SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ २०८ सूयगडंगसुते बीए सुक्खंधे [सू० ७४५ णिदाणेणं तत्थवक्कमा णाणाविहाणं तस थावराणं पाणाणं सरीरेसु सचित्तेसु वा अचित्तेसु वा वाउक्कायत्ताए विउट्टंति, जहा अगणीणं तहा भाणियेव्वा चत्तारि गमा । ७४५. अहावरं पुरक्खातं - इहेगतिया सत्ता णाणाविहजोणिया जाव कम्मनिदाणेणं तत्थवैक्कमा णाणाविहाणं तस - थावराणं पाणाणं सरीरेसु सैचित्तेसु वा ५ अचित्तेसु वा पुढवित्ताए सक्करत्ताए वालुयत्ताए, इमाओ गाहाओ अणुगंतव्वाओपुंढवी य सक्करा वालुगा य उवले ँसिला य 'लोणूसे। अय तेय तंब सीसग रुप्प सुवण्णे य वइरे य ॥ १ ॥ १. पु० १ विना - तत्थ कम्मा खं २ पा० पु २ ला० सं० । तत्थवुक्कम्म खं १ । तत्थवुक्कमा मु० । दृश्यतां पृ० १९४ पं० ६ ॥ २. यव्वं चत्तारि गमगा खं १ ॥। ३. चकम्मा पा० पु२ । 'वुक्कम खं १ | वुक्कमा मु० । दृश्यतां पृ० १९४ पं० ६ ॥ ४. सच्चि खं १ ॥ ५. वालुयत्ताए नास्ति खं १ ॥ ६. “ पुढवी य १ सक्करा २ बालुगा य ३ उवले ४ सिला य ५ लोणूसे ६-७ । अय ८ तंत्र ९ उअ १० सीसग ११ रुप्प १२ सुवण्णे य १३ वइरे य १४ ॥ ७३ ॥ हरियाले १'५ हिंगुलए १६ मणोसिला १७ सासगंजण १८ - १९ पवाले २० । अब्भपडल २१९ब्भवालय २२ बायरकाए मणिविहाणा ॥ ७४ ॥ गोमेजए य २३ रुयगे २४ अंके २५ फलिहे य २६ लोहियक्खे य २७ | चंदण २८ गेरुय २९ हंसगब्भ ३० भुयमोय ३१ मसारगल्ले य ३२ ॥ ७५ ॥ चंदप्पभ ३३ वेरुलिए ३४ जलकंते चेव ३५ सूरकंते य ३६ । एए खरपुढवीए नामा छत्तीसई होंति ॥ ७६ ॥” इति आचाराङ्गनिर्युक्तौ । आसु आद्यं गाथाद्वयं प्रज्ञापनासूत्रेऽपि तथैव वर्तते, अन्त्यं तु गाथाद्वयमित्थमस्ति—“ गोमेजए य २३ रुयए २४ अंके २५ फलिहे य २६ लोहियक्खे य २७ । मरगय २८ मसारगले २९ भुयमोयग ३० इंदनीले य ३१ ॥ चंदण ३२ गेरुय ३३ हंसगब्भ ३४ पुलए ३५ सोगंधिए य ३६ बोद्धव्वे । चंदप्पभ ३७ वेरुलिए ३८ जलकंते ३९ सूरकंते य ४० ॥” इति प्रज्ञापनासूत्रे प्रथमपदे । अस्य मलयगिरिसूरिविरचिता व्याख्या - " पुढवी ' इत्यादि गाथा चतुष्टयं पृथिवीति 'भामा 'सत्यभामावत् शुद्धपृथिवी च नदीतट भित्त्यादिरूपा १, चशब्द उत्तरभेदापेक्षया समुच्चये, शर्करा - लघूपलशकलरूपा २, वालुका - सिकता ३, उपलः —टङ्कायुपकरणपरिकर्मणायोग्यः पाषाणः ४, शिला - घटनयोग्या देवकुलपीठाद्युपयोगी महान् पाषाणविशेषः ५, लवणं - सामुद्रादि ६, ऊषो - यद्वशादूषरं क्षेत्रम् ७, अयस्ताम्रत्रपुसीसकरूप्यसुवर्णानि प्रतीतानि १३, वज्रो-हीरकः १४, हरितालहिंगुल कमनः शिलाः प्रतीताः १७, सासगं — पारदः १८, अञ्जनं सौवीराञ्जनादि १९, प्रवालं - विद्रुमः २०, अभ्रपटलं — प्रसिद्धम् २१, अभ्रवालुका - अभ्रपटलमिश्रा वालुका २२, 'बायरकाये' इति बादरपृथिवीकायेऽमी भेदा इति शेषः, 'मणिविहाणा' इति चशब्दस्य गम्यमानत्वान्मणिविधानानि च मणिभेदाश्च बादरपृथिवी - कायभेदत्वेन ज्ञातव्याः । तान्येव मणिविधानानि दर्शयति – 'गोमिजए' इत्यादि, गोमेज्जकः २३, चः समुच्चये, रूचकः २४, अङ्क: २५, स्फटिकः २६, चः पूर्ववत्, लोहिताक्षः २७, मरकतः २८, मसारगल्लः २९, भुजमोचकः ३०, इन्द्रनीलश्च ३१, चन्दनः ३२, , गैरिक: ३३, हंसगर्भः ३४, पुलकः ३५, सौगन्धिकक्ष ३६, चन्द्रप्रभः ३७, वैडूर्यः ३८, जलकान्तः ३९, सूर्यकान्तश्च ४०, तदेवमाद्यगाथया पृथिव्यादयश्चतुर्दश भेदा उक्ताः, द्वितीयगाथयाऽष्टैौ हरितालादयः, तृतीयगाथया गोमेज्जकादयो नव, तुर्यया गाथया नवेति सर्वसङ्ख्यया चत्वारिंशत् ४० पृ० २७ । 33 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy