SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ सूयगडंगसुत्ते पढमे सुयक्खंधे [सू०९८९८ पुरिसोरम पावकम्मुणा, पलियतं मणुयाण जीवियं । सन्ना इह काममुच्छिया, मोहं जंति नरा असंवुडा ॥१०॥ ९९ जैययं विहराहि जोगवं, अणुपाणा पंथा दुरुत्तरा । अणुसासणमेव पक्कमे, वीरेहिं सम्मं पवेदियं ॥११॥ ५ १०० विरया वीरा समुट्ठिया, कोहाकातरियादिपीसणा । पाणे ण हणंति सव्वसो, पावातो विरयाऽभिनिव्वुडा ॥१२॥ ' १०१ ण वि ता अहमेव लुप्पए, लुप्पंती लोगंसि पाणिणो । एवं सहिएऽधिपासते, अणिहे से पुट्ठोऽधियासए ॥१३॥ १०२ धुणिया कुलियं व लेववं, कैसए देहमणासणादिहिं । अविहिंसामेव पंव्वए, अणुधम्मो मुणिणा पवेदितो ॥१४॥ १०३ सउणी जह पंसुगुंडिया, विधुणिय धंसयती सियं रयं । एवं दविओवहाणवं, कैम्म खवति तवस्सि माहणे ॥१५॥ १०४ उद्वितमणगारमेसणं, सँमणं ठाणठितं तवस्सिणं । डहरा वुड्डा य पत्थए, अवि सुस्से ण य तं लभे जणा ॥१६॥ १. कम्मुणो खं २ ला० । “पुरुषोरम पावकम्मुणा० वृत्तम्" चू० । “हे पुरुष ! येन पापेन कर्मणा असदनुष्ठानरूपेण त्वमुपलक्षितस्तत्रासकृत् प्रवृत्तत्वात् तस्मात् उपरम निवर्तस्व" शी०॥ २. सण्णा खं १। सत्ता पु १॥ ३. असंवुडा नरा खं २ पु १ ला० । दृश्यता सू० १०८॥ ४. जततं खं १ । जयतं खं २ पु १। जतयं चू० । “जयपं इत्यादि" शी० ॥ ५. अणुपस्थि पाणा चूपा० (?) । “अणुपस्थिपाणा, अणुपत्थि बीय-हरितादि"॥ ६. “परकमे...."पराक्रमः भृशं क्रमेः" चू० । “संयम प्रति क्रामेत्" शी० ॥ ७. वीरा विरता हु पावका चू० । ८. लुप्पइ पु १, २ । लुप्पधे चू० ॥ ९. लोगम्मि पु १, २॥ १०. सहिएहिं(अहि!)पासए खं २ पु १ ला०। “सहिते....."अधिकं पृथग्जनान् पश्यति अधिपश्यति" चू० । “सहितो ज्ञानादिभिः स्वहितो वा आत्महितः सन् पश्येत्" शी०॥ ११. पुट्ठो अहि खं २ पु १, २॥ १२. कसते खं १। “कसए त्ति कृशं कुर्यात्" चू०। “कर्शयेत् अपचितमांस-शोणितं विदध्यात्" शी० ॥ * पव्वते खं १॥ १३. कम्म खवेति खं १॥ १४. “समणाणं ठाणे ठितं चरित्ते णाणातिस वा" चू० । “श्राम्यतीति श्रमणः, तम् , तथा स्थानस्थितम्" शी०। चू०अनुसारेण समणट्ठाणठितं इति पाठो भवेत् ॥ १५. तपस्सियं चू०॥ १६. ला० विना लमे जण खं २। लभे जणं खं १ पु २ । लभेजणं पु १ । लभे जणो चू० । “जना....."न...... लमेरन" शी०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy