________________
[सू० २०९
सूयगडंगसुत्ते पढमे सुयक्खंधे २०९ जे उ संगामकालम्मि नाता सूरपुरंगमा ।
ण ते 'पिट्ठमुवेहंति किं परं मरणं सिया ॥६॥ २१० एवं समुट्ठिए भिक्खू वोसिज्जाऽगारबंधणं ।
आरंभ तिरियं कटु अंतत्ताए परिव्वए ॥ ७॥ ५ २११ तमेगे परिभासंति भिक्खुयं साहजीविणं ।
जे ते उ परिभासंति अंतए ते समाहिए ॥ ८॥ २१२ संबद्धसमकप्पा हुं अन्नमंन्नेसु मुच्छिता ।
पिंडवायं गिलाणस्स जं सारेह दलाह य ॥९॥ २१३ एवं तुब्भे सरागत्था अन्नमन्नमणुव्वसा ।
नट्ठसप्पहसब्भावा संसारस्स अपारगा ॥१०॥
२१४ अह ते परिभासेज्जा भिक्खू मोक्खविसारए ।
एवं तुन्भे पभासेता दुपक्खं चेव सेवहा ॥११॥ २१५ तुब्भे भुंजह पाएसु "गिलाणा अभिहडं ति य ।
तं च "बीओदगं भोच्चा तमुद्देसादि जं कडं ॥१२॥
१. पिटुं उवे° पु १। पुढे उवे खं १ पु २। ण ते पिटुतो पेहंति किं परं मरणं भवे चू० । "न पृष्ठमुत्प्रेक्षन्ते" शी० ॥ २. सिता खं १॥ ३. समुट्टितं भिक्खु चू०॥ ४. “भारंभं तिरियं कट्टु त्ति.....", वितिरियं णाम वितिरिच्छं" चू०॥ ५. आतत्ताए पु १ । भातत्थाए धूपा० । “मातो मोक्षः सञ्जमो वा, अस्यार्थः भातस्थाए" चू० ॥ ६. एतद्द्वाथानन्तरं खं २ पु १ ला. प्रत्योः अध्यात्मविषीदनार्थाधिकारो गतः इति वर्तते ॥ ७. तमेग खं १॥ ८. "जे ते एवं भासंति अंतए [ते] समाहिते, अतए नाम नाभ्यन्तरतः, दूरतः ते समाहिए, णाणादिमोक्खा परमसमाधी, अत्यन्तअसमाधौ वर्तन्ते। असमाहिए अकारलोपं कृत्वा संसारे इत्यर्थः" चू० । “ये ते अपुष्टधर्माणः एवं वक्ष्यमाणं परिभाषन्ते....."त एवम्भूताः अन्तके पर्यन्ते दूरे समाधेः मोक्षाख्यात्''''''वर्तन्त इति" शी• अनुसारेण जे तेवं परिभासंति इत्यपि पाठः स्यात् ॥ * समाहिते खं २ पु १ ला० ॥ ९. दु ख १। उ पु २। इखं २॥ १०. ने समुखं २॥११. “अन्योन्यं'..."वशमनुगताः" शी०॥ १२. पडिभासेज चू०। परिहासिज्जा ख १। “परिभाषेत" शी०॥ १३. तुब्भेऽवभा(तुब्भे विभा-प्र०)संत, दुवक्खं चेव सेवधा चू०॥ १४. गिलाणों संसं०। गिलाणाभिहडंति(डंमि पु१) य खं२ पु१ ला०॥ १५. बीतोदगं' खं २ ला॥
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International