________________
सूयगडंगसुत्ते पढमे सुयक्खंधे [सू० २३२२३२ पाणाइवाए वटुंता मुसावाए असंजता ।
अदिन्नादाणे वटुंता मेहुणे य परिग्गहे ॥८॥ २३३ एवमेगे तु पासत्था पण्णवेंति अणारिया ।
इत्थीवसं गता बाला जिणसासणपरम्मुहा ॥९॥ ५ २३४ जहा गंडं पिलागं वा परिपीलेज मुहत्तगं।
एवं विण्णवणित्थीसु दोसो तत्थ कुंतो सिया ॥१०॥ २३५ जहा मंधादए नाम थिमितं भुंजती दगं ।
एवं विण्णवणित्थीसु दोसो तत्थ कुतो सिया ॥११॥ २३६ जहा विहंगमा पिंगा थिमितं भुंजती दगं ।
एवं विण्णवैणित्थीसु दोसो तत्थ कुतो सिया ॥१२॥ २३७
एवमेगे उ पासत्था मिच्छादिट्ठी अणारिया ।
अज्झोववन्ना कामेहिं पूतणा इव तरुणए ॥१३॥ २३८ अणागयमस्संता पञ्चुप्पन्नगवेसगा।
ते पच्छा परितप्पंति झीणे आउम्मि "जोव्वणे ॥१४॥
१. पाणादिवाए खं १। पाणातिवादे चू० ॥ २. °वाते ला० खं २। °वाए यसंजता खं १ । "मुसावादे वि, असंजता असंजत त्ति अप्पाणं भणध... 'अदत्तादाणे वि......"परिग्रहेऽपि" चू०॥ ३, इत्थीवसगा बाला खं १ पु१। इत्थीवसगता बाला पु२ चू०॥ ४. “णिप्पीलेत्ता ......'को दोषः स्यात् ? एवं विण्णवण त्थीस,......"विज्ञापना नाम परिभोगः एकार्थिकानि. आसेवनादोषस्तत्र कुतः स्यात् ?" चू०। “परिपीड्य..."सुखितो भवति......"एवमत्रापि स्त्रीविज्ञापनायां दोषस्तत्र कुतः स्यात्" शी०, शी० अनुसारेण परिपीलेत्ता इत्यपि पाठो भवेत् ॥ ५. कमो सिता खं १ पु१॥ ६. मंधाद(य पु १)ती खं १, २ पु १। मंधातइ प्रणाम चू०। “मंधातई णाम मेसो” चू०। “मन्धादन इति मेषः” शी०॥ ७. पियति चू० । "स्तिमितम् अनालोडयन्नुदकं पिबति" शी०॥ ८. कहो खं १ पु१॥ ९. पियति चू० ॥ १०. °वणा(णी?)स्थीसु खं २ । दृश्यतां सू० २३४ टि० ४ ॥ ११. कमओ खं १ पु १॥ १२. एवं तु समणा एगे मिच्छाद्दिट्ठी चू० ॥ * मिच्छदिट्ठी खं २ पु १ ला० ॥ १३. पूछणा खं २ । पूयणा ला० पु २ । “पूयणा नाम औरणीया" चू० । “यथा पूतना डाकिनी तरुणके स्तनन्धये..."यदिवा पूयण त्ति गडरिका" शी० ॥ १४. °पासंता चू०॥ १५. गवेसए पु। गवसणा चू०॥ १६. परितप्पंति शीणे अतीतंमि खं २ ला०। मणुसोयंति झीणाऽऽउम्मि चू०॥ १७. जोयणे खं १॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org