________________
४०
ܐ
२२३
२२४
२२५
२२७
सूयगडंगसुते पढमे सुयषखंधे
इमं च धम्मादाय कासवेण पवेइयं ।
कुज्जा भिक्खू गिलाणस्स अँगिलाए समाहिते ॥ २० ॥
Jain Education International
२२६ अंभुंजिया मी वेदेही रामगुत्ते य 'भुंजिया । बहुए उदगं भोच्चा तहा तारागणे रिसी ॥ २ ॥ औंसिले देविले चेव 'दीवायण महारिसी । पारासरे दगं भोच्चा बीयाणि हरियाणि य ॥ ३ ॥
[ चउत्थो उद्देसओ]
आहंसु महापुरिसा पुर्वि तत्ततवोधणा । उँदएण सिद्धिमावण्णा तत्थ मंदे विसीयती ॥ १ ॥
संखाय पेसलं धम्मं दिट्टिमं परिनिव्वुडे ।
उवसैग्गे नियामित्ता आँमोक्खाए परिव्वज्जासि ॥ २१ ॥ त्ति बेमि ।
॥ * तँतिओ उद्देसओ समत्तो # ॥
[सू० २२३
-
१. मादाए चूपा० । तुलना - सू० ५२८ । दृश्यतां सू० २४५ - २४६ ॥ २. “ भगिलाणेण अनार्दितेन अव्यथितेन" चू० । “अग्लानतया " शी० ॥ ३. समाहिए खं २ ला० पु १, २ । " समाधिए त्ति समाधिहेतोः " चू० । “ समाहितः " शी० ॥ ४. संखाए सं० चू० विना । "संखाय इत्यादि " शी० । दृश्यतां सू० ५२८ टि० ॥ ५. सग्गे नियाएता खं १ । सग्गे नियामत्ता आमुक्खाय पु २ । 'सग्गे अधियासेंतो अमोक्खाए चू० । “ अधियासेन्तो... सहन्नित्यर्थः । अ[मोक्खाए ?] मोक्षापरिसमाप्तेः मोक्षो द्विविधः भवमोक्षो सम्वकम्ममोक्खो थ, उभयहेतोरपि अमोक्षाय परिव्रजेः इति ब्रवीमि " चू० । " आमोक्षाय अशेषकर्मक्षयप्राप्तिं यावत् " शी० ॥ * आमोक्खाय सं० ॥ ६. व खं २ ला० । 'वये' चू० । परिव्वए तइओ उद्देभो १॥ ७* * नास्ति खं १ ॥ ८. उदतेण खं २ । भोचा सीतोदकं सिद्धा तत्थ मंदे विसीदति चू० ॥ ९. मंदो खं २ ला०। मंदाऽवसीयति पु १ । दृश्यतामुपरितनं टिप्पणम् ॥ १०. अभुंजिय खं १ । “ अभुंजिय (या - प्र० ) णमी त्यादि ” शी० ॥ ११. उत्तराध्ययनसूत्रे नवमे नमिपव्वज्जज्झयणे नमिराजर्षिः । " णमी ताव णमिपम्बजाए, सेसा सव्वे अण्णे इसिभासितेसु " चू० ॥ १२. रामउत्ते खं १ पु १ । “रामगुप्तश्च राजर्षिः " शी० । ऋषिभाषितेसु त्रयोविंशे रामपुत्तियज्झयणे रामपुत्ते इति नाम वर्तते ॥ १३. भुंजिता खं १ । भुंजीया खं २ ॥ १४. ऋषिभाषितेषु बाहुकज्झयणं चतुर्दशम् ॥ १५. ऋषिभाषितेषु तारायणिज्जज्झयणं षट्त्रिंशत्तमम् । " तारागणो (नारायणो - प्र०) नाम महर्षिः परिणतोदकपरिभोगात् सिद्धः " श्री० ॥ १६. असिले खं १। "आसिले देविले चेव त्ति बंधाणुलोमेण गतं, इतरधा हि देविलासिल इति वक्तव्यम् । एतेसिं पत्तेयबुद्धाणं वणवासे चेव वसंताणं बीयाणि हरिताणि य भुंजंताणं ज्ञानान्यु
For Private & Personal Use Only
www.jainelibrary.org