SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ सत्तमं अज्झयणं ‘णालंदइजं' ८४२. तेणं कालेणं तेणं समएणं रायगिहे नाम नगरे होत्था, 'सिद्धिस्थिमितसमिद्धे जाव पंडिरूवे । तस्स णं रायगिहस्स नगरस्स बहिया उत्तरपुरस्थिमे दिसीभाए, एत्थ णं नालंदा नाम बाहिरिया होत्था अणेगभवणसयसन्निविट्ठा जाव पडिरूवा। ८४३. तत्थ णं नालंदाए बाहिरियाए "लेए नाम गाहावती होत्था, अड़े १. “णालंदाए समीवे मणोरहे भासि इंदभूइणा। अज्झयणं उदगस्स तु तेणं नालंदइजं ति ॥२०४॥” इति सूत्रकृताङ्गनिर्युक्तौ । “नालन्दायाः समीपे मनोरथाख्ये उद्याने इन्द्रभूतिना गणघरेण उदकाख्यनिर्ग्रन्थपृष्टेन...तस्यैव भाषितमिदमध्ययनं नालन्दायां भवं नालन्दीयम, नालन्दासमीपोद्यानकथनेन वा निवृत्तं नालन्दीयम्" शी० ॥२. नाम खं १,२॥३.रिद्धिथमि खं १॥ ४. °समिद्धे वण्णतो जाव खं १ मु० । अत्र 'जाव' शब्दग्राह्यः पाठ औपपातिकसूत्रादवगन्तव्यः। इत्थं हि तत्र पाठः-"तेणं कालेणं तेणं समएणं चंपा नाम नयरी होत्था रिद्धस्थिमियसमिद्धा पमुइयजणजाणवया आइण्णजणमणुस्सा हलसयसहस्ससंकिट्ठविकिट्ठलट्ठपण्णत्तसेउसीमा कुक्कहसंडेअगामपउरा उच्छुजवसालिकलिया गोमहिसगवेलगप्पभूता आयारवंतचेहयजुवइविविहसण्णिविट्ठबहुला उक्कोडियगायगंठिमेयभडतक्करखंडरक्खरहिया खेमा णिरुवद्दवा सुभिक्खा वीसत्थसुहावासा अणेगकोडिकुडूंबियाइण्णणिव्वुयसुहा णडणगजलमल्लमुट्ठियवेलंबयकहगपवगलासगआइक्खगलंखमंखतूणइल्लतुंबवीणियअणेगतालायराणुचरिया आरामुजाणअगडतलागदीहियवप्पिणिगुणोववेया नंदणवणसन्निभप्पगासा उम्विद्धविउलगंभीरखायफलिहा चकगयमुसुंढिओरोहसयग्घिजमलकवाडघणदुप्पवेसा धणुकुडिलवंकपागारपरिक्खित्ता कविसीसयवटरइयसंठियविरायमाणा अद्यालयचरियदारगोपुरतोरणउण्णयसुविभत्तरायमग्गा छेयायरिथरइयदढफलिहइंदकीला विवणिवणिच्छेत्तसिप्पियाइण्णणिव्व्यसुहा सिंघाडगतिगचउक्चच्चरपणियावणविविहवत्थुपरिमंडिया सुरम्मा नरवइपविइण्णमहिवइपहा अणेगवरतुरगमत्तकुंजररहपहकरसीयसंदमाणीयाइण्णजाणजग्गा विमउलणवणलिणिसोभियजला पंडुरवरभवणसण्णिमहिया उत्ताणणयणपेच्छणिज्जा पासादीया दरिसणिज्जा अभिरूवा पडिरूवा॥” इति औपपातिकसूत्रे १॥ ५. "राज्ञो गृहं राजगृहम्, पासादीयं०।" चू०। “राजगृहमेव विशिनष्टि-प्रासादाः सजाता यस्मिस्तत् प्रासादितमाभोगवद्वा, अत एव दर्शनीयं...अभिरूपं तथाऽप्रतिरूपमनन्यसदृशं प्रतिरूपं वा प्रतिबिम्बं वा स्वर्गनिवेशस्य" शी०। चू० शी० अनुसारेण पासादी दि-शी०)ए दरिसणिजे अभिरुवे पडिरूवे इति पाठोऽत्र भाति। तुलना-" तेणं कालेगं तेणं समएणं आमलकप्पा नामं नयरी होत्था रिद्धस्थिमियसमिद्धा जाव पासादीया दरिसणिजा अभिरूवा पडिरूवा" इति रायपसेणइयसूत्रे १॥ ६. बहिता खं १ ॥ ७. रच्छिमे मु०॥ ८. एत्य गं नास्ति खं १ मु० विना॥ ९. दृश्यतां सू० ८४४ टि० ५॥ १०. लेयो ख १ । लेवे मु० । “लेर णाम संज्ञा" चू० । "लेपो नाम" शी०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy