________________
१८४
सूयगडंगसुत्ते बीए सुयखंधे [सू० ७१४णत्थि णं तेसिं भगवंताणं कत्थइ पडिबंधे भवति, से य पडिबंधे चउविहे पण्णत्ते, तंजहा-अंडए ति वा पोयए इ वा उग्गहै(हि)ए ति वा पग्गह(हि)ए ति वा, जण्णं जण्णं दिसं इच्छंति तण्णं तण्णं दिसं अप्पडिबद्धा सुइन्भूया लहुन्भूया अणुप्पग्गंथा संजमेणं तवसा अप्पाणं भावेमाणा विहरति । __तेसिं थे भगवंताणं इमा एतारूवा जायामायावित्ती होत्था, तंजहा-चउत्थे भत्ते, छडे भत्ते, अट्ठम भत्ते, दसमे भत्ते, दुवालसमे भत्ते, चोदसमे भत्ते, अद्धमासिए भत्ते. माँसिए मैत्ते, दोमासिए भत्ते, तेमासिए भत्ते, चउम्मासिए भत्ते, पंचमासिए भत्ते, छम्मासिए भत्ते, अदुत्तरं च णं उक्खित्तचरगा णिक्खित्तचरगी उक्खित्त
णिक्खित्तचरगा अंतचरगा पंतचरगा लूहचरगा समुदाणचरगा संसद्वैचरगा १० असंसट्टचरगा तजातसंसट्टचरगा दिट्ठलाभिया अदिट्ठलाभिया पुट्ठलाभिया
१. कस्थति खं १। कत्थवि मु० ॥ २. प्रतिषु पाठाः-उग्गहए ति वा पग्गहए ति वा जणं खं २ सं० । उग्गहेए ति वा पग्गहेए त्ति वा जणं पा०। उग्गहे ति प[रि खं १]ग्गहे ति वा जणं पु १ मु० खं १। उग्गहे ए त्ति वा जण्णं ला०। उग्गहे ए नि वा जणं पु २। “भण्डए इ व त्ति अण्डजो हंसादिः "अथवा अण्डकं मयूर्यादीनाम्"अथवा अण्डजं पटसूत्रजमिति वा, पोतजो हस्त्यादिरयम् । अथवा पोतको बालक इति वा अथवा पोतकं वस्त्रमिति वा प्रतिबन्धः स्यात्। आहारेऽपि च विशुद्ध सरागसंयमवतः प्रतिबन्धः स्यादिति दर्शयति-उग्गहिए व त्ति अवगृहीतं परिवेषणार्थमुत्पाटितं प्रगृहीत भोजनार्थमुत्पाटितमिति, अथवा अवाहिकमिति अवग्रहोऽस्यास्तीति वसतिपीठफलकादि, औपग्रहिकं वा दण्डादिकमुपधिजातम्, तथा प्रकर्षण ग्रहोऽस्येति प्रग्रहिकम औधिकमपकरणं पात्रादीनि(ति)। अथवा अण्डजे पोतजे वा इत्यादि व्याख्येयम् , इकारस्त्वागमिक इति । जन्नं ति या यां दिशं, णमिति वाक्यालंकारे,"इच्छति'"तां तां दिशं स विहरिष्यति" इति स्थानाङ्गवृत्तौ पृ. ४६५। औपपातिकसूत्रवृत्तावपि वाचनान्तररूपेण व्याख्यातोऽयं पाठः पृ० ३६-३७॥ ३. सुविभूता लहुभूता खं १। सुइभूया लहुभूया मु०॥ ४. अणप्प खं १। अप्प मु.। “अणुप्पगंथे त्ति अनुरूपतया औचित्येन विरतेः, न तु अपुण्योदयात् , अणुरपि वा सूक्ष्मोऽपि अल्पोऽपि प्रगतो ग्रन्थो धनादिर्यस्य यस्माद्वाऽसावनुप्रग्रन्थः अपेवृत्त्यन्तर्भूतत्वादणुप्रग्रन्थो वा, अनर्ण्यः अनर्पणीयः अढौकनीयः परेषामाध्यात्मिकत्वात् प्रन्थवत्-द्रव्यवत् ग्रन्थो ज्ञानादिर्यस्य सोऽनर्ण्यग्रन्थ इति" इति स्थानाङ्गवृत्तौ पृ० ४६५। “शुचिभूता"श्रुतिभूता वा प्राप्तसिद्धान्ताः "लघुभूता मणप्पगंथा मनल्पप्रन्था बह्वागमाः, अविद्यमानो वा आत्मनः सम्बन्धी प्रन्थो हिरण्यादिर्येषां ते तथा, अनर्ण्यग्रन्था वा भावधनयुक्ता इत्यर्थः" इति औपपातिकसूत्रवृत्तौ पृ. ३६ ॥ ५. जातामा खं १॥ ६. तुलना-औपपातिकसूत्रे सू० १८॥ ७. मासिते चउमासिते पंचमासिते छम्मासिते भदुत्तरं खं १॥ ८. सं. मु. विनेदं भत्ते नास्ति ॥ ९. पु १ विना इदं भत्ते नास्ति ॥ १०. सिते सं० मु० विना ॥ ११. तुलना-औपपातिकसूत्रे सू० १९ । अमीषा पदानां व्याख्यापि तत्र विलोकनीया ॥ १२. °गा अंतचरगा खं १॥ १३, १४. °सटुं खं १॥ १५. प्लाभिता खं२ पु २ पा लाहिता खं१। प्रायः एवमप्रेऽपि सर्वत्र।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org