SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ ३६६ सूत्रकृताङ्गसूत्रे तृतीयं परिशिष्टम् इति। अथवा क्षेत्रमा काशम् ,तज्जानातीति क्षेत्रज्ञो लोकालोकस्वरूपपरिज्ञातेत्यर्थः।"-शी० पृ० १४४ ॥ __ पृ० ६६ पं० ५ वीससेणे। “विष्णुर्नारायणः कृष्णो वैकुण्ठो विष्टरश्रवाः।...पीताम्बरोऽच्युतः शाम विष्वक्सेनो जनार्दनः ॥ इति अमरकोशे प्रथम काण्डे। “विष्वक्सेन-नरायणौ जलशयो नारायणः श्रीपतिः" इति अभिधानचिन्तामणौ श्लो० २१४॥ “विश्वसेनः..'चक्रवर्ती, अथवा विष्वक्सेनः वासुदेवः"चू० पृ. १४८ पं० १५। “विश्वा"सेना यस्य स विश्वसेनः चक्रवर्ती"-शी० पृ० १५०॥ पृ० ६६ पं० ६ दंतवक्के। "दान्तवाक्यः चक्रवर्ती”-चू० पृ. १४८ पं० १७, शी० पृ. १५०॥ "दन्तवक्त्रश्च नामासीत्"-महाभारत आदिपर्व १।६१।५७; “ अधिराजाधिपं चैव दन्तवक्रं महाहवे"--सभापर्व २।२८१३ ॥ पृ० ७२ पं० ३ दगंसि धीरे इति शुद्धपाठः॥ पृ० ७२ पं. ९ मंगलि ओदरिया इति शुद्धम् । तुलना-“हित्वा गिहित्तं अनवोसितत्तो, मुखनङ्गली ओदरिको कुसीतो। महावराहो व निवावपुट्ठो पुनप्पुनं गब्भमुपेति मंदो॥ १०१॥"सुत्तपिटके थेरगाथा पृ० २५७॥ पृ० ७८ पं० ६ सदा जते। तुलना—“जयं चरे जयं चिट्टे जयमासे जयं सए। जयं भुजंतो भासंतो पावं कम्मं न बंधइ ॥"-दशवैकालिक ४८॥ “यतं चरे यतं तिढे, यतं अच्छे यतं सये। यतं समिञ्जये भिक्खु, यतमेनं पसारये ॥”—सुत्तपिटके खुद्दकनिकाये इतिवुत्तके पृ० २६२॥ पृ० ७९ पं० ५ माहणा खत्तिया वेस्सा...। तुलना-“खत्तिया माहणा वेस्सा सुद्दा चण्डालपुक्कसा।" -सुत्तपिटके खुद्दकनिकाये जातकपालि [भाग १] पृ० ११९,२७८॥ पृ० ८० पं० १३ वस्थीकम्म...। दृश्यतां दशवैकालिके तृतीयमध्ययनम् ३।२,९ । दृश्यतां वक्ष्यमाणं पृ० ८१ पं० ७ टिप्पणं पृ० १४६ पं०७ इत्यस्य च टिप्पणम्। पृ० ८१ पं० १ उद्देसियं...। दृश्यतां दशवैकालिके ३।२,४१५५।। पृ० ८१ पं० ७, पृ. ८२ पं० १ अट्ठापदं...आसंदी...। दृश्यतां दशवैकालिके ३।४-५ । तुलना“सेय्यथिदं-अटपदं दसपदं आकासं परिहारपथं सन्तिकं खलिकं घटिक सलाकहत्थं अक्खं पनचीरं वङ्कक मोक्खचिक चिङगुलिकं पत्ताळहक रथकं धनुकं अक्खरिकं मनेसिकं यथावजं इति वा इति, एवरूपा जूतप्पमादट्रानानुयोगा पटिविरतो समणो गोतमो ति।...सेय्यथिदं-आसन्दि पल्लवं गोनकं चित्तकं पटिक पटलिकं तूलिकं विकतिकं उद्दलोमि एकन्तलोमि कट्टिस कोसेय्यं कुत्तकं हत्थत्थरं अस्सत्थर रथत्थरं अजिनप्पवेणिं कदलिमिगपवरपच्चत्थरणं सउत्तरच्छदं उभतोलोहितकूपधानं इति वा इति, एवरूपा उच्चासयनमहासयना पटिविरतो समणो गोतमो ति। सेय्यथिदं-उच्छादनं परिमद्दनं न्हापनं सम्बाहनं आदासं मालागन्धविलेपनं मुखचुण्णं मुखलेपनं हत्थबन्धं सिखाबन्धं दण्डं नाळिकं असिं छत्तं चित्रुपाहनं अञ्जनं उण्हीसं मणिं वालवीजनिं ओदातानि वत्थानि दीघदसानि इति वा इति एवरूपा मण्डनविभूसनट्ठानानुयोगा पटिविरतो समणो गोतमो ति-" सुत्तपिटके सुंदीघनिकाये ब्रह्मजालसुत्ते मज्झिमसीलसुत्ते पृ० ८-९। "न भिक्खवे उच्चासयनमहासयनानि धारेतब्बानि, सेय्यथिदं--आसन्दि, पल्लङ्को, गोनको..." -विनयपिटके महावग्गे ५.१०, २० पृ. २११। “आसन्दी नाम अतिक्कन्तपमाणा वुचति, पल्लङ्को नाम आहरिमेहि वाळेहि कतो होति"-विनयपिटके पाचित्तियपाली ४.४३.१९२ पृ० ४०९। - पृ० ८१ पं० १३ परमत्ते अन्नपाणं, ण भुंजेज इति खं २ पाठोऽत्र छन्दोऽपेक्षया समीचीनः । चूौँ [पृ० १७९] " परपत्ते अण्णपाणं तु. परस्य पात्रं गृहिमात्र इत्यर्थः" इति पाठः, वृत्तौ तु परस्य गृहस्थस्य अमत्रं भाजनं परामत्रम् , तत्र...अन्नं पानं च न मुनिर्न कदाचिदपि भुञ्जीत। यदिवा पतद्ग्रह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy