SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ १५२] बिइए वेयालियज्झयणे तइओ उद्देसओ। १४७ वाहेण जहा व 'विच्छते, अबले होइ गवं पंचोइए । से यंतसो अप्पथामए, नातिवहति अबले 'विसीयति ॥५॥ १४८ एवं कामेसणं विदू, अज्ज झुंए यहेज संथवं । कामी कामे ण कामए, लद्धे वा वि अॅलद्ध कन्हुई ॥६॥ १४९ मा पच्छ असाहुया भवे, अचेही अणुसौस अप्पगं । अहियं च असाहु "सोयती, से थणती परिदेवती बहुं ॥७॥ १५० इह जीवियमेव पौसहा, तरुणए वाससयाउ तुट्टती । इत्तरवाँसे व बुज्झहा, गिद्धनरा कॉमेसु मुच्छिया ॥८॥ १५१ जे इह आरंभनिस्सिया, आयदंड एगंतलूसगा। गंता ते पावलोगेयं, "चिररायं आसुरियं दिसं ॥९॥ १५२ ण य संखयमाहु जीवियं, तह वि य बालजणे पगमती । पञ्चुप्पन्नेण कारितं, के दटुं परलोगमागते ॥१०॥ १. विजए पु १। विक्कए खं २॥ २. पवोचिते खं १॥ ३. सो खं २ ला। तस्स तहिं अप्पथामता अचयंतो खल सेऽवसीदति चू० से अन्तए अप्पथामए 1 णातिचए अवसे विसीदति चूपा०, “अथवा - से अन्तए अन्त्यायामप्यवस्थायां अन्तशः णातिचए ण सक्केति अवसे विसीदती एव । सो वि संयमादिनिरुद्यमः" चू०॥ ४. णाईवभ(च ला० सं०)ए खं २। नाईवचए ला० सं० । नाईववते पु १। नाईववहए पु २॥ ५. विसीयई खं २ पु २ ला०॥ ६. °सणे विऊ पु २। "एवं कामेसगा विदू० वृत्तम् । एवं अवधारणे, उक्ता कामैषणा काममार्गणा विदुरिति विद्वान्... अथवोपदेश एवायम्-एवं कामेसणं विदू० वृत्तम्" चू०। “दार्टान्तिकमाह-एवं इत्यादि,..."कामानां..."याऽन्वेषणा तस्यां कर्तव्यायां विद्वान् ....."संस्तवं..."प्रजह्यात्" शी०॥ ७. सुते खं १ पु १॥ ८. पयहामि चू०॥ ९. यावि खं १। मावि पु २॥ १०. अलबु खं २ पु १ ला० । मलद्धे चू०॥ ११. तवे चू०। “असाधुता .."मरणकाले तप्स्यते" शी०॥ १२. °सासे चू०॥ १३. सोतती खं १ पु १। सोहती ला०॥ १४. परितपप्ती चू० । परिदेवती बहु खं २ पु १, २॥ १५. पस्सधा चू०॥ १६. तरुणे वा पु २। तरुणगो चू० । तरुणए स वाससयस्स खं २ ला० पु १। “तरुणगो असम्पूर्णवया अन्यो वा कश्चित् , पठ्यते च-दुर्बलं वाससयं परमायुः, ततो तिउदृति" चू०। "तरुण एव युवैव वर्षशतायुरपि....."आयुषः त्रुट्यति प्रच्यवते, यदिवा साम्प्रतं सुबहु अपि आयुर्वर्षशतम् , तच्च तस्य तदन्ते त्रुट्यति" शी० ॥ १७. °वासे य खं २ पु १। °वासं व चू० । “इत्वरवासकल्पं वर्तते" शी० ॥ १८. कामेहिं खं १ पु १,२। कामेहिं चिप्पिता चू०॥ १९. °लोगतं खं १ पु १। लोगगं चू०॥ २०. चिरकालं मासूरियं चू० । “न तत्थ सूरो विद्यते" चू० । “असुराणामियमासुरी, तां दिशं यान्ति" शी०॥ २१. न त संखतमाहु खं १ ला०॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org -
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy