________________
७१३] बीयं अज्झयणं 'किरियाठाणं'।
१८१ साइबहुले अयसबहुले उस्सण्णं तसपाणघाती कालमासे कालं किच्चा धरणितलमतिवैतिता अहे णरगतलपतिद्वाणे भवति ।
तेणं णरगा अंतो वट्टा बाहिं चउरंसा अहे खुरप्पसंठाणसंठिता णिचंधकारतमसा ववगयगह-चंद-सूर-नक्खत्त-जोतिसपहा मेद-वसा-मंस-रुहिर-पूयपडलँचिक्खल्ललिताणुलेवणतला असुई वीसा परमदुब्भिगंधा काँऊअगणिवण्णाभा कक्खडफासा ५
अप्पत्तियदभनियडिमादिबहुले खं १॥ २०. नियइब खं २ पा० पु २ ला० सं०॥ १. उस्सण्णतस खं १ विना। उस्सणं तसाती कालमासे खं १॥ २. वंदित्ता खं १॥ ३. इत आरभ्य ‘णरएसु वेदणाओ' इतिपर्यन्तः पाठः प्रज्ञापनासूत्रेऽपि द्वितीये पदे वर्तते, तस्य तत्र व्याख्या-"ते णं नरकावासा' इत्यादि, ते नरकावासाश्चतुरशीतिलक्षप्रमाणाः सर्वेऽपि प्रत्येकमन्तः-मध्यभागे [वृत्ताः] वृत्ताकाराः, बहिर्भागे चतुरस्राः-चतुरस्राकाराः, इदं च पीठोपरिवर्तिनं मध्यभागमधिकृत्य प्रोच्यते, सकलपीठाद्यपेक्षया त्वावलिकाप्रविष्टा घृत्त-व्यस्र-चतुरस्रसंस्थानाः, पुष्पावकीर्णास्तु नानासंस्थानाः प्रतिपत्तव्याः, 'अहे खुरप्पसंठाणसंठिया' इति अधोभूमितले क्षुरप्रस्येव...प्रहरणविशेषस्य यत् संस्थानम्-आकारविशेषस्तीक्ष्णतालक्षणस्तेन संस्थिताः. तथाहि-तेषु नरकावासेषु भूमितले मसृणत्वाभावतः शर्करिले पादेषु न्यस्यमानेषु शर्करामात्रसंस्पर्शेऽपिक्षुरप्रेणेव पादाः कृत्यन्ते, 'निचंधयारतमसा' इति तमसा नित्यान्धकाराः, उद्द्योताभावतो यत्तमः तदिह तम उच्यते, तेन तमसा नित्यं सर्वकालमन्धकाराः, तत्रापवरकादिष्वपि तमोऽन्धकारोऽस्ति केवलं बहिः सूर्यप्रकाशे मन्दतमो भवति, नरकेषु तु तीर्थकरजन्मदीक्षादिकाल. व्यतिरेकेणान्यदा सर्वकालमप्युयोतलेशस्याप्यभावतो जात्यन्धस्येव मेघच्छन्नकालार्धरात्र इवातीव बहलतरो वर्तते तत उक्तं तमसा नित्यान्धकाराः, तमश्च तत्र सदाऽवस्थितं, उद्योतकारिणामसंभवात् , तथा चाह-ववगयगहचंदसूरनक्खत्तजोइसियपहा', व्यपगतः-परिभ्रष्टो ग्रह-चन्द्रसूर्य-नक्षत्ररूपाणाम् , उपलक्षणमेतत् तारारूपाणां च, ज्योतिष्काणां पन्था-मार्गो येभ्यस्ते व्यपगतग्रहचन्द्रसूर्यनक्षत्रज्योतिष्कपथाः, तथा 'मेयवसापूयरुधिरमांसचिक्खिल्ललित्ताणुलेवणतला' इति स्वभावसंपन्नैर्मेदोवसापूतिरुधिरमांसैर्यश्चिक्खिल्ल:-कर्दमः तेन लिप्तम्-उपदिग्धमनुलेपनेन
-सकृद् लिप्तस्य पुनः पुनरुपलेपनेन तलं-भूमिका येषां ते मेदोवसापूतिरुधिरमांसचिक्खिल्ललिप्तानुलेपनतलाः, अत एवाशुचयः-अपवित्रा बीभत्साः दर्शनेऽप्यतिजुगुप्सोत्पत्तेः, क्वचिद् 'वीसा' इति पाठः, तत्र विस्रा-आमगन्धिकाः परमदुरभिगन्धा मृतगवादिकडेवरेभ्योऽप्यतीवानिष्टदुरभिगन्धाः। 'काउयअगणिवण्णाभा' इति लोहे धम्यमाने यादृक् कपोतो बहुकृष्णरूपोऽ. ग्नेर्वर्णः, किमुक्तं भवति यादृशी बहुकृष्णवर्णभूता अग्निज्वाला विनिर्गच्छतीति तादृश्याभाआकारो येषां ते कपोताग्निवर्णाभाः धम्यमानलोहाग्निज्वालाकल्पा इति भावः, नारकोत्पत्तिस्थानव्यतिरेकेणान्यत्र सर्वत्राप्युष्णरूपत्वात्। एतच्च षष्ट-सप्तमपृथ्वीवर्जमवसेयम. तथाच वक्ष्यति'नवरं छट्र-सत्तमीसु णं काउअगणिवन्नाभा न भवंति। तथा कर्कशः अतिदुःसहोऽसिपत्रस्येव स्पर्शो येषु ते कर्कशस्पर्शाः, अत एव दुरहियासा इति दुःखेनाध्यास्यन्ते सह्यन्ते दुरध्यासाः, अशुभा दर्शनतो नरकाः, तथा गन्ध-रस-स्पर्शशब्दरशुभा अतीवासातरूपा नरकेषु वेदनाः" इति प्रज्ञापनासूत्रस्य मलयगिरिविरचिताया वृत्तौ पृ० ८०॥ ४. बहिं खं १॥ ५. खुरुप्प खं २ पु २। खरुप्पसंधाणसंठिता खं १॥६."णिचंधकारा...तमसा" चू० । “निस्यान्धतमसाः, क्वचित पाठो नित्यान्धकारतमसाः" शी०॥ ७. चिक्खल° खं २। चिक्खिल पु १ मु०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org