SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ सूयगडंगसुत्ते बीए सुयक्खंधे [सू० ८४४८४४. तस्स णं 'लेयस्स गाहावतिस्स नालंदाए बाहिरियाए बहिया उत्तरपुरस्थिमे 'दिसीभाए एत्थ णं 'सेसदविया नाम उदगसाला होत्था अणेगखंभसयसन्निविट्ठा पासादीया जाव पडिरूवा। तीसे णं *सेसदवियाए उदगसालाए उत्तरपुरस्थिमे दिसीभाए, एत्थ णं हत्थिजामे नाम वणसंडे होत्था किण्हे, वण्णओ वणसंडस्स । १. लेभस्स खं १ । लेवस्स मु० ॥ २. बहिया नास्ति खं १॥ ३. दिसाभाए खं १। चूर्णावयं पाठ इत्थं वर्तते-दिसीभागे एत्य ण लेयस्स गाहावतिस्स हस्थिणायामे णामं वणसंडे होत्थाकिण्हे किण्हच्छाये...''पासादीया। तस्स णं बहुमज्झदेसभाए लेवस्स (लेहस्स-प्र०) गाहाबतिस्स सेसदविया णाम उदकशाला होत्था। तंसि च णं गिहपदेसंसि भगवं गोतमे विहरति । चू०॥ ४. सेसेद खं १। “शेषद्रव्याभिधाना, गृहोपयुक्तशेषद्रव्येण कृता शेषद्रव्या इत्येतदेवाभिधानमस्याः" शी० ॥ ५. विट्ठा जाव पडि° खं १ विना। “अनेकस्तम्भशतसन्-ि विष्टा प्रासादीया दर्शनीया अभिरूपा प्रतिरूपेति" शी०॥ ६. सेदवि खं १॥ ७. हत्थीजामे खं १ । हथिणायामे चू० । दृश्यतां टि० ३॥ ८. कण्हे वण्णतो खं १। “कृष्णः कृष्णावभास इत्यादिवर्णकः” शी० । वर्णकोऽयम् औपपातिकसूत्रे विस्तरेण वर्णितः। तत्रत्यानां कतिपयपदानां चू० मध्ये व्याख्यादर्शनाचूर्णिकृतां समक्षं विस्तृतः पाठ आसीदिति भाति । “किण्हे किण्हच्छाये (च्छाया प्र०), प्रायेण हि वृक्षाणां मध्यमे वयसि पत्ताणि किण्हाणि भवन्ति, तेसिं किण्हाण छाया किण्हच्छाया, फलितत्तणेण य आदित्यरश्मिवारणात् कृष्णो भवति, बाल्यादतिक्रान्तानि पर्णानि शीतलानि भवन्ति, यौवने तान्येव किसलयमतिक्रान्तानि रक्ततां च ईषद्धरितालाभानि पाण्डूनि हरितानीत्यपदिश्यन्ते, हरितानां छाया हरितच्छाया, तत एव कृष्ण-नील-हरिता वर्णा यथास्वं स्वे स्वे वर्णे अत्यर्थमुत्कटा भवन्ति स्निग्धाश्च, तेण णिद्धो। घणकडितडिच्छाए त्ति अन्योन्यशाखाप्रशाखानुप्रवेशा घणकडितडिच्छाए। रम्मे महामेघ० इति जलभारणामे प्रावृड्मेघः, [निकुरम्बः] समूहः संघात इत्यनान्तरम्। मूलान्येषा बहूनि दूरावगाढानि च सन्तीति मूलवन्तः, एवं शेषाण्यपि। णिद्धद्धर० यद्यपि पाण्डुरं जीर्णत्वादचाक्षुष्यं तथाप्यच्छेद्यत्वाद् निरुपभोगत्वाच वृक्षाणां कालेनैव पाण्डुरा भवन्तीति प्रशंसा, एवं जाव पासादीया" चू० । औपपातिकसूत्रेऽयं वनखण्डवर्णक इत्थं वर्तते--"से वणसंडे किण्हे किण्होभासे नीले नीलोभासे हरिए हरिओभासे सीए सीओभासे णिद्धे गिद्धोभासे तिव्वे तिव्वोभासे किण्हे किण्हच्छाए नीले नीलच्छाए हरिए हरियच्छाए सीए सीयच्छाए गिद्धे णिद्धच्छाए तिव्वे तिव्वच्छाए घणकडिअकडिच्छाए रम्मे महामेहणिकुरंबभुए। ते णं पायवा मूलमंतो कंदमंतो खंधमंतो तयामंतो सालमंतो पवालमतो पत्तमंतो पुप्फमंतो फलमंतो बीयमंतो अणुपुव्वसुजायरुइलवभावपरिणया एक्कखंधा अणेगसाला अणेगसाहप्पसाहविडिमा अणेगनरवामसुप्पसारिअअग्गेज्झघणविउलबद्धखंधा अच्छिद्दपत्ता अविरलपत्ता अवाईणपत्ता अणईअपत्ता निद्भूयजरढपंडुपत्ता णवहरियभिसंतपत्तभारंधकारगंभीरदरिसणिज्जा उवणिग्गयणवतरुणपत्तपल्लवकोमल उजलचलंतकिसलयसुकुमालपवाल. सोहियवरंकुरग्गसिहरा णिच्चं कुसुमिया णिच्चं माइया णिचं लवइया णिचं थवइया णिचं गुलइया णिचं गोच्छिया णिचं जमलिया णिचं जुवलिया णिचं विणमिया णिच्चं पणमिया णिचं कुसुमियमाइयलवइयथवइयगुलइयगोच्छिय जमलियजुवलियविणमियपणमियसुविभत्तपिंडमंजरिव डिंसयधरा सुयबरहीणमयणसालकोइलकोहंगकभिंगारककोंडलकजीवंजीवकणंदीमुहकविलपिंगलक्खकारंडचकवायकलहंस Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy