SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ ४० ܐ २२३ २२४ २२५ २२७ सूयगडंगसुते पढमे सुयषखंधे इमं च धम्मादाय कासवेण पवेइयं । कुज्जा भिक्खू गिलाणस्स अँगिलाए समाहिते ॥ २० ॥ Jain Education International २२६ अंभुंजिया मी वेदेही रामगुत्ते य 'भुंजिया । बहुए उदगं भोच्चा तहा तारागणे रिसी ॥ २ ॥ औंसिले देविले चेव 'दीवायण महारिसी । पारासरे दगं भोच्चा बीयाणि हरियाणि य ॥ ३ ॥ [ चउत्थो उद्देसओ] आहंसु महापुरिसा पुर्वि तत्ततवोधणा । उँदएण सिद्धिमावण्णा तत्थ मंदे विसीयती ॥ १ ॥ संखाय पेसलं धम्मं दिट्टिमं परिनिव्वुडे । उवसैग्गे नियामित्ता आँमोक्खाए परिव्वज्जासि ॥ २१ ॥ त्ति बेमि । ॥ * तँतिओ उद्देसओ समत्तो # ॥ [सू० २२३ - १. मादाए चूपा० । तुलना - सू० ५२८ । दृश्यतां सू० २४५ - २४६ ॥ २. “ भगिलाणेण अनार्दितेन अव्यथितेन" चू० । “अग्लानतया " शी० ॥ ३. समाहिए खं २ ला० पु १, २ । " समाधिए त्ति समाधिहेतोः " चू० । “ समाहितः " शी० ॥ ४. संखाए सं० चू० विना । "संखाय इत्यादि " शी० । दृश्यतां सू० ५२८ टि० ॥ ५. सग्गे नियाएता खं १ । सग्गे नियामत्ता आमुक्खाय पु २ । 'सग्गे अधियासेंतो अमोक्खाए चू० । “ अधियासेन्तो... सहन्नित्यर्थः । अ[मोक्खाए ?] मोक्षापरिसमाप्तेः मोक्षो द्विविधः भवमोक्षो सम्वकम्ममोक्खो थ, उभयहेतोरपि अमोक्षाय परिव्रजेः इति ब्रवीमि " चू० । " आमोक्षाय अशेषकर्मक्षयप्राप्तिं यावत् " शी० ॥ * आमोक्खाय सं० ॥ ६. व खं २ ला० । 'वये' चू० । परिव्वए तइओ उद्देभो १॥ ७* * नास्ति खं १ ॥ ८. उदतेण खं २ । भोचा सीतोदकं सिद्धा तत्थ मंदे विसीदति चू० ॥ ९. मंदो खं २ ला०। मंदाऽवसीयति पु १ । दृश्यतामुपरितनं टिप्पणम् ॥ १०. अभुंजिय खं १ । “ अभुंजिय (या - प्र० ) णमी त्यादि ” शी० ॥ ११. उत्तराध्ययनसूत्रे नवमे नमिपव्वज्जज्झयणे नमिराजर्षिः । " णमी ताव णमिपम्बजाए, सेसा सव्वे अण्णे इसिभासितेसु " चू० ॥ १२. रामउत्ते खं १ पु १ । “रामगुप्तश्च राजर्षिः " शी० । ऋषिभाषितेसु त्रयोविंशे रामपुत्तियज्झयणे रामपुत्ते इति नाम वर्तते ॥ १३. भुंजिता खं १ । भुंजीया खं २ ॥ १४. ऋषिभाषितेषु बाहुकज्झयणं चतुर्दशम् ॥ १५. ऋषिभाषितेषु तारायणिज्जज्झयणं षट्त्रिंशत्तमम् । " तारागणो (नारायणो - प्र०) नाम महर्षिः परिणतोदकपरिभोगात् सिद्धः " श्री० ॥ १६. असिले खं १। "आसिले देविले चेव त्ति बंधाणुलोमेण गतं, इतरधा हि देविलासिल इति वक्तव्यम् । एतेसिं पत्तेयबुद्धाणं वणवासे चेव वसंताणं बीयाणि हरिताणि य भुंजंताणं ज्ञानान्यु For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy