________________
१४३
६७६]
पढमं अज्झयणं पोंडरीयं'। बलं मे, वण्णो मे, तया मे, छाया मे, सोयं मे, चक्खू मे, घाणं मे, जिब्भा मे, फासा मे, ममाति । जंसि वयातो परिजूरति तंजहा-आऊओ बलाओ वण्णाओ तताओ छाताओ सोताओ जाव फासाओ, सुसंधीता संधी विसंधी भवति, वंलितरंगे गाते भवति, किण्हा केसा पलिता भवंति, "तंजहा-"ज पि य इमं सरीरगं उरालं आहारोवचियं एतं "पि य मे अणुपुव्वेणं विप्पजहियव्वं भविस्सति। ५
६७६. ऐयं संखाए से भिक्खू भिक्खायरियाए समुट्टिते दुहतो लोगं जाणेजा, तंजहा—जीवा चेव अजीवा चेव, तसा चेव थावरा चेव ।
६७७. [१] इह खलु गारत्था सारंभा सपरिग्गहा, "संतेगतिया समणमाहणा सारंभी सपरिग्गहा, जे इमे तेस-थावरा पाणा ते सैयं समारंभंति, अण्णेण वि समारंभावेति, अण्णं पि समारंभंतं समणुजाणंति ।
[२] इह खलु गारत्था सारंभा सपरिग्गहा, संतेगतिया समणमाहणा वि सारंभा सपरिग्गहा, जे इमे कामभोगा सचित्ता वा अचित्ता वा ते संयं चेव
१. वणं (वण्णो खं २ पा० विना) मे बलं मे खं १ विना॥ २. सोया मे चक्खू मे घाणा खं १ विना॥ ३. जंसि वयमो खं १। जंसि वयामे(मो पु २) खं १ विना। “जस्सि... वये ममाति तस्सि च वयातो [परिझूरति" चू०। “यत्किमपि वयसः परिणामात्... परिजूरइ त्ति परिजीर्यते" शी०॥ ४. तं जहा नास्ति खं १॥ ५. आऊतो वा बलातो वा एवं जाव फासातो वा खं १ मु. विना॥ ६. तयामओ छायाओ मु०॥ ७. सुसंधितो मु०। “सुसंधितः सुबद्धः" शी०॥ ८. विसंधिया खं १ मु० चू० विना। विसंधिया भवंति खं २॥ ९. बलियतरंगे खं २ ला० सं० । वलियंतरंगे पा० पु २॥ १०. पलिया, जं पि इमं सरीरं" चू०॥ ११. तंजहा नास्ति मु० खं १ पु १ शी० विना। यद्यपि खं १ पु १ मध्ये तं जं पि इति वर्तते, तथापि तत्र तं इत्यस्य तंजहा इति पूर्णः पाठः। “एतद् भावयेत् , तद्यथायदपीदं शरीरमुदारम्" शी०॥ १२. जंपि इमंखं १ पु १ सं० मु. विना ॥ १३. भोरालं खं २ पा०॥ १४. पियं मे खं २ पा० पु २ ला. सं.। पि य अणु खं १ मु०। “एतदपि मया..."विप्रहातव्यं" शी०॥ १५. एवं संखाते खं १ मु० शी. विना। "एवं..... संखाय भिक्खू" चू० । एतत्..."संख्याय अवगम्य...'"स भिक्षः" शी०॥१६. से नास्ति खं २ चू• मु०॥ १७. संति एगतिता खं २ पा० पु २ ला०॥ १८. °णा मा° खं २ पा० पु२ ला० सं०॥ १९. °णा वि सा पु १ मु०॥ २०. तसा था पा० पु १॥ २१. सतं खं १ पु १ । सयं चेव शी० (१)। “स्वयमेव अपरप्रेरिता एव समारम्भन्ते, तदुपमर्दकं व्यापारं स्वत एव कुर्वन्तीत्यर्थः" शी० । दृश्यतां पृ. १४३ टि० २४॥ २२. अण्णेहिं समारंभावेंति अण्णे समारंभंते समण च । “अन्यांश्च समारम्भयन्ति. समारम्भं कुर्वतश्चान्यान समनजानन्ति" शौ०॥ २३. सश्चित्ता खं१॥ २४. सयं परिपु १ मु० चू० । सयं जे परि खं १। सयं चेव परि' अन्यत्र। "ते....."स्वत एव परिगृह्णन्ति" शी०। दृश्यतां टि०२१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org