________________
सूयगडंगसुत्ते बीए सुयक्खंघे [सू० ७१४ - केसलोए बंभचेरवासे परघरपवेसे लद्धावलद्ध-माणावमाणणाओ हीलणाओ निंदणाओ खिंसणाओ गरहणाओ तज्जणाओ तालणाओ उच्चावया गामकंटगा बावीसं परीसहोवसग्गा अहियासिति तमढें आराहेंति, तमटुं आराहित्ता चरमेहिं उस्सासनिस्सासेहिं अणतं अणुत्तरं निव्वाघातं निरावरणं कसिणं पडिपुण्णं केवलवरणाण-दसणं समुप्पाडेंति, समुप्पाडित्ता ततो पच्छा सिझंति बुझंति मुचंति परिनिव्वायंति सव्वदुक्खाणं अंतं करेंति, एंगच्चा पुण एगे गंतारो भवंति, अवरे पुण पुव्वकम्मावसेसेणं कालमासे कालं किच्चा अण्णतरेसु देवलोएसु देवत्ताए उववत्तारो भवंति, तंजहा-मैहिड्ढीएसु महज्जुतिएK महापरक्कमेसु महाजसेसु महब्बलेसु महाणुभावेसु महासोक्खेसु, ते णं तत्थ देवा भवंति मैहिड्रिया महज्जुतिया जाव महासुक्खा हारविराइतवच्छा कडगतुडितथंभितभुया "सं(अं१)गय
१. लट्ठावट खं १ । लद्धावलद्धे मु० । लद्वावलद्धं इति मुद्रिते औपपातिकसूत्रे सू० ४० । "लद्धावलद्धी त्ति लब्धं च लाभोऽपलब्धिश्च अलाभोऽपरिपूर्णलाभो वा लब्धापलब्धिः” इति अभयदेवसूरिविरचितायां भगवतीसूत्रवृत्तौ प्रथमे शतके नवम उद्देशके पृ० १०१। “लद्धा. वलद्धवित्तीओ" इति स्थानाङ्गे नवमे स्थाने, अस्य वृत्तिः-" लब्धानि च सन्मानादिना अपलब्धानि च न्यक्कारपूर्वकतया यानि भक्तादीनि तैर्वृत्तयो निर्वाहा लब्धापलब्धवृत्तयः" पृ. ४६६॥ २. णिदणाओ नास्ति खं १॥ ३. °णातो तालणातो खं १ पु १ मु. विना॥ ४. अहितासि खं १॥ ५. चरिमेहिं खं १॥ ६. कसिणं नास्ति खं १॥ ७. उप्पाडेंति २ त्ता खं १। औपपातिकेऽपि [सू० ४१] 'उप्पाडिंति' इति पाठः॥ ८. खं १ विना-एगच्चाए पुण एगे भयंतारो, अवरे पा० खं २ पु १, २ला० सं० । एगच्चाए पुण एगे भयंतारो भवंति, अवरे मु० । “अर्चयन्ति" तामित्यर्चा शरीरम् , एका जेसिं गज्झा सरीरता” चू० । “एके पुनरेकयाऽर्चया शरीरेण एकस्माद्वा भवात् सिद्धिगतिं गन्तारो भवन्ति, अपरे पुनःदेवेषूत्पद्यन्ते" शी०, एतदनुसारेण एगच्चाए पुण एगे गंतारो भवति इति शी० सम्मतः पाठः । “एगच्चा पुण एगे भयतारो पव्वकम्मावसेसेणं कालमासे कालं किच्चा उक्कोसेणं सवद्रसिद्धे महाविमाणे देवत्ताए उववत्तारो भवंति" इति औपपातिकसूत्रे पाठः सू० ४१। अस्य वृत्तिः-"एगच्चा पुण एगे भयंतारो त्ति एका असाधारणगुणत्वाद् अद्वितीया मनुजभवभाविनी वा अर्चा बोन्दिः तनुर्येषां ते एकार्चाः, पुनः "एके केवलज्ञानभाजनेभ्योऽपरे भयंतारो "पुन्वकम्मावसेसेण देवतया उत्पत्तारो भवन्ति" पृ० १०७॥ ९. जहा नास्ति खं ॥ १०. महड्ढि° पा० मु०। महिड्ढि° पु १॥ ११. सु महापरिक्क खं २ पा० पु २ ला० । सु महासोक्खेसु महाजसेसु महब्बलेसु महाणुभावेसु महेसक्खेसु ते णं खं १। भोपपातिकसूत्रे [सू० २२] 'महिडिआ महज्जुतिआ महाबला महायसा महासोक्खा महाणुभागा' इति क्रमः। स्थानाङ्गवृत्तौ तु [द्वितीय स्थाने] 'महिड्डिया महज्जुइया महाणुभागा महायसा महाबला महासोक्खा (महेसक्खा–प्र०)' इति क्रमः, पृ० ६८॥ १२. महिड्ढीता महज्जुतिता जाव पा० खं २ पु २ ला० सं० । महिड्ढिया जाव पु १। महिड्ढीया जाच खं १॥ १३. महेसक्खा खं १.। महासुक्खा खं २ पा०॥ १४. मु० मध्ये, स्थानाङ्गसूत्रेऽष्टमे स्थाने, औपपातिकसूत्रे [सू० २२] च अंगय” इति पाठो वर्तते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org