SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ ७१३] बीयं अज्झयणं 'किरियाठाणं'। १७९ करेह,] हिययुष्पाडिययं करेह >, इमं णयणुप्पाडिययं करेह, [इमं] दसणुप्पाडिययं करेह, इमं वसणुप्पाडिययं करेह, जिब्भुप्पाडिययं करेह, ओलंबितयं करेह, उल्लंबिययं करेह, घंसियं करेह, घोलियं करेह, सूलाइअयं करेह, सूलाभिण्णयं करेह, खारवत्तियं करेह, वन्भवत्तियं करेह, दब्भवत्तियं करेह, सीहपुच्छियगं करेह, वसहपुच्छियगं कडग्गिदड्ढयं कागणिमंसखावितयं ५ त्ति मुरजो गलघण्टिका, मज्झच्छिमग ति मध्य उदरदेशः, वइकच्छच्छिन्नग त्ति उत्तरासङ्गन्यायेन विदारिताः, हियउप्पाडियग त्ति उत्पाटितहृदया आकृष्टकालेयकमांसा इत्यर्थः" पृ० ८७ ॥ १. करेह णयणुप्पाडिययं इसणुप्पाडिययं वसणु० जिब्भुप्पाडिययं भोलवितयं उलंबिययं घोसिययं सूलाइभयं सूलाभिण्णय खारवण्णि(त्ति)यं वन्भवत्तियं सीहपुच्छिगतं वसभपुच्छियगं दवत्ति(गिदड्ढगं कागणिमंसनावितगं भत्तपाणिणिरुद्धगं खं १। करेह इमं नयणुप्पाडियं करह दसणुप्पाडियं करेह इमं घसणुप्पाडियं करेह जिन्भुप्पाडियं करेह मोलंबियं करेह घंसियं करेह घोलियं करेह सूलाइयं करेह भिषणयं करेह खारपत्तियं करेह वब्भपत्तियं करेह दब्भपत्तियं करेह सीहपुच्छियगं करेह वसहपुच्छियग [करेह पु१] कडग्गिदड्यं कागणिमंसखावितयं भत्तपाणनिरुद्धयं खं १ विना। "मोलं(ल-प्र.)बिजंति कूवे पव्वत-णदितडिमादीसु वा । उल्लंबिजंति रुक्खि जीवेन्तो मारेतुं [वा-प्र०] । सूलाइतो सूलाए पोइज्जति अवाणे सुलं छोढूण मुहेण णिक्कालिजति। सूलभिण्णो मज्झे सूलाए भिजति। सत्थेणं कप्पेतुं लोण-खारादीहिं सिंचंति । वद्धा अवकप्पिजति । पारदारिया सीहपुच्छिजंति, सीहो सीहीए समं ताव लग्गओ अच्छति जाव स्थामिगाणं दोण्ह वि कड्ढताणं छिण्णणोत्ता भवंति (णेत्तो भवति-दशा. चू०), एवं कस्सइ पुत्तगा छेत्तुं अप्पणए मुहे छुन्भंति । कडएण वेठितुं पलीविनंति कडग्गिदडभो। कागणिमंसं कागणिमेताइं से साइं मंसाई खाविनति" चू० । “णयणुप्पाडियगा दसणुप्पाडियगा वसणुप्पाडियगा.... कागणिमंसक्खाइयया ओलंबिया लंबिया धंसिअया घोलिअया..."सूलाइ. अया सूलभिण्णका खारवत्तिया वज्झवत्तिया सीहपुच्छियया दवग्गिदड्ढगा" इति औपपातिकसूत्रे सू०३८ । अस्य अभयदेवसूरिविरचिता व्याख्या-"वसणुपाडियग त्ति उत्पाटितवृषणाः......। कागणिमंसखाहय त्ति काकणीमांसानि तहहोद्धतश्लक्षणमासखण्डानि, तानि खादिताः। उल्लं(ओलं?)बियग त्ति अवलम्बितकाः रज्ज्वा बद्धा(वा) गर्तादाववतारिताः....."। लंबियग त्ति तरुशाखाथां बाही बद्धाः। घंसियग ति घर्षिताश्चन्दनमिव दृषदि। घोलियय त्ति घोलितका दधिघट इव पट इव वा।..."सूलाइयत्तिशूलाचितकाः शूलिकाप्रोताः । सूलभिन्नग त्ति मस्तकोपरि निर्गतशूलिकाः। खारवत्तिय त्ति क्षारेण क्षारे वावर्तिताः वृत्तिं कारिताः, तत्र क्षिप्ता इत्यर्थः, क्षारपात्रं वा कृताः क्षारपात्रता, तं भोजिताः तस्य वाऽऽधारता नीता इत्यर्थः। वझवत्तिय त्ति वण सह वृत्ति कारिताः वर्धपात्रिता वा, तेन बद्धा इत्यर्थः, उत्पाटितबद्धा वा। सीहपुच्छियय त्ति इह पुच्छशब्देन मेहनं विवक्षितम् उपचारात् , ततः सीहपुच्छं कृतं संजातं वा येषां ते सिंहपुच्छिताः, त एव सिंहपुच्छितकाः, सिंहस्य हि मैथुनानिवृत्तस्यात्याकर्षणात् कदाचिद् मेहनं त्रुटथति, एवं ये क्वचिदपराधे राजपुरुषैस्त्रुटितमेहनाः क्रियन्ते ते सिंहपुच्छितका व्यपदिश्यन्त इति, अथवा कृकाटिकातः पुतप्रदेशं यावद् येषां वर्ध उत्कर्त्य सिंहपुच्छाकारः क्रियते ते तथोच्यन्त इति । दवग्गिदड्ढग त्ति दवामिः-दावानलः, तेन ये दग्धास्ते तथोक्ताः” इति औपपातिकसूत्रवृत्ती पृ० ८६-८७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy