SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ २६ सूयगडंगसुते पढमे सुयक्खंधे १४२ एवं मत्ता महंतरं, धम्ममिणं सहिता बहू जणा । १० [तइओ उद्देसओ] ५ १४३ संवुडकम्मस्स भिक्खुणो, जं दुक्खं पुट्ठे अबोहिए । तं संजमै ओऽवचिज्जइ, मरणं हेच वयंति पंडिता ॥ १ ॥ १४४ जे विष्णवर्णांहिऽज्झोसिया, संतिण्णेहि समं वियाहिया । तैंम्हा उड्डुं ति पासहा, अँद्दक्खू कामाईं रोगवं ॥ २॥ गुरुण छंदाणुवत्ता, विरता तिष्णा महोघमाहितं ॥ ३२ ॥ ति बेमि । ॥ बितिओ उद्देसओ सम्मत्तो ॥ [सू० १४२ १४५ अग्गं वणिएहिं आहियं, धारेंति रोईणिया इहं । एवं परमा महव्वया, अक्खाया उ सराइभोयणा ॥ ३ ॥ १४६ जे इह सायाणुगा णरा, अज्झोववन्ना कामेसु मुच्छिया । " किवणेण समं पगब्भिया, न वि जाणंति समाहिमा हियं ॥ ४ ॥ Jain Education International अवस्थितं तथा नानुष्ठितम्, पाठान्तरं वा भचितहं ति यथावद् नानुष्ठितम् ” शी० ॥ १२. सामाहियाहियं पु १ । सामाहिताहियं खं १ । समयाहि ( इ ला ० ) याहियं खं २ ला० । " मुनिना सामाइगं पदं आख्यातमित्यर्थः ” चू० । “मुनिना जगतः सर्वभावदर्शिना ज्ञातपुत्रीयेण (ज्ञातपुत्रेण - प्र०) सामायिकादि आहितम् आख्यातम् ” शी० ॥ १३. नायएणं 66 0.66 खं १ | णायएण खं० २ ला० । णातएण चू० । दृश्यतां सू० १३६ टि० १५ ॥ १. एवं मंता महत्तरं खं २ ला० । “ एवं माता महंतरं० वृत्तम्, एवं अवधारणे महदन्तरं मत्वा ज्ञात्वा ....अथवा इमं धम्मं महत्तरं मत्वा" चू० । “ एवं मंता इत्यादि, एवं मत्वा ज्ञात्वा "महदन्तरं " शी० ॥ २. छंदोणुयत्तगा खं १ ॥ ३. विन्न पु १ ॥ ४. मधोघ ० ॥ ५. मविव (चि १) जती खं १ । 'मतो विचिज्जती चू० । 'मभो वविज्जह खं २ ला० ॥ ६. हिं खं ११,२ ला ० ॥ ७. अजोसिता पु १ । “विष्णवणाहिऽसिता 'जुषी प्रीतिसेवनयोः " [पा० धा० १२८८ ] अनूषिता नाम अनाद्रियमाणा इत्यर्थः " चू० । विण्णवणाहिं अझोसिता इति अग्रेतन[४] गाथाचूर्णै । “अजुष्टाः असेविताः क्षयं वा भवसायलक्षणमतीताः ' शी० ॥ ८. तिन्नेहिं इत्यत आरभ्य माहियं ॥ ४ ॥ इत्यन्तः पाठो नास्ति खं १ ॥ ९. उं तिरियं अधे तिधा ( तहा शीपा० ) चूपा० शीपा० ॥ १०. अदक्खू सं० ॥ ११. आणियं चू०, आहियं चूपा० ॥ १२. रायाणि (ण चू० ) या पु२ चू० ॥ १३. किमणेण चू० शीपा० । “कृपणों दीनः • 'तेन समाः तद्वत् कामासेवने प्रगल्भिता धृष्टतां गताः, यदिवा किमनेन स्तोकेन " विराधनं भविष्यति ? इत्येवं प्रमादवन्तः " शी० ॥ "" दोषेण For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy