 612, 626 वत्थयं लोल 309 वत्थीकम्म 448 लोलणसंपगाढ 316 वत्थं 276, 283, 401 लोहपहं वद 374, 395, 584, 5.88, 604 लोहविलीणतत्ता 347 / वदित्ता m s hm lh m sh sh m m s 286 Page #390 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्गसूत्रप्रथमश्रुतस्कन्धान्तर्गतविशिष्टशब्दसूचिः 269 वद्धं 328 . वयिं विशिष्टशब्दाः सूत्राङ्काः विशिष्टशब्दाः सूत्राङ्काः वदित्ताणं वारिया वद्धमाण 373 वारे 188 वद्धमंस 267 वालवीयण 454 वाससय 150 वमणंजण 448 वासं 291, 396, 422 वमंता 345 वाहं 147 वय 129, 143, 265, 305, 316, वाहछिन्न . 397, 558 वाहि-मच्चु-जराकुल वयण विउक्कम वयसा 110, 132, 298, 416 विउक्कसेजा 565, 570 508,619 विउक्कस्स वयं 47, 187, 189 विउट्टणं 555 वयंत 17, 43 विउढितेणं 123 विउसेज वर 484 विउस्स 50 वलय 204, 496 विउस्सिता(या) 6,50 वलयायताणं विऊ(दू) 79, 120, 148, 272, वलयाविमुक्के 556, 579 400, 464, 637 वलाइ 208 विओवात 207 ववहारादी 189 विओसज्ज 496 ववहारी 242, 501 विओसियं वस 72, 266, 350, 580 विंद वसवत्ती 73, 257 विकतंति 328 विकंथतिज्जा वसुमं 564, 617 विगतगेही वसोवगं विगत्तिऊणं 334 वह 340, 516 विगयगेही वहंति 341, 620 विगिंच 14, 20, 25 विगिंचए वाउजीवा 503 विग्गहीए 562 वाऊ 7,18,381, 444, 614 / विच्छते 147 वात(य) विजाणाति 42, 82, 591 वादं विजाणइ 613 वायावीरियं 263 विजाणाहि 287 वायं(या) 220,270,430, 489, विजा(या)णिया 69, 85, 161, 506 विजा(या)णंति 68, 434 वारिय 379 - विजोजयंति 318 606 वसु वाइ v Page #391 -------------------------------------------------------------------------- ________________ 294 prathame परिशिष्टे 568 विशिष्टशब्दाः सूत्राकाः । विशिष्टशब्दाः सूत्राङ्काः विजति(i)(ती) 13, 56, 158, 230, विद्धसणधम्म 120 504 विद्धंसमाण 624 विजभावं 544 विधुणिय 103 विजा विधूणयं 287 विजाचरणं विधूमठाणं 334 विजापलिमोक्ख 544 विन्नाय विजं 77, 120, 656, 399, 445, विपरीयास 454, 456, 459, 577 विप्पगब्भिय विज्झंति 308, 329, 341 विप्पजहाय 247 विदड्ढ 333 विप्पडिएति विणइंसु विप्पडिवण्ण 175 विणएज 577 विप्पणमंति 551 विणय 535, 580 विप्पमादं 580 विणस्सति 16, 81 विप्पमुक्क 79, 476, 481 विणास 8, 12 विप्परियासुवे(3)ति 382, 391, 545, विणासयंते. 389 विणासि विप्पहूणा विणिकस्स 321 विबद्ध 190, 192, 342 विणिघाय विभजवाद 601 विणिणेजा 533 विमण 169 विणिहंति 396 विमुक्क 495, 426 विणीय 407,482 विमुच्चती 19 विण्णत्तिधीरा 551 विमोक्खहेउ विण्णप्पं 296 विमोयणाए 567 विण्णवणाहि 144 वियड 71, 132, 401, 402, 455 विण्णवणित्थीसु 234-236 वियत्त वितक वियागरे 461, 624 वितहं 602 वियागरेंति वितिगिंछसमावण्णं 208 वियागरेंते 5.84 वितिगिंछाए वियागरेजा 559,574, 598,601 वितिगिच्छतिण्ण 475, 536, 585 वियाणे वित्त 5, 110, 158, 440, 443, वियास 329 491, 583, 594 वियाहिथ 144, 164 वितिच्छेय विरज 278 विदित्ता विरति 118, 244, 507 विदुमं 121, 159 विरय(त) 100,109, 135, 142,271, 308 / 400, 402 478,529 48 0. 516 विभ्रूण Page #392 -------------------------------------------------------------------------- ________________ विशिष्टशब्दाः विरतसव्वपावकम्म विरम विरायते (ती) विराहित्ता विरुज्झ विरूवरूव विरेयण विलंबगाणि विवज्जेज्जा विवण्णचित्त विवरीतपण्णसंभूत विवाद विविंच विवित्त विविठाण विसएसणं विससिणो विसण्णमेसी 388 243, 461 342 80 453 5]]- 127, 247 422 विवेक (ग) 96, 256, 409, 468, 478 524 440 विसरणा विसरणे विसम विस मिस्सं विसमंत विसय विसयपास विसयंगणाहिं विसलित्तं सूत्रकृताङ्गसूत्रप्रथमश्रुतस्कन्धान्तर्गतविशिष्टशब्द सूचिः सूत्राङ्काः 634 91 360, 363 525 222, 508,610, 619 250, 252, 540, 636 448 विसुद्ध विसूणितंगा विसोहइत्ता 548 257 विसार ए 569 विसार 596 विसिद्ध 358 विसीय 58, 147, 168, 169, 171, 172, 182, 201, 202, 225, 229, 526 156 335 368 480 242, 548 275, 479 61, 108, 124, 344 256 36 43, 485 277 विशिष्टशब्दाः विसोहिय विहतु विहत्थितं विहन्न विहर विहाय विहारगमण विहिंसएजा विहूणिय वही वीमंसा वीर वीरतं वीरिय से सूत्राङ्काः 219, 559 320 321 328 99, 140, 251, 258, 280 580 197 602 39 435 44 1, 99, 100, 109, 299, 376, 411, 432, 433, 469, 470 411 360, 411, 628 373 411, 467 519 वुच्च वुज्झमाण वुड्ढ त्रुटि वुत्त खुसि (सी) मं स सीमतो (o) वेगंतवदातसुकं वेणइया वेणुवा 90, 104, 552, 586, 587 389 42, 66 582, 610 86 429, 511, 610 367 537 378 218 372 284 285 369 343 वेणुदेव वेणुपलासिय वेणुफलाई वेतयंती वेतालिय वेतालियमग्ग 295 वेद वेदयित्ता वेदेही 110 28, 30, 52, 327, 349, 362 351 226 Page #393 -------------------------------------------------------------------------- ________________ 484 वर sar3अढी सढ वेस्सा देह 308 296 प्रथमे परिशिष्टे विशिष्टशब्दाः सूत्राङ्काः विशिष्टशब्दाः सूत्रका: वेधादीयं सग्घे 197 वेयैत्ता सच्च 156, 374, 537, 609 वेय(त)रणी 240,307 सच्चरत वेयाणुवीइ 265 सजीवमच्छ 314 वेयंति 384 सजोति 306, 330 3, 410, 439 489 सडिंडिम 291 वेराणुगिद्ध .481 60, 512 वेराणुबंधि 493 160 वेरी 417 सणप्फय 333 वेसालिया 61, 63 सणियाणप्पओगा 575 वेसालीए 164 सण्णिसेजा 262 वेसिया 438 सत(य) 325, 361 438 सतग्गसो 384 सततं वेहासे सतिविप्पणा वोदाण सतंसे 404 वोसट्टकाए 632, 633, 635, 636, 637 / सत्ता 6, 260, 476, 480, 503, वोसिज 210 वोसिरे सत्ति वंचैत्ता वंचयंति सत्तोवपातिया 11 541 सत्थादाणाई 446 377 सत्थार 558 वंति सत्थारभत्ती 605 वंदण 121 सत्थं 286, 334, 414 वंदणपूयणा सदा(या) 88, 113, 116, 117, वंफेज 461 157, 164, 170, 278, सौणी 49, 103 311, 320, 337, 339, सए 426 435, 464, 468, 518, सांगाइ 426 520, 593, 609, 618, सकम्मविरिय 419 634 सकम्मुणा 391, 441, 519 सदाजला 347 सक 359 सद्द 171, 252, 305, 317, 370, सक्कार 407, 556, 585 सगडं सद्द-फास 471 184 सद्दमहप्पगास सगिरा सद्दह 153, 270 307 243 325 सत्त वंझ वंता 541 410 सगा Page #394 -------------------------------------------------------------------------- ________________ विशिष्टशब्दाः सहंता सद्वियं सन्ना सन्नि सन्निधाणा सपरिग्गहा सपरिमाण सपेहाए सप्पि सफलं सबीयगा सभा सम 114, 124, 144, 146, 262, 285 समज्जिणित्ता 326 समण 6, 37, 41, 59, 63, 67,. 104, 114, 206, 261, 262, 271, 272, 278, 352, 355, 374, 524, 527, 632, 633, 635 385 283 251 291 समय 113, 115, 118, 155, 601 479 समणव्वदे समजापाहि समभिजाणे समभियावन्नं समयाणुपेही समयाणुस समयातीतं समागम समायरे समारभित्ता समारभेजा समारभंति समारंभ समालवेज्जा समव्वय समाहटु सूत्रकृताङ्गसूत्रप्रथमश्रुतस्कन्धान्तर्गत विशिष्टशब्दसूचिः सूत्राङ्काः 380 251 98 376 285 78 82 442 338 432 444, 503 375 587 471 410 222 312, 318 385, 386 339, 387, 415, 425 55, 510, 513 603 586 436, 487 विशिष्टशब्दाः सूत्राङ्काः समाहरे 426 समाहि 137, 473, 478, 494, 558, 583, 594, 604, 606 262 114, 122, 140, 211 223, 230, 245, 310, 380, 521 413, 485, 487, 570 355, 386, 481, 492 88, 116, 243, 355, 594, 603, 634, 637 584 189 342 421 596 345 123 100, 105, 135, 136, 141, 190, 210, 601 242, 376, 501 510 579 4, 293 69 424 623 623 323, 335 334 समा हिजोग समाहित (य) समाहिपत्त समिक्ख समित (य) समिती समीकत समीरिय समीहत समीहं समुग्गर समुच्छे समुट्ठिय (त) समुद्द समुद्दिस्स समुहमाण समुपपन्ने समुप्पाद समुद्वित समुस्सए समुरसए समुसिता (या) समूसितं समेच्च (चा) समोसरण समोसवेंति सम्मता सम्मत्तदंसिणो सम्म सय 297 545, 575 535 334 240 433 99, 586, 589, 590, 605 265 Page #395 -------------------------------------------------------------------------- ________________ 298 प्रथमे परिशिष्टे विशिष्टशब्दाः 379 सयंभु 317 सूत्राकाः । विशिष्टशब्दाः सूत्राङ्काः सयकम्म 242 सम्वदुक्खविमोक्खण 498 सयकम्मकप्पिय सव्वदुक्खा सयण 122, 198, 250 सव्वदंसी 356 सयणासणे 584 सव्वधम्म 423 सयपाणि 297 सव्वधम्मा 375 सयायकोवा सव्वप्पग सयं 3, 10, 29, 30 41, 43, सव्वफाससह 298 50, 68, 72, 187 348, सव्वलोय 350, 458 494 सव्ववाय 378 सयंकर्3a सव्ववारं सव्वसाहु 630 सयंभू 371 सव्वसो 100,432,433,436, सरहं 463, 511 सरण 57,76, 158,159,221,457 सव्वहा सरती 180 सव्वाणि 472 सरपादग सव्वाहिं 220, 408, 505 सरय सन्विदिय सरयंति 318, 329 सव्वे 16, 41, 72, 84, 160, 194, सरसंवीत 181 318, 491,505, 579 सराइभत्तं सव्वेंदियाणि 427 सराइभोयण 145 सव्वेहि 407 सरागत्था सव्वो सरीर 12 सव्वं 5, 13, 39, 41, 157, 189, सरोसं 345 241, 351, 379, 420, 430, सलिल 541, 548 431 सलिलं 372 479 सल्ल 121, 420 ससा 184 सल्लकत्तण 258, 280 सवातग 168 सहसम्मुइए 424 सविसेसजुत्ता 590 सहस्स __ 325, 343, 361 सव्वकामसमप्पित सहस्सनेता 338 सव्वगोत्तावगता सहस्संतरिय सव्वजगंसि 356 सहा 187 सव्वज्जुय 47 सहिय(त) 101, 140, 142, 134, सव्वट्ठ 117 161, 247, 634 सव्वतो 476, 481,577 सहीवायं 463 सव्वत्थ 82, 155, 156, 244, 507 / साइमणंत 213 सह Page #396 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्गसूत्रप्रथमश्रुतस्कन्यान्तर्गतविशिष्टशब्दसूचिः 299 425 विशिष्टशब्दाः सूत्राङ्काः । विशिष्टशब्दाः सूत्राङ्काः साउ(दु)गाई 403, 404 सिक्खं सागपागाए 282,287 सिज्झिसु 394, 397 सागर 259 सिणाणादि 402 सागारियपिंड 452 सिणाणं 449 सातागारवणिस्सित सिणाति सातागारवणिहुत 428 सित(य) 88, 103, 388 सातं(य) 230, 316, 382, 394, सिद्ध 74, 163, 228 सिद्धि 73, 74, 225, 368, 394, सादियं 429 395, 398, 399 साधम्मिणी 272 सिद्धिपहं 109 साधुमाणी 560 सिया 14, 76, 95, 113, 118,176, साधुसमिक्खयाए 352 188, 209, 234, 236, 394 सामणिय 403 इत्यादि सामणेराए 290 सिरीए सामली 369 सिरीसिवा 93, 124, 395 सामाइय 127, 130, 141 सिरं 304, 334 सायाणुगा 146 सिला 309, 332 सार सिलोग(य)कामी 479, 495, 578 सारेंति 136 सिलोग-पूयण 154 सारक्ख सिलोगं 458 सारक्खणट्ठाए सिलोयगामी 568 सारेह सिवं 164 सारंभा 219 सिसुपाल 165 सावज्ज 523 सावासगा 581 सीउण्हं सासत(य) 15, 74, 81, 546, 554 सीओदगपडिदुगुंछिणो 130 साहइत्ताण 630 सीतफास 455 सीतोदगसेवण 392 साहरे 427 सीतं 168 साहस 251 सीय 195, 272 साहसकारि 490 सीलं 353, 368, 369, 557 साहुजीवि 196, 211 सीसं 320, 340 साहू 519, 537 सीहलिपासग 288 साहता सीहं 254, 372, 492 सि 325 सुअ(य) 148, 206, 605 सिओदग 397 सुअक्खातधम्म 475 सिक्ख 303, 425, 453, 468,580 सुअ(य)क्खायं 269, 411, 421, 609 514 212 सिही साह Page #397 -------------------------------------------------------------------------- ________________ 300 प्रथमे परिशिष्टे 567 139 AN 259 सुत सुता 0. विशिष्टशब्दाः सूत्राङ्काः सूज्जुयारे 563 सुकं सुगै सुचिण्णं सुज्झोसित सुठिच्चा सुण 419, 424,437, 473,500,502 सुणी 172 सुणेत्ता 305 सुहा 278 सुण्हा 105 सुतत्तं 316 सुतबस्सि 258, 469, 475 307, 323 सुतं 269, 460, 622 सुत्तं 605 सुदेसिय 164 सुदंसण सुद्दा 438 सुधम्मा 375 सुधीरधम्मा सुद्ध 70, 264, 433, 495, 520,525, 596, 603, 625 सुद्धलेस्स 364 सुद्धसुत्त सुनिरुद्धदंसण 153 सुन्नघर 123 सुन्नागारगत(य) 125,126 सुप्प(प)NNa 469,601 सुप्पिवासिय सुप्पुक्खलग 289 सुंफणि 287 सुवंभचेरे सुभि सुमणो सुमूढ 490 विशिष्टशब्दाः सूत्राङ्काः सुयाहिए सुरक्खिय 251 सुरा 547 सुरालय सुलभ 89,91, 161 सुलूहजीवी सुवण्ण सुविणं सुविभावितप्पा सुविमुक्क सुविवेग 139 सुविसुद्धलेस्स 298 सुव्वत(य) 91, 155, 162, 179, 199, 243, 412,435, 631 सुव्वती सुसमाहरे सुसमाहित सुसमित सुसाधुजुत्ते सुसाधुवादी सुसामाइय सुसिक्ख 414, 580,604 सुसुक्कसुकं 367 सुसेहंति 190 सुसंजत 510, 637 सुसंवुड 110, 140 104 सुस्सूसमाण सुह 28, 29, 396 सुखदुक्खसमन्नित सुहरुवा 464 260, 422 सुहिरीमणा 294 सुहुम 116, 121, 182, 248 सूईसुत्तग 289 सूतीगो सूयर 584 सुहि 580 486 192 Page #398 -------------------------------------------------------------------------- ________________ सूर संग संजत सेट्ठ 93 संजल सूत्रकृताङ्गसूत्रप्रथमश्रुतस्कन्धान्तर्गतविशिष्टशन्दसूचिः 301 विशिष्टशब्दाः सूत्राङ्काः । विशिष्टशब्दाः सूत्राङ्काः 165-167 182, 193, 194, 408 सूरपुरंगमा 209 संगतिय सूरिय 357, 362, 364, 591 संगाम 166,171 सूरोदय संगामकाल 204,209 सूलविद्धा 336 संगामसीस 409 सूला 308, 321, 336 संछिण्णसोत 637 सूक्च्छेयाए 286 87, 123, 138, 154, 155 366, 369, 370, 371, संजम 114, 143, 378 373-375 संजमेत्ता 474 सेट्टि 467 सेण संजीवणी 335 सेयविय संजोगा 241 216, 218, 291, 588, 589 संठव 294 57, 60, 167, 214, 406, संठवित्तए 105, 106 511, 567, 772, 575, संडासगं 288 598,615, 621 संतच्छणं 313 संतत्त 177 161 संतप्पति 332 सेह107, 167,582, 592 संता 32, 33, 294, 536 सेहिय 29 संतावणी 332 सोगतत्ता 334 संति 7,11,15,195,244,507,512 सोच्चा 45, 156, 194,443,483, संतिं (=शान्तिम्) 557, 595 27, 528 संतिण्ण 144 सोयकारी 594 संतिमे सोयपलिच्छिण्ण संतोसिणो 549 सोयरा संतं सोयरिया(य) 5, 336 संथरे 123 111 संथव 94, 121, 148, 259, 262, संक33, 34,37,38, 601 296, 483 संकमट्टाए संथुत संकलिया 346 संदंति संकिय(त) 33, 37 संध 251,472,518,530,531,600 संखय 111, 112, 131, 152, संधि 20-25, 618 224, 246, 597 संपगाढ 332,546 संपण्णे 609 संपति 367 / तयिसंप 387 सेस सेसग 184 संखा संखाए संखंदु Page #399 -------------------------------------------------------------------------- ________________ 302 विशिष्टशब्दाः संपराय (ग) संपलिति संपसारए संपसारी संपातिम संपिट्ठ संपुच्छणं संपूयणं संबद्धसमकप्प संवाहिया संबुज्झ संभम संमत संमिस्स भाव संमुहीभूय (त) संलोकणिज्जं सं बच्छरं संवदेज्जा संवर संवसे संवास संविज्जए संविधुणीय संवीत संवुड संवुकम्म संवुडचारि संसग्गि संसग्गिय संसय संसार प्रथमे परिशिष्टे सूत्राङ्काः 349, 018 34 138 452 387 285 हृण 457 हणतं 479 हण्णू 212 हता 344 हत्थ संसारचक्कवाल संसारपरिवडण संसारपारकंखी संसारपारगा 89,391,493 229 228 487,539 616,629 276 543 599 69, 555 4 71, 110, 117, 163, 254, 430, 509, 534 143 56 256, 272, 273, 296 199 636 180 128 464 422 50, 59, 112, 213, 384, 540 26 71 59 21 विशिष्टशब्दाः संसुद्ध संसेदया संसेय संयया संसोधितं हत्थकम्म हत्थपादछेदाए hattha'ssa-रह- आण हथव हत्थी हम्म हम्ममाण हर 381 597 100, 163, 305 3. 512 115 344 313, 328, 339, 427, 474 453 267 197 341 181, 192, 372 332, 335, 343, 348, 014 307, 319, 410, 467 90, 396, 397, 440, 491, 581, 582 117 227, 388, 455 125 178 292, 294 हरए हरिय(त) हरिस हरिसप्पदोस हवंति हस हायती हासं हिंड हिंस हंसतं हिप्पसूताई हितदं हितं हियास एजा हिरणं हिम सूत्राङ्काः 114 280 444 465 541 600 160 52, 85, 303, 350, 385 389, 505, 506 482 493 575 134, 546, 589 486 189 562 Page #400 -------------------------------------------------------------------------- ________________ 128 सूत्रकृताङ्गसूत्रप्रथमश्रुतस्कन्धान्तर्गतविशिष्टशब्दसूचिः 303 विशिष्टशब्दाः सूत्राङ्काः । विशिष्टशब्दाः सूत्राकाः हीणनेत्त होइ(ति) 8, 12, 71, 73, 147, होमतो 205, 251, 260, 281, हुत 392, 398 303, 348, 406, 432, 42, 404 हेउय 17 होंति 261 हेचा 76, 143, 385, 403, 517, 629 होलावायं हंता 415 हेमन्तमास 168 हेमवण्ण 362 / हंस 294 होज हेह 153 [2] सूत्रकृताङ्गसूत्र[सूयगडंगसुत्तद्वितीयश्रुतस्कन्धान्तर्गतविशिष्टशद्धसूचिः सूत्राङ्काः 0 , 14 640,641,642,643 704 704,710 743 696 648 74-744 853,856 विशिष्टशब्दाः सूत्राङ्काः अओमतेणं अकडा अकम्मभूमगाणं अकम्म अकम्हादंडे अकरणयाए 705, 867 अकस्माद् 698 अकिंचणा अकिरिए अकिरिया 651,655 अकिरियाकुसले 747 अकिरियावादीणं 717 अकुसल 640, 641 अकेवले 710, 712, 713 अकोह 682, 714 अकंटयं 646 अकंते 669 अक्खयं 833 अक्खाय(त) 752, 783 अक्खोवंजण-वणलेषणभूयं 688 अक्खंति 798 विशिष्टशब्दाः अखेय(त)ण्ण(न्न) अगणि अगणिकाएण (णं) अगणिकायत्ताए अगणिकायं अगणिज्झामिते अगणीणं अगार अगारपरिबूहणताए अगारपोसणयाए अगारहेडं अगारातो अगारिणो अगिलाए अगता अगंथा अग्गबीया अग्गि अग्गिथंभणय अग्गे अघतं 695,700,709 849,853,856,857 794.795 804 714 722 650 718 713 847, 852 Page #401 -------------------------------------------------------------------------- ________________ VVVV 5 714 अज्जो 304 द्वितीय परिशिष्टे विशिष्टशब्दाः सूत्राङ्काः विशिष्टशब्दाः सूत्राङ्काः अचित्त 685, 738-739, 743, 745 अड्ढे 843 अचियत्तंतेउरघरपवेसा 715 अणगार 653, 707, 714, 802 अच्चीए 714 अणगारियं 848, 853, 856 अच्वंतविसुद्धरायकुलवंसप्पसूते 646 अणजधम्मा अच्छराए 710 अणजे अच्छेज्ज 687 अणट्ठाए अछत्तए अणट्ठादंडवत्तिए अजाणमाणा 825, 835 अणट्ठादंडे अजाणित्तिह 835 अणद्वे 715 अजिणाए अणणुताविया 752 अजीवा अणतिक्कमणिज्जा 715 अजोगरुवं अणतिवातिथं 689 अजवियं 689 अणभिगमेणं 870 अज्जावेय(त)व्व 706, 720 अणवकंखमाणा अजिणित्ता 815, 829 अणवद(य)ग्ग ___ 719, 720, 755 871 अणवलित्ते अज्झथिए 694, 702 अणसणाए 714-715 अज्झयणे 638, 694 अणागतं अज्झोरुहजोणिएसु अणाढायमीणे 868 अज्झोरुहजोणिय अणातिय 720 अज्झोरुहत्ताए 724 अणादि(दी)य 656, 755 अज्झोरुहसंभवा 724 अणायारं 754, 756, 758, 760,764 अज्झोरुहाण(णं) 724, 729, 731 अणारिय 646, 667,694, 705, 710, अज्झोरुहित्ताते 724 711, 712, 804, 818 अज्झोरुहेसु 724 अणारंभ 713-714, 859 अज्झोववण्णा(ना) 706, 713,808 अणासव 714 अज्झाणोवगते अणिगूढाणं 870 अट्ठमे 702,714 अणिजूढाणं 870 अट्ठाए 856, 857 अणिजाणमग्गे 710 अट्ठाण 819 अणि? 669 अट्ठादंडवत्तिए अणिधण 656 अट्ठादंडे अणिम्मित(म्मेय) 656 अट्टि 650, 679, 696, 704, 753 अणियत्तदोस 839 अद्विमिंजपेम्माणुरागरत्ता अणिरए 655, 658 अद्विमिंजाए 696 अणिसट्ठ अढे 644,715 अणिहे अणुगमियाणुगमिय 724 731 अटुंसे Page #402 -------------------------------------------------------------------------- ________________ विशिष्ट शब्दाः अणुगाभिए अणुगामियभावं अणुगंतव्वा अट्ठा अणुतावियं अणुत्तर अणुदिसातो अणुदिसं अणुवरया अणुवसं अणुपरियहिस्संति अणुवस्स 710 पा 865 अणुपालेमाणा 715, 856, 857 अणुपुट्टिय (त) 638, 640, 641 अणुपुव्वेण (णं) 646, 732-735, 737,848 अणुप्पग्रंथा अणुपसि अणुपवादेणं अणुवट्ठिता अणुवधारियाणं अणेलिसा अणोरपारे अणोवाहणए अनंतकरा अणुवी अणुव्वते अणुसूयत्ताए - अणुसूयाणं अआउए अगभवणसय सन्निविट्ठा अण्णमण्ण चोरते अण्णाणयाए अण्णाणियवादी सूत्रकृताङ्गसूत्र द्वितीयश्रुतस्कन्धान्तर्गत विशिष्टशब्दसूचिः अण्णात चरगा अतिआतरक्खे सू. 20 सूत्राङ्काः 709 709 745 710 847 799, 854, 869 643 689 821, 827 719-820 714 714, 715 852 677, 689 870 677 694 689 792 738 710 842 757 835 714 796 761, 789 821 870 717 714 710 विशिष्टशब्दाः अतिउति अतियरंति अतीत अतेणं अस्थी अत्थेहि अथिर अदिट्ठ अदिट्ठलाभिया अण्णादाण अदिण्णादाणवत्तिए अदिणं अदुक्खं अदुत्तरं अदंतवणगे अद्धमास अद्धमासिए अद्धवेतालि अधम्मक्खाइ अधम्मपक्खस्स अधम्मपलोइणो अधम्मपायजीविणो अधम्मलजणा अधम्मसील समुदायारा अधम्माणुया अधम्मिया अधम्म अनिरए अनिव्वाणमग्गे अन्न उत्थिया अन्नकाले ऽअन्नगिलातचरगा अन्नयर अन्न (= अन्न) अन्न (अन्य ) अन्नहा अन्निं (अन्याम्) 305 सूत्राङ्काः 661 846 680, 707 699 817 802 788 870 714 856 694, 701 701 682 708, 714 714 713 714 708 713 694, 710, 713, 717 713 713 713 713 713 713 694, 713, 767 651 710 645 688, 710 714 855 688, 690, 708, 710 697 105 697 Page #403 -------------------------------------------------------------------------- ________________ 306 विशिष्टशब्दाः अपचक्खाणी अपचक्खायं अपच्छिममारणंतियसंलेहणाझूसणाझूसिया 857 865 714 710 713 677, 713, 714, 860 842 653 748, 749, 751 752 714 653 656 856 अपंडित 640, 641 714 अप्पकंपा अप्पडिविरता (या) 713, 715, 858, 860 अपसिहयगती 714 अप्पडियपच्चक्खायपावकम्मे 747, 749, 751 852, 856, 858 861 869 713, 853, 854 अप्प (प)त्त 639, 640, 641, 642, 643 अपरिहा 715, 860 714 667 864 714, 786, 835, 830 715, 860 645 669 अपसिबद्धा अपडिविरता अपत्तियबहुले अपरिह अपरिभूते अपसू अपरसतो अपासओ अपुलाभिया अपुत्ता अपुरोहिता अपेचा प्रथमे परिशिष्टे सूत्राङ्काः 747 852, 856, 858, 864 अप्पत (य) र (रा) गा अप्पणा अप्पणी अप्पतरो अप्पमत्ता अप्पयरा अप्पाउया अप्पाण ( N) अप्पारंभा अप्पाह अप्पिए अपिच्छा अप्पिय संवासाणं 715, 860 719 विशिष्टशब्दाः अप्फालेत्ता अबाले अबोहिए अबोहिय अबोहीए अक्खाणाओ अब्भपडल अब्भाइक्खंति अभिंतरिया अब्भुट्ठामो अब्भुट्ठेति अब्भुट्ठेति अब्भुवगतं अभिओगेणं अभक्कमे अभित करक अभिक्खलाभिया अभिगत (य) जीवाऽजीवा अभिगता अभिगिज्झंति अभिजोएणं अभिझझाउरा अभिनंदह अभिघारयामो अभिनिव्वट्टमाणा अभिनिव्वट्टित्ताणं अभिभूय अभिरूवा अभिसमण्णागते अभिसंबुड्ढा अभि अभोच्चा अमई अमज्जमंसासिणो अमणक्खस्स अमणामे अणु सूत्राङ्काः 710 639, 640, 641, 643 811, 816 713, 715 870 683 745 847 713 854 710 705 850 846 639, 640, 643 710 714 715, 843 715 710 846, 848 710 848 799 732, 733 650 660 628 660 660 687 856 80 714 748,749 669 669 Page #404 -------------------------------------------------------------------------- ________________ 714 710 716 854 रू . सूत्रकृताङ्गसूत्रद्वितीयश्रुतस्कन्धान्तर्गतविशिष्टशब्दसूचिः 307 विशिष्टशब्दाः सूत्राङ्काः । विशिष्टशब्दाः सूत्राङ्काः अमाण 682, 714 अवितह 854 अमाया अविधुणिया 752 अमायं 718 अविप्पहाय 807 अमित्तभूत 749-751 अवियत्त 640, 641 अमुच्छिए अवियाई 845, 846 अमुत्तिमग्ग अवियारमण-वयस-काय-वक्क 747, 749, अमुयाणं 870 752 अमेहावी 640-641 अवियं(अं)तसो 655, 657 अमोक्खाए 786 अविरए 752 अय 745 अविरतिं 716 अयगराणं अविरती अयगोले 713 अविरते 747, 749, 751 अयोमएणं 718 अविविंचिया 752 अरई अविसंधि अरणीतो 650 अविहिंसितं 688 अरतीरतीओ अवंझा अरविंदत्ताए 730 अव्वत्तरूवं 833 अरसाहारा 714 अव्वयं 833 अरहता 707 अव्वोगडाणं अलसगा 710 अव्वोच्छिण्णो 866, 870 अलाउयं असच्चा 818 अलूसए 682 असण-पाण-खाइम-साइमेणं अलोए असणेण 652 अलोभ असण्णिकाय 752 अवएहिं. असण्णिणो 751-752 अवगजोणियाणं 731 असण्णिदिटुंते 751 अवगत्ताए 730 असमाहडसुहलेसे 705 अवगाणं असल्लगत्तणे 710 अवगुंतदुवारा असवणयाए 870 अवमण्णेति असिलक्खणं अवराहसि 704, 713 असुभ 669, 713 असमुच्छिया 752 अवहरति 710 असव्वदुक्खपहीणमग्गे 710, 712,713, अवहरावेति 710 716 अवाआउडा 714 असहिजदेवाऽसुर-नाग-सुवण्ण-जक्साविउस्सिया 809 रक्खस-किन्नर-किंपुरुस-गरुल-गंधश्वाविण्णायाणं महोरगादीएहिं 715 dw? 715 82, 714 715 अवरं 820 870 / Page #405 -------------------------------------------------------------------------- ________________ 811 655, 713 713 308 प्रथमे परिशिष्टे विशिष्टशब्दाः विशिष्टशब्दाः सूत्राङ्काः असाहु 816 अहालहुसगंसि 713 असाहू(धू) 615, 651, 710, 712, अहावका(गा)सेणं 723, 732-737 713, 716, 780 अहासुहं असिणाइत्ता 856 अहिए(ते) 704, 713 असिद्धिमग्गे 710 अहिंसयं असिद्धी 778 अहियासिजति 714 असीलं अहिसमेति असुभा अहीणं 735 असुयाणं 870 अहे 800, 817 असूई अहेभागी 739 असेसं 783 अहोनिसं 751 असंजते(e) 747, 751, 752, 822 आइक्खतेण्हं असंजयाविरयापडिहयपच्चक्खायपावकम्मे आइक्खमाणो 788, 790 751 आइक्खामि असंतएणं 748, 749 आइक्खियव्व 705, 854, 855 असंविजमाणे 648, 649 आइक्खंति 705 असंवुडे 747, 749, 752 आइगरे असंसइया 702 आउए असंसहचरगा 714 आउं 860, 865 असंसुद्धे 710 आउडिजमाणस्स अस्माकं आउत्तं अस्समण 794, 855 आउमण्णहा 848 अस्साय(तं) 679, 753 आउयं 850, 858, 859 अस्सिंपडियाए आउसरीरं 723 अस्संजते(e) आउसिणेहं 733 अस्संजयस्स 854 आउसो 837, 845, 847, 852 अहटे 820 आउसंतेणं अहणंतस्स 748, आउसंतो 845, 848, 851, अहमंसि 865 853-855, 866, 869 अहतवत्थपरिहिते 710 AU 656, 675 अहम्मिया 858 आएहिं अहाकडाई आओगपओगसंपउत्ते 646, 843 अहादरिसियमेव 845 आगमि(मे)स्सा 680, 707 अहापरिग्गहितेहिं 715 आगमिस्साणं 710, 713 अहाबीएणं .. 723, 732-737 आगमेत्ता अहारिहं 705 आगमेस्सभद्दया अहालहुगंसि 704 / आगमेस्सा 852 6 Page #406 -------------------------------------------------------------------------- ________________ विशिष्टशब्दाः आगम्म आगासे आगंतागारे आगंतु आगंतुं छेया आगंतुं भेयाए आचार्य आढाति आणाए आण माणस आतगुत्ते आतट्ठी आतपरक्कमे आह आत आता आतोडिजमाणस्स आदहणाए आदा (या) सो आदाणातो आदाणेणं आदाय आदिकरा आदियति आदियावेति आदियंति आ आबासि आभा गणो आभागी आमयकर इ आमरणंताए आमलए आमलकं आमंतित्ता आयछट्ठा सूत्रकृताङ्गसूत्र द्वितीय श्रुतस्कन्धान्तर्गत विशिष्टशब्दसूचिः सूत्राङ्काः 640-643, 854, 855 656 801 720 719, 720 719, 720 749, 751, 753 869 841 710 721 721 721 721 695 650 753 648 858-862, 865 683 710 754 718 701 701 701 688 714 719, 720 696 708 853, 858, 859, 860, 861 650 650 644 656 विशिष्टशब्दाः आयजीविया आयजोगी आयजोणियाणं आयते आयत्ताए आयदंड निफेड आयपज्जवे आयमणि आयरक्खिते आयरिय आयस्स आया आयाणव आयाणह आयाणियव्वं आयाणुकंप आयाणं आयाणभंडमत्तणिक्खेवणासमित (य) आयामेत्ता आयारसीले आयारो आयावगा आयाहिणं आयाहिते आयंबिलिया आरण्णया आरामागारे आराहित्ता आरार्हेत आरिए आरिय आरुत्ता आरेणं आरोप 309 सूत्राङ्काः 788 721 731 649 728 809, 811, 827 721 648 708 721 653 805, 807 747 707, 714 841 853, 855 853, 855 721 731 698. 822 661 714 873 840 714 706, 712, 861 801 714 714 714, 715, 716 646, 667, 705, 711, 732, 803 814 854, 855 815 Page #407 -------------------------------------------------------------------------- ________________ 310 प्रथमे परिशिष्टे सूत्राकाः 718 696 647 647 753 856 872, 873 750 789 653 713 732, 734 793, 795 710 विशिष्टशब्दाः सूत्राकाः । विशिष्टशब्दाः आरंभट्ठाणे इंगालाणं आरंभयं इक्कडा आरंभसमारंभ 710, 713 इक्खागपुत्ता आरंभसमारंभट्ठाणे इक्खागा आरंमेणं 710 इच्चत्थतं आलावग 711, 728, 729, 743, इच्चेवं 746 इच्छापरिमाणं आलिसंदग 713 इच्छामो आलुपह 651 इड्ढीए आलोइयपडिकंता 715 इणढे आलोएति 705 इन्हि आवसहिया 706, 861 इत्तरिए आवसंति 837 इत्थिकामभोगेहिं आवि हवेमो 710 इस्थिकामेहिं आविद्धमणिसुवण्णे इत्थित्ताए आसण 713 इत्थियाओ आसमघातंसि इत्थिलमखणं आसमस्स 710 इत्थीए आसव-संवर-वेयण-णिजर-किरिया-'हिकरण- इत्थीगुम्मसंपरिखुडे बंध-मोक्खकुसला 715 इदा(या)णिं आसालियाणं 735 इमे आसुपण्णे इरियावहिए आसुरिएसु इरियावहिया आसुरियाई 708, 861 इरियासमित(य) आसंदिपेढियाओ 856, 857 आसंसं इसीयं आहङद्दसियं इस्सरकारणिए आहव्वणिं 708 इस्सरियमद आहाय कम्म 793, 794 उक्कापायं आहारगुत्ते 747 (746) उक्कंचण आहारपरिण्णा 722 उक्खित्तचरगा आहारिया 821 उक्खित्तणिक्खित्तचरगा आहारेंति 723 उक्खूतो आहरेमो 710 उग्गपुत्ता आहारोवचियं उग्गमुप्पायणेसणासुद्ध आहिजति 696 उग्गह(हि)e आइंसु 748 उग्गा 732-735 710 854, 855 694 706, 714 693, 826 इसि 659, 662 650 688 714 647 Page #408 -------------------------------------------------------------------------- ________________ उदरं 714 710 सूत्रकृताङ्गसूत्रद्वितीयश्रुतस्कन्धान्तर्गतविशिष्टशब्दसूचिः विशिष्टशब्दाः सूत्राङ्काः । विशिष्टशब्दाः सूत्राङ्काः उच्चागोता(या) 646, 667, 694 उच्चारपासवणखेलसिंघाणजल्लपारिट्ठावणिया- उदसी समित(य) 706, 714 उदाहर्ड उच्चावया 714 उदाहरेजा 819 उज्जया 718 उदाहरेजासि 841 उजोवेमाणे उदाहु 853-867, 869 उज्झिआउं उदीणं 646, 865 उट्ठाए 854 उदीरिया 707 उठेइत्ता 854 उद्दय 810 उड्डहित्ता 704 उद्दवैत्ता उड्ढभागी 739 उद्दवेयव्वा उड्ढसालाओ उहविजमाणस्स 679, 753 उड्डाण 710 उद्दवेत(य)व्वा(व्वो) 706,719, 720 उड्ढं 800, 817 उद्दालेत्ता 704 उण्णिक्खिस्सामो 642, 643 उद्दिभत्तं 823, 826 उत्तरपुरत्थिमे 842, 844 उद्धियसत्त 646 उत्तरातो 642 उद्धियकंटक 646 उदग(-उदक) 713, 729, 740, 741, उन्निक्खिस्सामि 639-641, 643 742 उन्निक्खेय(त)व्वं 640, 641, 642 उदग(पेढालपुत्रः) 847, 848, 852, 867-869 उप्पतर्णि 708 उदगजाए उप्पताहि 643 उदगजोणिय 729, 730, 740, 741, उप्पतिते उप्पण्णंसि 714, 715 उदगतलमतिवतित्ता . 713 उप्पलत्ताए उदगत्ताए 730, 740, 741 उप्पाय उदगपोक्खले उब्भिजमाणे 733, 635 उदगबुब्बुए उरपरिसप्थपलचरपंचिंदियतिरिक्ख उदगसाला 844 जोणियाणं 735 उदगसंभवा 729, 730 उरपरिसप्पाणं 736, 737 उदय= उदक 639, 640, 641, 645, उरभिए 729, 730, 731, 740, उरब्भियभावं 741, 748 उरब्भं 823 उदय 809, 810 उरालमाहारं उदय (पेढालपुत्रः) 845, 847, 848, उलूगपत्तलहुया 705 851, 870-873 उल्लंबिययं 713 उदयट्ठी 805, 806 / उवकरणं 742 708 709 Page #409 -------------------------------------------------------------------------- ________________ 312 विशिष्टशब्दाः उक्खडेत्ता उवक्खाइजंति उवक्खाइत्ता उवचरगभावं उवचरित उवजीवणिजे उवजीवंति उवावेत्तए 854, 855 उति 683, 689, 852 उवणेत्ता 787 उवदंसेभि 644 उवधारियाणं 870 उवलद्वपुण्णपावा 715 उवलमंति 650, 713 761 उवलित्ते उववज्ज (जं) ति उववत्तारो 846, 851, 852 861 उववन्ना (NNA) णं 846, 847, 851, 852 646 उववाइए उवसंकमेज्जा 854, 855 उवसंत 682, 683, 694, 714, 852 उवसंपज्जित्ताणं 872, 873 उवागच्छति 845, 873 उवागच्छित्ता 845, 873 801, 802, 804 665 728 649 704 उवेति उवेहाए उओधलियत्ता उसिणे उसोदविण उसुं उस्सण्णं उस्सासनिस्सासे हिं ऊणातिरित्ता ऊरू ऊसविय ऊसितफलिहा ऊसिया प्रथमे परिशिष्टे सूत्राङ्काः 823 751 709 709 709 710 718 698 713 -714 801 675 696 715 638 विशिष्टशब्दाः एककारसमे एगखुराणं एगच्चा एगजाया एगट्ठा एगदेसेणं एगपाणाए एगपाणातिवायविरए एगंतचारी एतदंडे एतबा एगतमिच्छे एतमेव एगंतयं एतसम्मे एतत्ते एतारूव एताव एतावया एत्ताव एत्थं एलमूयत्ताए एवमे एवमेव एवमेव एवंगुणजातीयस्स एसकालं सणासमित (य) एसिय ओबोलित्ता ओयणं ओयं ओलइए ओलंबितयं ओणिहिता ओवतणि ओसह मेसजेण सूत्राङ्काः 705 734 714, 715, 860 714 664, 848 732, 733 852 851 787 747, 749, 752 747, 749, 752 710, 712, 713, 716 789 790 714, 715, 716 747, 749, 752 714, 854, 855 657 806 865 854 706, 712, 861 870, 871 650 650, 749, 853 748 832 707, 714 688 704, 713 732 732, 733 820 713 714 708 715 Page #410 -------------------------------------------------------------------------- ________________ 731 704 अंके 745 अंगं अंजू अंड अंडए 0 0 W सूत्रकृताङ्गसूत्रद्वितीयश्रुतस्कन्धान्तर्गतविशिष्टशब्दसूचिः विशिष्टशब्दाः सूत्राङ्काः । विशिष्टशब्दाः सूत्राकाः ओसहि 710, 726, 729, 731 कटुसेजा 714 ओसहिजोणियाणं कडगतुडितथंभितभुया 714 ओसा कडगा ओसिंचित्ता कडग्गिदड्ढय 713 ओसोवर्णि 708 कडुए ओहयकंटकं कडुयं 713 ओहयमणसंकप्पे . कढिणा ओहयसत्तू कणग अकंड्या 714 कण्णच्छिण्णयं कण्हपक्खिए 710, 713 708 कण्हुइराहुस्सिता(या) अंजणं कतबलिकम्मे 677, 799 कती 733, 735 कत्थइ 714 कप्पति अंतचरगा 714 कप्पावेति अंतजीवी 714 कप्पितमालामौली अंतद्धाणिं 708 कप्पेति 710 अंतरदीवगाणं 732 कप्पेमाणा 713-715 अंतरा 639, 640,641, 643 कप्पंति 854 अंतलिक्खं 708 कप्पंतं अंताहारा 714 कब्बड0 691, 869, 872, 873 कम्म 645, 850, 867 अंतो 713 कम्म0 733, 734 अंतोसल्ले कम्मकडाए 732 अंतं 720, 721, 854 कम्मकराणं 688, 713 अंदुबंधणाणं 719 कम्मकरीणं 688 अंदुयबंधणं 713 कम्मगतिया 746 अंबिले 649 कम्मगं ककसं कम्मठितिया कक्खडफासा 713 कम्मणिजरहताए कक्खडे कम्मणियाण(निदान) 723, 724, 728, कच्छ0 भाणियत्ताए ___ 729, 730, 740, कच्छंसि 698 741-745 कजति 747 कम्मबितिए 703 कजति 714 कम्मभूमगाणं 732 639 / कम्मविवेगहेडं 811 अंतिए 705 730 Page #411 -------------------------------------------------------------------------- ________________ 314 प्रथमे परिशिष्टे विशिष्टशब्दाः सूत्राकाः 713 कयाइ 708 645 विशिष्टशब्दाः सूत्राङ्काः कम्मुणा 713, 746, 850 कम्मे 747, 748 कम्मोवगा 723, 724, 726 कम्मोववण्णगा 723 कम्मोववन्ना 723, 725 कम्मंता 713, 715 कयकौयमंगलपायच्छित्ते 710 कयरे 848 कयविक्कय 754 करए 739 करणकारवणातो 713 करतल 650 करतलपल्हत्थमुहे करिंसु 721 करिस्सामो 856 करिस्संति 719-721 करेजा 817 करेंति 721 करेति 751, 873 करेमि करेमो करेह 856 करेहि 873 कलम 713 कलहाओ कलुसं कलंबुगत्ताए कल्लाणगपवरमल्लाणुलेवणधरा 714 कल्लाण 651, 655, 781, 182, 869 कल्हार0 कवड 713 कवालेण 679, 704, 753 कवि 698, 710 कविंजलं 698, 710, 713 कवोत(य)ग 698, 710, 713 कवोतवण्णाणि 648 कसाए कसिणं 714 कसेण 704 कसेरुयत्ताए 730 कहेंतस्स कहेंति 836 काऊअगणिवण्णाभा काओवगा कागणिमंसखावितयं 713 कागिणिलक्खणं कामभोग कामसु 808 काय 704, 731, 732, 748, 749 कायगुत्त 707, कायजोणियाणं 731 कायत्ताए 728 कायमंता कायवत्तिए 748 कायसमित(य) 707, 714 कारणट्ठा 688 कारवेति 751 कारवेमि कारवं 753 कारावेह 856 काल 857, 861-864 कालगत(य) 857 कालमास 706, 713, 714, 861 कालेणं कालेसुतं 698 किंचि 856, 857 किट्टए 689 किट्टमाणे किट्टयंता 797 किहिते किमि किणावेमाणे किणं 751 710 732 842 Page #412 -------------------------------------------------------------------------- ________________ सूत्रकृतागसूत्रद्वितीयश्रुतस्कन्धान्तर्गतविशिष्टशब्दसूचिः 713 10 854 कुंजरो विशिष्टशब्दाः सूत्राकाः । विशिष्टशब्दाः सूत्राकाः किण्हे 649, 844 कुहणत्ताए 728 कित्तिमा 713 किब्बिसिय कूडतुल 713 किब्बिसाइं 861 कूडमाणाओ किब्बिसं कूडागारसालाए किमणगा 710 कूरजोणियाणं 731 किरिया 651, 655, 658, 772 कूरेहिं 731 किरियाठाण 694, 700, 702, 703, केउकरे 705-707 केवलिणो किरियं 664 केवलियं किलामिजमाणस्स केवलेण किलामेतव्या 719 केवलवरनाण-दसणं कीडा 834 केसग्गमत्थया कीतं 687 केसलोए 714 केसवुट्टि केसा कुक्कडलक्खणं कोकणत कुच्चका कोण्डलं कुज्जा कोहवं कुट्टण 713 कोरव्वपुत्ता कुमारए 812 कोरव्वा कुमारकं(ग) 813, 814 कोसितो कुमारपुत्तिया 846 683, 702, 713, 749, कुमारेण 713 कुमुदत्ताए कोहणे 704 कंगूणि 698 कुम्मासं 732 कंटक(ग)बोंदियाए कुरत्ताए कंठेमालकडे कुराणं कंदजोणियाणं 854 कंदत्ताए कुलत्थ 713 कंदाणं कुलमदेण 703 कंदुकत्ताए कुलालयाणं 830 कंबल 652, 707 कुब्वमाणा 718 कंसपाई 714 कुव्वं . 753 कंसं 668 कुसल 640, 641, 643, 825, 849 खग्गविसाणं 714 कुसा खणह 1 111 2 111 0 0 000 koha 846 730 714 m w m w 720 731 m m 888888 m s s m s 1 Page #413 -------------------------------------------------------------------------- ________________ 316 prathame परिशिष्टे सूत्राङ्काः विशिष्टशब्दाः गद्दभाण गब्भ गब्भकर गमणाए 710 713 647, 868 710 गमा 744 2 2 2 2 0 705 विशिष्टशब्दाः सूत्राङ्काः । खणं 749 खत्तिए 646 खत्तिय 834 खत्तियविज 708 खलदाणेणं खलु खहचरपंचिंदियतिरिक्खजोणियाणं खाइमेण 652 खारवत्तियं 713 खिसणाओ 714 खुडगा 759 खुद्दा 713 खुरप्पसंठाणसंठिता खुरुदुगत्ताए 738 खेड 699 खेत्त(य)ण्ण(न) ,640,641, 643, 680 खेत्तवत्थु(त्थू )णि 667, 711 खेत्तं खेमंकरे 646, 790, 865 खेमंधरे खोतरस 650 खोराणं , 791 723 खंधबीया खंधाणं गगणतलं गच्छति 830 गच्छमाणस्स गच्छामो 854 गढिता 706, 713 गणतो 788 गणिपिडगं गतिकल्लाणा 714 गतिपरक्कमण्ण 639, 641-643 गद्दभसालाओ 710 646 गयलक्खणं गरहणाओ गरहति गरहमाण गरहामो गरहिता गरहितं गरहं गरिहति गरिहसि 797 गरुए 649, 713 गरुयं 704, 713 गहणविदुग्गंसि गहणसि गहाय 718, 873 गहियट्ठा 715 गाउसिणं गाते 675 गामकंटगा 714 गामघायंसि गामणियंतिया 712, 861 गामंतिया गारत्थ 853 गाह 713 गाहाओ 745 गाहावै(ति)पुत्त 710, 749, 854 गाहावति 710, 749, 843, 844, 846, 854, गाहावतीचोरग्गहणविमोक्खणयाए846, 849 713, 808, 824 गिल्लि 713 गिहपदेससि 845 खंत खंधत्ताए ह्र् sh 714 गिद्धा Page #414 -------------------------------------------------------------------------- ________________ 835 705 गेश्य गोण 0 0 , 713 गोपालए स्त्रकृताङ्गसूत्रद्वितीयश्रुतस्कन्धान्तर्गतविशिष्टशब्दसूचिः 317 विशिष्टशब्दाः सूत्राङ्काः विशिष्टशब्दाः सूत्राङ्क: गिहिणो घोडगसालाओ 710 गुणे 710, 791, 819 घोरम्मि 693, 707, 714, 849 घोलणाणं 719 गुत्तबंभचारि 707, 714 घोलियं 713 गुतिंदिय 707, 714 घसियं 713 गूढायारा चैत्ता 858 गेण्हमाणस्स चउत्थे 642, 647, 698 चौपंचमाई 706, 713, 853, 854 गोघातगभावं 709 चउप्पयथलचरपंचिदियतिरिक्खजोणि709, 710 याणं 734 गोणलक्खणं 708 चउम्मासिए गोणसालाओ 710 चौरंतणंताय गोत(य)म 845, 846, 844, 851, चौरंस 852, 868, 870-873 चउम्विहे 714 गोत्तेणं 845 चक्कलक्खणं चक्खु गोपालगभावं चक्खुपम्हणिवातं 707 गोमेजए 745 चडगं 698 708 चत्तारि 643, 702, 710 713, 736 चम्मकोसं गठिच्छेदए चम्मगं गंठिच्छेदगभावं चम्मच्छेदणगं 710 गंठीगा चम्मपक्खीणं 737 गंडीपदाणं 734 चम्मलक्खणं गंडे 660 चयति 674 804 चरणकरणपारविदु गंतारो 714 चरणोववेया 837 गंधमंत 638 चरमाणे 648 गंधा 668, 713, 714 चरितं 867 गंधारि चाउद्दसहमुद्दिठपुण्णमासिणीसु 715, 856, 683 857, गंभीरा 714 चाउप्पाइयाणं 851 चाउरंत 720, 776 घरकोइलाणं 736 चाउरंतसंसारकंतारं 719 घाणं 675 चारगबंधणं 713 घातमाणे चाउजामातो 872, 853 घूराओ 710 / चिंतासोगसागरसंपविढे 702 गोरिं गोह 710 710 गंता गंधेहिं 846, Page #415 -------------------------------------------------------------------------- ________________ 318 प्रथमे परिशिष्टे विशिष्टशब्दाः सूत्राङ्काः सूत्राङ्का: द्ल् विशिष्टशब्दाः छिन्ने छिवाए छेत्ता 704 696 चिच्चा चिट्ठति(i) चिट्ठमाणस्स चिट्ठामो चित्त चिरद्विती(i)या 707 854 749, 750 850, 852, 856, , 865 चिलिमलिगं चेतिथं चेलगं चोए चोद(य)e चोदग(क) चोद्दसमे चंडा चंडं चंदचरियं चंदण चंदणोक्खित्तगायसरीरे चंदप्पभ चंदो छजीवणि (नि)काय , 710 650 748, 749 748, 750 714 713 713 708 745 710 745 833 679, 749, 751 714 651 728 710 854 821 714 649 751 714, जच्चकणगं 714 जण-जाणवथ 645, 667 जणयंति 732-735 जणवदपिया 646 जणवदपुरोहिते जणा 710 जम्म 713 जलचरपंचिदियतिरिक्खजोणियाणं 733 जहाणा(ना)मए जाइ(ति)-जरा-मरण-जोणिजम्मण-संसार पुणब्भव-गब्भवास-भवपवंचकलंकलीभागिणो 719, 720 जाइमूयत्ताए जागरमाणे 749-751 जाण 713, 751, 753 जाणए 756 जाणणाए जाणामो जाणितव्वे जाणिस्सामो जाणं जाततेए जातत्थामा जातरूवा जातिमदेण 703 जायति जायामातावुत्तिएणं 682 जायामायावित्ती 714 जामेव 868 जाव-जावं जावजीवाए 713, 858, 859 जिणदिटेहि जितेंदियस्स 791 छणह छत्तगत्ताए छत्तगं छहसमाइं(णि) छन्नपओपजीवी छम्मासिए छलंसे छहिं छाएति छाताओ छाया छायाए छिंद छिन्नसोता 675 675 714 714 Page #416 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्गसूत्रद्वितीयश्रुतस्कन्धान्तर्गतविशिष्टशब्दसूचिः सूत्राकाः । विशिष्टशब्दाः 319 713 णरं जोत्तण विशिष्टशब्दाः सूत्राङ्काः जिब्भा डहरा 732, 734, 735 जिब्भुप्पाडिययं 713 णगरघायंसि 699 जीव 648, 676, 714, 838, णच्चयंति 810 839, 854 पट्टा जीवनिकाएहिं 749, 751 णपुंसगत्ताए 732 जीवाणुभाग 820, 821 णपुंसग 732 जीवियट्ठी 796 णयणुप्पाडिययं 713 जुग्ग 713 णरग 703, 713 जुतीए 714 णरगतलपतिठाणे जूरै णरगाभिसेवी जूरण 713 जूरणताए 751 णवणीयं 650 जूरामि णवमे 703 जेणेव 873 णहाए जोइणा णाइणं 6 88 जोणीए 732 णाइहे 695 704 णाण जोयक्खेमपय णाणज्झवसाणसंजुत्ता जोहाणं णाणाछंदा जंतुगा 696 णाणादिट्ठी जंभणिं णाणापन्ना झामावेति 710 णाणारुई झामेति णाणारंभा झामतं 710 णाणावण्णा 723, 724, 729, 739, झामतं 743, 745 झीयायमाणेणं 710 णाणादिहजोणिएसु 729, 730 झंझा 674 णाणाविहजोणिय 723, 725, 743, ढवेमो 710 745 ठाण 756, 7.8, 760, 764, 779, णाती 810 786, 837, 846, 847, 848, णातिउति 661 851, 852 णातिसंजो(यो)गं 674, 196, 807 ठाणादीता .714 णाते ठिच्चा 643 णायओ 667, 671 ठितिकल्लाणा 714 NA(ना)यहे 700, 709 ठित(य) 811, 854 जिंदंति डझेजा 718 णिक्खित्तचरगा डहरगा 737 / णि(नि)क्खित्ते 851, 854, 862, 865 0 710 0 710 Page #417 -------------------------------------------------------------------------- ________________ प्रथमे परिशिष्टे 664 विशिष्टशब्दाः सूत्राङ्काः । विशिष्टशब्दाः सूत्राङ्का णिक्खिवमाणस्स णेगंत 810 णिगच्छती 822 णेत्तेण 704 णिग्गंथ 661 याउए 848, 852, 854, 856-866 णिच्चरति 705 णेरइएसु णिचंधकारतमसा 713 णेसज्जिया 714 णिजिण्णा णोकिरियं णितिए 680, 815, 829, 830 णो पाराए 639, 640, 641 णिदायंति 713 णो हव्वाए 639, 640, 641 णिद्ध 649 पहाणुम्मद्दणवण्णग णिप्फाव 713 पहाते 710 णियडि 713 बहारुणीए 696 णियडिबहुले 713 तौय णियतिवातिए 663 तौवमे 805 णियागपडिवन्ना 718 तक 751 णियामरसभोई 714 तच्चे 641, 697 णि(नि)यंठा 845, 853, 854, 855 तज्जण 713, 714, 719 णिरए 655 तज्जातसंसहचरगा 714 णिरवसेसं 654 तजिज्जमाणस्स 679 णिरंगणा 714 तज्जीव-तस्सरीरिए 653 णिलिज्जमाणे तजेह णिवो(णिधो)णिसं 831 तज्जोणिय 723-725, 731, 738 णिसरावेति 695, 696 तण 696, 698, 725, 729, 731 णिसरंतं तणजोणिएसु 725 णिस्साए 709 तणत्ताए 725 णिसिरति तणमातमवि 655, 657 णिसिरावेति तताओ णिसिरिय ततियसमए 707 णिसिरंतं तत्थवकम्म(कम) 723, 724, 728, णिसीयमाणस्स 729, 730,740-745 णिसेवगस्स तत्था णिस्सिय तदुमयं 732 णिहाय 846 तप्पढमयाए 732 णीयागोता(या) 667, 694, 711 तप्पत्तियं- 695, 697, 700, णीले 649 तमांधयाए 708 णीहरति 705 तमुद्दयं 810 णीहरावेति 705 तमूयत्ताए णूमंसि तमोकासिया 705 707 791 804 0 0 0 Page #418 -------------------------------------------------------------------------- ________________ तालण 640 सूत्रकृताङ्गसूत्रद्वितीयश्रुतस्कन्धान्तर्गतविशिष्टशब्दसूचिः 321 विशिष्टशब्दाः सूत्राङ्काः । विशिष्टशब्दाः सूत्राङ्काः तमोरूवत्ताए 861 तायति तयत्ताए 723 ताराहिं 833 तयपरियंते 648 तारिस 819, 840 तया 675, 704, 723 तारिसगा तयाहारियं 723 तारेंति 836 तरि 841 तालतुडियषण 710 तल 710 713, 714, 719 तव 682, 714 तालुग्घाडर्णि तवमएण 703 तालेह 713 तवोकम्म 705, 715 ताव तावं तव्वक्कम्मा(मा) तिक्खुत्तो 873 तस 676, 846, 851, 852, 856, तिणद्वे 863, 865 तिण्णा तसकाइ(यि)या 749, 753, 779 तिण्णि 642, 731 तसकाय 751, 846, 851, 852 तिण्णि तेवट्ठाई 717 तसकायद्वितीया 850 तित्तिर 698, 710,713 तसत्ताए 846, 851, 852 तित्तिरलक्खणं तसथावर 65, 684, 695, 697, 723, 814, 866 तित्थाययण 855 तसथावरजोणियाणं 738-740,743,745 664 तसपाणघाती 713 तिप्पणताए 713, 751 तसपाणत्ताए 731, 742 तिप्पामि 664, 669,713 तसभूता 848 तिप्पंति 710 तससंभारकडेण 850 तिरिक्खजोणिएस 694 तसाउयं 850 तिरियभागी 739 तस्संकिणो तिरिय 800, 817 तस्संभवा 723, 724, 738 तिलेहितो 650 तिविहं 857 तहप्पगार 854,855 तिविहेणं 856, 857 तहाभूत 869 तिव्वाभितावी 810 तिव्वं 713 ताडिजमाणस्स तीरट्टी 693 ताणाए 674 तुच्छाहारा ताती 841 तुभं 852, 866, 873 तातो 751 तुब्भाग 846 तामरसत्ताए तुयमाणस्स 707 तामेव 854 सू. 21 तित्ते तिप्पर्3a तहच्चे 830 ताई 714 तुयट्टामो Page #419 -------------------------------------------------------------------------- ________________ 656 तेणं 708 22, 0 719 0 दास तंब 745 852 दित्ते 322 प्रथमे परिशिष्टे विशिष्टशब्दाः सूत्राङ्काः विशिष्टशब्दाः सूत्राका: तुला 718 दसणुप्पाडिययं 664, 848 दसमे 714 तेउसरीरं 723 दहह तेऊ दहीओ 699 दहंसि तेमासिए 714 दाढाए तेयसा दामिलिं तेरस दारिदाणं तेरसमे 688,713 तेल्ले(लं) 650 दासीणं 688 तंती 710 दाहिणगामिए 710,713 दाहिणं 646, 865 तंसे दिक्खिते थावरकाय दित्ततेया थावरकायट्टितीया 850 646, 843 थावरत्ताए 846, 847, 850, 851, दिट्ठलाभिया 714 852 दिट्ठा 750 थावरसंभारकडेणं दिट्टिवातो 661 थवारा 676, 846, 850, 850, 851, 852 755, 784, 797, 798 थावराउं दिट्ठिविप(प्प)रियासियादंडे 694-699 थिल्लि 713 दिट्रेण थूल 823 दिटुंत 749 थूलगं दिया 749-751 थंभणि दिसा 640,641, 643, 714, दक्खा 715, 817 दक्षिण दिसीदाई दगंसि दिसीभाए 842, 844 718 दिसं 689, 868 दब्भवत्तियं 713 दिस्सा दयट्टयाए 826 दीणे दयप्पत्ते दीसंति 784 दयावरं दीहमद्धं 719, 720 दरिसणीया 638 दोहे दविएणं दीहाउया दवियंसि 696 दुक्कडे 651, 655 दवावेत्ता 713, 718, 753 दव्वहोम 708 दुक्खण 710, 713 865 801 710 dukkha Page #420 -------------------------------------------------------------------------- ________________ s दुक्खामि देवा ल्ह् देवी दुग्गइगामिणो 0 714 दोस 704 दंडगं सूत्रकृताङ्गसूत्रद्वितीयश्रुतस्कन्धान्तर्गतविशिष्टशब्दसूचिः विशिष्टशब्दाः सूत्राङ्काः । विशिष्टशब्दाः सूत्राकाः दुक्खणताए 751 देवलोगा दुक्खति 664, 669, 672, 713 देवसिणाए 710 664, 669, 673 829 दुक्खदोमणसाणं 719, 720 देवाणुप्पिया 710, 873 दुखुराणं दुगुंछमाण 800, 817, 827, 831 देसावकासियं 858 देसे 638, 846, 848, 852, 853, दुग्गं 713 854, 856, 857, 858, 865 दोच्चे दुद्धरिसा 714 दोणमुहघायंसि दुपच्चक्खाय-दुपच्चक्खावियं 846 दोमासिए दुप्पडियाणंदा 713, 858 683, 791 दुप्पणीयतराए 848 दोहग्गाणं 719 दुब्बलपचामित्ते दंडगुरुए दुब्भगाकरं दुन्भिगंधे दंडणाणं 719, 720 दुम्मण दंडपासी दुरहियास 713 दंडपुरक्खडे दुरूवसंभवत्ताए 738 दंडलक्खणं 646, 667, 694, 711 दंडवत्तिए 697 दुल्लभबोहिए 710,713 दंडसमादाण 694-699 दुवण्णा 646, 667, 694, 711 दंडायतिया दुवालसमे 714 679, 704 दुवालसंग 661 713 दुविहं दंडं 713, 846, 851-854, 865 दंत 693, 696, 791 दुव्वत्ता दंतपक्खालणेणं दुस्सीला 713 दंभबहुले दसण 804, 867 809 धण 668, 713 दुइ(ति)जित्ता 853, 854 | धणं 668, 713 दूस धम्म 652, 694, 754, 791, 811 710, 777 831, 832, 835, 836, 841, देवगणेहि 715 854, 872, 873 देवत्ताए 714, 715 धम्मकहं 645 देवलोएसु 714, 715 धम्मट्ठी 692 देवयं धम्मतित्यं 0 04 708 दुरूवा 714 दंडेण दंडेह दुहत्तो दुहाय देव Page #421 -------------------------------------------------------------------------- ________________ 713 324 प्रथमे परिशिष्टे विशिष्टशब्दाः सूत्राकाः । विशिष्टशब्दाः सूत्राङ्काः धम्मपक्खस्स 711, 714, 715 नाणाझवसाणसंजुत्त 618, 700 धम्मविदू 692 नाणादिट्ठी 708,718 धम्मसवणवत्तियं 854, 855 नाणापण्णा 708, 718 धम्माणुगा(मा) 714, 715, 859, 860 नाणाफासा 723 धम्मिट्ठा नाणारसा 723 धम्मिय 714, 715, 859, 869 नाणारुई 708, 718 धरणितलपइट्ठाणे नाणारंभा 708, 718 धरणितलं नाणावण्णा ___723, 724, 730, 738, धाईणं 688 740-742 धारए 755 नाणाविहजोणियाणं 725, 728, 730, धारयंते 786 738, 739, 743, धिजीवितं 710 744, 746 धिति 713 नाणाविहवकमा धुतकेस-मंसु-रोम-नहा 714 नाणाविहसरीरपोग्गलविउन्विता 723 680 नाणाविहं 708 धूणमेत्तं 681 नाणाविहाणं 723, 735, 739 धूता 671, 699, 713 नाणासीला .708, 718 धूनबहुले 713 नाणासंठाणसंठिया 723 धूयमरणाणं 832 धूया 688, 704 नातिसंयोगा नौलाणं नाभिमता 750 नक्क-उट्ठच्छिण्णयं नायओ 667 नक्खत्त 713 नायगं 708 नगर नायपुत्त 647, 805, 826 नग्गभाव 714 नायहेउ नत्ता 671 नाया नपुंसगं 733-735 नालंदाए 843, 844 नमसंति 644, 869, 873 नासेंति नमंसित्ता 873 निंदणाओ नलिणत्ताए 730 निकंखिता नवनीतं 65. निक्खम्म निगमघायसि नाकामकिचा 803 निगामैंसु 652 नाणत्तं 735, 737 निग्गंथ 644, 715, 846, 847, नाणविहसंभवा 746 854, 855 नाणागंधा 723 निग्गंथधम्मम्मि 828 नाणाछंदा 708, 718 / निग्गंथीओ 644 719 नाणे 652 नवं Page #422 -------------------------------------------------------------------------- ________________ 325 paiNNaM vvv, 0 WW सूत्रकृताङ्गसूत्रद्वितीयश्रुतस्कन्धान्तर्गतविशिष्टशब्दसूचिः विशिष्टशब्दाः सूत्राङ्काः विशिष्टशब्दाः सूत्राकाः निचं निच्छयण्णू 802 पौंजति 713 निजरा पउमत्ताए निजाणमग्गं 854 पउमवरपोंडरीय 630-643, 692 निजियसत्त पएजा निण्हवेति 705 पकप्पैत्ता नितिए 822 पकप्पयामो निदाए 749 पक्कमणिं निदाणेणं 739 पकरेंति 807, 823 नियहति पक्खालेजा 681 नियम 682 पक्खित्ते 713 नियलजुयलसंकोडियमोडियं । 713 पक्खी 834 नियागपडिवणे 692 पगरेति 805 नियं 779 पगाढ निरए 651 पग्गह(हि)e 714 निरालंबणा 714 पञ्चक्खाइंति 714,715 निरावरणं 714 पच्चक्खाण 853 निरूवलेवा 714 पच्चक्खाणकिरिया निरंतररायलक्खणविरातियंगमंगे पचक्खायं 864 निलयबंधणं 713 पचक्खावेंति 846 निव्वाघातं 714 पच्चक्खावेमाणाणं. निव्वाण 689, 717 पचक्खित्ता 714 निव्वाणमग्गं 854 पच्चक्खंताणं निवेसए 765-781 पच्चणुभवमाणा 713 निव्वत्तेइ 713 पचत्थिमाओ 641 निन्विगतिया 714 पच्चाइक्खिस्सामो 856, 857 निव्वितिगिंछा 715 पञ्चायाइ 705 निव्वेहलियत्ताए पच्चायंति 706, 708, 846, 847, निसणे 641, 642 850, 852, 861-864 निसम्म 45, 854, 869 पचोरुभित्ता 856 निस्संकिता 715 पच्चोरहित्ता 857 निहयकंटकं पच्छा 732 निहयसत्तू पच्छामेव निसीयामो पजत्तगा 751 नीसरे 783 पजुवासत्ति 869 नेरइए .10 पट्टणघायंसि 699 नेव्वाणं पट्टविया 705 हलन्धन्सल्न्ल् । 846 728 862 646 854 788 Page #423 -------------------------------------------------------------------------- ________________ 326 विशिष्टशब्दाः पडिको सह पक्किमति पडिग्ग पडिलेहाए पडिलंभो पडिवज्जति पडिविद्धंसेति पडिविरत (य) par3इसा रह परिपुण्णकोकोद्वागाराउहधरे 646 पडिपुण्णं 714, 715, 854, 856, 865 पडिपे हित्ता 710 पडि बद्धसरीरे पडिबंध पडिमट्ठावी पडिरूव पडिसाहति पडिसेवमाणा पडसंधयंति पडसंधाय पडसंवेदेति डिस्सुणंति पडीणं पडुच्च पडुप्पण्णा (ना) पढमसमए पणगताए पण्ण पण्णत्तारो पण्णव सामो पण्णवगं पण्णविंसु पण्णविस्संति पण्णवेंति पण्णा पण्णाम देण प्रथमे परिशिष्टे सूत्राङ्काः 848 705 652, 707 710 714, 873 714 638, 640, 641, 642, 643, 811, 842 869 785 705 705 683, 852, 859 718, 721 718 794, 795 789 709 674, 753 816 646, 865 716 680, 707 707 730 688, 792, 805 647 647 748, 749 707 707 707 751 703 विशिष्टशब्दाः पतत्ताए पत्तिय पत्तेयं पदाणं पदुद्देसेणं पदेसे पन्नगभूतेणं पभाए भासेमाणा पभूतं पमाणजुत्तं पयाणे पथण-पयावणातो पयलाइयाणं पयलायंति पयह पयाति पयावेमाणे पयाहिणं पयं परकड - परणिद्वितं परकारणं परग परधरपवेशे परदत्तभोइणो परधम्मियवेयावडियं परपरिवायातो परपाण परितावणकरा परमट्ठे परमदुब्भिगंधा प (पा) र लोइयत्ताए परलोए पर लोगपलिमंथत्ताए परलो गविशुद्धिए परविद्धत्थं पराइयसत्तू सूत्राङ्काः 723 870, 871 674, 749, 750 870 656 845 188 714 715 824 688 718,719 713 736 713 651 703 657 873 657 688 664 696, 698 714 653 718 683 713, 714 715 713 850, 862, 863, 864 651 867 867 _723 647 Page #424 -------------------------------------------------------------------------- ________________ 855 सूत्रकृताङ्गसूत्रद्वितीयश्रुतस्कन्धान्तर्गतविशिष्टशब्दसूचिः 327 विशिष्टशब्दाः सूत्राङ्काः । विशिष्टशब्दाः सूत्राङ्काः परिआदियध परिवारहेड 695, 701, 708 परिगिण्हति परिविद्धत्यं 723 परिगिण्हावेति परिव्वएज्जासि 786 परिगिण्हतं परिव्वाया, परिव्वाइया परिग्गह 713, 749, 751, 807, परिसा 646, 713 856-860 परिसामज्झातो 710 परिग्गहियाणि 711 परिसहोवसग्गा 714 परिघेतन्वा (व्वो) 679, 70 परूवेति 720 परेणं 854,855 परिजाणति पलालए परिणिव्वाइंसु 721 पलिक्खीणं परिणिव्वायंति 854 पलिता परिणिव्वुडा पलिपागमणुचिन्ना परिणयसंगे पलिमोक्खं 717 परिणातकम्मे 678, 693 पलिमंथगमादिएहिं 713 परिण्णाय पलिमंथणं 713 परिण्णायगिहवासे 693 पलंबवणमालाधरा 714 परितप्पइ 664, 669, 710, 713, पवडति 713 पवयणं परितप्पामि 672 पवयमाणा परितप्पंति पवसमाणे परित्ता 804 पवालत्ताए 723 परपाणपरितावणकरा 715 पवाल 723, 745 परिताविजमाणस्स 679 पविसिस्सामि परितावेयम्वो(ब्वा) 719 पवेदेमि 644 परिनिव्वायंति 714 पव्वैत्तए 849, 856, 857, 865 परिनिव्वुड पव्वैया 853 परिभवै पव्वगा 696 [2] परिभासति पव्वतग्गे परिमितपिंडवातिया पव्वयगुरुया 705 परिमंडले पव्वयंती परियाइयति पव्वावित्तए 854 परियाइयह 669 पसज्झ 816 परियाए 851, 852, 866 पसढविओवातचित्तदंड 749, 750, 752 परियागं 665 पसत्थपुत्ता परियादित्ता 696, 699 पसत्थारो परिवज्जयंति 826 पसविता - 704 2, 711 8088 Page #425 -------------------------------------------------------------------------- ________________ 328 प्रथमे परिशिष्टे 710 782, 688 विशिष्टशब्दाः सूत्राङ्काः । विशिष्टशब्दाः सूत्राका: पसारेह 718 पादतला 648 पसासेमाणे पामिच्चं पसिणं पायच्छिण्णय 713 पसुपोसणयाए 696 पायच्छितं पसंतडिंबरमरं 646 पायपुंछणं 652, 707 पसंता 714 पाया पसंसते 705 पारणाए 814 पसंसमाणे 831 पारविदु पस्सति 747 पारलोइ[य] स्स पहारेंसु 647 पाव 747,748,769, 781,825, पहारेमाणे 749 पहीण पावएणं] 651, 655, 748, 49, पहीणपुव्वसंजोगा पहेणाए पावकम्मे 752 पाईणं 865 पावयणं 715, 854 पाउकुव्वं पावसुयज्झयणं पाउणती 828 पावाइणो पाउणति 714, 715 पावाइयसताई 717 पाउन्भूते 868 पावैया पाउं 797 पावियाए 748 पागन्भिया 652 पासओ 748 पागसासणिं 708 पासति 640-643 पाडिपहिए पासाइं 704 पाडिपहियभावं पासादि(दी)या 638 पाण 652, 684, 688, 690, 708, पासावच्चिजे 845 718, 816, 847, 852, 856, पिईहिं 1, 863, 865 पिउं सुक्वं पाणकाले 688, 710 पिच्छाए पाण-भूत-जीव-सत्त पिट्ट(इण 713 पाणवहेण 813 पिट्टणताए पाणाइ(ति)वात(य) 681,713-715, पिट्ट()ति(ते) 710 749-751, 856, 857 पिट्टिमंसि 704 पाणिं 718 पिडा)i 664, 669, 713 पाणितले 820 पिडा(झा)मि पाणं 688, 710, 839, 840 पिडुति 713 पातरासाए 688 पिण्णागपिंडी 812 पाति 718 / पिण्णाए 650[6] 664 Page #426 -------------------------------------------------------------------------- ________________ पिता पुरत्था पुराणं 714 स्म् sh सूत्रकृताङ्गसूत्रद्वितीयश्रुतस्कन्धान्तर्गतविशिष्टशब्दसूचिः 329 विशिष्ठशब्दाः सूत्राङ्काः । विशिष्टशब्दाः सूत्राकाः पिण्णायपिंडी 814 पुढोभूतसमवातं 671, 713 पुण्णखधं 815, 829 पितिमरणाणं 719 पुण्ण 769, 836 पितीही 704 पुत्त 671, 688, 699, 704, 713 पितुसुक्क 732 पुत्तमरणाणं पित्ताए पुत्तपोसणयाए 696 [2] पिनागबुद्धीए 813 पुप्फत्ताए 723 पियविप्पओगाणं 719 पिसितं 724 पुरथिमातो 639 पीढ-फलग-सेजासंथारएणं 715 पुराकडं 787 पुंडरीगिणी 638 पु(पो)क्खरणी 638, 660 पुरिमड्ढिया 714 पुक्खरपत्तं पुरिस 639, 732-736, 812, 813, पुक्खलत्ताए 730 818, 833, 840 पुक्खलस्थिभएहिं पुरिसाभिसमण्णागता 660 पुक्खलत्थिभगजोणियाणं पुरिसआसीविसे पुक्खलत्थिभगत्ताए पुरिसज्जा(जा)e(ते) 639, 640, 641, पुक्खलत्थिभगाणं 730, 731 704, 713 पुच्छाए 696 पुरिसत्ताए 732, 734 पुच्छियट्ठा 715 पुरिसपज्जोइत्ता 660 पुच्छियव्व 845, 853, 854, 855 पुरिसप्पणीया पुच्छिसु 802 पुरिसलक्खणं पुट्ठलाभिया 714 पुरिसवरगंधहत्थी 705 पुरिसवरपोंडरीए पुढविकाइ(यि)या 679, 749 751, पुरिसवरे 753 पुरिसविजियविभंग पुढविकाय 751 पुरिससीहे पुढविजोणिया 723, 725, 7 728, 729, पुरिसादीया 731 पुरिसोत्तरिया पुढवित्ताए 745 पुलए 745 पुढविवक्कमा पुव्वकम्मावसेसेणं 714 पुढविसरीरं ___723, 724, 733, 735 पुव्वसंयोगं पुढविसंभवा 723, 725, 728 पुवामेव पुढवी 656, 723, 725, 728 पुवाहारितं(य) 723 पुढवीजाते 660 [3] पुढवीसंवुड्ढा पुव्वुत्तं 749 पुढो 688 / पुवं 820 पुट्ठा 646 660 पुव्विं 870 66. Page #427 -------------------------------------------------------------------------- ________________ प्रथमे परिशिष्टे . सूत्राङ्काः बद्धा बल पेज पोयए 843 विशिष्टशब्दाः सूत्राङ्काः । विशिष्टशब्दाः पूयणाए पूययामो 652 675 पेगता 732-735 बलमदेण 683, 715 बलवं पेजाओ बहवे 638, 750,801 पेढालपुत्तं 845-848, 051, 852, बहस्सइचरियं 868,870-873 बहिया 844 पेमरसेसु 808 बहु 630 पेसुण्णाओ 683 बहूदगा पेसा(से) 713 बहुजणबहुमाणपूतिते पेस्सा 834 बहुजणस्स पोंडरिय 638, 711, 730 बहुजण्णमस्थं 788 714 बहुतरगा 852, 856, 858, पोय 735 862-864 पोरबीया 712 बहुदासी-दास-गो-महिस-गवेलगप्पभूते 646, पोसह(ध) 715, 856, 865 पंकबहुले 713 बहुधण-बहुजातरूव-रयए(रजते) 646, 843 पंच 710, 792 बहुपडिपुण्णं पंचमहन्भूतिए 654, 658 बहुपडिविरया 1, 861 पंचमहव्वतियं 872, 873 बहुपुक्खला पंचमासिए 714 बहुमज्झदेसभाए(गे) 638 पंचमे बहुसेया पंचासव बहुसंजया 706,861 पंजरं 661 बहूणं पंडित(य) 639, 640,643, 716 ब्रवीति 748 पंतचरगा 714 बाणेण 838 पंतजीवी बादरकाए पंताहारा 714 चारसमे पंसुवुद्धिं बाल 640, 641, 664, 716, फरिस 749, 752, 824 710 बालकिच्चा फलगसेज्जा 714 बालपंडिते 716 फलत्ताए 723 बावीसं 714 फलिए बाहा फासमंता 638 बाहिरगमेतं 671, 675 फासा 668, 675, 683, 714 बाहिरिया 713, 842, 843, 844 फासुएसणिज्जेणं 715 / बाहिं 717 720 फरुसं Page #428 -------------------------------------------------------------------------- ________________ 795 796 बीयकाया 23, 794 भयं बुझंति 704 सूत्रकृताङ्गसूत्रद्वितीयश्रुतस्कन्धान्तर्गतविशिष्टशब्दसूचिः 331 विशिष्टशब्दाः सूत्राङ्काः । विशिष्टशब्दाः सूत्राकाः बितीयसमए भट्टा बिलं भण 710 बीएहिं 731 भत्तपाणनिरुद्धियं बीओदग भत्तपाणपडियाइक्खिया 857 पीओदगभोति भत्तीए 722 भत्ते 714 बीयकायं 793, भयए बीयजोणियाणं 731 753 बीयत्ताए 723-725 भयंतारो बौयाणं 723, 724 भवित्ता 856, 857, 865 बुइय 638,645 भविस्सं 866 बुझंति 854 भविस्सति(i) 718, 720 बुझिंसु 721 भव्व 877 बुज्झिस्संति 719 भाइमरणाणं 719 714, 854 भाइल्ले 713 बुतियं 692 भाईहिं 814, 821, 828 भाणियव्व 729, 736 बुद्धिमंता 802 भातीहिं बूय 819 भाया 671, 713 870 भारोकंता 710, 714 बंधणपरिकिलेसातो 713 भारंडपक्खी 714 बंधे 768 भावेमाणा बंभचेर 754 भासमाणस्स 707 बंभचरेवासं 1, 714 भासरबोंदी बंभवति भासंति 708, 847 भएणं 847 भगवता 638, 694, 749, 751, भासाओ 705 752, 753, भासापरकमे भगवं 5, 846, 847, भासामो 854 848, 851-873 भासाय भगवंता . 680, 707, 714, भासासमित(य) 707,714 भगिणी 671, 699, 704, 713 भासिंसु 707 भगिणीमरणाणं 19 भासिस्संति 707 भग्गे 853 भिंद 713 भजा 671, 699, 704, 713 भिक्खलाभिया 714 भजामरणाणं भिक्खायरियाए 667, 668 भट्टपुत्ता भिक्खुगाणं 815 बोहीए 714 714 भासं 846 Page #429 -------------------------------------------------------------------------- ________________ 332 प्रथमे परिशिष्टे मए विशिष्टशब्दाः सूत्राकाः । विशिष्टशब्दाः सूत्राकाः भिक्खुणो भोयणपवित्थरविहीतो 713 भिक्खुमज्झे 788 भोययती भिक्खुयाणं 822 भंडगं 710 भिक्खू 643, 693, 796 भंते 870,872, 873 भिक्खं 796 मौए भिस0 730 मौली भिसमुणाल. 730 648 भिसिगं मक्खायं 723, 724 भीते मग्ग भुंजमाण 707, 710, 824 मग्गविदू(U) 639,640,641,643 भुंजामो 854 मग्गत्थ 639, 640,641, 643 भुजित्तु मच्छाणं भुज्जत(य) र 667, 706, 713, 853, मच्छियभावं 854 मच्छं 709 भुजो 644, 708, 719, 858 मडंबघासि भुयपरिसप्पपचिदियथलयरतिरिक्खाण 736 मण 751, 825 भुयपरिसप्पथलचरपंचिदिथतिरिक्खजोणि मणगुत्त 707, 14 याणं मणवत्तिए 748 भुयमोयग मणसमित(य) 707, 714 भूएहिं मणि 668, 710, 713 भूताभिसंकाए मणिविहाणा 745 भूमिगतदिट्ठीए 702 मणिलक्खणं भूमिसेज्जा 714 मणुस्स 646, 709, 713, 732, 734, 849, 858-860 भूयगाम मणुस्सिदे 646 भूयाभिसंकाए 800, 817 मणसा 801 मणेणं 748, 749 696 मणोसिला भो 848 मण्ण भोग 713 मण्णति भोगभोगाई 706, 710, 713 मण्णमाण 718 मति 713, 805 भोगपुरिसे 713 मत्तगं 647 भोम्म 708 मदट्ठाणेणं 703 815, 822, 829, 830 मद्दवियं भोयणट्ठा 8.8 मन्न(णे) 640,641,642,643 745 व्व् 827 भूय 641, 674 भोगपुत्ता 647 710 भोगा मत्ते भोयए Page #430 -------------------------------------------------------------------------- ________________ मम ममि 888 713 महं 703 सूत्रकृताङ्गसूत्रद्वितीयश्रुतस्कन्धान्तर्गतविशिष्टशब्दसूचिः विशिष्टशब्दाः सूत्राङ्काः । विशिष्टशब्दाः सूत्राङ्काः 856, 857 महिच्छा 713, 858 ममायमीणा महिड्डिय 714, 715 महिया 739 महिस मयणग 698 महुरे 649 मरै 674 महोरगाणं 735 मरयग 640 मलियकंटकं 646 महंत 639, 640, 641, 833 मलियसत्त महंतसत्ता 815 मल्लालंकारातो 713 माइमरणाणं 719 मसारगल्ले माई हिं 698 मसूर माउं ओयं 734 महज्जुतिएस 714,715 माउं गाउसिणं महज्जुतिया 714 माउंपिउंसुजाए 646 महब्बलेसु 714 माणवत्तिए महब्भूत 655 माणाओ महताउ 858 माणी महताहतन-गीत-वाइय माणे 702, 773 महतिमहालियाए माणुसेसु महतिमहालयंसि माणुस्सगाई महया 864 मातण्णे महयाओ 857 माता 671, 713, महठवते 792 मातुओयं महाकाया 850, 852, 857, 858, मातुंखीरं 732-734 862-865 मातीहिं 704 महागयं 838 मामगं 652 महाजसेसु 714 माया 683 702, 713, 774 महाणुभावेसु 714 मायामोसाओ महापरक्कमेस 714 मायावत्तिए 694, 705 महापरिग्गहा 713, 858 मार 703, 713 महापोंडरिय 730 मारियाणं 823 महाभवोघं मारेउ 838 महारंभा 713, 858 मास 713 महावीर 644, 873 मासिए 714 महामुक्खा 714, 715 माहण . 647, 693, 706, 710, महासोक्खेसु 714 . 711, 798, 829, 834 महाहिमक्तमलयमहिंदसारे 847, 867, 869 710 732 Page #431 -------------------------------------------------------------------------- ________________ 334 विशिष्टशब्दाः माहणपुत्ता मिढलक्खणं मिगं मिच्छा मिच्छादंड मिच्छा दंसण सल्ल मिच्छायारा मिच्छासंठिए मिच्छोवजीवि मिनंति मित्त मित्तदोसवत्तिए मित्त उ मिय मियचक्कं मियपणिहाणे मियवहाए मियवित्तिए मिलक्खु मिस्सगस्स मीसगस्स मियसं कप्पे मुइंग पडुप्पवा इतर वेणं मुएण मुकतोया मुग्ग मुकुंदग मुचिंसु मुचंति मुच्छामो मुच्छिया मुंजाओ मुंजो मुट्ठीण मुंडणाणं मुंडभावे प्रथमे परिशिष्टे सूत्राङ्काः 647 708 709 748 713 683, 713, 749 751 752 747 785 24 699 694, 704, 713 695 698, 713 708 698 698 698 732, 813 715 715 698 710 682 714 713 697 721 714 670 713 650 650 679, 704, 753 719 714 विशिष्टशब्दाः मुंडा मुंडावेत्त मुंडेह मुच्चंति मुणी मुत्तिमग्ग मु मुद्धाभिसित्ते मुदिए मुसावाद मुसं मुहुत्तगं मूलजोणियाणं मूलत्ताए मूलबीया मूलाणं मूलं मूसगाणं मेतज्जे मेद सूत्राङ्काः 849, 853, 856, 857, 865 854 813 714, 854 693, 828 854 693 646 646 856 मेधा (हा) वी मेहाविणो मेहुण मेहुणवत्तिए मोक्खं मोत्तिय मोर का मोसवत्तिए मोहणकर मंगल मंगुसा मंडलिबंध मंदरो मंस मंसाए मंसाओ 700 736 731 723-725 722 723, 724, 731 713, 731 736 845 713 639-641, 643, 664, 785 801 856 732 768, 717 668, 710, 713 696 694, 700 - 869 736 717 714 650, 713, 823 696 650, 653 Page #432 -------------------------------------------------------------------------- ________________ 824 668 846 638 लद्धे रातो सूत्रकृताङ्गसूत्रद्वितीयश्रुतस्कन्धान्तर्गतविशिष्टशब्दसूचिः विशिष्टशब्दाः सूत्राङ्काः विशिष्टशब्दाः सूत्राङ्काः मंसवुटिं 708 रूवगसंववहाराओ 713 रएणं .रोइयं 870 रण्णो 749 रोएमि 713 रोएहि 871 668 रोगातं(य)क रयण रोयति 668, 683, 713, 824 लगंडसाईणो 714 रसभोई 714 लग्गा रसमंत लट्ठिगं 710 रसविहीओ(विगईओ) लद्धट्ठा 713 लद्धपुष्वं राईणं 688 लद्धावलद्ध-माणावमाणणाओ राओ 749 लद्धण 749 रागदोसत्ता 653 82. 750, 751 लयाए 704 रायगिह 842 लवालवा रायपुर 749 लवावसकी रायवण्णओ लवंति रायहाणिघायसि लहुए 649 राया लहुब्भूया रायाभिओगेण लाघवियं रालयं लाभमदेण रिद्धिस्थिमितसमिद्धे लावग 698, 710,713 रियाति 705 लावगलक्खणं रुइला(ले) लिंग एक्ख 660, 713, 723, 729, 730 लिप्पती रुक्खत्ताए 723, 729 लिसिस्सामो रुक्खजोणि 723, 724, 739 लुंपैत्ता रुक्खजोणिय 723, 724, 731 लुक्खे 649 रुक्खवक्कमा 723, 724 लूहचरगा 014 रुक्खसंभवा 723, 724 लूहाहारा 714 रुद्दा रुप्प लेए 843 रुयए 746 लेच्छइपुत्ता रुहिरखुडिं लेच्छई रूव 668, 683, 713, 714, 799 688, 690, 708, 710 रूवमएण 703 / लेणकाले 688, 710 s @ m 713 लेण Page #433 -------------------------------------------------------------------------- ________________ प्रथमे परिशिष्टे वतीए 753 वत्थु 668 822 वह विशिष्टशब्दाः सूत्राकाः । विशिष्टशब्दाः सूत्राङ्क: लेयस्स 844 वर्णसि 696 लेलूण 679, 704, 753 वण्ण 675, 714 लेसणि वण्णओ 844 लेसाए 715 वण्णमंत 638 लोए 765, 800, 837 748, 749 लोग वत्तव्वएणं 852 लोभ 774, वत्तव्वं 856, 857 लोभवत्तिए वत्तियहे 696 लोमपक्खीणं वत्थ 652, 688, 693, 708, 710 लोमुक्खणणमातं वस्थकाले 688, 710 लोय 645, 835, 836 वत्थपडिग्गहकंबलपायपुंछणेणं 715 लोलुवसंपगाढे 830 लोहित(य)पाणि वदासी 639, 640, 718, 748, लोहिते 649 749, 846-848 851, लोहियक्खे 746 852, 870-873 लंभित्ते वदावेति 700 751 वदित्ता 710 वैगुत्त 707, 714 वदे 817 वैरे 745 वधाए 698 वैवत्तिए 748 वब्भवत्तियं 713 वैसमित(य) 707,714 वमणं 681 वएजा 853, 854 वम्मिए वग्धारियसोणिसुत्तगमल्लदामकलावे 710 वयणिजे वच्चा 718 वयणं वजबहुले 713 वयति वज्झ 783 वयामो वज्झा 78 वयासी वट्ट 649, 713 838 वट्टग 710, 713 808, 816 वगलक्खणं वयंतं वणलेवणभूयं 688 वराह 713 वणविदुग्गंसि 690 वसणुप्पाडिययं 713 वणसंड 844 वलयंसि वणस्सइ(ति)सरीरं 723 वलितरंगे वणस्सतिकाइया ववगयब्भिक्खमारिभयविप्पमुकं वणस्सतिकायं 733-737 वसलगा 710 वणिया 807-808 / वसवत्ती 682 : " वयं वयंति Page #434 -------------------------------------------------------------------------- ________________ 723 वाऊ 739 विदू विद्ध 819 713 सूत्रकृतागसूत्रद्वितीयश्रुतस्कन्धान्तर्गतविशिष्टशब्दसूचिः 337 विशिष्टशब्दाः सूत्राङ्काः विशिष्टशब्दाः सूत्राङ्काः वसाए विणट्ठम्मि 648 वहबंधणं 713 विण्णति 818 वहमाण 853 विण्णाएण 682 वाउकायं 735 विण्णाय 750, 817 वाउक्कायत्ताए 744 विण्णू 674, 694 बाउसरीरं विततपक्खीणं 736-737 वितिगिंछइ(ति) 710 वागरेंति 705 वित्ति 713, 745, 838 वागुरियभावं 709 वित्ते 646, 843 वातपरिगतं वित्तेसिणो 808 वातसंगहितं 739 वित्थिण्णविउलभवणसयणासणवातसंसिद्धं 739 जाणवाहणाइण्णे वाय 818, 825 वायत्ताए 728 , 813 वायसपरिमंडलं 708 विपरामुसह वायाभिओगेण विपरिणयं 723 वायु 714 विपुलं वालाए 696 विप्पडिवेदेति 649, 861 वालुग 745 विप्पडिवन्ना वालुयत्ताए 745 विप्पजहियव्वं वास 713, 801, 838, 853 विप्पजहिस्सामो 670, 674 854 विप्पजहंति 850, 858, 859, 860, वासाणियत्ताए 728 वाहण 713 विप्पजहित्ता 850, 865 विउ(u)ज(ज)ति 705, 706 विप्पमुक्का 714 विउद्द()ति 705, 723, 741 विष्पमुच्चमाण 706, 708, 846-847, विधित्ता 698 851, 852, 861 विगत्तगा 713 विप्परियास 746, 837 विगुणोदयंमि 713 विभावेमि विचित्तमालामौलिमौडा 714 विभंगे 694, 710-713, 715, 717 विचित्तहत्थाभरणा 714 वियका 805 विच्छड्डित(य)पठरभत्तपाणे वियत्त 641, 643 विजाणंतिह वियागरे 749, 821 विज्जती वियागरेज(जा) 785, 804 विजमाणे वियागरेमाणे 749 विजाओ 708 वियागरेहि विणिच्छियट्ठा वियंजियं सू. 22 675 760 846 845 Page #435 -------------------------------------------------------------------------- ________________ वुड्ढ वुत्ते 0 0 वेदित 713 338 प्रथमे परिशिष्टे विशिष्टशब्दाः सूत्राङ्काः । विशिष्टशब्दाः सूत्राङ्काः वियंतिकारए वुइए 832 विरताविरतिं 716 वुइया 818 विरतिं 716, 792 वुच्चंति 850, 857 विरसाहारा 714 733, 734, 735 विरालियाणं 736 वृत्तपुव्वं 849, 853, 856, 857, 865 विरुद्ध 710 806 विरूवरूव 651, 708, 710 सिम 800 विलुपैत्ता 696 वूहए 785 विलुपह वेगच्छ(च्छि]ज्णय 713 विलेवण 713 वेणैवादीणं विवजगस्स 791 वेतालि विवेगं 665 वेत्तेण 704 विवेयकम्मे वेदणा 674, 713 विसण्ण 639, 640, 643 विसमं वेद्धण 813 विसल्लकरणिं वेमाया विसाणाए 696 वेयणा 771 विसेसं वेयणं विसोहति वेयवाओ विसंधी 675 विसंवादेति 702 विस्संभराण 736 वैरायतणाई विहग वेरूलिए विहरति 646,710,843, 845, 873 वेस विहरति 713 वेसियं 688 विहरमाणा 414, 854, 855 वोच्छिजिस्संति विहरित्तए 857, 865, 872, 873 वोण्णमंता 710 विहरिस्सामो वंचण विहाणं 665 वंजणं विहारेणं 714, 854, 855 वंदित्ता 644, 873 विहिंसक्काई 753 वंदंति 644, 869, 873 विहुणे साटुं 644 वीरासणिया सौणी(णि) 661, 709 वीसा 713 सकामकिच्चेण 803 वीहासेणिया 714 सकारणं 664 वी हिं 698 सकिरिए 747, 749, 752 वीहिरूसितं सकरत्ताए 745 832 705 वेरबहुले वेर , 782 713 714 834 11quur [र्य्य्व्व्: 856, 857 713 0 . Page #436 -------------------------------------------------------------------------- ________________ सकरा 788 सच्चं सूत्रकृताङ्गसूत्रद्वितीयश्रुतस्कन्धान्तर्गतविशिष्टशब्दसूचिः विशिष्टशब्दाः सूत्राङ्काः विशिष्टशब्दाः सूत्राकाः सपुव्वावरं 710 सकारेइ सप्पि 732, 734 सगड सपिप्पलीय 823 सगमादाए 858, 859, 860 सप्पुरिसेहिं सचित्त 685, 737, 739, 743, सभागतो 744, 745 समएणं 842 समटे 750, 855 सच्चामोसाई 706, 861 समण 644, 647, 693, 706, 710, सछत्ताए 728 719, 787, 790, 792, 795, सज्झत्ताए 728 798, 805, 806, 846, 847, सड्ढी 647, 654, 659 855, 8.7, 867, 869, 873 सणप्फयाणं 734 समणक्ख 748 सणातर्ण समणगा सण्णा 674, 751 समणमाहणपोसणयाए 696, 699 सण्णिकायाओ 752 समणमाहणवत्तियहेर सण्णिकार्य 752 समणव्वतेसु 840 सणिणो .752 समणाउसो 644, 645 सण्णिदिटुंते समणुगम्ममाणा 717 सण्णिधिसंणिचए 688 समणुगाहिज्जमाणा सण्णिपंचिंदिया समणोपासग 6, 851, 852, 853, सणं 765, 781 856-865 सतिं 814 समणोवासए 843, 847 सतंता समणोवासगपरियागं 715 सत्तमे सममेव 862 सत्थपरिणामितं 688 समत्तरूवो 833 सत्थातीतं समत्तं सस्थारो समाउआ 863 सदा जते 747 (746) समाउटिंसु 643, 668, 683, 713 समाण 703, 735, 737, 869 सदहामि 870 समादाए 749-750 सदहाहि 871 समायरता सद्दहित 870 समारभंते सद्धिं समारंभावेंति सनिमित्तं समारंमेणं 710 सन्निवेसघायंसि समारंभंति सपडिकमणं 872, 873 समाहिं 841,842 सपरिग्गहा 677, 678 / समाहिजुत्ता 836 सद्द 811 704 644 Page #437 -------------------------------------------------------------------------- ________________ 340 प्रथमे परिशिष्टे सूत्राङ्काः 0 703 0 820 , 841 723 s 852, wang विशिष्टशब्दाः विशिष्टशब्दाः सूत्राङ्काः समाहिपत्ता 715 सव्वगायपडिकम्मविप्पमुक्का 714 समित(य) 707, 747(746), सव्वगुणसमिद्धे समियाचारा 784 सव्वजीव 852 समुक्कसे सव्वजोणिया 752 समुग्गपक्खीणं 737 सव्वत्ताए 691,711 समुच्छिज्झिहिंति सव्वदुक्ख 720, 721, 783, 854 समुच्छेदंति 653 सव्वदुक्खप्पहीणमग्ग 711, 714, समुट्ठिया 832 716, 854 समुदाणचरगा 714 सव्वपाण 852, 854, 865 समुद्द सव्वपाण-भूत-जीव-सत्तेहिं 706, 865 समुद्दिस्स सव्वपयाणुकंपी 811 समुप्पाडेंति 714 सव्वप्पणताए समेंति 789 सव्वप्पणाए 723 समेच्च 680, 710 सम्वफासविसहा 714 समोयरंति सव्वभूत 852 समोसरणे 718-719 सव्वरातिएणं 710 समं सव्वसत्त 865 सम्माणेइ 869 सव्वावंति 638 सम्म सव्वोवगता सयण 688, 690, 708, 710, 713 सव्वोवरता सयणकाले 688, 710 सव्वोवसंता 691, 711 सयणसंगंथसंथुता 671 सस्साई 710 सयपत्त0 730 सहपासियं सरडाणं सहसक्कारेह सरथाणं सहस्सपत्त0 सरलक्खणं 708 / सहस्समज्झे सरीरजोणिया 746 सहस्से 815, 822, 829 सरीरवकमा सहिते सरीरसमुस्सएणं 750 सहेलं सरीरसंभवा 745, 746 साइबहुलं सरीराहारा साइमेण 652 सरीरे 650, 66. साउणिए सल्ल 705, 736 साउणियभावं सागणियाणं 718 सषणयाए 870 सागरो 714 सवाय 840, 845-848, 851, 852 सातिमणंतपत्ते 810 सवियारमण-वयस-काय-वक्कस्स 748 / सातिसंपओगबहुला 713 VVV 651 709 सल्ल तणं Page #438 -------------------------------------------------------------------------- ________________ सिते 714 . 682 688 713 646 सालि 828 सूत्रकृताङ्गसूत्रद्वितीयश्रुतस्कन्धान्तर्गतविशिष्टशब्दसूचिः 341 विशिष्टशब्दाः सूत्राङ्काः । विशिष्टशब्दाः सूत्राङ्काः साबर सिणेहं 723, 734, 741 सामगं 698 सामण्णपरियागं सिद्धि 651, 778, 779 सारदसलिलं सिद्धिनग्गं 854 सामाइय सिद्धे सामासाए सिरसाहाते 710 सामुदाणियं 688 सिरीसिव 713, 834 सायं सिलिस्संति 710 सारयति सिलोगं 828 सारूविकडं 723, 724, 732, 736 सीओ(तो)दगवियसि 704, 713 सारंभा 677[1], 678 सीओ(तो)दगं सालत्ताए सीमंकरे सालाणं सीमंधरे 646 698 सीय सावैसारो 717 सीलगुणोववेते सावगा सिलप्पवाल 668, 713 सावज्ज 699, 701-707,713-715 सीलव्वत-गुण-बेरमण-पञ्चक्खाणसावज्जदोसं 826 पोसहोववासेहि 715 सावतेयं 675 सार्वति 849 सीसग 745 सासगंजणं 745 सीसमुहच्छिण्णय सासत सीसं सासतमसासते सीहपुच्छियगं 713 साहम्मिय 687 सीहासणंसि 710 साहम्मियवेयावडियं 718 सीहो 714 साहसिया 713 सुइब्भूया 714 साहति 810 सुएण साहम्मियं 687 सुंसुमाराणं साहुजीविणो 784 सुकडे 655 साहू(धू) 651,655, 714, 715,780 सुक्कडे 651 सिंगाए सुक्कचरियं 708 सिक्खावेत्तए 854 सुक्किले 649 सिक्खिय सुठिच्चा 828, 832, 841 सिज्झिम 721 सुणगं सिज्झिस्संति 719-720 सुणेह 787 सिझंति 714, 854 सुण्हा 671, 688, 699 704, 713 सिणायगाणं 815, 822, 829, 830 / सुण्हामरणाणं 719 सीलं . 6 Page #439 -------------------------------------------------------------------------- ________________ 342 विशिष्टशब्दाः सुत्त सुद्ध हियया सुद्धेणिया सुद्धोदगाणं सुपच्चक्खायं सुपण्णत्ते सुभग 0 सुभगाकरं सुपरिआणियव्वाइं सुपडियाणंदा सुप्पणीयताए सुब्भिगंधे सुमणा सुमह सुक्खाते सुयमदेण 714 739 852, 857, 858, 865 647 706 714-715 848 649 730 708 704 815, 829 . 647 703 750 710 646, 667, 694, 711 646, 667, 668, 694711, सुया सुरा थालएणं सुरूवा सुवण्ण सुवयणं सुविचिंतयंता सुविचितिए सुविणं सुव्वता (या) सुसंधीता प्रथमे परिशिष्टे सूत्राङ्काः 749, 750, 751, 802 714 सुसाहू सुसीला सुस्सू माणेसु सुह 820 708, 747, 749, 751, 752 714, 715 675 714 714, 715 689 671 714 707, 869 714, 831 745 745 708 सुहुतहुयासो सुहुमा सूर सुरकं तत्ताए सूरकंते सूरचरियं 713, 745 869 820 विशिष्टशब्दाः सूल सूलाइयं सूलाभिण्णयं सेउकरे से सेज्जे से सेणावतिपुत्ता सेणावती सेयकाले सेलगोल सेवौ सेवालत्ताए सेविंसु सेविस्संति सेवंति सेस सेदवियाए हा सोंडीरा सोगंधिए सोगंधियताए सोग्गतिगामिणो सोच्चा सोइए सोणियाए सोताओ सोमलेसा सोयै सोयण सोणता सोयरियभावं सोयवियं सोयामि सोयं सोयंति सोअगयंति सोडावयंति सूत्राङ्काः 813 713 713 646 639, 640, 641 854, 855 647, 654, 659 647 707 713 793 730 707 707 707 745, 838, 839 844 736 714 745 730 859, 860 845, 869 709 696 675 714 664 710, 713 751 709 689 664, 669 675 710, 713 661 849 Page #440 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्गसूत्र द्वितीयश्रुतस्कन्धान्तर्गतविशिष्टशब्दसूचिः सूत्राकाः संता 785 689 713 787 संख 710 M 713, 849 818 713 विशिष्टशब्दाः सूत्राकाः । विशिष्टशब्दाः सोवणियभावं सोवणियंतिए संतिमग्गं सोवणियंतियभावं 709 संतिविरतिं सोवरिए संदमाणिया सोवागि 708 संधयाती सोही 821 संधाय संकमाणो 804 संधिच्छेदए संकमंति 752 संधिच्छेदगभावं 668, 713 संधी संखाए संपडिबूहंति संखादत्तिया 714 संपराइयं संखो 714 संपरायसि संखं संपहारेत्थ संगैयंति संभवो सं(अं)गयकुंडलमट्ठगंडतलकण्ण संभारकडेण पीढधारी 714 संभुजित्तए संग 807 संवच्छरेण संघाएणं 714 संवरे संघायं 664 संवसमाणे संचाएमो 849, 856, 857, 865 संवुडस्स संचिणित्ता 713, 732, 734 संसट्टचरगा संचिणति 732, 734 संजए(ते) 786, 854 संसरंति संजमजातामातावुत्तियं 688 संसार संजमेणं 854 संसारकतारं संजमयंति 847 संसारिया संजमामो 854 संसारिय संजयविरयपडिहयपच्चक्खायपावकम्मे 753 संसारे संजयाणं 816, 821, 827 संसुद्ध संजलणे 704 स्सामणियम्मि संजूहेणं हडिबंधणं संजो(यो)गे 732, 734 हढत्ताए संठवेंति संठाणेणं हणह संडासगं हणंत संडासतेणं हत्था संतसार हत्थच्छिण्णय 838-840 770 704 h m संसर्ट 1111vv, s s s lm 846,851, 852 718 776 854 713 714 748, 839 Page #441 -------------------------------------------------------------------------- ________________ prathame परिशिष्टे सूत्राङ्काः । विशिष्टशब्दाः सूत्राकाः 844 710 हिंसंति हिमए हियैच्छितं हिययाए हिययुप्पाडिययं हिरण्ण 668, 713 739 731 731 727, 729, 731 745 हीणे हीलणाओ हीलेति 714 विशिष्टशब्दाः हत्थिजामे हम्ममाणस्स हयपुग्वे हयलक्खणं हरतणुए हरिए(ते)हिं हरियजोणियाणं हरियाण(णं) हरियाले हव्वाए हस्समंता हारविराइतवच्छा हालिद्दे हिंगुलए हिंसइ हिंसादंडवत्तिए हिंसादंडे हिंसिंसु हिंसिस्सइ हिंसिस्संति 667 होच्चा 714 होज्ज 649 होत्था हंछामि हंतव्व हंता(=हन्ता) हंता हंसगब्भ हस्समंता 696 / hasse 11rur 679, 749, 807 752 752 842 710 679, 719, 861 696 853-855 646, 694, 711 For Private & Personal Use Only Page #442 -------------------------------------------------------------------------- ________________ द्वितीयं परिशिष्टं-मूत्रकृताङ्गसूत्रान्तर्गतश्लोकानामकारादिक्रमः । सूत्राङ्कः सूत्राङ्कः 608 430 623 530 554 284 268 260 153 613 464 19 471 145 202 816 453 238 755 346 140 108 270 श्लोकानामकारादिक्रमः अंतए वितिगिंछाए अंताणि धीरा सेवंति अंतं करेंति दुक्खाणं अंधो अंधं पहं णितो अकुव्वतो णवं नत्थि अकुसीले सया भिक्खू अगारमावसंता वि अगिद्धे सद्दफासेसु अग्गं वणिएहिं आहियं अचयंता व लूहेण अजोगरूपं इह संजयाणं अट्टापदं ण सिक्खेज्जा अणागयमपस्संता अणादीयं परिण्णाय अणासिता नाम महासियाला अणिहे सहिए सुसंवुडे अणुगच्छमाणे वितहं भिजाणे अणुत्तरग्गं परमं महेसी अणुत्तरं धम्ममिणं जिणाणं अणुत्तरं धम्ममुईरैत्ता अणुत्तरे य ठाणे से अणुपुत्वेण महाघोरं अणु माणं च मायं च अणुसासणं पुढो पाणे अणुस्सुओ उरालेसु अणेलिसस्स खेतण्णे अणोवसंखा इति ते उदाहु अणंते णितिए लोए अण्णाणियाण वीमंसा अण्णाणिया ता कुसला वि संता aNNAtapiMDeNa'dhiyAsaejA अतरिंसु तरंतेगे 399 श्लोकानामकारादिक्रमः अतिक्कम्मं ति वायाए अतिमाणं च माय च अतिमाणं च मायं च अत्ताण जो जाणति जो य लोग अदु अंजणि अलंकार अदु कण्ण-णासियाछेनं अदु णातिणं च सुहिणं वा अदु साविया पवादेण अदक्खुव दक्खुवाहित अन्नस्स पाणस्सिहलोइयस्स अन्ने अन्नेहिं मुच्छिता अन्नं मणेण चिंतेंति अपरिक्ख दिह्र ण हु एव सिद्धी अपरिमाणं विजाणाति अप्पपिंडासि पाणासि अप्पेगे झुझियं भिक्खुं अप्पेगे णायओ दिस्स अप्पेगे पडिभासंति अप्पेगे पलियंतंसि अप्पेगे वई जुंजंति अप्पेण अप्पं इह वंचैत्ता अब्भागमितंमि वा दुहे अभविंसु पुरा धीरा अभविंसु पुरा वि भिक्खवो अभिजुंजिया रुद्द असाहुकम्मा अभुंजिया णमी वेदेही अमणुण्णसमुप्पाद अयं व तत्तं जलितं सजोतिं अरति रतिं च अभिभूय भिक्खू अरति रतिं च अभिभूय भिक अलूसए णो पच्छण्णभासी अवि धूयराहिं सुण्हाहिं 172 183 173 179 174 358 325 159 627 501 428 617 466 619 538 162 341 44 330 486 574 259 Page #443 -------------------------------------------------------------------------- ________________ द्वितीये परिशिष्टे सूत्राङ्कः 26. 410 822 310 सूत्राङ्कः 252 520 178 482 8.9 292 384 227 451 225 281 279 35 590 214 2 52 .. . r र्र्, श्लोकानामकारादिक्रमः भवि हत्थ-पादछेदाए अवि हम्ममाणे फलगावतट्ठी अव्वत्तरूवं पुरिसं महंतं असूरियं नाम महाभितावं असेसं अक्खयं वा वि असंवुडा अणादीय अस्सि च लोए अदुवा परत्था अस्सि सुठिच्चा तिविहेण तायी अह णं वतमावणं अह णं से होति उवलद्धो अह तत्थ पुणो नमयंती अह तं तु भेदमावन्नं अह तं पवेज वज्झं अह तेण मूढेण अमूढगस्स अह ते परिभासेज्जा अह पास विवेगमुठिए अहवा वि विभ्रूण मिलक्खु सले अह सेऽणुतप्पती पच्छा अहाकडाइं भुंति अहा बुइयाई सुसिक्खएजा महावरं पुरक्खायं अहावरं सासयदुक्खधम्म अहावरा तसा पाणा अहियप्पाऽहियपण्णाणे अहिगरणकडस्स भिक्खुणो अहिमे संति आवद्या अहिमे सुहुमा संगा अहिंसयं सब्वपयाणुकंपी अहो य रातो य समुट्टितेहिं अहो वि सत्ताण विउट्टणं च आउक्खयं चेव अबुज्झमाणे आगंतागारे आरामागारे आघातकिच्चमाधातुं आघायं पुण एगेसिं आघं मैमं अणुवीति धम्म आदाय पंभचेरं च आदीणभोई वि करेति पावं 813 256 761 604 श्लोकानामकारादिक्रमः आमंतिय भोसवियं वा आयगुत्ते सया दंते आतदंडसमायारा आयं न कुजा इह जीवितटी आरंभयं चेव परिग्गहं च आसंदियं च नवसुत्तं आसंदी पलियंके य आसिले देविले चेव आसूणिमक्खिरागं च आइंसु महापुरिसा आहत्तहियं तु पवेयैस्सं आहत्तहियं समुपेहमाणे आहाकडं चेव निकाममीणे आहाकडं वा ण णिकामएज्जा इंगालरासिं जलियं सजोति इच्चेतेहिं ठाणेहिं इच्चेयाहिं दिट्ठीहिं इच्चेवं पडिलेहंति इच्चेवं णं सुसेहंति इच्चेवमाहु से वीरे इणमन्नं तु अण्णाणं इणमेव खणं वियाणिया इति कम्मवियालमुत्तमं इतो विद्धंसमाणस्स इथिओ जेण सेवंति इत्थीसु या आरतमेहुणा उ इमं च धम्ममादाय इमं च धम्ममादाय इमं च धम्ममादाय इमं वयं तु तुम पाउकुव्वं इह जीवियमेव पासहा इहमेगे उ भासंति इहलोग दुहावहं विऊ इह संवुडे मुणी जाते इहेगे मूढा पवदंति मोक्खं ईसरेण कडे लोए उच्चारं पासवणं 190 51 327 161 504 624 129 615 485 223 0 0. 195 182 811 558 555 490 801 440 28 473 754 478 150 230 120 71 65 . 455 Page #444 -------------------------------------------------------------------------- ________________ 347 सूत्राङ्कः 193 477 445 758 760 762 764 419 348 सूत्रकृताङ्गसूत्रान्तर्गतश्लोकानामकारादिक्रमः श्लोकानामकारादिक्रमः सूत्राकः । श्लोकानामकारादिक्रमः उच्चावयाणि गच्छन्ता एते संगा मणुस्साणं उजालओ पाण तिवातएज्जा 386 एतेसु बाले य पकुवमाणे उट्ठितमणगारमेसणं 104 एतेहिं छहिं काएहिं उड्डं.अहे तिरियं च 507 एतेहिं तिहिं ठाणेहिं उड्ढमहे तिरियं वा 244 एतेहिं दोहिं ठाणेहिं उडढं अहे य तिरियं दिसासु एएहिं दोहिं ठाणेहिं उड्ढं अहे य तिरियं दिसासु 474 एतेहिं दोहिं ठाणेहि उड्ढं अहे य तिरिय दिसासु 593 एतेहिं दोहिं ठाणेहिं उड्ढे अहे य तिरियं दिसासु 800 एतेहिं दोहिं ठाणेहिं उड्ढे अहे य तिरियं दिसासु 817 एतं सकम्मविरियं उत्तर मणुयाण आहिया 135 एतं खु णाणिणो सारं उत्तरा महुरुलावा 186 एयं खु णाणिणो सारं udagassa'ppabhAveNaM एय खु तासु विण्णप्पं उदगेण जे सिद्धिमुदाहरंति 394 एयमढें सपेहाए उदगं जती कम्ममलं हरेजा एयाई फासाई फुसंति बालं उद्देसियं कीतगडं एरिसा जावई एसा उरालं जगओ जोयं एवं उदाहु निग्गंथे उवणीतरस्स ताइणो 127 एवं कामेसणं विदू उसिणोदगतत्तभोइणो 128 एवं ण से होति समाहिपत्ते उसियावि इत्थिपोसेसु एवं तक्काए साहिता एए गंथे विउक्कम्म एवं तिरिक्खे मणुयामरेसे एए उ तओ आयाणा एवं तुब्मे सरागत्था एएहिं दोहिं ठाणेहिं 758 एवं तु समणा एगे एगंतकूडेण तु से पलेति एवं तु समणा एगे एगंतमेवं अदुवा वि इण्हि 789 एवं तु समणा एगे एगत्तमेव अभिपत्थएजा 484 एवं तु समणा एगे एगे चरे ठाणमासणे 122 एवं तु समणा एगे एताई कायाइं पवेदियाई 382 एवं तु समणा एगे एताइं मदाई विगिंच धीरे 572 एवं तु सेहं पि अपुट्ठधम्म एताणि सोच्चा णरगाणि धीरे एवं तु सेहे वि अपुठ्ठधम्मे एताणुवीति मेधावी एवं न मिजति न संसरंति एते ओघं तरिस्संति एवं निमंतणं लद्धं एते जिता भो न सरणं एवं बहुहिं कयपुव्वं एते पुव्वं महापुरिसा एवं भयं ण सेयाए एते पंच महब्भूया एवं मए पुढे महाणुभागे एते भो कसिणा फासा 181 एवं मत्ता महंतरं एते सद्दे अचायंता 171 / एवं लोगंमि tAiNA 570 351 213 54 565 59 63 206 524 527 sm sm w 242 sm khy m 301 142 134 Page #445 -------------------------------------------------------------------------- ________________ सूत्राङ्कः 309 207 32 354 804 188 580 449 155 470 487 745 श्लोकानामकारादिक्रमः एवं विप्पडिवण्णेगे एवं समुट्ठिए भिक्खू एवं से उदाहु अणुत्तरनाणी एवं सेहे वि अप्पुढे एवमण्णाणिया नाणं एवमायाय मेहावी एवमेगे उ पासत्था एवमेगे उ पासत्था एवमेगे तु पासत्था एवमेगे त्ति जंपंति एवमेगे नियायट्ठी एवमेगे वितकाई एवमेताइं जंपंता एहि ताय घरं जामो ओजे सदा ण रजेजा ओसाणमिच्छे मणुए समाहिं कंदूसु पक्खिप्प पयंति बालं कडं च कजमाणं च कडेसु घासमेसेजा , कम्ममेगे पवेदेति कम्मं च छंदं च विविंच धीरे कम्मं परिण्णाय दगंसि धीरे कतरे धम्मे अक्खाते कयरे मग्गे अक्खाते कल्लाणे पावए वा वि कहं च णाणं कहं दंसणं से कामेहि थ संथवेहि य कालेण पुच्छे समियं पयासु किरियाकिरियं वेणइयाणुवाय कुजए अपराजिए जहा कुठं अगुरुं तगरुं च कुतो कताइ मेघावी कुलाई जे धावति सादुगाई. कुव्वं च कारयं चेव कुवंति पावगं कम्म कुव्वंति संथवं ताहिं केई निमित्ता तहिया भवंति द्वितीये परिशिष्टे सूत्राङ्कः । श्लोकानामकारादिक्रमः 175 केसिंच बंधित्तु गले सिलाओ 210 केसिंचि तक्काइ अबुज्झ भावं 164 को जाणति विओवातं 167 कोलेहिं विज्झति असाहुकम्मा कोहं च माणं च तहेव मायं 423 खेयन्नए से कुसले आसुपन्ने गंता व तत्था अदुवा अगंता गंतुं तात पुणोऽऽगच्छे 233 गंथं विहाय इह सिक्खमाणो गंध मल्ल सिणाणं च गब्भाइ मिजति बुयाऽबुयाणा गारं पि य आवसे नरे गिरीवरे वा निसहाऽऽयताणं 187 गिहे दीवमपस्संता 278 गुत्तो वईए य समाहिपत्ते 183 गोमेजए य रुयए अंके घडिगं च संडिंडिमयं च 431 चंदण गेस्य हंसगब्भ चंदालगं च करगं च 412 चत्तारि अगणीओ समारभित्ता 577 चत्तारि समोसरणाणिमाणि 402 चित्तमंतमचित्तं वा 437 चिता महंतीउ समारभित्ता चिरं दूइजमाणस्स 82 चेचा वित्तं च पुत्ते य 353 चोदिता भिक्खुचज्जाए छंदेण पलेतिमा पया 594 छण्णं च पसंस णो करे 378 छिंदंति बालस्स खुरेण नक्कं 133 जै कालुणियाणि कासिया 285 जै केसियाए मए भिक्खू जै णे केइ पुच्छिजा 404 जै ते सुता लोहितपूयपाती जै ते सुता vetaraNI'bhiduggA 274 जै वि य कामेहि लाविया 262 जै वि य णिगिणे किसे चरे 544 / जै वो केइ पुच्छिजा 291 745 290 312 338 200 443 201 94 132 139 m l 626 h sh lsh 13 0 m 0 88 Page #446 -------------------------------------------------------------------------- ________________ 349 सूत्राः 616 271 553 425 151 146 273 209 168 258 d08 302 488 759 सूत्रकृताङ्गसूत्रान्तर्गतश्लोकानामकारादिक्रमः श्लोकानामकारादिक्रमः सूत्राङ्क: श्लोकानामकारादिक्रमः जं किंचि अणगं तात 181 जीवितं पिट्ठतो किच्चा जं किंचि वि पूतिकड जुवती समणं बूया उ जं किंचुवकम जाणे जे आततो परतो यावि णच्चा जं जारिसं पुवमकासि कम्म 341 जे आवि अप्पं वसुमं ति मंता जं मतं सव्वसाहूणं 630 जे इह आरंभनिस्सिया जंसि गुहाए जलणेऽतियट्टे 311 जे इह सायाणुगा णरा जतुकुंभे जोइसुवगूढे जे उ संगामकालंमि jattha'sthamie अणाउले 124 जे एतं णाभिजाणंति जदा हेमंतमासंमि जे एय चरति आहियं जमतीतं पडुप्पण्णं जे एयं उंछं अणुगिद्धा जमाहु ओहं सलिलं अपारगं जे केइ बाला इह जीवियट्ठी जमिणं जगती पुढो जगा जे केइ लोगंसि उ अकिरियाया जमिदं उरालमाहारं 763 जे केति खुड्डगा पाणा जययं विहराहि जोगवं जे केति तसा पाणा जविणो मिगा जहा संता जे कोहणे होति जगट्ठभासी जसं कित्तिं सिलोगं च 458 जे गरहितं ठाणमिहावसंति जस्सि कुले समुप्पन्ने । जे ठाणओ या सयणासणे या जहा अस्साविणिं नावं 526 जेणेहं णिव्वहे भिक्खू जहा आसाविणिं नावं जे ते उ वाइणो एवं जहा कुम्मे सांगाई 426 जे धम्मं सुद्धमक्खंति जहा गंडं पिलागं वा 234 जे धम्मलद्धं वि णिहाय भुंजे जहा ढंका य कंका य 523 जे भासवं भिक्खु सुसाधुवादी जहा दियापोतमपत्तजातं 581 जे मातरं च पितरं च जहा नदी वेयरणी जे मायरं च पियरं च हेच्चा जहा मंधादए नाम जे मायरं च पियरं च हेच्चा जहा य अंधे सह जोतिणा वि जे माहणे जातिए खत्तिए वा जहा य पुढवीथूमे जे य दाणं पसंसंति जहा रुक्खं वणे जायं जे य बुद्धा अतिक्ता जहा विहंगमा पिंगा जे य बुद्धा महानागा जहा सयंभू उदहीण सेठे 371 जे याऽबुद्धा महानागा जहा संगामकालंमि जे यावि भणायगे सिया जहाहि वित्तं पसवो य सव्वे 491 जे यावि पुट्ठा पलिउंचयंति जाणं kAeNa'NAuTTI जे यावि बहुस्सए सिया जातिं च वुड्डिं च विणासयंते जे यावि बीओदगभोति भिक्खू जातीवहं अणुपरियट्टमाणे 383 जे यावि भुंजंति तहप्पगारं जाते फले समुप्पन्ने जे रक्खसाया जमलोइयाया जीवाणुभागं सुविचिंतयंता 821 / जे विग्गहीए अन्नायभासी 584 459 14 625 401 0 . 247 385 235 w 542 m m m m P m NO s sm s s 204 432 113 560 95 825 293 562 Page #447 -------------------------------------------------------------------------- ________________ 350 सूत्राङ्क: 131 101 141 541 568 518 421 श्लोकानामकारादिक्रमः जे vigNavaNAhi'jjhosiyA जेसिं तं उवकप्पंति जेहिं काले परकंतं जेहिं नारीण संजोगा जो तुमे नियमो चिण्णो जो परिभवती परं जणं जोहेसु णाए जह वीससेणे झाणजोगं समाहट्ट ठाणी विविहठाणाणि ठितीण सेट्ठा लवसत्तमा वा डहरा वुड्ढा य पासहा डहरे य पाणे वुड्ढे य पाणे डहरेण vuDDheNa'NusAsite ऊ ण कम्मुणा कम्म खवेंति बाला ण किंचि rUveNa'bhidhArayAmo णण्णत्थ अंतराएण ण तस्स जाती व कुलं व ताण ण तेसु कुंज्झे ण य पव्वहेजा णस्थि आसवे संवरे वा णत्थि कल्लाणे पावे वा णत्थि किरिया अकिरिया वा णत्थि कोहे व माणे वा णत्थि चाउरते संसारे णत्थि जीवा अजीवा वा णत्थि देवो व देवी बा णत्थि धम्मे अधम्मे वा णत्थि पुण्णे व पावे वा पत्थि पुण्णे व पावे वा णत्थि पेजे व दीसे वा णत्थि बंधे व मोक्खे वा णत्थि माया व लोमे वा णत्थि लोए अलोए वा णत्थि वेयणा निजरा वा पत्थि साहू असाहू वा पत्थि सिद्धी असिद्धी वा नत्थि सिद्धी नियं ठाणं ण य संखयमाहु जीवियं द्वितीये परिशिष्टे सूत्राङ्कः श्लोकानामकारादिक्रमः 144 न य संखयमाहु जीवियं 515 ण वि ता अहमेव लुप्पए 239 ण हि णूण पुरा अणुस्सुतं 241 णाइच्चो उदेति ण अत्थमेति 199 णाणाविहाइं दुक्खाई 112 णिक्किचणे भिक्खू सुलूहजीवी णिव्वाणं परमं बुद्धा णिसम्म से भिक्खु समीहमढें 422 णीवारमेवं बुज्झेजा 375 णीवारे य न लीएज्जा णेगंत णचंतिय उदये से 552 णेयाउयं सुयक्खातं 586 णेया जहा अंधकारंसि राओ 549 णो Ava'bhikakhe जीवियं 799 णो काहिए होज संजए 465 णो चेव ते तत्थ मसीभवंति 567 णो पीहे NAva'vaMguNe 588 तं च भिक्खू परिण्णाय तं च भिक्खू परिण्णाय 781 तं च भिक्खू परिण्णाय तं भुंजमाणा पिसितं पभूतं 773 तं मग्गं अणुत्तरं सुद्धं तत्तेण अणुसट्टा ते तत्थ दंडेण संवीते 777 तत्थ मंदा विसीयंति तत्थिमा ततिया भासा तमेगे परिभासंति तमेव अविजाणंता 775 तमेव अविजाणंता 768 तम्हा उ वजए इत्थी 774 तम्हा दवि इक्ख पंडिए तय संव जहाति से रयं तहा गिरं समारंभ 780 तहिं च ते लोलणसंपगाढे तहिं तहिं सुयक्खायं 779 तिउदृति तु मेघावी 152 / तिक्खाहिं सलाहिं भितावयति 126 138 315 123 194 243 m m m w s 462 211 12 521 257 109 111 513 316 609 771 612 Page #448 -------------------------------------------------------------------------- ________________ 351 सूत्राङ्कः 791 219 119 102 448 ' 286 w s s 29 781 780 779 >> 21 578 614 सूत्रकृताङ्गसूत्रान्तर्गतश्लोकानामकारादिक्रमः श्लोकानामकारादिक्रमः सूत्राङ्कः । श्लोकानामकारादिक्रमः तिरिया मणुया च दिव्वगा 125 देवा गंधव्व-रक्खसा तिविहेण वि पाणि मा हणे . 163 धम्म कहंतस्स उ पत्थि दोसो तिन्वं तसे पाणिणो थावरे च 303 धम्मपण्णवणा जा सा तुब्मे भुंजह पाएसु 215 धम्मण्णवणा जा सा ते अण्णमण्णस्स वि गरहमाणा धम्मस्स थ पारए मुणी ते एवमक्खंति अबुज्झमाणा 540 धुणिया कुलियं व लेववं ते एवमक्खंति समेच्च लोगं धोयणं रयणं चेव ते चक्खु लोगंसिह णायगा तु नंदीचुण्णगाइं पहराहिं ते णावि. न ते ओहंतरा 20 न कुव्वती महावीरे ते णावि. न ते गब्भस्स पारगा 22 न तं सयकडं दुक्खं ते णावि0 न ते जम्मस्स पारगा नत्थि कल्लाणे पावे बा ते णाणि न ते दुक्खस्स पारगा 24 नत्थि साहू असाहू वा ते णावि0 न ते मारस्स पारगा 25 नत्थि सिद्धी नियं टाणं ते णावि. न ते संसारपारगा न पूयणं चेव सिलोयकामी तेणेव कुठवंति ण कारवेंति 551 न मिजति महावीरे ते तिप्पमाणा तलसंपुड व्व 322 न य संखयमाहु जीवियं ते तीत-उप्पन्न-मणागताई 550 नवं न कुजा विहुणे पुराणं ते य वीओदगं चेव 522 न सयं कडं ण अन्नेहिं ते संपगाढंसि पवजमाणा 332 नाकामकिच्चा ण य बालकिच्चा तेसि पि तवोऽसुद्धो 434 निक्खम्म गेहाउ निरावकंखी ते हम्ममाणा णरए पडंति 319 निक्खम्म दीणे परभोयणमि थणंति लुप्पंति तसंति कम्मी निग्गंथधम्ममि इमा समाही थणियं व सद्दाण अणुत्तरे तु 370 निद्वितट्ठा व देवा वा थूलं उरब्भं इह मारियाणं 823 नो छादते नो वि य लसएन्जा दक्खिणाए पडिलंभो 785 नो तासु चक्खु संघेजा दयावरं धम्म दुगुंछमाणे 831 पंच खंधे वयंतेगे दविए बंधणुम्मुक्के 420 पंडिए वीरियं लर्बु दाणट्ठयाए जे पाणा 514 पक्खिप्प तासु पययंति बाले दाणाण सेढं अभयप्पदाणं 374 पण्णसमत्ते सदा जए दारूणि सागपागाए 282 पण्णामयं चेव तवोमयं च दीसंति समियाचारा 784 पण्णं जहा वणिए उदयट्ठी दुक्खी मोहे पुणो पुणो 154 पत्तेयं कसिणे आया दुहओ ते ण विणस्संति 16 पभु दोसे निराकिच्चा दुहओ पि ते ण भासंति 517 पमायं कम्ममाहंसु दुहतो वि धम्मम्मि समुट्ठिया मो 832 पयाता सूरा रणसीसे दुहां चेयं सुयक्खायं 411 परमत्ते अन्नपाणं च दूर अणुपस्सिया मुणी 115 परिग्गहे निविट्ठाणं 0. 803 598 251 628 324 116 805 11 508 413 166 456 Page #449 -------------------------------------------------------------------------- ________________ 352 329 340 610 श्लोकानामकारादिक्रमः परिताणियाणि संकेता पलिउंचणं च भयणं च पाओसिणाणादिसु णस्थि मोक्खो पागब्भि पाणे बहुण तिवाती पाणहाओ य छत्तं च पाणाइवाए वहता पाणे य णाइवातेजा पाणेहि णं पाव विजोजयंति पावाई कम्माइं पकुव्वतो हि पासे भिसं निसीयंति पिण्णागपिंडीमवि विद्ध सूले पिता ते थेरओ तात पुच्छिंसु णं समणा माहणा य पुच्छिस्स हं केवलियं महेर्सि पुढे गिम्हाभितावेणं पुढे णमे चिट्ठति भूमिए ठिते पुट्ठो य दंसमसएहिं पुढवाऽऽऊ अगणि वाऊ पुढवी आउ तेउ य पुढवीजीवा पुढो सत्ता पुढवी य AU अगणी य वाऊ पुढवी य सक्करा वालुगा य पुढवी वि जीवा AU वि जीवा पुढो य छंदा इह माणवा उ पुढोवमे धुणति विगतगेही पुत्तं पिता समारंभ पुराकडं अद्द! इमं सुणेह पुरिसे त्ति विण्णत्ति ण एवमत्थि पुरिसोरम पावक्रम्मुणा पुरिसं व वेभ्रूण कुमारकं वा पूतिकम्मं ण सेवेजा पूयफलं तंबोलं च बहवे गिहाई अवहटु बहवे पाणा पुढो सिया बहुगुणप्पगप्पाई बहुजणणमणमि संवुडे बालस्स मंदयं बितियं द्वितीये परिशिष्टे सूत्राङ्कः । श्लोकानामकारादिक्रमः सूत्राङ्कः बाला बला भूमि अणोक्कमंता पविजलं कंटैलं बाला बला भूमि अणोकमंता पविजलं 304 लोहपहं 331 बाहू पकतंति य मूलतो से 232 बुज्झिज तिउद्देजा बुद्धस्स आणाए इमं समाहिं 841 318 भंजंति णं पुवमरी सरोसं 345 भंजंति बालस्स वहेण पट्टि 249 भारस्स जाता मुणि भुंजएजा 812 भावणाजोगसुद्धप्पा 611 184 भासमाणो न भासेजा 352 भिक्खू मुथच्चा तह दिट्ठधम्मे 573 300 भूताभिसंकाए दुगुंछमाणा भूताभिसंकाए दुगुंछमाणो 362 भूतेहिं न विरुज्झेजा 176 भूयाइं च समारंभ 510 444 मच्छा य कुम्मा य सिरीसिवा य 18 मणबंधणेहिं णेगेहिं 253 503 मणसा जे पउस्संति 381 मणसा वयसा चेव 745 महयं पलिगोव जाणिया 121 387 महन्वते पंच अणुव्वते य 792 489 महीय मज्झमि ठिते णगिंदे 364 माइणो कट मायाओ 415 मा एयं अवमन्नंता 231 मातरं पितरं पोस 185 818 माता पिता ण्हुसा भाया 441 माताहिं पिताहिं लुप्पति 814 मा पच्छ असाहुया भवे 149 511 मा पेह पुरा पणामए 137 289 माहणा खत्तिया वेस्सा माहणा समणा एगे 118 माहणा समणा एगे 222 मिलक्खु अमिलक्खुस्स 117 मुसावायं बहिद्धं च 275 / मुसं न वूया मुणि अत्तगामी 494 395 416 98 43.8 263 Page #450 -------------------------------------------------------------------------- ________________ श्लोकानामकारादिक्रमः मुहुत्ताणं मुहुत्त मेहाविणो सिक्खिय बुद्धिमंता राओ विउट्टिया संता रागदोसाभिभूतप्पा रायाणो रायमचा य रुक्खे नाते जह सामली वा रुहिरे पुणो वच्चसमूसियंगे लद्धे अट्ठे अहो एव तुब्भे लद्धे कामे ण पत्थेजा लित्ता तिव्वाभितावेण लगवायं निसामेजा लोयं अजाणित्ति केवलेणं लोयं विजाणंति केवलेणं वर्णसि मूढस्स जहा अमूढा वणे मूढे जधा जंतू वत्थगंधमलंकारं वत्थाणि य मे पडिले हे हि वायाभिओगेण जयावहेज्जा वाहेण जहा व विच्छते विणिं समयाणुसेट्टे वित्तं पसवो य णातयो वित्तं सोगरिया चेव सूत्रकृताङ्गसूत्रान्तर्गतश्लोकानामकारादिक्रमः वित्तसिणो मेहुणसंपगाढा विबद्धो णातिसंगे हिं विरत ग्राम मेहं विरया वीरा समुट्ठिया विसोहियं ते अणुकायंते वुज्झमाणाण पाणाणं सिए य विगयगेही य वेतालिए नाम महब्भितावे वेतालियमग्गमागओ वेराइं कुव्वती वेरी वेणुगिद्धे णिचयं करेति सौणी जह पंसुगुंडिया सहिं परिया हिं संकेज याऽसंकितभाव भिक्खू संखाय धम्मं च वियागरेंति सु. 23 सूत्राङ्कः 205 802 294 221 196 369 314 820 468 216 80 835 836 589 45 198 283 819 147 587 158 5 808 192 529 100 559 519 86 343 110 417 481 103 68 601 597 श्लोकानामकारादिक्रमः संखाय पेसलं धम्मं संखाय पेसलं धम्मं संडांसगं च फणिहं च संतच्छणं नाम महब्भितावं संतत्ता केसलोएणं संति पंच महब्भूता... आयछट्ठा संति पंच महब्भूया... पुढवी संति तओ आयाणा संधते साहुधम्मं च संपरागं नियच्छंति संपसारी कयकिरिओ संबद्धसमकप्पा हु संबाहिया दुकडिणो थणंति संबुज्झमाणे तु णरे मतीमं संबुज्झह किं न बुज्झदा संबुज्झहा जंतवो माणुसत्तं संलोकणिज्जमणगारं संवच्छरं सुविणं लक्खणं च संवच्छ रेणावि0 पाणं0 ANi0 संवच्छ रेणावि0 पाणं0 समणव्व 0 संवच्छरेणावि य एगमेगं इअस् कम्मस्स भिक्खुणो संडे से महापणे से महाप सचं असचं इति चिंतयंता सते ते उवा सत्थमेगे सुसिक्खंति सदा कसिणं पुण घम्मठाणं सदा कसिणं पुण घम्मठाणं सदा जलं ठाण निहं महंतं सदाजला नाम नदी मिदुग्गा सदा दत्तेसणा दुक्खं सद्दाणि सोच्चा अदु भेरवाणि सरूवे असज्जमाणे परिग्गहा य सारंभा सम अन्नयरम्मि संजमे समज्जिणित्ता कलसं अणज्जा 353 सूत्राङ्कः 224 246 288 313 177 15 7 53 531 418 452 212 344 493 89 391 276 543 839 840 88 143 509 534 537 730 414 320 339 3.37 347 170 585 556 78 114 326 Page #451 -------------------------------------------------------------------------- ________________ सूत्राङ्कः । सूत्राङ्कः 0 254 475 0 88 365 525 "..52 298 469 248 165 359 द्वितीये परिशिष्टे . श्लोकानामकारादिक्रमः 261 सीहं जहा खुद्दमिगा चरंता सीहं जहा व कुणिमेणं 603 सुअक्खातधम्मे वितिगिच्छतिण्णे सुतमेतमेवमेगेसिं सुदंसणस्सेस जसो गिरिस्स 790 सुद्धं मग्गं विराहित्ता सुद्धं रवति परिसाए 334 सुद्धे अपावए आया 335 सुद्धे सिया जाए न दूसएजा 539 सुफणिं च सागपागाए 250 सुविसुद्धलेस्से मेधावी सुस्सूसमाणो उवासेजा 265 सुहमेणं तं परकम्म सूरं मण्णति अप्पाणं 575 से पण्णसा अक्खये सागरे वा से पव्वते सहमहप्पगासे से पेसले सुहुमे पुरिसजाते से भूतिपण्णे अणिएयचारी 157 से वारिया इत्थि सराइभत्तं से वीरिएणं पडिपुण्णवीरिए 408 से सव्वदंसी अभिभूय NANI 220 से सुच्चति नगरवहे व सद्दे 505 से सुद्धसुत्ते उवहाणवं च 476 सेहंति य णं ममाइणो 1.60 से हु चक्खू मणुस्साणं 826 सोच्चा भगवाणुसासणं 424 सोच्चा य धम्मं अरहंतभासियं 788 हणंतं नाणुजाणेजा 427 हण छिंदह भिंदह णं दहह hattha'ssa-रह-जाणेहि 829 हत्थीसु एरावणमाहु णाते 830 हत्थेहि पाएहि य बंधिऊण । 815 हरममाणो न कुप्पेजा हरिताणि भूताणि विलंबगाणि 795 हरियाले हिंगुलए 130 हासं पि णो संधये पावधम्मे हुतेण जे सिद्धिमुदाहरंति होलावायं सहीवाय श्लोकानामकारादिक्रमः समणं पि दट्ठदासीणं समारभंते वणिया भूयगामं समालवेजा पडिपुण्णभासी समिते उ सदा साहू समेच लोग तस-थावराणं समुच्छिज्जिहिंति सत्थारो समूसितं नाम विधूमठाणं समूसिया तत्थ विसूणितंगा सम्मिस्सभावं सगिरा गिहीते सयणा-'ऽसणेण जोगे(ग्गे)ण सयं तिवायए पाणे सयं दुक्कडं च न वयै सयंभुणा कडे लोए सयं समेचा अदुवा वि सोचा सयं सयं पसंसंता सयं सहस्साण उ जोयणाणं सव्वं जग तू समयाणुपेही सव्वं णचा अहिट्ठए सव्वप्पगं विउक्कस्सं सव्वाइं संगाइं ऐच्च धीरे सव्वाहि अणुजुत्तीहिं अचयंता सव्वाहिं अणुजुत्तीहिं मतिमं सविदियाभिनिव्वुडे पयासु सव्वे सयकम्मकप्पिया सम्वेसि जीवाण दयट्ठयाए सहसम्मुइए णच्चा साऽऽजीविया पटवियाऽथिरेणं साहरे हत्थ-पादे य सिणायगाणं तु दुवे सहस्से सिणायगाणं तु दुवे सहस्से सिणायगाणं तु दुवे सहस्से सिणायगाणं तु दुवे सहस्से सिद्धा य ते अरोगा य सिया य बीओदग इत्थियाओ सीओदगपडिदुगुंछिणो सीओदगं सेवौ बीयकाय सीतोदगं वा तह बीयकाय 563 357 379 317 606 107 620 156 380 822 512 305 197 372 328 745 793 398 463 Page #452 -------------------------------------------------------------------------- ________________ तृतीयं परिशिष्टं -- कतिपयानि विशिष्टानि टिप्पणानि pR02 paM07 संति पंच महब्भूया । तुलना--sU0 654 - 658 / "एकच्चो समणो वा ब्राह्मणो वा ...पुब्बेनिवास अनुसरति । सो एवमाह - सस्सतो अत्ता च लोको च, वञ्झो कूटट्ठो एसिकट्ठायिट्ठितो, ते च सत्ता सन्धावन्ति संसरन्ति चवन्ति उप्पज्जन्ति, अस्थित्वेव सस्सतिसमं [pR0 13] / "ततो चुतो इधुपपन्नो ति [pR0 14] / सन्ति, भिक्खवे, एके समणब्राह्मणा उच्छेदवादा, सतो सत्तस्स उच्छेदं विनासं विभवं पञ्ञपेन्ति सत्तहि वत्थूहि । 'यतो खो, भो, अयं अत्ता रूपी चातुमहाभूतिको मातापेत्तिकसम्भवो कायस्स भेदा उच्छिजति विनस्पति, न होति परं मरणा, एत्तावता खो, भो, अयं अत्ता सम्मा समुच्छिन्नो होती' ति [pR0 30] दीघनिकायपालि [bhA0 1] सीलक्खन्धवग्गे ब्रह्मजालसुतं । "सुत्तपिटके । अथ उपरिपासादवरगतो निसिन्नो होति । अथ खो राजा । " एवं मे सुतं । एकं समयं भगवा राजगहे विहरति जीवकस्स को मारभन्ञ्चस्स अम्बवने खोपन समयेन राजा मागधो भजातसत्तु मागधो अजातसत्तु उदाने सि- "कं नु ख्वज्ज समणं वा ब्राह्मणं वा पथिरुपासेय्याम एवं वृत्ते अञ्ञतरो राजामच्चो राजानं 'एतदवोच -- 'अयं, देव, पूरणो कस्सपो सङ्घी चेव गणी च गणाचरियो च, जातो, यसस्सी, तित्थकरो, साधुसम्मतो बहुजनस्स, रुक्तजू, चिरपब्बजितो, अद्धगतो, वयो अनुप्पत्तो मक्खलि गोसालो अजितो केसककम्बलो पकुधो कच्चायनो" सञ्जयो बेलट्ठपुत्तोनिगण्ठो नाटपुत्तो सङ्घी चेव गणी च गणाचरियो च, जातो, यसस्सी, तित्थकरो, साधुसम्मतो बहुजनस्स, रक्तबू, चिरपब्बजितो, अद्धगतो, वयो अनुप्पत्तो । ..... भगवा अरहं सम्मासम्बुद्ध विजाचरणसम्पन्नो सुगतो लोकविदू, अनुत्तरो, पुरिसदम्मसारथि सत्था देवमनुस्सानं, बुद्धो भगवा' ति । .. अथ खो राजा भगवन्तं अभिवादेत्वा भन्ते, पुच्छ, महाराज, यदाकङ्खसीति । द्विकं सामञ्ञफलं पञ्ञपेतुं ' ति । [छ तित्थियवादा] " अभिजानासि नो त्वं, महाराज!, इमं पञ्हं अज्ञे समणब्राह्मणे पुच्छिता" ति ? "अभिजानामहं, भन्ते, इमं पञ्हं अञ्जे समणब्राह्मणे पुच्छिता " ति । "यथा कथं पन ते महाराज, ब्याकरिंसु, सचे ते अगरु भासस्सू " ति । " न खो मे, भन्ते, गरु, यत्थस्स भगवा निसिन्नो, भगवन्तरूपो वा " ति । " तेन हि महाराज, भासस्सू " ति । एकमन्तं निसिन्नो " एतदवोच - पुच्छेय्याभहं, सक्का नु खो, भन्ते, एवमेव दिट्ठेव धम्मे सन्दि - [(1) पूरणकस्सपवादो ] "एकमिदाहं, भन्ते, समयं येन पूरणो कस्सपो तेनुपसङ्कमिं, उपसङ्कमित्वा पूरणेन कस्सपेन सद्धिं सम्मोदि । सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि । एकमन्तं निसिन्नो खो अहं, भन्ते, पूरणं कस्सपं एतदवोच - ' यथा नु खो इमानि भो कस्सप पुथुसिप्पायतनानि, सेय्यथिदं - हत्थारोहा, अस्सारोहा रथिका धनुग्गहा चेलका चलका पिण्डदायका उग्गा राजपुत्ता पक्खन्दिनो महानागा सूरा चम्मयोधिनो दासिकपुत्ता आळारिका कप्पका न्हापका सूदा मालाकारा रजका पेसकारा नळ कारा कुम्भकारा गणका मुद्दिका यानि वा पनञ्ञानि पि एवंगतानि पुथुसिप्पायतनानि, ते दिट्ठेव धम्मे सन्दिट्ठिकं सिप्पफलं उपजीवन्ति । ते तेन अत्तानं सुखेन्ति पीणेन्ति, मातापितरो सुखेन्ति Page #453 -------------------------------------------------------------------------- ________________ 356 सूत्रकृताङ्गसूत्रे तृतीयं परिशिष्टम् पीन्ति, पुत्तदारं सुखेन्ति पीणेन्ति, मित्तामच्चे सुखेन्ति पीणेन्ति, समणब्राह्मणेसु उद्धग्गिकं दक्खिणं पतिपन्ति सोवग्गिकं सुखविपाकं सग्गसंवत्तनिकं । सक्का नु खो, भो कस्सप, एवमेव दिट्ठेव धम्मे सन्दिट्ठिकं सामञ्ञफलं पञ्ञपेतुं " ति ? " एवं वृत्ते, भन्ते, पूरणो कस्सपो मं एतदवोच - करोतो खो, महाराज, कारयतो छिन्दतो छेदापयतो पचतो पाचापयतो सोचयतो सोचापयतो किलमतो किलमापयतो फन्दतो फन्दापयतो पाणमतिपातापयतो अदिन्नं आदियतो सन्धि छिन्दतो निलोपं हरतो एकागारिकं करोतो परिपन्थे तिद्वतो परदारं गच्छतो मुसा भणतो करोतो न करीयति पापं । खुरपरियन्तेन चे पि चक्केन यो इमिस्सा पठविया पाणे एकं मंसखलं एकं मंसपुञ्जं करेय्य, नत्थि ततोनिदानं पापं, नत्थि पापस्स आगमो । दक्खिणं चे पि गङ्गाय तीरं गच्छेय्य हनन्तो घातेन्तो छिन्दन्तो छेदापेन्तो पचन्तो पाचापेन्तो, नत्थि ततोनिदानं पापं, नत्थि पापस्स आगमो । उत्तरं चेपि गङ्गाय तीरं गच्छेय्य ददन्तो दापेन्तो यजन्तो यजापेन्तो, नत्थि ततोनिदानं पुञ्ञ, नत्थि पुञ्ञस्स आगमो । दानेन दमेन संयमेन सच्चवज्जेन नत्थि पुज्ञ, नत्थि पुञ्चस्स आगमो ति । इत्थं खो मे, भन्ते, पूरणो कस्सपो सन्दिट्ठिकं सामञ्ञफलं पुट्ठो समानो अकिरियं व्याकासि । सेय्यथापि, भन्ते, अम्बं वा पुट्ठो लबुजं ब्याकरेय्य, लबुजं वा पुट्ठो अम्बं ब्याकरेय्य, एवमेव खो मे, भन्ते, पूरणो कस्सपो सन्दिट्ठिकं सामञ्ञफलं पुट्ठो समानो अकिरियं व्याकासि । तस्स मय्हं, भन्ते एतदहोसि - ' कथं हि नाम मादिसो समणं वा ब्राह्मणं वा विजिते वसन्तं अपसादेतब्बं मञ्ञेय्या' ति । सो खो अहं, भन्ते, पूरणस्स करूपपस्स भासितं नेव अभिनन्दि न्प्प्त्तिक्कोसिण्। अनभिनन्दित्वा अप्पटिको सित्वा अनत्तमनो, अनत्तमनवाचं अनिच्छारेत्वा, तमेव वाचं अनुग्गण्हन्तो अनिकुज्जन्तो उद्यायासना पक्कमिं । [(2) मक्खलिगोसालवादो] "एकमिदाहं, भन्ते, समयं येन मक्खलि गोसालो तेनुपसङ्कमिं, उपसङ्कमित्वा मक्खलिना गोसालेन सद्धिं सम्मोदिं । सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदिं । एकमन्तं निसिन्नो खो अहं, भन्ते, मक्खलिं गोसालं एतदवोचं - ' यथा नु खो इमानि भो गोसाल, एवमेव धम्मे सन्दिट्ठिकं सामञ्ञफलं पञ्ञपेतुं' ति ? " एवं वुत्ते, भन्ते, मक्खलि गोसालो में एतदवोच - 'नत्थि, महाराज, हेतु, नत्थि पच्चयो सत्तानं स्न्ग्किलेसाय्। अहेतू अपचया सत्ता सङ्किलिस्सन्ति । नत्थि हेतु, नत्थि पच्चयो सत्तानं विसुद्धिया । अहेतू अपच्चया सत्ता विसुज्झन्ति । नत्थि अत्तकारे, नत्थि परकारे, नत्थि पुरिसकारे, नत्थि बलं, नत्थि विरियं, नत्थ पुरिसथामो, नत्थि पुरिसपर क्कमो । सब्बे सत्ता, सब्बे पाणा, सब्बे भूता, सब्बे जीवा अवसा, अबला, अविरिया नियतिसङ्गतिभावपरिणता, छस्वेवाभिजातीसु सुखदुक्खं पटिसंवेदेन्ति । चुद्दस खो पनिमानि योनिपमुखसत सहस्सानि सट्ठि च सतानि छ च सतानि पञ्च च कम्मुनो सतानि पञ्च च कम्मानितीणि च कम्मानि कम्मे च अडकम्मे च द्वट्ठिपटिपदा, द्वट्ठन्तरकप्पा, छलाभिजातियो, अट्ठ पुरिसभूमियो, एकूनपञ्ञस आजीवकसते, एकूनपञ्चास परिब्बाजकसते, एकूनपञ्ञास नागावाससते, वीसे इन्द्रियसते, तिंसे निरयसते, छत्तिस रजोधातुयो, सत्त सञ्ञीगब्भा, सत्त असञ्ञीगब्भा, सत्त निगण्ठिगब्भा, सत्त देवा, सत्त मानुसा, सत्त पिसाचा, सत्त सरा, सत्त पवुटा, सत्त पवुटसतानि, सत्त पपाता, सत्त पपात - सतानि, सत्त सुपिना, सत्त सुपिनसनानि, चुल्लासीति महाकप्पिनो सत्तसहस्सानि यानि बाले च पण्डि च सन्धावित्वा संसरित्वा दुक्खस्सन्तं करिस्सन्ति । तत्थ नत्थि इमिनाहं सीलेन वा वतेन वा तपेन वा ब्रह्मचरियेन वा अपरिपक्कं वा कम्मं परिपाचेस्सामि, परिपक्कं वा कम्मं फुस्स फुस्स व्यन्ति करिस्सामी ति । हेवं नत्थि दोणमिते सुखदुक्खे परियन्तकते संसारे, नत्थि हायनवडूने, नत्थि उकंसावकंसे । सेय्यथापि नाम सुत्तगुळे खित्ते निब्बेठियमानमेव पलेति, एवमेव बाले च पण्डिते च सन्धावित्वा संसरित्वा दुक्ख सन्तं करिहसन्ती 'ति । Page #454 -------------------------------------------------------------------------- ________________ कतिपयानि विशिष्टानि टिप्पणानि इत्थं खो मे, भन्ते, मक्खलि गोसालो सन्दिट्ठिकं सामञफलं पुट्ठो समानो संसारसुद्धिं ब्याकासि । सेय्यथापि भन्ते, अम्ब वा पुट्ठो लबुजं ब्याकरेय्य, लबुजं वा पुट्ठो अम्बं ब्याकरेय्य, एवमेव खो मे, भन्ते, मक्खलि गोसालो सन्दिट्टिकं सामाञफलं पुट्ठो समानो संसारसुद्धिं ब्याकासि। तस्स मय्हं, भन्ते, एतदहोसि-'कथं हि नाम मादिसो समणं वा ब्राह्मणं वा विजिते वसन्तं अपसादेत म्ज्य्या। ति। सो खो अहं, भन्ते, मक्खलिस्स गोसालस्स भासितं नेव अभिनन्दि नप्पटिकोसिं । अनभिनन्दित्वा अप्पटिकोसित्वा अनत्तमनो, अनत्तमनवाचं अनिच्छारेत्वा, तमेव वाचं अनुग्गण्हन्तो अनिक्कुजन्तो उट्ठायासना प्क्क्मि। [(3) भजिसकेसकम्बलवादो] "एकमिदाह, भन्ते, समय येन अजितो केसकम्बलो तेनुपसङ्कमि, उपसङ्कमित्वा अजितेन केसकम्बलेन सद्धिं स्म्मोदि। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि । एकमन्तं निसिन्नो खो अहं, भन्ते, भजितं केसकम्बलं एतदवोचं-'यथा नु खो इमानि, भो अजित, पुथुसिप्पायतनानि...'pe0 'सका नु खो, भो अजित, एकमेव दिट्ठव धम्मे सन्दिट्ठिकं सामञ्जफलं पञ्जपेतुं' ति? "एवं वुत्ते, भन्ते, अजितो केसकम्बलो मं एतदवोच-' 'नत्थि, महाराज, दिन्नं, नत्थि यिटुं, नत्थि हुतं, नत्थि सुकत-दुक्कटान कम्मानं फलं विपाको, नत्थि अयं लोको, नत्थि परो लोको, नत्थि माता, नत्थि पिता, नत्थि सत्ता ओपपातिका, नत्थि लोके समणब्राह्मणा सम्मग्गता सम्मापटिपन्ना ये इमं च लोक परं च लोक सय अभिजा सच्छिकत्वा पवेदेन्ति । चातुमहाभूतिको अयं पुरिसो यदा कालं करोति, पठवी पठविकायं अनुपेति अनुपगच्छति, आपो आपोकायं अनुपेति अनुपगच्छति, तेजो तेजोकायं अनुपेति अनुपगच्छति, वायो वायोकायं अनुपेति अनुपगच्छति, आकासं इन्द्रियानि सङ्कमन्ति । आसन्दिपञ्चमा पुरिसा मतं आदाय गच्छन्ति । यावाऽऽळाहना पदानि पञ्जायन्ति । कापोतकानि अट्ठीनि भवन्ति । भस्सन्ता आहुतियो। दत्तुपञत्तं यदिदं दानं । तेसं तुच्छं मुसा विलापो ये केचि अत्थिकवादं व्द्न्ति। बाले च पण्डिते च कायस्स मेदा उच्छिज्जन्ति विनस्सन्ति, न होन्ति परं मरणा' ति। ___ इत्थं खो मे, भन्ते, अजितो केसकम्बलो सन्दिट्ठिकं सामञफलं पुट्ठो समानो उच्छेदं व्याकासि । सेय्यथापि, भन्ते, अम्बं वा पुट्ठो लबुजं ब्याकरेय्य, लबुजं वा पुट्ठो अम्बं ब्याकरेय्य, एवमेव खो मे, भन्ते, अजितो केसकम्बलो सन्दिट्टिकं सामञफलं पुट्ठो समानो उच्छेदं ब्याकासि। तस्स महं, भन्ते, दहोसि--'कथं हि नाम मादिसो समणं वा ब्राह्मण वा विजिने वसन्तं अपसादेतब्बं मञ्जय्या' ति। सो खो अहं, भन्ते, अजितस्स केपकम्बलस्स भासितं नेव अभिनन्दि न्प्प्त्तिक्कोसिण्। अनभिनन्दित्वा अप्पटिकोसित्वा अनत्तमनो, अनत्तमनवाचं अनिच्छारेन्वा, तमेव वाचं अनुग्गण्हन्तो, अनिक्कुजन्तो, उहायासना प्क्क्मि। [(4) पकुधकच्चायनवादो] "एकमिदाह, भन्ते, समयं येन पकुधो कच्चायनो तेनुपसङ्कमि, उपसङ्कमित्वा पधेन कञ्चायनेन सद्धिं स्म्मोदिण्। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो अहं, भन्ते, पकुधं कच्चायनं एतदवोचं-'यथा नु खो इमानि, भो कच्चायन, पुथुसिप्पायतनानि...pe0... सक्का नु खो, भो कच्चायन, एवमेव दिढेव धम्मे सन्दिट्टिकं सामञफलं पापेतुं' ति? "एवं वुत्ते, भन्ते, पकुधो कच्चायनो ऽमं एतदवोच-'सत्तिमे, महाराज, काया अकटा अकटविधा अनिम्मिता अनिम्माता वन्झा कूटट्ठा एसिक्त्त्त्थायित्त्त्थिता। ते न इञ्जन्ति, न विपरिणामेन्ति, न अञ. मनं ब्याबाधेन्ति, नालं अञमञस्स सुखाय वा दुक्खाय वा सुखदुक्खाय वा। कतमे सत्त ? 1. तुलना-सुत्तपिटके संयुत्तनिकाये [भाग 2].नस्थिदिन्नसुत्तं pR0 418-419 ॥ Page #455 -------------------------------------------------------------------------- ________________ सूत्रकृताङ्गसूत्रे तृतीयं परिशिष्टम् पठविकायो, आपोकायो, तेजोकायो, वायोकायो, सुखे, दुक्खे, जीवे सत्तमे-इमे सत्त काया अक्टा, अकटविघा अनिम्मिता अनिम्माता वझा कूटट्ठा एसिक्त्तायित्त्त्थिता। ते न इञ्जन्ति, न विपरिणामेन्ति, न अज्ञमङ ब्याबाधेन्ति, नालं अञमत्रस्स सुखाय वा दुक्खाय वा सुखदुक्खाय वा । तत्थ नत्थि हन्ता वा घातेता वा सोता वा सावेता वा विज्ञाता वा विपेता वा । यो पि तिण्हेन सत्थेन सीसं छिन्दति, न कोचि किञ्चि जीविता वोरोपेति, सत्तन्नं त्वेव कायानमन्तरेन सत्थं विवरमनुपतती ति। ___इत्थं खो मे, भन्ते, पकुधो कच्चायनो सन्दिट्ठिकं सामाफलं पुट्ठो समानो अञ्जन अनं ब्याकासि । सेय्यथापि, भन्ते, अम्बं वा पुट्ठो लबुजं ब्याकरेय्य, लबुजं वा पुट्ठो अम्बं ब्याकरेय्य, एवमेव खो मे भन्ते, पकुधो कच्चायनो सन्दिट्ठिकं सामञफलं पुट्ठो समानो अजेन अझं ब्याकासि। तस्स महं, भन्ते, एतदहोसि-'कथं हि नाम मादिसो समणं वा ब्राह्मणं वा विजिते वसन्तं अपसादेतब्बं मओय्या' ति। सो खो अहं, भन्ते, पकुधस्स कञ्चायनस्स भासितं नेव अभिनन्दि न्प्प्त्तिकोसिण्। अनभिनन्दित्वा अप्पटिक्कोसित्वा अनत्तमनो, अनत्तमनवाचं अनिच्छारेत्वा, तमेव वाचं अनुम्गण्हन्तो अनिक्कुजन्तो, उट्ठायासना पक्कमि । [(5) निगण्ठनाटपुत्तवादो] "एकमिदाहं, भन्ते, समयं येन निगण्ठो नाटपुत्तो तेनुपसङ्कमि, उपसङ्कमित्वा निगण्ठेन नाटपुत्तेन सद्धि स्म्मोदिण्। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो अहं, भन्ते, निगण्ठं नाटपुत्तं एतदवोचं-'यथा नु खो इमानि, भो अग्गिवेस्सन पुथुसिप्पायतनानि..."पे.....""सक्का नु खो, भो अग्गिवेस्सन, एवमेव दिढेव धम्मे सन्दिट्टिकं सामञफलं पञपेतुं' ति? ___ "एवं वुत्ते, भन्ते, निगण्ठो नाटपुत्तो मं एतदवोच-'इध, महाराज, निगण्ठो चातुयामसंवरसंवुतो होति। कथं च, महाराज, निगण्ठो चातुयामसंवरसंवुतो होति ? इध, महाराज, निगण्ठो सब्बवारिवारितो च होति, सब्बबारियुतो च, सब्बवारिधुतो च, सब्बवारिफुटो c। एवं खो, महाराज, निगण्ठो चातुयामसंवरसंवुतो होति। यतो खो, महाराज, निगण्ठो एवं चातुयामसंवरसंवुतो होति, अयं वुच्चति, महाराज, निगण्ठो गतत्तो च यतत्तो च ठितत्तो चा' ति। ___ इत्थं खो मे भन्ते, निगण्ठो नाटपुटो सन्दिट्टिकं सामञ्यफलं पुट्ठो समानो चातुयामसंवरं ब्याकासि । सेय्यथापि, भन्ते, अम्बं वा पुट्ठो लबुजं ब्याकरेय्य, लबुजं वा पुट्ठो अम्बं ब्याकरेय्य, एवमेव खो मे, भन्ते, निगण्ठो नाटपुत्तो सन्दिट्ठिकं सामञफलं पुट्ठो समानो चातुयामसंवरं ब्याकासि। तस्स मय्हं, भन्ते, एतदहोसि--'कथं हि नाम मादिसो समणं वा ब्राह्मणं वा विजिते वसन्तं अपसादेतब्बं मझेय्य' ति। सो खो अहं, भन्ते, निगण्ठस्स नाटपुत्तस्स भासितं नेव अभिनन्दि न्प्प्त्तिक्कोसिण्। अनभिनन्दित्वा, अप्पटिक्कोसित्वा अनत्तमनो, अनत्तमनवाचं अनिच्छारेत्वा, तमेव वाचं अनुग्गण्हन्तो अनिकुजन्तो, उट्ठायासना प्क्क्मि। [(6) सञ्जयबेल?पुत्तवादो] "एकमिदाहं, भन्ते, समयं येन सञ्जयो बेलटुपुत्तो तेनुपसङ्कमि, उपसङ्कमित्वा सञ्जयेन बेलटुपुत्तेन सद्धिं स्म्मोदिण्। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि । एकमन्तं निसिन्नो खो अहं, भन्ते, सञ्जयं बेलट्ठपुत्तं एतदवोचं --'यथा नु खो इमानि, भो सञ्जय पुथुसिप्पायतनानि pe0 'सक्का नु खो, भो सञ्जय, एवमेव दिढेव धम्मे सन्दिट्टिकं सामञफलं पञ्ञपेतुं' ति? __ "एवं वुत्ते, भन्ते, सञ्जयो बेलपुटपुत्तो में एतदवोच-'अत्थि परो लोको ति इति चे में पुच्छसि, अत्थि परो लोको नि इति चे मे अस्स, अत्थि परो लोको ति इति ते नं ब्याकरेय्यं । एवं ति पि मे नो, तथा ति पि मे नो, अञ्जथा ति पि मे नो, नो ति पि मे नो, नो नो ति पि मे नो । नत्थि परो लोको... पे...'अस्थि च नत्थि च परो लोको...पे..."नेवत्थि न नत्थि परो लोको...पे...'अस्थि सत्ता Page #456 -------------------------------------------------------------------------- ________________ कतिपयानि विशिष्टानिटिप्पणानि ओपपातिका pe0 'नत्थि सत्ता ओपपातिका पे... अत्थि च नत्थि च सत्ता ओपपातिका... पे... नेवत्थि न नत्थि सत्ता ओपपातिका पे..."अत्थि सुकतदुक्कटानं कम्मानं फलं विपाको 'pe0 "नत्थि सुकतदुक्कटानं कम्मानं फलं विपाको...pe0...अत्थि च नत्थि च सुकतदुक्कटानं कम्मानं फलं विपाको पे..."नेवत्थि न नत्थि सुकतदुक्कटानं कम्मानं फलं विपाको 'पे..."होति तथागतो परं मरणा'"pe0."न होति तथागतो परं maraNA"pe0."होति च न होति च तथागतो परं मरणा'""पे.... नेव होति न होति तथागतो परं मरणा ति इति चे मं पुच्छसि, नेव होति न न होति तथागतो परं मरणा ति इति चे मे अस्स, नेव होति न न होति तथागतो परं मरणा ति इति ते नं ब्याक्रेय्य्ण्। एवं ति पि मे नो, तथा ति पि मे नो, अञथा ति पि मे नो, नो ति पि मे नो, नो नो ति पि मे नो' ति। "इत्थं खो मे, भन्ते, सञ्जयो बेलट्ठपुत्तो सन्दिट्ठिकं सामञफलं पुट्ठो समानो विखेपं ब्याकासि । सेय्यथापि, भन्ते, अम्बं वा पुट्ठो लबुजं ब्या करेय्य, लबुजं वा पुट्ठो अम्बं ब्याकरेय्य, एवमेव खो मे, भन्ते, सञ्जयो बेलट्टपुत्तो सन्दिट्टिकं सामञफलं पुट्ठो, समानो विक्खेपं ब्याकासि । तस्स मय्हं, भन्ते, एतदहोसि--'अयं च इमेसं समणब्राह्मणानं सब्बबालो स्ब्ब्मूल्हो। कथं हि नाम सन्दिट्टिकं सामञ्जफलं पुट्ठो समानो विक्खेपं ब्याकरिस्सती' ति। तस्स मय्हं, भन्ते, एतदहोसि-'कथं हि नाम समणं वा ब्राह्मणं वा विजिते वसन्तं अपसादेतब्बं मञय्या' ति। सो खो अहं, भन्ते, सञ्जयस्स बेलट्रपत्तस्स भासितं नेव अभिनन्दि न्प्प्त्तिक्कोसिण्। अनभिनन्दित्वा अप्पटिक्कोसित्वा अनत्तमनो, अनत्तमनवाचं अनिच्छारेत्वा, तमेव वाचं अनुग्गण्हन्तो अनिक्कुजन्तो, उठायासना प्क्क्मि। बुद्धवादो] सोहं, भन्ते, भगवन्तं पि पुच्छामि। सक्का म्हाराज्। तेन हि, महाराज, त वेत्थ पटिपुच्छिस्सामि....."यो ते सो पुरिसो दासो कम्मकारो पुब्बुट्ठायी पच्छानिपाती किङ्कारपटिस्सावी मनापचारी पियवादि मुखुल्लोकको, सो देव केसमस्सुं ओहारेत्वा कासायानि वत्थानि आच्छादेत्वा अगारस्मा अनगारियं प्ब्ब्जितो। सो एवं पब्बजितो समानो कायेन संवुतो विहरति, वाचाय संवतो विहरति, मनसा संवुतो विहरति, घासच्छादनपरमताय सन्तुट्ठो अभिरतो पविवेके' ति। अपि नु त्वं एवं वदेय्यासि --'एतु मे, भो, सो पुरिसो पुनदेव होतु दासो..." ति ? नोहेतं, भ्न्ते|...'ऽइद्ण् खो ते, महाराज, पढमं दिढेव धम्मे सन्दिट्टिकं सामञफलं पञ्चत्तं" ति। -सुत्तपिटके दीघनिकायपालि [भाग 1] सामञफलसुत्त pR0 41-53 / pR0 3 paM0 1 जहा य पुढवीथूभे....' / तुलना-sU0 833-834 / "अग्निर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव । एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो bhishc॥ 2 ॥ 29 // " - क्त्थोप्निस्स्द्। पृ. 3 paM06 पेच्चा ण ते स्ण्ति'..."| तुलना--sU0648-693 / दृश्यतां pR0357 pN021॥ राय्प्सेन्निय्सुत्त्ण्। "सन्तेके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो-तं जीवं तं सरीरं, इदमेव सच्चं मोघमञ्ज' ति"-सुत्तपिटके उदानं, पठमनानातित्थियसुत्तं, pR0 142 / pR03 paM0 14 संति प्ण्च्..."| तुलना-sU0 657 / pR0356 pN07|| pR0 4 paM0 3 पंच खंधे....." / तुलना-"पश्चिमे, भिक्खवे, उपादान्क्ख्न्धा। कतमे पञ्च 1 रूपुपादानक्खन्धो, वेदनुपादानक्खन्धो, स पादानक्खन्धो, सवारुपादानक्खन्धो, विज्ञ्यान्नुपादान्क्ख्न्धो। इमे खो, भिक्खवे, प्न्य्चुपादान्क्ख्न्धा|" -सुत्तपिटके अंगुत्तरनिकायपालि [भाग 4] नवकनिपात pR0 192 ॥ pR0 4 paM0 4 अन्नो अणन्नो णेवाऽऽहु... " / तुलना-"अहं खो पनेतं, आवुसो, एवं जानामि 1. तुलना--"जे पुवुट्टाई णो पच्छाणिवाती, जे पुव्वुट्टाई पच्छाणिवाती"-भाचाराङ्गसूत्रम् sU0 158 ॥ Page #457 -------------------------------------------------------------------------- ________________ 360 सूत्रकृताङ्गसूत्रे तृतीयं परिशिष्टम् एवं पस्सामि, अथ च पनाहं न वदामि-'तं जीवं तं सरीरं ति वा अझं जीवं अनं सरीरं ति vA"suttapiTake दीघनिकायपालि [भाग 1], महालिसुत्त pR0 134, जालियसुत्त pR0 136 / pR0 4 paM0 5 च्त्तारि...'| तुलना-"पुन च परं, भिक्खवे, भिक्खु, इममेव कार्य यथाठितं यथापणिहितं धातुसो पचवेक्खति-अत्थि इमस्मि काये पथवीधातु, आपोधितु, तेजोधातु, वायुधातु' ति|" -सुत्तपिटके मज्झिमनिकायपालि, [भाग 3] उपरिपण्णासकं pR0 153 ॥ दृश्यता बौद्धाचार्यवसुबन्धुविरचितस्य अभिधर्मकोशभाष्यस्याष्टमे कोशस्थाने पुद्गलविनिश्चयः pR0 1204 / " च. भिक्खवे. नामरूपं ? वेदना, सञ्जा, चेतना, फस्सो, मनसिकारो-इदं वच्चति नाम्। चत्तारो च महाभूता, चतुन्नं च महाभूतानं उपादाय्रूप्ण्। इदं वुच्चति रूप्ण्। इदं च नाम, इदं च रूप्ण्। इदं वुचति भिक्खवे, नामरूपं"- सुत्तपिटके संयुत्तनिकायो [भाग 2] pR0 5 / pR0 5 paM0 8-pR0 6 paM0 2 वेदयंति...'तुलना-sU0 663-665 / pR0 356 / "सन्ति पनेके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो सयंकतं सुखदुक्खं अत्ता च लोको च..."....... प्र्क्त्ण्...| ....."सयंकतं च परंकतं च..."सन्तेके समणब्राह्मणा एवंवादिनो एवंदिढिनोऽभसयंकारं अपरंकारं अधिञ्चसमुप्पन्नं सुखदुक्खं अत्ता च लोको च, इदमेव सच्चं moghamanaM'ti"suttapiTake उदानं नानातित्थियसुत्तं pR0 146-147, 149, संयुत्तनिकायपालि अञतित्थियसुत्तं pR0 30 / pR0 7 paM0 13 एव्म्न्न्न्नान्निया...."| तुलना pR0 358 paM0 35 // पृ. 9 paM0 3 किरियावाइद्रिस्न्न्ण्। तुलना-"अथ खो सीहो सेनापति येन निगण्ठो नातपुत्तो तेनुपसङ्कमि उपसंकमित्वा निगण्ठं नातपुत्तं एतदवोच-'इच्छामहं, भन्ते, समणं गोतमं दस्सनाय उपसमितुं' ति। 'किं पन त्वं, सीह, किरियवादो समानो अकिरियवादं समणं गोतमं दस्सनाय उपसङ्कमिस्ससि ? समणो हि, सीह, गोतमो अकिरियवादो, अकिरियाय धम्मं देसेति, तेन च सावके विनेती' ति|..."अथ् खो सीहो सेनापति'..."भगवन्तं एतदवोच-'सुतं मेतं भन्ते अकिरियवादो समणो गोतमो, अकिरियाय धम्म देसेंति, तेन च सावके विनेती' ति। "कच्चि ते, भन्ते, भगवन्तो वुत्तवादिनो?....."अहं हि, सीह, अकिरियं वदामि कायदुचरितस्स वचीदुचरितस्स मनोदुचरितस्स, अनेकविहितानं पापकानं अकुसलानं धम्मानं अकिरियं वदामि । अयं खो, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य-अकिरियवादो समणो गोत्मो....|..."अह्ण् हि, सीह, किरियं वदामि कायसुचन्तिस्स वचीसुचरितस्स मनोसुचरितरस, अनेकविहितानं कुसलानं धम्मान किरियं वदामि । खो. सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य-किरियवादो समणो गोतमो, किरियाय धम्म देसेति, तेन च सावके विनेती' ति|"-विन्य्पित्त्के महावग्गपालि, सीहसेनापतिवत्यु, pR0 248-250 / सुत्तपिटके अंगुत्तरनिकायपालि [भाग 3], अट्ठकनिपात, pR0 293-296 ॥ pR09 paM0 5-9 जाणं काएण...'ऽएए उ तओ आयाणा"....तुलना-"i आवसो गोतम, तिण्णं दण्डानं एवं पटिविभत्तानं एवं पटिविसिट्टानं कायदण्डं निगण्ठो नातपुत्तो महासावज्जतरं पञापेति पापस्स कम्मस्स किरियाय पापस्स कमस्स पवत्तिया, नो तथा वचीदण्डं नो तथा मनोदण्डं ti|......"imesN kho अहं, तपस्सि, तिण्णं कम्मानं एवं पटिविभत्तानं एवं पटिविसहानं मनोकम्म महासावजतरं पञपेमि पापस्स कमस्स किरियाय, पापस्स कम्मस्स पवत्तिया, नो तथा कायकम्म, नो तथा वची कम्मं ति"-सुत्तपिटके मज्झिमनिकायपालि [भाग 2] मज्झिमपण्णासकं उपालिसुत्तं, pR0 43-60 "प्राणातिपातः सञ्चिन्त्य परस्याभ्रान्तिमारणम् ॥ 4 ॥ 73 ॥ यदि 'मारयिष्याम्येनम्' इति संज्ञाय परं मारयति तमेव च मारयति, नान्यं भ्रमित्वा-इयता प्राणातिपातो भ्व्ति|........"अबुद्धिपूर्वाद्पि Page #458 -------------------------------------------------------------------------- ________________ कतिपयानि विशिष्टानि टिप्पणानि प्राणिवधात् कर्तुरधर्मः, यथा अग्निसंयोगाद् दाहः' इति निर्ग्र्न्थाः। तेषां परस्त्रीदर्शनसंस्पर्शन एष प्रसङ्गः, निग्रेन्थशिरोलुञ्चने च कष्टतपोदेशने च शास्तुः, तद्विसूचिकामरणे च दातुः, वैद्यानां चातुरपीडने. मरणे च मात-गर्भस्थयोश्च, अन्योन्य्द्ःख्निमित्त्त्वात्। वध्यस्यापि च तत्सम्बन्धाद agnisvaashrydaahvt| कारयतश्चाप्रसङ्गः, तदसम्बन्धात्, परेणानिं sprshytstenaadaahvt| अचेतनानां च काष्ठादीनां गृहपाते प्राणिनां वधात paapprsnggH। na vA दृष्टान्तमात्रात् सिद्धि रति"-बौद्धाचार्थवसुबन्धविरचितस्य अभिधर्मकोशभाष्यस्य चतुर्थे कोशस्थाने pR0 687 / दृश्यतां pR0226 paM05 इत्यस्य टिप्पणम् ॥ पृ. 9 paM0 11 पुत्तं पि ता स्मार्ण्भ्..."| "पुत्तं पि ता समारंभ. सिलोगो। [pR0 38 paM0 12].."अथ द्वितीयावसाने सूत्रम्-'पुत्तं पि ता समारब्भ आहारट्टमसंजते' [pR0 39 paM0 21]|"--सूत्र्कृतान्ग्ग्चूर्न्नि। तुलना--"पुत्तदार पि चे हन्त्वा, देति दानं asnybto। भुञ्जमानो पि सप्पो , न पापमुपलिम्पती ति ॥ 193॥"--सुत्त्पित्त्के खुद्दकनिकाये जातकपालि [भाग 1], 246 बालोवादजातकं । ___"कथं च, भिक्खवे, कबळीकारो आहारो दट्ठब्बो? सेय्यथापि, भिक्खवे, द्वे जायम्पतिका परित्तं सम्बलं आदाय कन्तारमग्गं प्त्तिप्जेय्यु। तेसमस्स एकपुत्तको पियो म्नापो। अथ खो तेसं, भिक्खवे, द्विन्नं जायम्पतिकानं कन्तारगतानं या परित्ता सम्बलमत्ता सा परिक्खयं परियादानं ग्च्छेय्य्। सिया च नेसं कन्तारावसेसो अन्तिन्न्न्नो। अथ खो तेसं, भिक्खवे, द्विन्नं जायम्पतिकानं एवमस्स-'अम्हाकं खो या परित्ता सम्बलमत्ता सा परिक्खीणं प्रियादिन्न्न्ना। अत्थि चायं कन्तारावसेसो अनितिन्न्न्नो। यन्नन मयं इमं एकपुत्तकं पियं मनापं वधित्वा वल्लूरं च सोण्डिकं च करित्वा पुत्तमंसानि खादन्ता एवं तं कन्तारावसेसं नित्थरेय्याम, मा सब्बेव तयो विनस्सिम्हा' ति। अथ खो ते, भिक्खवे, 6 जायम्पतिका तं एकपुत्तकं पियं मनापं वधित्वा वल्लूरं च सोण्डिकं च करित्वा पुत्तमंसानि खादन्ता एवं तं कन्तारावसेसं नित्थरेय्यु, ते पुत्तमंसानि चेव खादेय्यु, उरे च पटिपिसेय्यु-'कहं, एकपुत्तक, कहं, एकपुत्तका' ति|" तं किं मञथ, भिक्खवे, अपि नु ते दवाय वा आहारं आहारेय्युं, मदाय वा आहारं आहारेय्युं, मण्डनाय वा आहारं आहारेय्यु, विभूसनाय वा आहारं आहारेय्यु" ति? "नो हेतं, भ्न्ते"| "ननु ते, भिक्खवे, यावदेव कन्तारस्स नित्थरणत्थाय आहारं आहारेय्युं" ति? "एवं, भ्न्ते"| "एवमेव ख्वाह. भिक्खवे. कबळीकारो आहारो दब्बो ति व्दामि। कबकीकारे, भिक्खवे. आहारे परिझाते पञ्चकामगुणिको रागो परिजातो होति। पञ्चकामगुणिके रागे परिझाते नत्थि तं संयोजनं येन संयोजनेन संयुत्ते अरियसावको पुन इमं लोकं आग्च्छेय्य्|"--सुत्त्पित्त्के संयुत्तनिकायपालि [भाग 2] पुत्तमंसमुत्तं pR0 84 / pR09 paM0 33 'किमंग []णरपुत्र' इति शुद्धः पात्थ्ः। pR0 11 paM02-3 मच्छा वेसालिया...| तुलना-"मच्छा व झीणपाणीया कंकाणं घास्माग्ता|" इसिभासियाई a041. pR091| __ pR0 11508-14 देवउत्ते...." / तुलना-"आसीदिदं त्मोभूत्म्प्र्ज्ञ्यात्म्ल्क्स्स्न्न्म्। अप्रतल्मविज्ञेयं prasuptamiva srvtH||5|| ततः स्वयंभूर्भगवानव्यक्तो व्य्न्य्ज्य्न्निद्म्। महाभूतादि वृत्तौजाः प्रादुरासीत्तमोनुदः ॥ 6 ॥ योऽसावतीन्द्रियग्राह्यः सूक्ष्मोऽव्यक्तः स्नात्न्ः। सर्वभूतमयोऽचिन्त्यः स एव स्वयमुद्धभौ ॥ 7 ॥ सोऽभिध्याय शरीरात्स्वात्सिसूक्षुर्विविधाः प्र्जाः। अप एव ससर्जादौ तासु बीजमवासृजत् ॥ 8 ॥ तदण्डमभवमिं shsraaNshusmprbhm| तस्मिञ्जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः ॥ 9 ॥ आपो नारा इति प्रोक्ता आपो वै नरसूनवः । ता यदस्यायनं पूर्व तेन नारायणः स्मृतः ॥ 10 ॥ यत्तत्कारणमव्यक्तं नित्यं स्द्स्दात्म्क्म्। तद्विसृष्टः स पुरुषो लोके ब्रह्मेति कीर्त्यते ॥ 11 ॥ तस्मिन्नण्डे स भगवानुषित्वा प्रिव्त्स्र्म्। स्वयमेवात्मनो ध्यानात्तदण्डमकरोद् द्विधा ॥ 12 ॥ ताभ्यां स शकलाभ्यां च Page #459 -------------------------------------------------------------------------- ________________ 362 सूत्रकृताङ्गसूत्रे तृतीयं परिशिष्टम् दिवं भूमिं च निर्म्मे। मध्ये व्योम दिशश्चाष्टावपां स्थानं च शाश्वतम् ॥ 13 ॥ उद्बबन्मिनश्चैव मनः सदसदात्मकम् । मनसश्चाप्यहंकारमभिमन्तारमीश्वरम् ॥ 14 ॥ महान्तमेव चात्मानं सर्वाणि त्रिगुणानि c। विषयाणां ग्रहीतृणि शनैः पञ्चेन्द्रियाणि च ॥ 15 ॥ " -मनुस्मृतिः a0 1 ॥ pR0 14 paM0 9, अन्न्ते....॥ दृश्यतां pR0 355 paM0 ॥ तुलना-"एकच्चो समणो ब्राह्मणो वा..."अन्तसञी लोकस्मि विहरति । सो एवमाह-अन्तवा अयं लोको परिवठुमो.............. एकच्चो समणो वा ब्राह्मणो वा 'अनन्तसञ्जी लोकस्मि विह्र्ति। सो एवमाह-अनन्तो अयं लोको अपरि. य्न्तो......| ......"एकच्चो समणो वा ब्राह्मणो वा......"उद्धमधो अन्तसञी लोकस्मि विहरति, तिरिय अन्न्त्स्न्य्जी। सो एवमाह-अन्तवा च अयं लोको अनन्तो c|..."एक्च्चो समणो वा ब्राह्मणो वा तक्की होति वीमंसी । सो तकपरियाहतं वीमंसानुचरितं सयंपटिभानं एवमाह-नेवायं लोको अन्तवान प्नान्न्तो|" -सुत्तपिटके दीघनिकायपालि [भाग 1] ब्रह्मजालसुत्तं pR0 21-22 ॥ पृ. 15506एतं खु..| तुलना suu0506| pR0 15 paM0 9, 13, सब्वे अक्ण्त्दुक्खा"| "सत्वे अकंतदुक्खा य सर्वे इत्यपरिशेषाः, कान्तं प्रियमित्यर्थः, न कान्तमकान्तं दुक्खं अणिटुं" cU0 / तुलना sU0 505 ॥ pR0 16 paM0 4 संबुझह किं न बुज्झ्ह्। अत्र बुज्झहा इति पाठः छन्दोऽनुसारेण स्मीचीन्त्र्ः। pR0 16 paM0 8 माताहिं पिताहिण्। एतादृशेषु स्थानेषु सानुनासिकत्वविवक्षया " हिं इत्येतयोः इस्वत्वं शब्दानुशासने सानुनासिकत्वविधानात् सिद्धम्" इति chndo'nushaasnvRtti[1|10]व्च्नान्न् छ्न्दोभ्न्ग्ग्ः॥ pR0 17 paM0 5 धम्मिय माह्न्ने। अत्र धम्मिय माहण इति mu0 मध्ये पाठः, छन्दोऽपेक्षया समीचीनोऽयं पात्थ्ः॥ pR0 16 paM0 19 55 ईदृशो मध्यलघू र्ग्न्न्ः॥ pR0 17 paM0 2 'ठाणा ते वि चयंति दुक्खिया' इति पाठोऽत्र छन्दोऽपेक्षयापि समीचीनः । pR0 17 paM0 3 अत्र 'कामेहि य संथवेहि य, कम्मसहा' इति खं 1, 2 lA0 cU0 पाठः छन्दोऽपेक्षया स्मीचीन्ः। पु 1, 2 मध्ये त्वत्र कामेहि य संथवेहि य गिद्धा कम्मसहा इति पात्थ्ः। zI0 वृत्तौ त्वत्र "कामैः इच्छामदनरूपैः, तथा संस्तवैः पूर्वापरभूतैः गृद्धा अध्युपपन्नाः सन्तः कम्मसह त्ति कर्मविपाकसहिष्णवः" [pR0 56] इति व्याख्यातम् ॥ pR0 17 paM0 9 जै वि य । तुलना--"मासे मासे तु जो बालो कुसग्गेणं तु भुण्जे। न सो सुयक्खायधम्मस्स कलं अग्घइ सोलसिं ॥9॥44॥"-उत्त्राध्य्य्न्सूत्र्। "मासे मासे कुसग्गेन बालो भुजेय्य भोज्ञ्ण्। न सो सङ्खधम्मानं कलं अग्घति सोळसिं ॥ 70 ॥"--ध्म्म्प्द्। "इन्दनागेण अरहता इसिणा बहतं-'मासे मासे य जो बालो कुसग्गेण आहारे। ण से सुक्खायधम्मस्स अग्घती सतिम कलं ॥13॥"--इसिभासियाई a0 13, pR0 93 / pra0 17paM023-25 'शी वृत्तिकृतामपि 'जे यावि बहस्सए सिया धम्मिय माहण भिक्खए सिया। अभिनूमकडेहिं मुच्छिए तिव्वं से कम्मेहिं किञ्चति ॥ ' इति पाठोऽत्राभिप्रेत इति भाति॥' -ईदृशं टिप्पणमत्र स्मीचीन्म्॥ pR0 19 paM0 6 'पासाहि ण पासओ तुमं, लोय परं पि जहाहि पोस णे' इति पाठोऽत्र छन्दोऽपेक्षया स्मीचीन्ः॥ pR0 19 paM0 28 'लोय परं पि जहासि पोस णे पु 1 shii0॥' इति स्म्य्कू। pR0 20 paM07 'aha'seo अण्णेसि' इति kha0 अनुसारी पाठः छन्दोऽपेक्षया स्मीचीन्ः। zI0 वृत्तौ [pR0 61] तु " अथ अनन्तरमसौ अश्रेयस्करी पापकारिणी इंखिणि त्ति निन्दा" इति व्याख्यातम् ॥ Page #460 -------------------------------------------------------------------------- ________________ कतिपयानि विशिष्टानि टिप्पणानि pR0 21 paM06 1विरतिं 15तत्थ अकासि' इति पाठोऽत्र बोध्य्ः। pR0 22 paM0 3 महयं पलिगोव जाणिया जा वि य वंदण पूयणा... / " महता पलिगोह जाणिया0 वृत्त्म्। परिगाहो णाम परिष्वनः, दव्वे परिगोहो पंको, भावे अभिलाषो बाह्याभ्यन्तरवस्तुषु"-cU0 pR063| तुलना-"पङ्कोति हि नं पवेदयुं यायं वन्दनपूजना कुलेसु। सुखुमं सल्लं दुरुब्बहं सकारो कापुरिसेन दुजहो ॥"--सुत्त्पित्त्के खुद्दकनिकाये थेरगाथा pR0 263, 314, 372 // pR0 22 paM05 'एग चरे ठाणमासणे' इति खं 1 पाठः 'सयणे एग समाहिए' इति पु 2 पाठश्चात्र छन्दोऽपेक्षया समीचीनः । "एगे चरे ठाण आसणे0 वृत्त्म्|" -cU0 / "एगे चरे इत्यादि, 'एकः' असहायः" -shii0॥ pR022 paM0 12 अत्र mu0 मध्ये 'लोमादीयं ण हारिसे' इति पात्थ्ः। छन्दोदृष्टया समीचीनोऽयं पाठः, किन्त्वस्मत्सविधवर्तिनीषु हस्तलिखितप्रतिषु न दृस्स्त्त्ः। "लोमादीयं पि ण हरिसे " cU0 / "लोमादिकमपि न हर्षेत् , भयेन रोमोद्गममपि न कुर्यात्" -zI0 / pR0 23 paM0 1 अत्र छन्दोऽपेक्षया णो अभिकखेज जीवियं इति खं 2 प्रभृति पाठो यद्यपि समीचीनः, तथापि चूर्णि-वृत्त्यनुसारेण णो Ava'bhikaMkha जीवियं इति पाठः स्मीचीन्त्र्ः। खं 1 मध्ये णो आवभिकंखे जीवियं इति पाठो वर्तत एवात्र्॥ pR0 23 paM0 3 उवणीततरस्स ताइणो bhymaannss...| तुलना-" पतिलीनचरस्स भिक्खुनो भजमानस्स विवित्तमासनं । सामग्गियमाहु तस्स तं यो अत्तानं भवने न दस्सये ॥ 4 ॥ " इति सुत्तपिटके खुद्दकनिकाये सुत्तनिपाते अट्ठकवग्गे pR0 394, अस्य विस्तरेण व्याख्या सुत्तपिटके महानिद्देसे [pR0 108] वर्तते ॥ __pR0 23 paM0 4 जो यप्पाण इति खं 1 पाठोऽत्र स्मीचीन्त्र्ः। अत्र जो अप्पाण इति मु. पाठोऽपि छन्दोऽपेक्षया समीचीनः, वृत्तौ तु [pR066] जो यप्पाण इति खं 1 पाठो व्याख्यातः-"यश्चास्मानं भये परिषहोपसर्गजनिते न drshyet"-shii0| "य आत्मानं भये न दर्शयति" इति चूर्णी pR0 64 ॥ __ pR0 23 paM0 5 हीमतो इति पाठेऽपि न छन्दोभङ्गः, " क )(प-विसर्गा-'नुस्वार-व्यञ्जनाहादिसंयोगे ॥ 1 / 7 ॥ जिह्वामूलीये उपध्मानीये विसर्जनीये अनुस्वारे व्यञ्जने हादिवर्जिते संयोगे च ने गो भवति वक्रश्च । " इति छन्दोऽनुशासनवचनात् ॥ pR0 23 paM0 9 सीउदग खं 1 / "सीवोदगं...."प्रतिदुगुंछति णाम ण पिबति"-cU0 / "तथा शीतोदकम्-अप्रासुकोदकं तत् प्रति जुगुप्सकस्य अप्रासुकोदकपरिहारिणः"-zI0 / एवं च zI0 अनुसारेण सीओदग पडि दुगुंछिणो इति पात्थ्ः॥ पृ. 24 paM0 7 'गामधम्मा ति' इति खं 2 प्रभृति पाठोऽत्र छन्दोऽपेक्षया स्मीचीन्ः॥ पृ. 24 paM0 8 अन्नुध्म्म्चारिन्नो। तुलना-"भगवतो सावका वियत्ता विनीता विसारदा..... अनुधम्मचारिनो"-सुत्तपिटके उदानं pR0 138 ॥ pR0 25 paM0 1 णो काहिए। "एदोती पदान्ते प्राकृते हस्वौ वा"-छन्दोनुशासनम् 1 ॥ 10 ॥ pR0 25 paM0 4 सुझोसितं इति छन्दोऽपेक्षयात्र समीचीनः पाठः ॥ pR0 26 paM0 1 तिन्न महोव इति पु 1-mu0पाठोऽत्र छन्दोऽपेक्षया स्मीचीन्ः॥ pR0 26 paM0 7 'झोसिया इति शुद्धः पात्थ्ः॥ pR0 26 paM0 9 धारेती mu0 / अयं पाठोऽत्र छन्दोऽपेक्षया शुद्धः । अस्या गाथायाश्चूर्णौ पूर्वदिग्निवासिनामाचार्याणां मतेन प्रतीच्यापरदिग्निवासिनामाचार्याणां च मतेन अर्थभेदो निरूपित्ः। पृ. 26 paM0 7 तरुणे वास इति पु 2 पाठोऽत्र छन्दोऽपेक्षया स्मीचीन्ः॥ Page #461 -------------------------------------------------------------------------- ________________ 364 सूत्रकृताङ्गसूत्रे तृतीयं परिशिष्टम् pR0 27 paM0 2 नातिव्ह्ति। "नातीव वोढुं शक्नोति" zI0 ॥ pR0 27 paM0 10 अत्र छन्दोऽपेक्षया मासूरियं इति cU0 पाठः समीचीनः ॥ pR0 28 paM0 1 सहसू इति खं 2 प्रभृतिपाठोऽत्र छन्दोपेक्षया स्मीचीन्ः॥ pR0 28 paM0 2 'मोहणिएण कडेण' इति खं 1 प्रतिस्थः पाठोऽत्र छन्दोऽपेक्षया स्मीचीन्ः॥ pR0 30 paM0 2 छन्दोऽपेक्षया ते सिवं ॥ इति पु 1 पाठः shobhnH। pR0 31 paM0 13 अप्पोदए इति shuddhm। पृ. 32 paM0 14 'मच्छा विट्ठा व केयणे' इति खं 1 पु 2 पाठोऽत्र छन्दोऽपेक्षया समीचीनतरः, चूर्णौ खं 2 पु 1 lA0मध्ये तु पविट्ठा इति पाठः, zI0मध्येऽपि [pR0 82] "यथा मत्स्याः केतने मत्स्यबन्धने प्रविष्टाः" इति व्याख्यातम् । pR0 36 पं. 1 माहणाऽदुव इति पाठोऽत्र छन्दोऽपेक्षया समीचीनः । pR0 38 paM0 14 गिलाणाभिहडं ति य इति खं 2 पाठोऽत्र स्मीचीन्ः॥ pR0 40 paM0 9 अभुंजिया णमी वेदेही। तुलना-"श्रीशुक उवाच-निमिरिक्ष्वाकुतनयो वसिष्ठमवृतत्विजम् । आरभ्य सत्रं सोऽप्याह शक्रेण प्राग् वृतोऽस्मि भोः ॥ 1 ॥ तं निर्वयागमिष्यामि तावन्मा प्र्तिपाल्य्। तूष्णीमासीद् गृहपतिः सोऽपीन्द्रस्याकरोन्मखम् ॥ 2 ॥ निमिश्चलमिदं विद्वान् सत्रमारभतात्मवान् । ऋत्विरिभरपरस्तावन्नागमद् यावता गुरुः ॥ 3 ॥ शिष्यव्यतिक्रमं वीक्ष्य निवर्त्य गुरुराग्त्ः। अशपत् पतताद् देहो निमेः पण्डितमानिनः ॥ 4 ॥ निमिः प्रतिददौ शापं गुर्वेऽध्र्म्व्र्तिने। तवापि पतताद् देहो लोभाद् धर्ममजानतः ॥ 5 ॥ इत्युत्ससर्ज स्वं देहं निमिर्ध्यात्म्कोविद्ः। मित्रावरुणयोर्जज्ञे उर्वश्यां प्रपितामहः ॥ 6 ॥ गन्धवस्तुषु तद्देहं निधाय मुनिस्त्त्माः। समाप्ते सत्रयोगेऽथ देवानूचुः समागतान् ॥ 7 ॥ राज्ञो जीवतु देहोऽयं प्रसन्नाः प्रभवो य्दि। तथेत्युक्ते निमिः प्राह मा भून्मे देहबन्धनम् ॥ 8 ॥ यस्य योग न वाञ्छन्ति वियोग्भ्य्कात्राः। भजन्ति चरणाम्भोज मुनयो हरिमेधसः ॥ 9 ॥ देहं नावरुरुत्सेऽहं duHkhshokbhyaavhm| सर्वत्रास्य यतो मृत्युर्मत्स्यानामुदके यथा ॥ 10 ॥ देवा ऊचुः-विदेह उष्यतां कामं लोचनेषु शरीरिणाम् । उन्मेषण-निमेषाभ्यां लक्षितोऽध्यात्मसंस्थितः ॥ 11 ॥ अराजकभयं नृणां मन्यमाना महर्षयः । देहं ममन्थुः स्म निमेः कुमारः समजायत ॥ 12 ॥ जन्मना जनकः सोऽभूद् वैदेहस्तु विदेह्ज्ः। मिथिलो मथनाज्जातो मिथिला येन निर्मिता ॥"-भाग्व्त्. 9 / 13 / 1-13 // "पुनापरं यदा होमि मिथिलायं पुरुत्त्मे। निमि नाम महाराजा पण्डितो कुसलत्थिको ॥ 1 ॥ तदाहं मापयित्वान चतुस्सालं च्तुम्मुख्ण्। तत्थ दानं पवत्तेसिं मिगपक्खिनरादिनं ॥2॥"सुत्त्पित्त्के चरियापिटकपालि, निमिराजचरिया, pR0 390 ॥ pR0 40 paM0 11, 29 आसिले देविले। अत्र महाभारते निर्दिष्टः असितो देवल: ऋषिर्विवक्षित इति स्म्भाव्य्ते। "आसिले देविले चेव त्ति बंधाणुलोमेण गतं, इतरधा हि देविलासिल इति वक्तव्यम्" [pR0 96 paM0 3] इति चूर्णिकारवचनमपि साभिप्रायम् , महाभारते "देवलं चासितं मुनिम् [सभापर्व 2049 / 10], देवलस्त्वसितोऽब्रवीत् [भीष्मपर्व 6 / 64 / 6], अत्रैवोदाहरन्तीममितिहासं पुरातनम् । नारदस्य च संवादं देवलस्यासितस्य च ॥ " [शान्तिपर्व 12 / 267 / 1] इति पाठदर्शनात् 'देवलः' इति गोत्रोक्तिः 'असितः' इति तु ऋषेर्नाम स्म्भाव्य्ते। खं 1 मध्ये असिले इति पाठ इत्यपि 'येयम् ॥ "मासिलो नाम महर्षिः, तथा देविलो" इति शीलाचार्यविरचितवृत्त्यनुसारेण त्वत्र मासिले इति देविले इति च ऋषिद्वयं विवक्षितम् , वायुपुराणेऽपि ऋषिलक्षणे "काश्यपश्चैव वत्सारो विभ्रमो रेभ्य एव c। असितो देवलश्चैव षडेते ब्रह्मवादिनः ॥ 26 ॥ " इति असित-देवलयोर्द्वयोहल्लेखो दृश्यते ॥ पृ. 40 paM0 11-12 दीवायण महारिसी । पारास्रे। तुलना--"तत्थ खलु इमे अट्ठ माहणपरिव्वायगा भवंति--कण्हे य करकंर्3e य अंबडे य प्रास्रे। कण्हे दीवायणे चेव देवगुत्ते य नारए । Page #462 -------------------------------------------------------------------------- ________________ कतिपयानि विशिष्टानि टिप्पणानि 365 --ओव्वाइय्सुत्त्। महाभारते द्वैपायनस्य नाम उप्ल्भ्य्ते। 'व्यासः, पाराशरः' इत्यपि द्वैपायनस्यैव नाम्। "पराशरसुतः श्रीमान् व्यासो वाक्यमुवाच h॥"-म्हाभार्ते शान्तिपर्व 12 / 327 / 20 / __ pR0 41 paM0 5 सातं सातेण विज्ती। तुलना-"जं सुहेण सुहं लद्धं अञ्चन्तसुखमेव त्ण्। जं सुखेण दुहं लद्धं मा मे तेण समागमो ॥ 1 ॥ सातिपुत्तेण बुद्धेण अरहता बुइत्ण्। मणुण्णं भोयणं भुच्चा मणुण्णं स्य्न्नास्न्न्ण्। मणुण्णंसि अगारंसि झाति भिक्खु समाहिए ॥ 2 ॥ अमणुण्णं भोयणं भुच्चा अमणुण्णं स्य्न्नास्न्न्ण्। अमणुण्णंसि गेहंसि दुक्खं भिक्खू झियायती ॥2॥"--इसिभासियाई a0 38 pR0 85 'sAviputta'zabdenAtra शाक्यपुत्रो बुद्धो विवक्षितः, अथवा ऋषिभाषितटीकानुसारेण शारिपुत्रो बौद्धः [बुद्धशिष्यः] अत्र विव्क्स्सित्ः॥ "एकमिदाह, महानाम, समयं राजगहे विहरामि गिज्झकूटे pbbte। tena kho pana samayena सम्बहला निगण्ठा इसिगिलिपस्से काळसिलायं उन्भट्ठका होन्ति आसनपटिक्खित्ता, ओपकमिका तिब्बा खरा कटुका वेदना वेद्य्न्ति। अथ ख्वाहं, महानाम, सायन्हसमयं... ते निगण्ठे एतदवोचं-'किन्नु तुम्हे, आवुसो, निगण्ठा.....'कटुका वेदना वेदयथा' ति। एवं वुत्ते, महानाम, ते निगण्ठा में एतदवोचुं-निगण्ठो, आवुसो, नातपुत्तो सब्बञ्जू सब्बदस्सावी अपरिसेसं आणदस्सनं पटिजानाति । ....."न खो, आवुसो गोतम, सुखेन सुखं अधिगन्तब्बं, दुक्खेन खो सुखं अधिगन्तब्बं; सुखेन, चावुसो गोतम, सुखं भधिगन्तब्बं अभविस्त, राजा मागधो सेनियो बिम्बिसारो सुखं अधिगच्छेय्य, राजा मागधो सेनियो बिम्बिसारो सुखविहारितरो आयस्मता गोतमेना' ति|"-सुत्त्पित्त्के मजिसमनिकायपालि [भाग 1] चूळदुक्खक्खन्धसुत्तं pR0 128-129 ॥ pR0 42 paM0 6, 8, 10 विन्न्न्न्व्न्नित्यीसु। "एवं विण्णवण स्थीसु, एवं अनेन प्रकारेण विज्ञापना नाम परिभोगः एकाथिकानि आसेवना, दोषः तत्र कुतः स्यात् ?"--cU0 pR0 97 paM0 6 / "एवमत्रापि स्त्रीविज्ञापनायां युवतिप्रार्थनायां...... 'दोषस्तत्र कुतः स्यात्?" zI0 pR0 98 ॥ - pR0 42 paM0 12 " पूयणा इव तरुणए, पूयमा नाम औरणीया, तस्या अतीव तण्णगे छावके स्नेहः"-cU0 पृ. 98 paM0 17 ॥ pR0 43 paM0 7 छन्दोऽपेक्षया समुदं ववहारिणो इति सर्वासु हस्तलिखितप्रतिषु दृश्यमानः पाठः समीचीनः, चूर्णौ तु 'समुदं व ववहारिणो' इति पात्थ्ः॥ दृश्यतां sU0 501 ॥ पृ. 43 paM0 8 कञ्चंती स्य्क्म्मुन्ना। तुलना-" तेणे जहा संधिमुहे गहीए सकम्मुणा कच्चै पाव्कारी। एवं पया पेच्च इहं च लोए कडाण कम्माण न मोक्खु अत्थि ॥4॥3॥"-उत्त्राध्य्य्न्। "चोरो यथा सन्धिमुखे गहीतो सकम्मुना हजति पाप्ध्म्मो। एवं पजा पेच्च परम्हि लोके सकम्मुना हजति पाप्ध्म्मो॥786॥"-सुत्त्पित्त्के खुद्दकनिकाये थेरगाथा रट्टपालत्थेरगाथा pR0 348 ॥ पृ.54 paM04 केवलियं म्हेसिण्। तुलना--"a न च केवलिनं महेसिं"--सुत्तपिटके सुत्तनिपाते pR0 282 ॥ pR0 54 paM0 13 णिहो णिसं । तुलना-sU0 831 ॥ pR0 58 paM0 12 पकत्तंति इति शुद्धम् ॥ पृ. 60 paM0 17 फलगावतट्ठा इति शुद्धम् ॥ pR0 63 paM0 3 भ्गारिन्नो। "माहणाः श्रावका ब्राह्मणजातीया वा। अकारिणस्तु क्षत्रिय-विटशूद्राः" cuu0| "ब्राह्मणा ब्रह्मचर्याद्यनुष्ठाननिरताः, तथा अगारिणः क्षत्रियादयः" zI0 ॥ pR0 63 paM0 9 उड्ढं अहे य... / तुलना-sU0 474, 503 ॥ पृ. 64 paM0 7 'खेयन्नए से कुसलासुपन्ने' इति mu0 मध्ये पात्थ्ः। "क्षेत्रं जानातीति क्षेत्रज्ञः" cU0 pR0 143 / "खेदं...जानातीति खेदज्ञः,...यदिवा क्षेत्रज्ञो यथावस्थितात्मस्वरूपपरिज्ञानादात्मज्ञ Page #463 -------------------------------------------------------------------------- ________________ 366 सूत्रकृताङ्गसूत्रे तृतीयं परिशिष्टम् इति। अथवा क्षेत्रमा काशम् ,तज्जानातीति क्षेत्रज्ञो लोकालोक्स्व्रूप्प्रिज्ञ्यातेत्य्र्थ्ः|"-shii0 pR0 144 // __ pR0 66 paM0 5 वीस्सेन्ने। "विष्णुर्नारायणः कृष्णो वैकुण्ठो vissttrshrvaaH|...पीताम्ब्रोऽच्युत्ः शाम विष्वक्सेनो जनार्दनः ॥ इति अमरकोशे प्रथम कान्न्द्दे। "विष्वक्सेन-नरायणौ जलशयो नारायणः श्रीपतिः" इति अभिधानचिन्तामणौ zlo0 214 ॥ "विश्वसेनः..'चक्रवर्ती, अथवा विष्वक्सेनः vAsudevaH"cU0 पृ. 148 paM0 15 / "vizvA"senA यस्य स विश्वसेनः चक्रवर्ती"-zI0 pR0 150 ॥ pR0 66 paM0 6 dNtvkke| "दान्तवाक्यः चक्रवर्ती"-cU0 पृ. 148 paM0 17, zI0 पृ. 150 ॥ "दन्तवक्त्रश्च नामासीत्"-महाभारत आदिपर्व 1 / 61 / 57; " अधिराजाधिपं चैव दन्तवक्रं महाहवे"--सभापर्व 2 / 2813 ॥ pR0 72 paM0 3 दगंसि धीरे इति shuddhpaatthH॥ pR0 72 पं. 9 मंगलि ओदरिया इति शुद्धम् । तुलना-"हित्वा गिहित्तं अनवोसितत्तो, मुखनङ्गली ओदरिको कुसीतो। महावराहो व निवावपुट्ठो पुनप्पुनं gabbhamupeti mNdo|| 101||"suttpittke थेरगाथा pR0 257 ॥ pR0 78 paM0 6 सदा ज्ते। तुलना--"जयं चरे जयं चिट्टे जयमासे जयं से। जयं भुजंतो भासंतो पावं कम्मं न बंधै ॥"-dshvaikaalik 48 // "यतं चरे यतं तिढे, यतं अच्छे यतं स्ये। यतं समिञ्जये भिक्खु, यतमेनं पसारये ॥"--सुत्त्पित्त्के खुद्दकनिकाये इतिवुत्तके pR0 262 ॥ pR0 79 paM0 5 माहणा खत्तिया वेस्सा...| तुलना-"खत्तिया माहणा वेस्सा सुद्दा च्न्न्द्दाल्पुक्क्सा|" -सुत्तपिटके खुद्दकनिकाये जातकपालि [भाग 1] pR0 119,278 // pR0 80 paM0 13 व्स्थीक्म्म्...| दृश्यतां दशवैकालिके तृतीयमध्ययनम् 3 / 2,9 / दृश्यतां वक्ष्यमाणं pR0 81 paM0 7 टिप्पणं pR0 146 paM07 ityasya ca ttippnnm| pR0 81 paM0 1 uddesiyN...| दृश्यतां दशवैकालिके 3 / 2,4155 / / pR0 81 paM0 7, पृ. 82 paM0 1 अत्त्त्थाप्द्ण्...आस्ण्दी...| दृश्यतां दशवैकालिके 3 / 4-5 / tulanA"seyyathidaM-अटपदं दसपदं आकासं परिहारपथं सन्तिकं खलिकं घटिक सलाकहत्थं अक्खं पनचीरं वङ्कक मोक्खचिक चिङगुलिकं पत्ताळहक रथकं धनुकं अक्खरिकं मनेसिकं यथावजं इति वा इति, एवरूपा जूतप्पमादट्रानानुयोगा पटिविरतो समणो gotamo ti|...seyythidN-aasndi पल्लवं गोनकं चित्तकं पटिक पटलिकं तूलिकं विकतिकं उद्दलोमि एकन्तलोमि कट्टिस कोसेय्यं कुत्तकं हत्थत्थरं अस्सत्थर रथत्थरं अजिनप्पवेणिं कदलिमिगपवरपच्चत्थरणं सौत्तरच्छदं उभतोलोहितकूपधानं इति वा इति, एवरूपा उच्चासयनमहासयना पटिविरतो समणो गोतमो ति। सेय्यथिदं-उच्छादनं परिमद्दनं न्हापनं सम्बाहनं आदासं मालागन्धविलेपनं मुखचुण्णं मुखलेपनं हत्थबन्धं सिखाबन्धं दण्डं नाळिकं असिं छत्तं चित्रुपाहनं अञ्जनं उण्हीसं मणिं वालवीजनिं ओदातानि वत्थानि दीघदसानि इति वा इति एवरूपा मण्डनविभूसनट्ठानानुयोगा पटिविरतो समणो गोतमो ति-" सुत्तपिटके सुंदीघनिकाये ब्रह्मजालसुत्ते मज्झिमसीलसुत्ते pR0 8-9 / "न भिक्खवे उच्चासयनमहासयनानि धारेतब्बानि, सेय्यथिदं--आसन्दि, पल्लङ्को, गोनको..." -विनयपिटके महावग्गे 5.10, 20 पृ. 211 / "आसन्दी नाम अतिक्कन्तपमाणा वुचति, पल्लङ्को नाम आहरिमेहि वाळेहि कतो होति"-विनयपिटके पाचित्तियपाली 4.43.192 pR0 409 / - pR0 81 paM0 13 परमत्ते अन्नपाणं, ण भुंजेज इति खं 2 पाठोऽत्र छन्दोऽपेक्षया समीचीनः । cUau~ [pR0 179] " parapatte अण्णपाणं तु. परस्य पात्रं गृहिमात्र इत्यर्थः" इति पाठः, वृत्तौ तु परस्य गृहस्थस्य अमत्रं भाजनं परामत्रम् , तत्र...अन्नं पानं च न मुनिर्न कदाचिदपि भुन्य्जीत्। यदिवा पतद्ग्रह Page #464 -------------------------------------------------------------------------- ________________ कतिपयानि विशिष्टानि टिप्पणानि 367 धारिणश्छिद्रपाणेः पाणिपात्रं परपात्रम्, यदिवा पाणिपात्रस्याच्छिद्रपाणेर्जिनकल्पिकादेः पतद्ग्रहः परपात्रम् , तत्र संयमविराधनाभयान्न भुञ्जीत" zI0 पृ. 181 ॥ pR0 83 paM0 11 आयरियाई सिक्खेज्जा इति खं 2 प्रभृतिपाठोऽत्र छन्दोऽपेक्षया स्मीचीन्ः॥ pR0 85paM0 5 उड्डं अहेय्...| तुलना-सू. 355, 593 ॥ pR0 87 paM0 5 भ्र्ति...| तुलना--"हित्वा रतिं च अरतिं सीतिभूतं निरूपधि । सन्बलोकाभिमुं वीरं तमहं ब्रूमि ब्राह्मणं ॥ 241॥...'yss pure ca पच्छा च, मज्झेच नत्थि किञ्चनं । अकिञ्चनं अनादानं तमहं ब्रूमि ब्राह्मणं ॥ 244 ॥"-सुत्त्पित्त्के सुत्तनिपातो pR0 367 / pR0 90 paM0 5 तं magga'NuttaraM इति खं 1 पाठोऽत्र छन्दोऽपेक्षया स्मीचीन्ः। "तं मग्गं अणुत्तरं सुद्धं0 सिलोगो" इति चूर्णी pR0 195 / वृत्तौ तु "पुनरप्याह-तम्मग्गेत्यादि (तं मग्गं इत्यादि-pra0), योऽसौ मार्गः...तं मार्गम्"-zI0 pR0 198 ॥ mu0 मध्ये तं मग्गं गुत्तरं इति पाठः ॥ pR0 90 paM0 12 समुह... / दृश्यतां pR0 43 paM0 7 इत्यस्य त्तिप्प्न्न्म्॥ pR0 91 paM0 2 इत्ताव ताव जीव्काए। अत्र छन्दोऽपेक्षया इत्तावए जीवकाए इति lA0 पाठः स्मीचीन्ः॥ प्र. 91 paM02 नावरे विजती काए। अत्र खं 1-2 मध्ये काप इत्यस्य स्थाने कती इति पाठः. "नापरो जीवराशिः विद्यते कश्चिदिति"-zI0 पृ. 200, एवं च zI0 वृत्त्यनुसारेण छन्दोऽपेक्षया चात्र नावरे विज्जती कती इति पाठः समीचीनः प्र्तिभाति। चूर्णौ [pR0 196] तु " एताव ता जीवकाये न हि सप्तमो विद्यते जीवकायः" इति व्याख्या dRshyte। pR0 91 paM0 5 एयं खु...| तुलना-sU0 85 ॥ pR0 93 paM0 8 अत्र छन्दोऽपेक्षया विचार्यमाणे अखेतण्णाऽसमाहिया इति पाठः स्मीचीन्ः। "अखेतण्णा अजाणगा" cU0 पृ. 201 / "अखेदज्ञा अनिपुणाः" zI0 pR0 204 ॥ पृ. 96 paM0 3 समोसरणाणि... / तुलना-यानि च तीणि यानि च सहि समणप्पवादसितानि भूरिप्न्य्। सञ्झक्खरसञनिस्सितानि भोसरणानि विनेय्य ओघतमगा ॥ 137॥"-सुत्त्पित्त्के सुत्तनिपातो पृ. 351 ॥ पृ. 96 paM0 9 जहा कुम्मे...| तुलना-"दुइन्ते इंदिए पंच राग्दोस्प्र्ण्ग्मे। कुम्मो विव सांगाई सए देहम्मि साहरे ॥ 2॥"-इसिभासियाई a0 16, pR0 33 / "यदा संहरते चायं कूर्मोऽज्ञानीव srvshH। इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ 2 ॥ 58॥"-भ्ग्व्द्गीता। pR0 96 paM0 12 छलायतनं ... / तुलना--"अविजापच्चया, भिक्खवे, सङ्खारा, खवार पच्चया विज्ञाणं विज्ञाणपच्चया नामरूपं, नामरूपपच्चया सळायतनं, सळायतनपच्चया फस्सो, फस्सपच्चया वेदना, वेदनापचया तण्हा, तण्हापचया उपादानं, उपादानपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरामरणं सोकपरिदेवदक्खदोमनस्सुपायासा bhavanti, evametassa kevalassa dakkhakkhandhassa samadayo / hoti, bhikkhave, ptticcsmuppaado|......ktmN ca, bhikkhave, सळायतनं? चक्खायतनं, सोतायतनं घाणायतनं, जिव्हायतनं कायायतनं म्नाय्त्न्ण्। इदं वुच्चति, भिक्खवे, सळायतनं"-सुत्तपिटके संयुत्तनिकायपालि[भाग 2] pR0 3-5 ॥ पृ. 97पं. 3 न्नाइचो...| तुलना-"एक समयं भगवा सावत्थियं विहरति जेत्व्ने। भगवा एतदवोच-किस्मिनु खो, भिक्खवे, सति, किं उपादाय किं अभिनिविस्स एवं दिहि उप्पजतिन वाता वायन्ति, न नजो सन्दन्ति, न गब्भिनियो विजायन्ति, चन्दम-सूरिया उदेति वा अपेन्ति वा समुदयो यतन 1. तुलना-" जस्स णत्थि पुरे पच्छा मज्झे तस्स कुओ सिया"- आचाराङ्गसूत्रे सू. 145 / / Page #465 -------------------------------------------------------------------------- ________________ 368 सूत्रकृताङ्गसूत्रे तृतीयं परिशिष्टम् एसिकट्ठायिट्ठिता' ति|"--सुत्त्पित्त्के संयुत्तनिकायपालि pR0 414 / "महावाता न वायन्ति न सन्दन्ति स्व्न्तियो। तानि अन्ज पदिस्सन्ति धुवं बुद्धो भविस्सति ॥ 83॥"--सुत्त्पित्त्के बुद्धवंसो pR0 311 ॥ . pR0 98 paM0 9 अकम्मुणा कम्म खवेंति धीरा इति खं 2 प्रभृतिप्रतिस्थः पाठोऽत्र छन्दोऽपेक्षया स्मीचीन्त्र्ः। "भकर्मणा तु आश्रवनिरोधेन कर्माणि क्षपयन्ति धीराः...मेधाविणो लोभमयं(यौ ?), मेराधाविणो मेधाविणो, लोभमतीताः लोभातीता वीतरागा इत्यर्थः, एवं मायामतीता मायातीता वा" इति चूर्न्नौ। वृत्तौ तु "अकर्मणा तु आश्रवनिरोधेन तु...कर्म क्षपयन्ति धीराः (वीराः-खं 1 विना) महासत्त्वाः...मेधाविनः...लोभमयं परिग्रहमेवातीता...क्वचित् पाठः लोभभयादतीताः, लोभश्च भयं च समाहारद्वन्द्वः, लोभाद्वा भयं तस्मादतीताः"-zI0 pR0 221 / pR0 108 paM0 1 उड्ढं अहेय्...| तुलना sU0 355, 474 ॥ pR0 109 पं. 5 विभ्ज्वाद्। "विभज्यवादो नाम भ्ज्ञीय्वाद्ः। तत्र शङ्किते भजनीयवाद एव वक्तव्यः-अहं तावदेवं मन्ये, अतः परमन्यत्रापि पुच्छेज्सि। अथवा विभज्यवादो नाम अनेकान्तवादः" cU0 pR0 235 / "विभज्यवादं पृथगर्थनिर्णयवादं व्यागृणीयात् , यदिवा विभज्यवादः-स्याद्वादः,तं... वदेत् , अथवा सम्यगर्थान् विभज्य पृथक्कृत्वा तद्वादं वदेत् , तद्यथा--नित्यवादं द्रव्यार्थतया पर्यायार्थतया त्वनित्यवादं वदेत्" zI0 pR0 250 / तुलना-"न खो, भन्ते, भगवा सब्बं तपं गरहति, न पि सब्वं तपस्सि लूखाजी वि एकंसेन उपक्कोसति उप्व्द्ति। गारव्हं खो, भन्ते, भगवा गरहति, पसंसितब्ब प्स्ण्स्ति। गारय्हं खो, पन, भन्ते भगवा गरहन्तो पसंसितब्बं पसंसन्तो विभजवादो भ्ग्वा। न सो भगवा एत्थ एकंसवादो ति"---सुत्तपिटके अंगुत्तरनिकाये [भाग 4] दस कनिपाते pR0 253 ॥ "दोहिं वि अंतेहिं अदिस्समाणे"-sU0 678 / आचाराङ्ग sU0 111 / "दोहिं वि अंतेहिं अदिस्समाणेहिं" आचाराङ्ग0 sU0 113 / "उभो अन्ते अनुपगम्म मज्झेन तथागतो धम्म deseti"suttapiTake संयुत्तनिकायपालि [भाग 2] pR0 66 / सुत्तपिटके उदाने जात्यन्धहस्तिदर्शनोपमानेन एकान्तदर्शनानां स्वरूपमभिधाय "इमेसु किर सजन्ति एके समणब्राह्मणा । विग्गय्ह नं विवदन्ति जना एक्न्ग्ग्न्द्स्सिनो॥"-[पृ. 145] इत्यभिहितम् ॥ pR0 112 paM0 4 तिउदंति पाव्...| अत्र mu0 मध्ये तुटुंति इति पात्थ्ः। छन्दोऽपेक्षया तुटुंते पाव इति पु 1 पाठोऽपि स्मीचीन्ः। "पूर्वसंचितानि कर्माणि त्रुट्यन्ति"-zI0 pR0 256 ॥ pR0 114 पं. 6 तहागता अप्पडिण्णा इति तहागता अपडिण्णा इति वा खं 2 प्रभृतिपाठस्थः । समीचीनः । "उच्यते तथागता य अपडिण्णा. तीर्थकराः, चग्रहणात केवलिनो गणधराश्च अपडिण्णा अप्रतिज्ञाः, अनाशंसिन इत्य्र्थ्ः|" cU0 pR0 243 / "तथा तथागताः तीर्थकृदु. गणधरादयः न विद्यते प्रतिज्ञा निदानरूपा येषां तेऽप्रतिज्ञाः निराशंसाः" zI0 pR0 260 ॥ pR0 128 paM0 12 भट्टा भ्त्त्त्त्पुत्ता। खं 1-2 प्रतिस्थः भडा भडपुत्ता इति पाठोऽत्र समीचीनः, औपपातिकसूत्रेऽपि [sU0 13, 26] अयमेव पाठः ॥ pR0 129 paM0 5 उड्ढं पाद्त्ला"| तुलना-"उड्ढं पायातला अहे केसग्गमत्थका एस आतापनवे कसिणे तयपरियन्ते जीवे, एस जीवे जीवति, एतं तं जीवितं भ्व्ति। से जहानामते दड्ढेसु बीएसु ण पुणो अंकुरुप्पत्ती भवति, एवामेव दड्ढे सरीरे ण पुणो सरीरुप्पत्ती भ्व्ति। तम्हा इणमेव जीवितं, णत्थि परलोए, णत्थि सुकडदुक्कडाणं कम्माणं फ्ल्वित्तिविसेसे। णो पञ्चायन्ति जीवा, णो फुसन्ति पुण्णपावा, अफले कल्लाणपावए । तम्हा एतं सम्म ति बेमि-उड्ढं पायतला अहे केसग्गमत्थका एस आयाप जवे] क[सिणे] तयपरितन्ते एस जीवे, एस मडे णो [जीवति] एतं तं [जीवितं भवति]"-इसिभासियाई 19 उक्कलज्झयण, pR0 39 / Page #466 -------------------------------------------------------------------------- ________________ कतिपयानि विशिष्टानि टिप्पणानि pR0 129 paM0 7. आदहणाए । तुलना pR0 357 paM0 19 // pR0 130 paM0 10. कोसीतो । तुलना "सेय्यथापि, महाराज, पुरिसो मुञ्जम्हा ईसिकं पवाहेय्य तस्स एवमस्स - 'अयं मुञ्ज, अयं ईसिका, अज्ञो मुञ्जो, अञ्ञा ईसिका, मुजम्हा त्वेव ईसिका पवाळ्हा ' ति । सेय्यथा वा पन, महाराज, पुरिसो असिं कोसिया पवाहेय्य । तस्स एवमस्स - ' अयं असि अयं कोसि, अञ्ञो असि, अज्ञा कोसि, कोसिया त्वेव असि पवाळ्हो' ति । सेय्यथा वा पन, महाराज, पुरिसो अहिं करण्डा उद्धरेय्य । तस्स एवमस्स -- अयं अहि, अयं करण्डो, अञ्ञो अहि, अञ्ञो करण्डो, करण्डा त्वेव अहि उब्भतो ति । एवमेव खो, महाराज, भिक्खु एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगत्पक्किलेसे मुदुभूते कम्मनिये ठिते आनेअप्पत्ते मनोमयं काय अभिनिम्मिनाय चित्तं अभिनीहरति अभिनिन्नामेति । " - सुत्तपिटके दीघनिकायपालि [भाग 1] सीलक्खन्धवग्गे सामञ्नफलसुतं pR0 68, सुभसुत्तं pR0 178 / pR0 133 paM0 8 त्ज्जीव्। दृश्यतां sU0 7, 8 / pR0 355 // pR0 133 paM0 9. पंचमहन्भूतिए । दृश्यतां sU0 15-16 / pR0 358 paM0 1 // pR0 134 paM0 7. तुलना pR0 357 paM0 35 / अत्र 'सासता । 657 भायछट्ठा पुण एगे एवमाहु' इति पाठयोजना समीचीना प्रतीयते ॥ pR0 135 paM0 11 धम्मा पुरिसादीया । तुलना - " परिसाडी कम्मे अपरिसाडिणो बुद्धा, तम्हा खलु अपरिसाडिणो बुद्धा णोवलिप्पन्ति रएणं पुक्खरपत्तं व वारिणा । दुगभालेण अरहता इसिणा बुइतं । पुरिसादीया धम्मा पुरिसपवरा पुरिसजेट्ठा पुरिसकप्पिया पुरिसपजोविता पुरिससमन्नागता पुरिसमेव अभिजुंजियाणं चिट्ठन्ति । से जहानामते अरती सिया सरीरंसि जाता सरीरंसि वड्ढिया सरीरसमन्नागता सरीरं चेव अभिउंजियाण चिट्ठति, एवामेव धम्मा वि पुरिसादीया जाव चिट्ठन्ति । एवं गंडे वम्मी के थूमे रुक्खे वणसण्डे पुक्खरिणी, णवरं पुढवीय जाता भाणियव्वा, उदगपुक्खले उदगं णेतव्वं । से जहाणामते अगणिकाए सिया अरणीय जाते जाव अरणीं चेव अभिभूय चिट्ठति एवामेव धम्मा वि पुरिसादीया तं चेव । धित् तेसिं गामणगराणं जेसिं महिला पणायिका । ते यावि धिक्किया पुरिसा जे इस्थीणं बसं गता ॥ ॥ " - इसि भासियाई a0 22 pR0 43 / pR0 140 paM0 10. भ्रमणुण्णं pR0 144 paM0 8. दोहिं वि 369 / दृश्यतां pR0 243 Ti0 2 ॥ दृश्यतां pR0 368 paM0 19 // pR0 146 paM0 7. णो अंजणं । तुलना - "सेय्यथिदं - सन्तिकम्मं पणिधिकम्मं भूतकम्मं भूरिकम्मं वस्सकम्मं वोस्सकम्मं वत्थुकम्मं वत्थुपरिकम्मं आचमनं न्हापनं जुनं वमनं विरेचनं उद्धविरेचनं अधोविरेचनं सीसविरेचनं कण्णतेलं नेत्ततपनं नत्थुकम्मं अञ्जनं पञ्चञ्जनं सालाकियं सल्लकत्तियं दारकतिकिच्छा मूलभे सज्जानं अनुप्पदानं भोसधीनं पटिमोक्खो इति वा इति, एवरूपाय तिरच्छानविजाय मिच्छाजीवा पटिविरतो समणो गोतमो ति । " सुत्तपिटके दीघनिकाये [भाग 1] ब्रह्मजालसुत्तं pR0 12 / pR0 147 paM0 2. दिद्वेण । तुलना - " दिनं सुतं मुतं विञ्ञातं " - सुत्तपिटके संयुत्तनिकायो [भाग 2] pR0 425 ॥ pR0 149 paM0 9. अक्खोवंजण इति शुद्धम् ॥ pR0 157 paM0 1. कुच्चका इति शुद्धम् ॥ pR0 164 paM0 6. आवश्यकचूर्णि सूत्रकृताङ्गचूर्ण्यनुसारेण अत्र असावज्जे ति इत्येव शुद्धः पाठः ॥ pR0 165 paM0 3. भोम्मं उप्पायं । तुलना " सेय्यथिदं - भङ्गं निमित्तं उप्पातं सुपिनं लक्खणं मूसिकच्छिन्नं अग्गिहोमं दब्बिहोमं थुसहोमं कणहोमं तण्डुलहोमं सप्पिहोमं तेलहोमं मुखहोमं लोहितहोमं अङ्गविज्जा वत्थुविजा खेत्तविज्जा (खत्तविज्जा- पुस्तकान्तरे ) सिवविजा भूतविज्जा भूरिविज्जा अहिबिजा सू. 24 Page #467 -------------------------------------------------------------------------- ________________ 370 सूत्रकृताङ्गसूत्रे तृतीय परिशिष्टम् विसविजा विच्छिकविजा मूसिकविजा सकुणविजा वायसविजा पक्कज्झानं सरपरित्ताणं मिगचक्कं इति वा इति. एवरूपाय तिरच्छानविजाय मिच्छाजीवा पटिविरतो समणो गोतमो ति|.......... सेय्यथिद-मणिलक्खणं वत्थलक्खणं दण्डलक्खणं सत्थलक्खणं असिलक्खणं उसुलक्खणं धनुलक्खणं आवुधलक्खणं इथिलक्खणं पुरिसलक्खणं कुमारलक्खणं कुमारिलक्खणं दासलक्खणं दासिलक्खणं हथिलक्खणं अस्सलक्खणं महिसलक्खणं उसभलक्खणं गोलक्खणं अजलक्खणं मेण्डलक्खणं कुक्कुटलक्खणं वट्टकलक्खगं गोधालक्खणं कणिकालक्खणं कच्छपलक्खणं मिगलक्खणं इति वा इति, एवरूपाय तिरच्छानविजाय मिच्छाजीवा पटिविरतो समणो गोतमो ति। ...... सेय्यथिदं-चन्दग्गाहो भविस्सति, सुरियग्गाहो भविस्सति, नक्खत्तग्गाहो भविस्सति, चन्दिमसुरियानं पथगमनं भविस्सति, चन्दिमसुरियानं उप्पथगमनं भविस्सति, नक्खत्तानं पथगमनं भविस्सति, नक्खत्तानं उप्पथगमनं भविस्सति, उक्कापातो भविस्सति, दिसाडाहो भविस्सति, भूमिचालो भविस्सति, देवदुन्दुभि भविस्सति, चन्दिमसुरियनक्खत्तानं उग्गमनं ओगमनं सङ्किलेसं बोदानं भविस्सति, एवंविपाको चन्द्रग्गाहो भविस्सति, एवं विपाको सुरियग्गाहो भविस्सति, एवंविपाको नक्खत्तग्गाहो भविस्सति, एवंविपाकं चन्दिमसुरियानं पथगमनं भविस्सति, एवंविपाकं चन्दिमसुरियानं उप्पथगमनं भविस्सति, एवंविपाकं नक्खत्तानं पथगमनं भविस्सति, एवंविपाकं नक्खत्तानं उप्पथगमनं भविस्सति, एवंविपाको उकापातो भविस्सति, एवंविपाको दिसाडाहो भविस्सति, एवंविपाको भूमिचालो भविस्सति, एवंविपाको देवदुन्दुभि भविस्सति, एवंविपाकं चन्दिमसुरियनक्खत्तानं उम्गमनं ओगमनं सखिलेसं वोदानं भविस्सति इति वा इति, एवरूपाय तिरच्छानविजाय मिच्छाजीवा पटिविरतो समणो gotamo ti|...."seyythidN-आवाह्न्ण् विवाहनं संवरणं विवरणं सङ्किरणं विकिरण सुभगकरणं दुब्भगकरणं विरुद्धगब्भकरणं जिव्हानिबन्धनं हनुसंहननं हत्थाभिजप्पनं हनुजप्पनं कण्णजप्पनं आदासपञ्हं कुमारिकपहं देवपञ्हं, आदिच्चुपट्टानं महतुपट्टानं अब्भुजलनं सिरिव्हायनं इति वा इति, एवरूपाय तिरच्छानविज्जाय मिच्छाजीवा पटिविरतो समणो गोतमो ति|"-सुत्त्पित्त्के दीघनिकाये ब्रह्मजालसुत्तं pu010-11| 'भाथब्बणं सुपिनं लक्खणं नो विदहे अथो पि नक्खत्तं विरुतं च गम्भकरणं तिकिच्छं मामको न seveshy॥ 162 ॥ " इति सुत्तपिटके खुद्दकनिकाये सुत्तनिपाते अट्ठकवग्गे pR0 412 / अस्य विस्तरेण व्याख्या सुत्तपिटके महानिदेसे [pR0 325] वर्तते ॥ pR0 172 paM0 4. सिरसा ग्र्हाते.."| दृश्यताम् औपपातिकसूत्रे sU0 26 / pR0 172 paM0 6. महतिमहालियाए इति shuddhm। pR0 176 pa0 3. लोहित्पागी। तुलना-"ये लोके लुद्दा लोहितपाणिनो कुरूरकम्मन्ता मनुस्सेसु पञ्चाजाता"-सुत्तपिटके मज्झिमनिकाये [भाग 1] pR0 129 ॥ pR0 176 paM04-pR0 177 paM0 6. उक्कंचण' कूद्द्मान्नामो। तुलना-"नच्च-गीत-वादित-विसूकदस्सना "मालागन्धविलेपनधारणमण्डनविभूसनहाना "जातरूप-रजतपटिग्गहणा " आमकधमपटिग्गहणाऽऽआमकमंसपटिग्गहणा ."कयविक्कया'"तुलाकूट-कंसकूट-मानकूटाऽऽउक्कोटन-वञ्चन-निकतिसाचियोगा .."छेदन-वध-बन्धन-विपरामोस-आलोप-सहसाकारा पटिविरतो समणो गोतमो ति इति वा हि, भिक्खवे, पुथुजनो तथागतस्स वण्णं वदमानो वदेय्य"-सुत्तपिटके दीघनिकाये [भाग 1] ब्रह्मजालसुत्ते चूळसीले pR0 6-7 ॥ pR0 178 paM0 6, pR0 192 paM0 4. अदुयबंधणं..... / "जाव जाव जम्म ताव ताय क्म्म्। ...."महैमहाकासवेण अरहता इसिणा बुइय्। कम्मुणा खलु भो अप्पहीणेणं पुणरवि आगच्छइ हत्थच्छेयणाणि पायच्छेयणाणि, एवं कण्ण नक्क उट्ठ जिब्भ सीसदंडणाणि, उदिण्णण जीवो कोट्टणाणि पिट्टणाणि तजणाणि तालणाणि वहणाई बंधणाई परिकिलेसणाई अंबंधणाई नियलबंधणाणि जावजीवबंधणाणि नियलजुयलसंकोडणमोडणाई हिययप्पाडणाईदसणुप्पाडणाई उल्लम्बणाई ओलम्बणाई घंसणाई Page #468 -------------------------------------------------------------------------- ________________ कतिपयानि विशिष्टानि टिप्पणानि 371 घोलणाइं पीलणाइं सीहपुच्छणाई कडरिगदाहणाई भत्तपाणनिरोहणाई दोगचाई दोभत्ताई दोमणस्साई भाउमरणाइं भइणिमरणाई पुत्तमग्णाई धूयमरणाई भजमरणाई अण्णाणि य सयणमित्तबंधुवग्गमरणाई तेसिं च णं दोगच्चाई दोभत्ताई दोमणस्साई अप्पियसंवासाई पियविप्पओगाई हीलणाई खिसणाई गरहणाई पवणाई परिभवणाई आगड्ढणाई अण्णयराइं च दुक्खदोमणस्साइं पचणुभवमाणे अणाइयं अणवदग्गं दीहमद्धं चाउरंतसंसारसागरं अणुपरियति |"--इसिभासियाई a0 9 pR0 16-17 // pR0 180 paM0 5. गरुयं दंडं इति शुद्धम् ॥ pR0 180 paM0 14. णियडि....." / दृश्यतां pR0 370 paM0 30 // pR0 181 paM0 10. खग्गविसाणं......" / तुलना-"सब्बेसु भूतेसु निधाय दण्डं.... "एको चरे खग्गविसाणकप्पो ॥ 1 ॥ " इति सुत्तपिटके सुत्तनिपाते खग्गविसाणकप्पसुत्ते 74 वारं खग्गविसाणकप्पो इति शब्दो वर्तते pR0 274-280 ॥ pR0 186 paM0 9, 10. महासोक्खेसु म्हासुक्खा......| अत्र महेसक्खेसु... "महेसक्खा इति खं1 प्रतिपाठः सम्यग् भाति। तुलना-"यो सो सत्तो पढमं उप्पनो सो दीघायुकतरो च होति वण्णवन्ततरो च महेसक्खतरो च"-दीघनिकाये [भाग 1] ब्रह्मजालसुत्ते pR0 18 ॥ "महेसक्खो अञ्जतरोसि यक्खो" सुत्तपिटके खुद्दकनिकाये जातके [भाग 2] भूरिदत्तजातके pR0 231 ॥ pR0 188 paM0 3. पुच्छियट्ठा इति शुद्धम् ॥ pR0 188 paM0 5. चाउद्द्स्'| तुलना-"चातुद्दसिं पञ्चदसिं या च पक्खस्स अत्त्त्थ्मी। पाटिहारियपक्खं च अत्तुण्ग्सुस्माग्त्ण्। उपोसथं उपवसामि सदा सीलेसु संवुता ॥"-सुत्त्पित्त्के खुद्दकनिकाये जातके [भाग 1] pR0 284 ॥ pR0 191 paM0 12. एस तुला । तुलना-"एसा, भिक्खवे तुला, एतं पमाणं मम सावकानं भिक्खूनं यदिदं सारिपुत्त-मोग्गलाना"-सुत्तपिटके संयुत्तनिकाये [भाग 1] pR0 196 ॥ pR0 192 paM0 7, pR0 193 paM0 1, pR0 217 paM0 3. अन्न्व्द्ग्ग्ण्। तुलना-"अनमतग्गो खो संसारो, पुब्बा कोटि न पचायति अविजा नीवरणानं सत्ताणं तण्हासंयोजनानं सन्धावतं संसरतं" -सुत्तपिटके संयुत्तनिकायो [भाग 4] pR0 196 ॥ pR0 194 paM0 3, 10, 13. अग्ग्बीया...| तुलना-दशवैकालिकसूत्रे च्तुर्थाध्य्य्ने। "मूलग्गपोरबीजा कंदा तह ख्ण्द्बीज्बीज्रुहा। संमुच्छिमा य भणिया पत्तेयाणन्तकाया y॥186॥" इति गोम्मटसारे जीव्कान्न्द्दे। "पश्चिमानि, भिक्खवे, बीज्जातानि। कतमानि पञ्चमूलबीजं खन्धबीजं अग्गबीजं फलुबीजं (फलबीजं-पुस्तकान्तरे) बीजबीजञ्चेव पञ्चमं"--सुत्तपिटके संयुत्तनिकाये [भाग 2] pR0 284 / " सेय्यथिदं-मूलबीजं खन्धबीजं फळुबीजं (फलबीजं-पुस्तकान्तरे) अग्गबीज बीजबीजमेव पञ्चमं, इति एवरूपा बीजगाम-भूतगामसमारम्भापटिविरतो समणो गोतमो"--सुत्तपिटके दीघनिकाये [भाग 2] ब्रह्मजालसुत्ते pR0 7 ॥ __ "भूतगामो नाम पञ्च बीजजातानि-मूलबीजं, खन्धबीजं, फलुबीजं, अग्गबीजं, बीजबीजमेव प्न्य्च्म्ण्। मूलबीजं नाम-हलिद्दि, सिङ्गिवेरं, वचं, वचत्थ, अतिविसं, कटुकरोहिणी, उसीरं, भद्दमूत्तकं, यानि वा पनानि पि अस्थि मूले जायन्ति, मूले सजायन्ति, एतं मूलबीजं नाम्। खन्धबीजं नामास्सत्थो, निग्रोधो, पिलक्खो, उदुम्बरो, कच्छको, कपित्थनो, यानि वा पनजानि पि अत्यित खन्धे जायन्ति, खन्धे सजायन्ति, एतं खन्धबीजं नाम्। फलुबीजं नाम-उच्छु, वेलु, नलो, यानि वा पनानि पि अस्थि पब्बे जायन्ति, पब्वे सजायन्ति, एतं फलुबीजं नाम्। अग्गबीजं नाम-अज्जुकं, फणिजक, हिरिवेरं, यानि वा पनानि पि अत्थि अग्गे जायन्ति, अग्गे सञआयन्ति, एतं अग्गबीज माम्। बीजबीजं नाम-पुब्बणं, अपरण्णं, यानि वा पनानि पि अत्थि बीजे जायन्ति, बीजे Page #469 -------------------------------------------------------------------------- ________________ 372 सूत्रकृताङ्गसूत्रे तृतीयं परिशिष्टम् सजायन्ति, एतं बीमबी नाम्|"-विन्य्पित्त्के पाचित्तियपालि pR0 55-56 / pR0 194 पं. 5, 21 तुलना-"गर्भावक्रान्तयस्तिस्रः"-अभिधर्मकोशः 3 / 17 ॥ __ pR0 197 paM0 13, 26-31. अज्झोरुहित्ताते। प्राचीने पालित्रिपिटके 'ajjhAruha'zabda उपलभ्यत इति ध्येयम् , तथाहि-"अज्झारुहाभिवड्ढन्ति ब्रहन्तं पि व्न्स्प्ति|" इति सुत्तपिटके 412 जातके [भाग 1, पृ. 162] पात्थ्ः। "सन्ति, भिक्खवे, महारुक्खा अणुबीजा महाकाया एक्खानं भज्झारुहा येहि रुक्खा अज्झारुळ्हा ओभग्गविभग्गा विपतिता सेन्ति। कतमे च ते, भिक्खवे, महारुक्खा "अज्झारुहासेन्ति ? assatyo nigrodho pilakkho udumbaro kacchako kpitthno| ime kho te, bhikkhave, महारुक्खा.. अज्झारुहा सेन्ति। पश्चिमे, भिक्खवे, आवरणा नीवरणा चेतसो ज्झारुहा पञ्चाय दुब्बलीकरणा"-सुत्तपिटके संयुत्तनिकाये [भाग 4] महावग्गे पृ. 88 ॥ pR0 200 paM0 10. विउदृति इति शुद्धम् ॥ pR0 20150 13. हिय्जोन्नियान्न्ण्। अत्र 'हरियजोणियाणं' इति शुद्धम् ॥ pR0 208 paM0 6-pR0 209 paM0 6, 19. पुढवी "सूरकते y। "इह च पृथिव्यादयश्चतुर्दश हरितालादयोऽष्टौ गोमेजकादयश्च क्वचित् कस्यचित् कथञ्चिदन्तर्भावात् चतुर्दश इत्यमी मीलिताः षट्त्रिंशद् भवन्ति"-उत्तराध्ययनसूत्रपाइयटीका 36 / 73-76 ॥ पृ. 210 paM0 6. अस्ण्ज्ते...| तुलना-"तए णं अम्बडे परिवायए जोगंधरायणं एवं kyAsI'maNe मे विरई भो देवाणुप्पिओ गम्भवासाहि, कहं न तुम बम्भयारि? तए थे जोगंधरायणे अम्बई परिष्वायगं एवं वयासी...एवामेव ते अस्संजता अविरता अप्पडिहतापच्चक्खातपावकम्मा सकिरिया असंधुता एकन्तदण्डा एकन्तबाला बहुं पावं कम्मं कलिकलु समजिणित्ता इतो चुता दुग्गतिगामिणो भ्व्न्ति। एहि हारिता आयान्नाहिण्|"-इसिभासियाई a0 25 pR0 53 ॥ pR0 215 paM0 9. 'छज्जीवणिकाया हेऊ' इति शुद्धम् ॥ pR0 121 paM0 8. अणायारसुयं इति शुद्धम् ॥ पृ. 221 paM0 1, 9. दीसंति स्मियाचारा। "निभृतः संयत आत्मा येषां ते निभृतास्मानः, कचित् पाठः समियाचार त्ति, सम्यक् स्वशास्त्रविहितानुष्ठानादविपरीत आचारोऽनुष्ठानं येषां ते समिताचाराः"-zI0 pR0 384 ॥ pR0 226 paM0 5. पिन्न्न्नाग्......| "यो पन भिक्खु सञ्चिञ्च पाणं जीविता वोरोपेरय पाचित्तियं ति |......"स्न्य्चिच्चा ति जानन्तो सञ्जानन्तो चेच्च अभिवितरित्वा वीतिक्मो। पाणो नाम तिरच्छानगतपाणो वुच्चति । जीविता वोरोपेय्या ति जीवितिन्द्रियं उपच्छिन्दति उपरोधेति सन्तति विकोपेति, आपत्ति पाचित्तिय्स्स्। पाणे पाणसञ्जी जीविता वोरोपेति, आपत्ति पाचित्तिय्स्स्। पाणे वेमतिको जीविता वोरोपेति, आपत्ति दुक्क्त्त्स्स्। पाणे अप्पाणसञ्जी, अनाप्त्ति। अप्पाणे पाणसञी, आपत्ति दुक्क्त्त्स्स्। भप्पाणे वेमितको. आपत्ति द्क्क्त्त्स्स्। अप्पाणे अप्पाणसी . अनापत्ति । " इति विनयपिटके पाचित्तियपालि pR0 169 ॥ दृश्यतां pR0 360 paM0 37 // पृ. 227 paM0 2. आरोप्प्.."| "आरोप्पं, ते हि प्रक्षीणकल्मषप्रायाः चतुःप्रकारा आरोप्या देवाः ते भवन्ति-1 आकाशोपकाः, 2 विज्ञानोपकाः,3 अकिञ्चणिकाः, 4 णोसणिणो णोअसणिणो, दातारः सर्वोत्तमां देवगति ग्च्छ्न्तीत्य्र्थ्ः"-cuu0| "तेन च पुण्यस्कन्धेन आरोग्याख्या देवा भवन्ति भाकाशोपगाः, सर्वोत्तमां देवगतिं गच्छन्तीत्यर्थः"-zI0 pR0 397 ॥ __ "तयोमे, आवुसो, भवा- कामभवो रूपभवो म्रूप्भ्वो|" इति सुत्तपिटके संयुत्तनिकाये [भाग 3] पृ. 230, [भाग 4] pR0 55 / विसुद्धिमग्गे आरोप्पनिद्देसे आकाशानन्त्यायतन-विज्ञानानन्त्यायतन. भाकिबन्यायतन-नैवसंज्ञानासंज्ञायतनाख्यानां चतुर्णाम मारूप्याणां विस्तरेण वर्णनं व्र्त्ते। "मारूप्य Page #470 -------------------------------------------------------------------------- ________________ कतिपयानि विशिष्टानि टिप्पणानि 373 धातुरस्थान उपपस्या च्तुर्विध्ः॥3 / 3 ॥ " इति अभिधर्मकोशकारिकाया भाष्येऽप्यस्थ व्र्न्न्न्मुप्ल्भ्य्ते। . pR022850 5-10 / तुलना-"अथ खो सीहो सेनापति अञ्जतरं परिसं आणापेसि-"गच्छ, भणे, पवत्तमंसं जानाही" ति। अथ खो सीहो सेनापति तस्सा रत्तिया अच्चयेन पणीनं खादनीयं भोजनीयं पटियादापेत्वा भगवतो कालं आरोचापेसि-'कालो, भन्ते, निद्रितं भत्तं" ति। अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन सीहस्स सेनापतिस्स निवेसनं तेनुपसङ्कमि उपसङ्कमित्वा पञ्जत्ते आसने निसीदि सद्धि भिक्खुसङ्घन । तेन खोपन समयेन सम्बहल्ला निगण्ठा वेसालियं रथिकाय रथिक सिङ्घाटकेन सिधाटकं बाहा पग्गयह कन्दन्ति-"अज सीहेन सेनापतिना थूलं पसुं वधित्वा समणस्स गोतमस्स भत्तं कतं, तं समणो गोतमो जानं उहिस्स-कतं मंसं परिभुञ्जति पटिच्चकम्म" ति। अथ खो अञ्जतरो पुरिसो येन सीहो सेनापति तेनुपसङ्कमि, उपसकमित्वा सीहस्स सेनापतिस्स उपकण्णके आरोचेसि-यग्धे, भन्ते, जानेय्यासि, एते सम्बहुला निगण्ठा वेसालियं रथिकाय रथिकं सिचाटकेन सिङ्घाटकं बाहा पग्गय्ह कन्दन्ति-"अन्ज सीहेन सेनापतिना थूलं पसुं वधित्वा समणस्स गोतमस्स भत्तं कतं, तं समणो गोतमो जानं उद्दिस्स-कत मसं परिभुञ्जति पटिचकम्म" ति। अलं अय्यो, दीघरत्तं पि ते आयस्मन्ता अवण्णकामा बुद्धस्स, अवण्णकामा धम्मस्स, अवण्णकामा सङ्घस्स, न च पन ते आयस्मन्ता जीरन्ति तं भगवन्तं असता तुच्छा मुसा अभूतेन अब्भाचिक्खन्ता, न च मयं जीवितहेतु पि सञ्चिच्च पाणं जीविता वोरोपेय्यामा ति। अथ खो सीहो सेनापति बुद्धप्पमुखं भिक्खुसङ्घपणीतेन खादनीयेन भोजनीयेन सहत्था सन्तप्पेत्वा सम्पवारेत्वा भगवन्तं भुत्ताविं ओनीतपत्तपाणि एकमन्तं निसीदि। एकमन्तं निसिन्नं खो सीहं सेनापति भगवा धम्मिया कथाय सन्दस्सेत्वा समादपेत्वा समुत्तेजेत्वा सम्पहंसेत्वा उडायासना पक्कामि । अथ खो भगवा एतस्मि निदाने एतस्मि पकरणे धम्मि कथं कत्वा भिक्खू आमन्तेसि-"न, भिक्खवे, जानं उद्दिस्सकतं मंसं परिभुजितब्बं । यो परिभुञ्जय्य आपत्ति दुक्क्त्त्स्स्। अनुजानामि, भिक्खवे, तिकोटिपरिसुद्ध मच्छमंसं-अदिठं असुतं अपरिसङ्कितं ति|"-इति विनयपिटके महावग्गे pR0 252-253 / सुत्तपिटके खुद्दकनिकाये अङ्गत्तरनिकाये अट्ठकनिपाते pR0 299-300 / __ "तेसं सुदिनं सुहुर्त सुथिटं ये सङ्घमुद्दिस्स ददन्ति दानं । सा पक्खिणा सङ्घगता पतिट्ठिता महप्फला लोकविदून वण्णिता ॥ 644 ॥"--सुत्त्पित्त्के विमानवत्थु pR0 54 इत्यादि। pR0 234 paM0 2. रिद्धिस्थिमित्। "भूतपूर्व भिक्षवोऽतीताध्वनि उत्तरापक्षे भद्रशिला नाम नगरी राजधानी अभूत्, ऋद्धा च स्फीता च क्षेमा च सुभिक्षा च आकीर्णबहुजनमनुष्या ca"divyAvadAne [बौद्धसंस्कृतग्रन्थावली] पृ. 295, pR0 180 ॥ pR0 243 paM0 11. taha'bhuTThAmo, उट्ठाए उठूइत्ता पाणाणं जाव सत्ताणं इति शुद्धः पाठः, हस्तलिखितप्रतिषु ईदृशः पाठो विद्यते, दृश्यतां shuddhi-वृद्धिप्त्र्के। मुद्रिते तु 'तहा अब्भुट्ठामो तहा उट्ठाए उठेमो त्ति पाणाणं भूयाणं जीवाणं सत्ताणं' इति पात्थ्ः॥ pR0 243 paM0 23. 'दंडे अणिक्खित्ते इदाणिं णिक्खित्ते' इति मुद्रितनूर्ण्यपेक्षया शुद्धः पाठः । 'दंडे अणिक्खित्ते इदाणिं अणिक्खित्ते' इति मुनिराजश्रीपुण्यविजयजीमहाराजसंशोधितायां चूर्णौ पात्थ्ः॥ pR0 243 paM0 32-33. अत्र 16 टिप्पणमित्थं द्रष्टव्यम् ---16. तहब्भुढेमो उट्ठाए उठेइ 1 त्ता पाणाण जाव सत्ताणं खं 2 / तहा उट्ठाए उठ्ठिए पाणाणं भूताणं जाव सत्ताणं खं 1 ॥ pR0 245 paM0 12. 1 एतदन्तर्गतः पाठः' इति शुद्धम् ॥ पृ. 248 paM0 13. अपरिग्गधा धम्मिया इति शुद्धम् ॥ pR0 252 paM0 6. तत्थ इति शुद्धम् ॥ pR0 255 paM0 5. चरित्तं इति शुद्धम् । / Page #471 -------------------------------------------------------------------------- ________________ शुद्धि वृद्धिपत्रकम [अत्रेदमवधेयम् - अस्मत्सविधवर्तिनीषु हस्तलिखितप्रतिषु विद्यमानः कश्चित् पाठोऽस्माभिर्मूले स्थापितः, अपरे तु पाठभेदा अधस्तात् टिप्पनेषु दर्शिताः । किन्तु एतद्व्रन्थमुद्रणानन्तरं टिप्पने स्थापिता अपि केचित् पाठ मेदा: छन्दआद्यपेक्षया समीचीनतराः शुद्धतरा वा इति अस्माकं प्रतिभातं तादृशा अपि पाठाः * एतादृशेन चिह्नेन सह अत्र शुद्धि-वृद्धिपत्रके निर्दिष्टाः । यस्तु पाठो मूले टिप्पनेषु वा वर्धितः एतादृशचिह्नान्तर्निवेशितोऽत्र । स अत्र शुद्ध एव पाठः प्रदर्शितः पृष्ठ- पङ्क्तयाद्यनुसारेण, अशुद्धपाठस्तु तत्रैव पृष्ठ - पतयादौ विलोकनीयः ] paM0 शुद्ध उपादेयो वा पाठः आयाणा किमंग [पु]णरपुत्रं वेसालिया pR0 9 9 11 15 15 16 17 17 17 17 19 19 20 21 23 23 23 23 23 9 32 - 2 13 16 505 // 11 गाहती, णो 2 3 4 18 6 6 7 pu10 cU0 zI0 / 4 2 7 9 कैम्म हा बंध 7 6 तेथे अकासि 1 'भिकख * 4 अप्पाण * 13 lA0 mu0 डो 16 काङ्क्षत' zI0 / 'नो चापि ' 23 'अप्पाण mu0 / यप्पाण खं 1 zI0 ॥ 24 गामधम्मौ ति 25 सुझोसितं 26 तिन हो "झोसिया 26 126 धारेंती * 1 पाठो यं केवलं mu0 मध्ये दृश्यते ॥ ओ शीपा0 ॥ दृश्यतां sU0 ठाणा ते वि चयंति * मुच्छिया पासाहि ण पासओ तुमं, * लोय परं अह से अन्नेसि * 5 pR0 26 28 28 28 30 32 खं 10/pu2| 28 13 14 गिलाणाभिहर्ड * 42 18 - 19 एकार्थिकानि आसेवना, दोषस्तत्र 62 65 72 72 76 .. 81 paM0 82 83 2 87 42 42 43 23 46 3 58 11 60 17 63 18 20 1 2 शुद्ध उपादेयो वा पाठः 3 विन्न पु 1 mu0 ॥ से हसू * मोहणिएण 11 13 अप्पोदए 29 20 स्त्रीबिज्ञापनायां दोष 24 वासुखं 2 | 19 9 3 9 25 29 29 2 अदक्खु पु 1, 2 / खं 1 / "विसण्णासी मणबंधणेहिं गेहिं पकतंति फलगावतट्ठा खेत्तण्णे कुदेग् cU0 "" शीपा0 ॥ खेयन्नए 369 दगंसि धीरे, मुहमंगलि भोद पाठभेदेन श्लोको ऽजणपली मंथ 180 / परपत्ते शीपा0 / डो च सरणं च 2 सग्गा, 22 भावविवेगो 12 या चितोपक Page #472 -------------------------------------------------------------------------- ________________ 204 205 206 206 शुद्धि-वृद्धयादिपत्रकम् 375 pR0 पं. शुद्ध उपादेयो वा पाठः पृ. paM0 शुद्ध उपादेयो वा पाठः 19 खं 2॥> पाणाणं भूताणं जाच सत्ताणं 147 14 ति। तेन खो पन खं 1 ॥ तहन्भुट्ठामो उट्टे149 9 अक्खोवंजण इत्ता पाणाणं जाव सत्ताणं 149 20 पत्त(ब)मसणं पु 2 / तहा अब्भुट्ठामो उट्ठामो 155 20 देग्समियस्स उठेइत्ता पाणाणं जाव सत्ताणं 1 कुचका 6 महतिमहालियाए 245 12 एतदन्तर्गतः 172 12 देवे 245 34 पाणातिवातं गरुयं दंड 248 13 अपरिग्गधा धम्मिया 185 ___ 2 संखादत्तिया 252 तस्थ 188 3 पुच्छियट्ठा 255 4 भागमेत्ता चरितं 2 पाण-खाइम 258 10 viusa'ti 258 वदि 2 रवा 201 13 हरियजोणियाणं रुक्खाणं 265 आराहिलं 201 32 paM0 13 272 19 गाढं 203 3 मातुरवीरं 274 10 593,617 203 7 जोणि 276 8 णिय 147 Page #473 -------------------------------------------------------------------------- ________________ 278 284 286 288 295 शुद्धि-वृद्धयादिपत्रकम् paM0 शुद्ध उपादेयो वा पाठः । pR0 paM0 शुद्ध उपादेयो वा पाठः 16 319 निर्वा 34 पाद(य) 364 15 निर्वर्त्य पंचसंवरसंवुड 366 28 अञ्जनं माला 34 भुंज 366 28-29 चित्रुपाहनं उण्हीसं 17 वीससेण 366 30 सुत्तपिटके दीघनिकाये 2 353 367 4 अहे य 29 समुस्सए 368 10 अहे य 743-744 368 32 पायतला 297 303 प्रस्तावनानुं शुद्धिवृद्धिपत्रक pR0 4 paM0 31-34. 5 नरकान्तर, 6 वीरस्तुति, 7 कुसीलपरिभास(सि?)e (कुशीलपरिभाषित), 8 वीर्य, 9 धर्म, 10 अग्ग (आघ?), 11 मार्ग, 12 समवसरण, 13 त्रिकाल, 14 ग्रंथहिद, 15 आदा(हा?)तदित्थ, 16 गाथा, 17 पुण्डरीक, 18 क्रियास्थान, 19 आहारकपरिणाम, 20 प्रत्याख्यान, 21 अनगारगुणकीर्तिश्रुत, 22 attha (a6 ?), 23 nnaalNd|| प्रतिक्रमणुसूत्रनी दिगंबराचार्य प्रभाचन्द्रविरचितवृत्तिमां नीचे प्रमाणे त्रण गाथाओ छे- समए वेदालिने एत्तो उवसग्ग इत्थिप्रिन्नामे। णरयंतर वीरथुदी कुसीलपरिभास(सि ?)e वीरिए ॥ 1 ॥ धम्मो य अग्ग (आघ?) मग्गे समोवसरणं तिकाल गंथहिदे । आदा(हा) तदित्थ गाथा पुंडरीको किरियठाणे य ॥ 2 ॥ आहारयपरिणामे पच्चक्खाण अणगारगुणकित्ति । / सुद अत्थ (अद्द ?) णालंदे सुद्दयौज्झाणाणि तेवीसं ॥ 3 ॥ पृ. 31 50 15 सूरिविरचित. Page #474 -------------------------------------------------------------------------- ________________ www.Jainelibrary.org