________________
२२२] . तइए उवसग्गपरिण्णज्झयणे तइओ उद्देसओ। २१६ लित्ता तिव्वाभितावेण उज्जया असमाहिया।
नातिकंडुइतं सेयं अरुयस्सावरज्झती ॥१३॥ २१७ तत्तेण अणुसट्टा ते अपडिण्णेण जाणया।
ण एस 'णियए मग्गे असमिक्खा वैई किती ॥१४॥ २१८ ऍरिसा जा ई एसा अग्गे वेणु व्व करिसिता ।
"गिहिणं अभिहडं सेयं भुंजितुं न तु भिक्खुणं ॥१५॥ २१९ धम्मपण्णवणां जा सा सारंभाण "विसोहिया ।
न तु एताहिं दिट्ठीहिं पुन्वमासि पकप्पियं ॥१६॥ २२० सव्वाहिं अणुजुत्तीहिं अचयंता जैवित्तए।
ततो वायं "णिराकिच्चा ते भुजो "वि पगन्भिता ॥१७॥ २२१ रागदोसाभिभूतप्पा मिच्छत्तेण अभिद्दता ।
अंकोसे सरणं जंति टंकणा इव पव्वयं ॥१८॥ २२२ बहुगुणप्पगप्पाई कुज्जा अंत्तसमाहिए ।
जेणऽणो ण विरुज्झेजा तेण तं तं समायरे ॥१९॥
१. उजुत्ता खं० २ ला० । उजुया पु२ । " उज्जाता णाम शून्या" चू० । “उजा(झि-प्र०)य त्ति सद्विवेकशून्याः" शी०। 'उजय' इति ‘उज्जात' इति वा 'उज्जड शब्दवत् कश्चिद् देश्यशब्दः प्रतिभाति ॥ २. मरुयस्सवरज्झती खं १। "मरुकस्स भवरज्झति...."अधवा...."अवरुज्झति अरुगस्स अरुअइत्तस्स वा" चू०। “भरुषो व्रणस्य भतिकण्डूयितं न श्रेयः..."अपि तु अपराध्यति" शी० ॥ ३. नितओ मग्गो खं १। निइओ मग्गो पु२। णिइए मग्गे खं २ ला० । "ण एस णितिए मग्गे न एष भगवतां नीतिको मार्गः, नितिको नाम नित्यः" चू०। “न नियतो न निश्चितः" शी० ॥ ४. वती खं १॥ ५. एरिसा ते वती खं २। "एरिसा जा वई एसा...."भग्गे बेल्ल ब्व करिसिता, बिल्वो हि मूले स्थिरः, अग्रे कर्षितः।....: अथवा-एरिसा भे वई एसा भग्गे वेलु ब्व करिसिति त्ति जधा व वंसकडिल्ले वसो...."न शक्यतेऽधस्ताद् उपरिष्टाद्वा कर्षितुम्" चू० । “अप्रे वेणुवद् वंशवत् कर्षिता दुर्बलेत्यर्थः" शी० ॥ ६. वती खं १, २॥ ७. गिहिणो खं २ ला० चू० ॥ ८. भिक्खुणो चू० ॥ ९. °णा एसा चू०॥ १०. विसोहिता खं१॥ ११. पुवु खं १। पुष्वमासि पगप्पियं खं २ ला०॥ १२. अचएता खं २ ला० ॥ १३. जहित्तते खं २॥ १४. निरे किञ्चा प.१० । “निरं णाम पृष्ठतः वादं निरे कृत्वा" च०। “निराकत्य" शी०। दृश्यतां स० २४१, ५.८॥ १५. विपगभियं खं २॥ १६. पु १ चू० विना-मातोसे खं १ । आमोसे खं २ पु १ ला० सं०॥ १७. °णपकप्पातिं खं १॥ १८. मावस चू० ॥ १९. °पणे चू०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org