SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ बीयं अज्झयणं 'किरियाठाणं'। ५ ६९४. सुतं मे आउसंतेणं भगवता एवमक्खातं-इह खलु किरियाठाणे णाम अन्झयणे, तस्स णं अयमढे-इह खलु संजूहेणं दुवे ठाणा एवमाहिनंति, तंजहा-धम्मे चेव अधम्मे चेव, उवसंते चेव अणुवसंते चेव । तत्थ णं जे से पढमस्स ठाणस्स अधम्मपक्खस्स विभंगे तस्स णं अयमद्वे-इह खलु पाईणं वा ४ संतेगइया मणुस्सा भवंति, तंजहा-आरिया वेगे अणारिया वेगे, उच्चागोता वेगे णीयागोता वेगे, कायमंता वेगे हूँस्समंता वेगे, सुवण्णा वेगे दुवण्णा वेगे, सुरूवा वेगे दुरूवा वेगे। तेसिं च णं इमं एतारूवं दंडसमादाणं संपेहाए, तंजहा-णेरइएसु १० तिरिक्खजोणिएसु माणुसेसु देवेसु जे यावन्ने तहप्पगारा पौणा विण्णू वेयणं वेदेति तेसि पि य णं ईमाई तेरस किरियाठाणाई भँवंतीति अक्खाताई, "तंजहा १. यट्ठा खं १। एवमग्रेऽपि सर्वत्र॥ २. णाममन्झयणे पु१। नामज्झयणे खं २ पा• पु २ ला० सं० मु०॥ ३. °यणे पण्णत्ते तस्स खं १ विना ॥ ४. जे ते प° खं २ । जे से पढमट्ठाण खं १। तस्स(त्य) पढमस्स हाणस्स चू०॥ ५. पादीणं खं १। तुलना-सू० ६४६, ६६७ ॥ ६. °गतिता खं १ पु १। गतिया चू०॥ ७. हुस्स खं १ । हस्स° पा०॥ ८. तेसिं पुण इमेतारूवं चू०॥ ९. संपेहाते खं १ पु १ विना ॥ १०. मणूसेसु खं १ पु १ विना। मणुस्सेसु चू० मु०॥ ११. पाणा नास्ति खं २ चू०॥ १२. तेसि पि याइं तेर चू०॥ १३. इत आरभ्य ७०७ सूत्रं यावत् सर्वोऽपि सूत्रकृताङ्गपाठ आवश्यकचूर्णौ प्रायोऽक्षरश उद्धृतः, अतः प्राचीनपाठ-पाठभेदपरिज्ञानार्थ स सर्वोऽपि पाठ आवश्यकचूर्णितोऽत्र उध्रियते"तेरसहिं किरियाठाणेहिं । तत्थ-अट्ठाणट्ठा० [हिंसाऽकम्हा दिट्ठी य मोसऽदिण्णे य। अन्भत्थ माण मेत्ते माया लोहे रियावहिया गाथा। ___ इमाइं तेरस किरियाठाणाई भवंतीति मक्खातं, तंजहा-अट्ठाडंडे १ अणट्ठाडंडे २ हिंसाडंडे ३ अकम्हाडंडे ४ दिट्ठीविप्परियासियाडंडे ५ मोसवत्तिए ६ अदिण्णादाणवत्तिए ७ अज्झथिए ८ माणवत्तिए ९ मित्तदोसवत्तिए १० मायावत्तिए ११ लोभवत्तिए १२ ईरियावहिए १३।। . पढमे डंडसमायाणे अट्ठाडंडवत्तिए त्ति आहिजति, से जधानामए केइ पुरिसे आयहेतुं वा णायहेतुं वा अगारहेतुं वा परिवारहेतुं वा मित्तहेतुं वा नागहेतुं वा भूतहेतुं वा जक्खहेतुं वा तं डंडे तसथावरेहिं पाणेहिं सयमेव णिसिरति अण्णेणं वा णिसिरावेति णिसिरंतं वा अनं समणुजाणति, एवं खलु तस्स तप्पत्तिय सावजे ति आहिजति, पढमे डंडसमायाणे अट्ठाडंडवत्तिए ति आहिते । अहावरे दोच्चे डंडसमायाणे अणट्ठाडंडवत्तिए त्ति आहिजति, से जधानामए केई पुरिसे जे इमे तसा पाणा भवंति ते णो अच्चाए णो अजिणाए णो मंसाए णो सोणियाए णो हिययाए णो पित्ताए Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy