________________
सत्तमं अज्झयणं 'णालंदइज।
२३७ ८४५. तस्सिं च णं गिहपदेसंसि भगवं गोतमे विहरति, भगवं च णं अहे आरामसि । अहे णं उदए पेढालपुत्ते पासावञ्चिजे नियंठे मेतज्जे गोत्तेणं 'जेणेव भगवं गोतमे तेणेव उवागच्छति, उवागच्छित्ता भगवं गोतमं एवं वदासी -आउसंतो गोयमा ! अत्थि खलु मे केइ पदेसे पुच्छियव्वे, तं च मे आउसो ! अहादरािसियमेव वियागैरेहि। सवायं भगवं गोतमे उदयं पेढालपुत्तं एवं ५ वदासी-अवियाई आउसो ! सोचा निसम्म जाणिस्सामो।
८४६. [१] सवायं उदए पेढालपुत्ते भगवं गोयमं एवं वदासी-आँउसंतो गोतमा! अस्थि खलु कुमारपुत्तिया नाम समणा निग्गंथा तुन्भागं पवयणं पवयमाणा गाहावतिं समणोवासंगं एवं पञ्चक्खाति–नन्नत्थ अँभिजोएणं सारसअणेगसउणगणमिहुणविरइयसद्दण्णइयमहुरसरणाइए सुरम्मे संपिंडियदरियभमरमहुकरिपहकरपरिलिन्तमत्तछप्पयकुसुमासवलोलमहुरगुमगुमंतगुंजंतदेसभागे अभंतरपुप्फफले बाहिरपतोच्छण्णे पत्तेहि य पुप्फेहि य उच्छग्णपडिवलिच्छण्णे साउफले निरोयए अकंटए णाणाविहगुच्छगुम्ममंडवगरम्मसोहिए विचित्तसुहकेउभूए वावीपुक्खरिणीदीहियासु य सुनिवेसियरम्मजालहरए। पिंडिमणीहारिमसुगंधिसुहसुरभिमणहरं च महया गंधद्धणिं मुयंता णाणाविहगुच्छगुम्ममंडवकघर कसुहसेउकेउबहला अणेगरहजाणजुग्गसिवियपविमोयणा सुरम्मा पासादीया दरिसणिजा अभिरूवा पडिरूवा" इति औपपातिकसूत्रे ३॥ १. अहे गं नास्ति खं१। अह उदए पेढालपुत्ते पासावञ्चिजे निग्गंथे चू०॥ २. पुत्ते भगवं पासा ख १ चू० विना ॥ ३. मेयजे मु० । “मेदार्यो गोत्रेण" शी० ॥ ४. जेणामेव खं १॥ ५. " अस्थि खलु मे माउसो० प्रदिश्यते इति प्रदेशः" चू० ॥ ६. से केइ खं १ मु. विना। "मम विद्यते कश्चित्" शी० ॥ ७. महासुयं महादरिसियं मे विया मु० । “यथा श्रुतं भवता यथा च भगवता संदर्शितं तथैव” शी० ॥ ८. गरेहिं खं १ विना ॥ ९. सचायं खं १ शी०, सवायं शीपा० ॥ "सवायं शोभनवाक् सवाया" चू०। “एवं पृष्टः स चायं भगवान्, यदिवा सह वादेन सवाद पृष्टः, सद्वाचं वा शोभनभारतीकं वा प्रश्नं पृष्टः" शी० ॥ १०. णिसम्मा खं १। "हि, यदि श्रुत्वा ज्ञास्यामस्ततो वक्ष्यामः, न चेद् ज्ञास्यामो भगवन्तं पृच्छामहे इत्यर्थः" चू०। " श्रुत्वा"निशम्य च अवधार्थ च"ज्ञास्ये" शी० ॥११. सचायं उदय पे° खं १॥ १२. °पुत्ते एवं वदासी भत्थि खलु गोतमा कम्मारउत्तिया णाम समणोवासगा तुब्भागं पवयणं इति पाठश्चो दृश्यते॥ १३. माउसे खं १ । माउसो मु०॥ १४. °खुत्तिया खं १। दृश्यता टि० १२ । “कम्मारउत्तिया णाम कर्म करोतीति कर्मकारः संज्ञैषा शिल्पी वा, कर्मकारस्य पुत्राः कर्मकारपुत्राः, कर्मकारपुत्राणामपत्यानि कर्मकारीयपुत्राः, समणे उवासन्तीति समणोवासगा सुब्भागं ति युष्माकं प्रवचनं सत्त्वोदितो वा वचनं प्रवचनम् गाधावति समणोवासए एवं पञ्चक्खाति" चू० । “सन्ति विद्यन्ते कुमारपुत्रा नाम निर्ग्रन्था युष्मदीयं प्रवचनं प्रवदन्तः, तद्यथा गृहपति श्रमणोपासकमुपसम्पन्नं नियमायोत्थितमेवं प्रत्याख्यापयन्ति" शी०॥ १५. तुम्हागं खं १। तुम्हाणं मु० । “तुब्भागं ति युष्माकं” चू०॥ १६. °सगं उवसंपन्नं एवं मु०। वृत्तिकृता शीलाचार्याणामपि पाठोऽयमभीष्टः स्यादिति भाति, दृश्यतामुपरितनं टिप्पणम् १३ ॥ १७. एगं पञ्चक्खावेंती खं १॥ १८. आभितोगेणं खं १ मु० विना॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org