SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ २२४] तइए उपसग्गपरिणज्झयणे चउत्थो उद्देसओ। २३९ जेहिं काले परकंतं न पच्छा परितैप्पए । . ते धीरा बंधणुम्मुक्का नावकंखंति जीवियं ॥१५॥ २४० जहा नदी वेयरणी दुत्तरा इह सम्मता । एवं लोगंसि नारीओ दुतरा अमतीमता ॥१६॥ २४१ जेहिं नारीण संजोगा पूँयणा पिट्ठतो कता । सव्वमेयं "निराकिच्चा ते ठिता सुसमाहिए ॥१७॥ २४२ एते ओचं तरिस्संति समुदं [व] ववहारिणो । जत्थ पाणा "विसण्णा सं कंचंती सयकम्मुणा ॥१८॥ २४३ तं च भिक्खू परिण्णाय सुव्वते समिते चरे । मुसावायं "विवज्जेज्जाऽदिण्णादाणाइ वोसिरे ॥१९॥ २४४ उडमहे तिरियं वा जे केई तस-थावरा । सव्वत्थ विरतिं कुजा संति नेव्वाणमाहितं ॥२०॥ १. परिहंतं खं २ ला० पु १, २ । " तेषामेकेषां सुकृतं नाम श्रामण्यम्" चू० । एतदनुसारेण परिकंतं सकडं तेसिं सामण्णं।' इति च०सम्मतः पाठो भाति। "पराकान्तम" शी०॥ २. तप्पई खं १ पु १, २॥ ३. वीरा खं १ पु १, २॥ ४. °णोमुक्का नावकखंति जीवितुं खं १॥ ५. दुरुत्तरा पु २॥ ६. लोगम्मि पु १॥ ७. दुरुत्तरा पु २ ला० । दुरुत्तरामो चू०॥ ८. जेहिं ते णारिसं° चू०॥ ९. संयोगा खं १॥ १०. "पूयणा ...."शरीरपूजना,...""अथवा....."पूतनाः पातयन्ति धर्मात् पासयन्ति वा चारित्रमिति पूतनाः, पूतीकुर्वन्नि(न्ती)त्यर्थः” चू०॥ ११. निरे किच्चा खं १ पु १ चू० । “निरे नाम पृष्ठतः कृत्वा" चू०। दृश्यतां सू० २२०, ५०८। “निराकृत्य" शी०॥ १२. हिते ला. खं २ । “सोभणाए समाधीए" चू०। “सुसमाधिना" शी० ॥ १३. "समुदं व ववहारिणो समुद्रतुल्यं समुद्रवत्" चू०॥ “समुदं लवणसागरमिव यथा व्यवहारिणः" शी० । दृश्यतां सू० ५०१॥ १४. “विसनासि खं १ विसण्णासी यस्मिन् यत्र एते पाषण्डाः'"..." विषयजिता विषण्णा आसते गृहिणश्च, इह परत्र च कञ्चती सह कम्मणा" चू० । “विषण्णाः सन्तः कृत्यन्ते" पीड्यन्ते स्वकृतेन... कर्मणा" शी० । दृश्यता सू० १९३ टि० १६ ॥ * किच्चंती पु १॥ १५. च वजेज्जा ला० खं २। “विशेषेण र्जयेत्" शी। विवजेज अदिण्णादि च बोसिरे चू० ॥ १६. दिनादाणं च वोसिरे पु १ ख २ ला०॥ १७. उड़ बहे चू०॥१८. केति खं १॥ १९. सम्वत्थ विरती खं "सर्वत्र सम्वत्थ विजं विद्वान् सर्वत्र विरतिं सर्वविरतिं विद्वान् 'कुर्याद्' इति वाक्यशेषः" चू० । एतदनुसारेण सव्वत्थ विरति विज इति चू० सम्मतः पाठो भाति । दृश्यता सू० ४२८ टि०, सू० ५०७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy