________________
१४२
सूयगडंगसुत्ते बीए. सुयक्खंधे [सू० ६७३दुक्खामि वा जाव परितप्पामि वा, इमातो में अन्नयरातो दुक्खातो रोगायंकातो पेडिमोएह अणिट्ठाओ जाव नो सुहाँतो। एवामेव णो लद्धपुव्वं भवति ।
६७३. तेसिं वाँ वि भयंताराणं मम णाययाणं अण्णयरे दुक्खे रोगातंके समुप्पजेज्जा अणिढे जाव नो सुहे, से हंता अहमेतेसिं भयंताराणं णाययाणं इमं ५ अण्णतरं दुक्खं रोगातंक परियाइयामि अणिढे जाव णो सुह, मा मे दुक्खंतु
वा जाव परितप्पंतु वी, ईमाओ णं अण्णतरातो दुक्खातो रोगातंकातो परिमोएमि अणिट्ठातो जाव नो सुहातो । एवामेव णो लद्धपुव्वं भवति ।
६७४. अण्णस्स दुक्खं अण्णो नो परियाइयति, अन्नेण कैंडं कम्म अन्नो
नो पडिसंवेदेति, पत्तेयं जॉयति, पत्तेयं मरइ, पत्तेयं चयति, पत्तेयं उववज्जति, १० पत्तेयं झंझा, पत्तेयं सण्णा, पत्तेयं मण्णा, एवं “विण्णू, वेदणा, इति खलु
णातिसंयोगा णो ताणाए वा णो सेरणाए वा, पुरिसो वा एगता पुदि णातिसंयोगे विप्पजहति, नीतिसंयोगा वा एगता पुग्विं पुरिसं विप्पजहंति, अन्ने खलु णातिसंयोगा अन्नो अहमंसि, से किमंग पुण वयं अन्नमन्नेहिं णातिसंयोगेहिं मुच्छामो ?
इति संखाए णं वयं णातिसंजोगे विप्पजहिस्सामो। १५ ६७५. से मेहावी जाणेजा बाहिरगमेतं, इणमेव उवणीयतरागं, तंजहा
हत्था मे, पाया मे, बोहा मे, ऊरू मे, "सीसं मे, उदरं मे, "सील मे, आउं मे, १. मे खं १ विना॥ २. परिमोएध खं १। परिमोएह पु १॥ ३. तो नो एवमेव खं २ ॥ ४. वा भयं खं १। वा मम भयं° चू०॥ ५. नायगाणं खं १ विना॥ ६. नायगाणं खं २ पा०॥ ७. रोगातंकं नास्ति खं १॥ ८. परिताइतामि खं २ पा० ला०॥ ९, १०. वा नास्ति खं १॥ ११. इमाते णं खं २ पा० पु २ ला० सं०॥ १२. परिमोतेमि खं २ पा० पु २ ला० सं०॥ १३. एवमेव खं १ । १४. अन्नो न पडियावियति खं १ शी० । अन्नो नो पडियादियति पु १। णो अण्णो परिआतियति चू०। “अन्यस्य "दुःखमन्यः"न प्रत्यापिबति" शी। दृश्यतां पृ० १४० टि० १३ ॥ १५. कतं पु १। कतं मन्नो खं १॥ कडं णो अण्णो पडिसंवेदयति चू०॥ १६. जाति चू०॥ १७. पत्तेयं मण्णा नास्ति पु २ ला० सं० चू०। “संजानातीति संज्ञा तां (संज्ञानं ?), विज्ञमेव वेद्यते इति वेदना” चू० । “संज्ञानं संज्ञा", प्रत्येकमेव मन त्ति मननं........ तथा प्रत्येकमेव विष्णु त्ति विद्वान्" शी०॥१८. विण्णा खं १। दृश्यतामुपरितनं टिप्पणम् ॥ १९. इह खलु खं २ पु२ ला० सं०॥ २०. सरणाते पा०॥ २१. वेगता चू० ॥ २२. पुरिसंवा एगता णातिसंयोगा विप्पजहंति चू०॥ २३. बहिखं १। “बाहिरए ताव एस संजोगे" चू०॥ २४. °गं मे एतं पा० ला० सं० । गं मेता खं २ पु २॥ २५. बाहा मे...... सील मे इत्यस्य पाठस्य व्याख्या चूर्णौ न दृश्यते। “पादावपि पद्मगर्भसुकुमारौ इत्यादि सुगम यावत् स्पर्शाः स्पर्शनेन्द्रिय, ममाति ममीकरोति" शी०। “एवं हस्तौ मे मनोहरौ, एवं पादौ बाहू ऊरू शीर्षमुदरमायुर्बलं वर्णस्त्वक् छाया श्रोत्रं चक्षुर्घाणं जिह्वा स्पर्श इति सर्वे ममाति ममीकरोति" दी०॥ २६. उदरं मे सीसं मे मु०॥ २७. सीलं मे नास्ति खं १॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org