SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ [सू० २०९ सूयगडंगसुत्ते पढमे सुयक्खंधे २०९ जे उ संगामकालम्मि नाता सूरपुरंगमा । ण ते 'पिट्ठमुवेहंति किं परं मरणं सिया ॥६॥ २१० एवं समुट्ठिए भिक्खू वोसिज्जाऽगारबंधणं । आरंभ तिरियं कटु अंतत्ताए परिव्वए ॥ ७॥ ५ २११ तमेगे परिभासंति भिक्खुयं साहजीविणं । जे ते उ परिभासंति अंतए ते समाहिए ॥ ८॥ २१२ संबद्धसमकप्पा हुं अन्नमंन्नेसु मुच्छिता । पिंडवायं गिलाणस्स जं सारेह दलाह य ॥९॥ २१३ एवं तुब्भे सरागत्था अन्नमन्नमणुव्वसा । नट्ठसप्पहसब्भावा संसारस्स अपारगा ॥१०॥ २१४ अह ते परिभासेज्जा भिक्खू मोक्खविसारए । एवं तुन्भे पभासेता दुपक्खं चेव सेवहा ॥११॥ २१५ तुब्भे भुंजह पाएसु "गिलाणा अभिहडं ति य । तं च "बीओदगं भोच्चा तमुद्देसादि जं कडं ॥१२॥ १. पिटुं उवे° पु १। पुढे उवे खं १ पु २। ण ते पिटुतो पेहंति किं परं मरणं भवे चू० । "न पृष्ठमुत्प्रेक्षन्ते" शी० ॥ २. सिता खं १॥ ३. समुट्टितं भिक्खु चू०॥ ४. “भारंभं तिरियं कट्टु त्ति.....", वितिरियं णाम वितिरिच्छं" चू०॥ ५. आतत्ताए पु १ । भातत्थाए धूपा० । “मातो मोक्षः सञ्जमो वा, अस्यार्थः भातस्थाए" चू० ॥ ६. एतद्द्वाथानन्तरं खं २ पु १ ला. प्रत्योः अध्यात्मविषीदनार्थाधिकारो गतः इति वर्तते ॥ ७. तमेग खं १॥ ८. "जे ते एवं भासंति अंतए [ते] समाहिते, अतए नाम नाभ्यन्तरतः, दूरतः ते समाहिए, णाणादिमोक्खा परमसमाधी, अत्यन्तअसमाधौ वर्तन्ते। असमाहिए अकारलोपं कृत्वा संसारे इत्यर्थः" चू० । “ये ते अपुष्टधर्माणः एवं वक्ष्यमाणं परिभाषन्ते....."त एवम्भूताः अन्तके पर्यन्ते दूरे समाधेः मोक्षाख्यात्''''''वर्तन्त इति" शी• अनुसारेण जे तेवं परिभासंति इत्यपि पाठः स्यात् ॥ * समाहिते खं २ पु १ ला० ॥ ९. दु ख १। उ पु २। इखं २॥ १०. ने समुखं २॥११. “अन्योन्यं'..."वशमनुगताः" शी०॥ १२. पडिभासेज चू०। परिहासिज्जा ख १। “परिभाषेत" शी०॥ १३. तुब्भेऽवभा(तुब्भे विभा-प्र०)संत, दुवक्खं चेव सेवधा चू०॥ १४. गिलाणों संसं०। गिलाणाभिहडंति(डंमि पु१) य खं२ पु१ ला०॥ १५. बीतोदगं' खं २ ला॥ For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy