SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ ૩૮૨ १० सूयगडंगसुत्ते बीए सुयक्खंधे [सू० ७१४ दुरहियासा असुभा णरगा, असुभा णरएसु वेदणाओ, नो चेव णं नरएसु नेरइया णिद्दायंति वा पयलायंति वा सायं वा रतिं वा धितिं वा मतिं वा उवलभंति, ते णं तत्थ उज्जलं "विपुलं पगाढं कडुयं कक्कसं चंडं दुक्खं दुग्गं तिव्त्रं दुरहियासं “णिरयवेदणं पञ्चणुभवमाणा विहरंति । से जाणामते रुक्खेसिया पव्वतग्गे जाते मूले छिन्ने अग्गे गरुए जतो निन्नं जतो विसमं जतो दुग्गं ततो पवडति, एवामेव तहप्पंगारे पुरिसजाते गब्भातो गब्र्भ, जम्मातो जम्मं, माराओ मारं, णरगातो णरगं, दुक्खातो दुक्खं, दाहिणगामिएँ रइए कण्हेपंक्खिए आगमिस्साणं दुल्लबोहिए यावि भवति, एस ठाणे अण्रारिए अकेवले जाव असन्वदुक्खप्पहीणमग्गे एगंतमिच्छे असाहू । पढमस्स ठाणस्स अधम्मपक्खस्स विभंगे एवमाहिते । ७१४. अहावरे दोच्चस्स ठाणस्स धम्मपक्खस्स विभंगे एवमाहिज्जइ-इह खलु पाईणं वा ४ संतेतिया मणुस्सा भवति, तंजहा - अणारंभा अपरिग्गहा धम्मिया धेम्माणुगा धम्मिट्ठा जाव धम्मेणं चैव वित्तिं कप्पेमाणा विहरंति, सुसीला सुव्वता सुपडियाद साहू सव्वातो पाणातिवायातो पडिविरता जावज्जीवाए जाव जे ८. असुती खं १ मु० विना ॥ ९. विस्सा खं १॥ १०. प्रतिषु पाठाः - काऊभग खं १ । कण्हा अग° खं १ विना । "काउ किण्ह अगणि० लोहे धम्ममाणे कालिया अगणिजाला णिति तारिसी तेहिं वण्णो " चू० । 'कृष्णाग्भिवणार्भा रूपतः " शी० । प्रज्ञापनासूत्रे दशाश्रुतस्कन्धे च काउअग° इति पाठः ॥ 66 १. हितासा खं १ ॥ २. नेरतिया णिद्दवंति पयलोयंति वा खं १ ॥ ३. पा० विना -- रविं सोयं वा रत्तिं वा खं १ | सोय वा रतिं वा पु १ । सोयं वा रतिं वा पु२ । सयं वा रतिं वा खं २ ला० सं० । सुई वा रतिं वा मु० । दशाश्रुतस्कन्धेऽपि सुतिं वा रतिं वा इति पाठः ॥ ४. तत्था खं १ ॥ ५. विउलं खं १ विना ॥ ६. दुग्गं नास्ति खं १ ॥ ७ णेरइय वेयणं पा० खं २ ला० सं० । णेरड्या वेयणं पु १ मु० । 'नरएसु नेरइया निरयवेयणं' इति दशाश्रुतस्कन्धे पाठः॥ ८. °णामए मु० ॥ ९ पकारे खं १ ॥ १०. ए तेन ए कण्ह खं १॥ ११. क्खिते पा० खं २ पु २ ला० सं० ॥ १२. 'बोहि यावि भ° खं १ । 'बोहियाए विभ° खं २ सं० । 'बोहियाए यावि भ° पु १ जाव दुल्लभबोधिए चू० । दृश्यतां सू० ७१० पृ० १७३ पं० १ टि० २ ॥ १३. भवती खं १ ॥ १४. चू० मु० विना – गतिभा खं १, २ । गइया खं १ विना ॥ १५. धम्माणुया खं १ मु० दृश्यतां सू० ७१३ पृ० १७६ पं० १ टि० १ ॥ १६. सुस्सीला खं १ ॥ १७. खं १ विना - 'दा सुरसाहू खं २ पा० पु २ ला० । दा साहू पु १ मु० । 'सुसाधवः " शी० । दृश्यतां पृ० १७६ पं० ५, पृ० १८७ पं० ७ ॥ १८. सम्वतो खं १ । सन्वातो पाणातिवातातो पडिविरता जावज्जीवाए जे भावऽण्णे तहप्पगारा चू० ॥ । । "" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy