SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ १८० सूयगडंगसुते बीए सुयक्खंधे [सू० ७१३ भत्तपाणनिरुद्धयं [करेह, ] इमं जावज्जीवं वहबंधणं करेह, इमं अण्णतरेणं असुभे कुमारेणं माह । ५. जावि य से अब्भिंतरिया परिसा भवति, तंजहा - मांता ती वा पिता ती वा भायाती वा भगिणी तिवा भज्जा ति वा पुत्ता इ वा धूता इ वा सुण्हा ति वा, तेसिं पि य णं अन्नयरंसि अहालँहुसगंसि अवराहंसि सयमेव गैरुयं गंड वैत्तेति, सीओदगवियडंसि ओबोलेत्ता भवति जहा 'मित्तदोसवत्तिए जाव अहिते परंसि लोगंसि, ते दुक्खंति सोयंति जूति तिप्पंति 'पिति परितप्पंति ते दुक्खण-सोयणजूरण-तिप्पण-पिट्ट(ड)ण-परितप्पण - वह बंधण परिकिलेसातो अपडिविरया भवति । १० वामेव ते इत्थिकामेहिं मुच्छिया " गिद्धा गढिता अज्झोववन्ना जाव वासाइं चउपंचमाई छद्दसैंमाई वा अप्पतरो वा भुज्जतरो वा कालं "भुंजित्तु भोग भोगाई पेंसवित्ता वेरायतणाई संचिणित्ता बैहूणि कूराणि कम्माई उस्सण्णं संभारकडेण कम्मुणा से जहाणामए अयगोले ति वा सेलगोले ति वा उदगंसि पक्खित्ते समाणे उदगतलतिवतित्ता अहे घरणितलपइट्ठाणे भवति, ऍवामेव तहप्पगारे पुरिसजाते वज्जबहुले धुन्नबहुले पंकबहुले वेरबहुले अप्पत्तियबहुले दंभबहुले "णिय डिबहुले १. प्रतिषु पाठाः माता ती वा पिता ती वा भाया ती वा भगिणी वि वा खं १ । माया वा पिया वा भाया वा भगिणी वा खं १ विना । माया इ वा पिया इ वा भाया इ वा भगिणी इ वा मु० | माता ति वा० चू० ॥ २ पुत्ता दि वा धूता दि वा खं १ ॥ ३. इ वा खं १ विना ॥ ४. हुगंसि खं १ मु० । दृश्यतां पृ० १६० टि० २०, पृ० १७८ टि०५ ॥ ५. गरुतं खं १ ॥ ६. णिवन्त्तेति खं १ मु० । दृश्यतां पृ० १६० टि० २१, पृ० १७८ टि० ७ ॥ ७. उब्बोलित्ता खं १ विना । उच्छोलित्ता मु० । दृश्यतां पृ० १६० टि०२२ ॥ ८. दृश्यतां सू० ७०४ ॥ ९ पिहंति खं १ विना । दृश्यतां पृ० १७१ पं० १२ टि०२३ ॥ १०. एवमेव खं १ पु १ मु० । तुलना पृ० १६३ पं० ३ । एवामेव ते इत्थीकामभोगेसु मुच्छिता जाव वासाई चू० ॥ ११. गिद्धा गरहिया अज्झो खं १ मु० विना । दृश्यतां पृ० १६३ पं० ४, टि० ४ ॥ १२. समाणि खं १ ॥ १३. सं० मु० विना भुंजित्तु भोगाईं खं १ । दृश्यतां पृ० १६३ पं० ५ टि० ५ । भुंजिन्तु भोगाई २ खं २ पु १, २ ला० । भुंजितुं भोगाई चू० ॥ १४. पविसुहन्ता खं १ चू० पु१ विना । पसुइत्ता पु १ । पसवितुं ( पविसित्तुं – प्र०) चू० । अनुप्रसूय उत्पाद्य " शी० । “ बहुं पसवई पावं" दशवै ० ५। २ । ३५ ॥ १५. बहूई पावाई कम्माई ओस ( उस्स- मु० ) ण्णाई संभा° खं १ विना । " बहूणि 'उसण्णं ति अणेकसो " चू० । “ संचित्य ं‘बहुनि ं क्रूराणि कर्माणि अष्टप्रकाराणि बद्ध - स्पृष्ट-निधत्त-निकाचनावस्थानि विधाय " शी० ॥ १६. “ अतिवर्त्य अतिलङ्घ्य " शी० ॥ १७. एवमेव खं १ शी० । 'एवामेव तधप्पगारं वज्जबहुले, पावे वज्जे वेरे० गाधा " चू० ॥ १८. पण १ । धन्न खं १ । धूत मु० । दृश्यतां पृ० १७१ टि० १४, पृ० १७२ पं० १४ टि० २७ । << 'धूयत इति धूनं प्राग्बद्धं कर्म " शी० । पंकबहुले धुन्नबहुले पा० पु २ ला० सं० । पंकबहुले नास्ति खं २ पु १ ॥ १९. बहुले भयसबहुले << << Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy