SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ १८५ ७१४] बीयं अज्झयणं 'किरियाठाणं'। अपुट्ठलाभिया भिक्खलाभिया अभिक्खलाभिया अण्णातचरगा अन्नगिलातचरगा ओवणिहिता संखादत्तिया परिमितपिंडवातिया सुद्धेसणिया अंताहारा पंताहारा अरसाहारा विरसाहारा लूहाहारा तुच्छाहारा अंतजीवी पंतजीवी पुरिमडिया आयंबिलिया निविगतिया अमज मंसासिणो णो णियामरसभोई ठाणादीता पंडिमट्ठादी णेसज्जिया वीराँसणिया दंडायँतिया लगंडसॉईणो ५ आयावगा अवाउडा अकंडुया अणिढुहा धुतकेस-मंसु-रोम-नहा सव्वगायपडिकम्मविप्पमुक्का चिट्ठति । "ते णं एतेणं विहारेणं विहरमाणा बहूई वासाइं सामण्णपरियागं पाउणंति, बहूई वासाइं सामण्णपरियागं पाउणित्ता आबाहंसि उप्पण्णंसि वा अणुप्पणंसि वा बहूइं भताई पंचक्खाइंति, [बहूई भत्ताइं] पञ्चक्खित्ता बहूई भत्ताइं अणसणाए १० छेदेंति, बहूणि [भत्ताई] अणसणाए छेदेत्ता जस्सवाए कीरति नग्गभावे मुंडभावे अण्हाणगे दंतवणगे अछत्तए अणोवाहणए भूमिसेज्जा फैलगसेजा कट्ठसेज्जा १. भिक्खु खं १ मु० विना। "भिक्खालाभिए त्ति भिक्षेव भिक्षा, तुच्छमविज्ञातं वा, तल्लाभो ग्राह्यतया यस्यास्ति स भिक्षालाभिकः, मभिक्खलाभिए त्ति उक्तविपर्ययात्' इति औपपातिकसूत्रवृत्तौ पृ० ३९॥ २. अण्णातरचरगा खं १॥ ३. अण्णाइलोगचरगा खं २ पु २ ला० सं० । अण्णायलायचरगा पु १ । दृश्यताम्-आचा० सू० ३१२ टि०६ । “अण्णगिलायए त्ति अन्नं भोजनं विना ग्लायति अन्नग्लायकः स चाभिग्रहविशेषात् प्रातरेव दोषान्नभगिति" इति औपपातिकसूत्रवृत्तौ पृ. ३९॥ ४. उव' ला. विना। "ओवणिहिए ति उपनिहितं यथा कथञ्चित् प्रत्यासन्नीभूतं, तेन चरति यः स औपनिहितिकः, उपनिधिना वा चरतीत्यौपनिधिकः" इत्ति औपपातिकसूत्रवृत्तौ पृ० ३९ ॥ ५. °वाइवा खं १ विना। 'परिमितपिण्डपातः''यस्यास्ति स तथा" इति औपपातिकसूत्रवृत्तौ पृ० ३९॥ ६. °स विरसाहारा आयंबिलिया णिविड्या खं १॥ ७. आयंबिलिया पु १, २ ला० सं०॥ ८. निग्वितिता ला० सं०॥ ९. नातितामरस खं २ । नो नितामरस पा० पु २ ला० सं०। न नितागरस पु १॥ १०. रसहोती णेसज्जिता खं १॥ ११. ठाणाइया पडिमाठाणाइया उक्कडुमासणिया णेसजिया मु० । “ठाणाइए त्ति स्थानं कायोत्सर्गः, तमतिगच्छति करोतीति स्थानातिगः".."पडिमट्ठाइ त्ति प्रतिमा मासिायादयः" इति भोपपातिकसूत्रवृत्तौ पृ० ४०॥ १२. पडियट्ठादी इति प्रतिषु पाठः, दृश्यतामुपरितनं टिप्पणम् ॥ १३. °णिता खं २ पा०॥ १४. °तिता खं १ मु० विना ॥ १५. °सातिणो खं १॥ १६. अवाउडा अगत्तया भकं खं १ विना ॥ १७. मंस° खं १ मु० विना ॥ १८. सव्व [गा]तपडि° खं १॥ १९. एतेणं एतेणं खं १ पु १ मु० विना ॥ २०. बहू २ आबा पु १, २ ला० सं० पा० । बहू २ त्ता आबा' खं १॥ २१. पञ्चक्खन्ति पञ्चक्खाइत्ता मु०। हस्तलिखितप्रतिषु पाठा:-पञ्चक्खाइंति त्ता बहूई भत्ताई अणसणाई छेदेति छए २ जस्सट्राए खं१। पञ्चक्खित्ता बहई वासाइं अणसणाए छेदं(दें-सं०)ति बहणि मणसणाए छेदेत्ता जस्सट्टाए खं १ विना। दृश्यतां सू० ७१५॥ २२. तुलना भोपपातिकसूत्रे सू. ४०, स्थानाङ्गसूत्रे नवमे स्थाने ॥ २३. भदन्तमणगे खं १॥ २४. फलहसेजा खं १॥ . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy