________________
सूयगडंगसुत्ते बीए सुयक्खंधे सू० ८४६ - गाहावतीचोरग्गहणविमोक्खणयाए तसेहिं पाणेहिं णिहाय दंडं। ऐवण्हं पञ्चक्खंताणं दुपच्चक्खायं भवति, एवण्हं पच्चक्खावेमाणाणं दुपच्चक्खावियं भवइ > एवं ते परं पञ्चक्खावेमाणा अतियरंति सयं पइण्णं, कस्स णं तं हेउं ? संसारिया खलु पाणा, थावरा वि पाणा तसत्ताए पञ्चायंति, तसावि पाणा थावरत्ताए पञ्चायंति, थावरकायातो विप्पमुच्चमाणा तसकायंसि उववजंति, तसकायातो विप्पमुच्चमाणा थावरकायंसि उववजंति, तेसिं च णं थावरकायंसि उववण्णाणं ठाणमेयं पत्तं ।
[२] एवण्हं पञ्चक्खंताणं सुपचक्खातं भवति, एवण्हं पचक्खावेमाणाणं सुपञ्चक्खावियं भवति, एवं ते परं पञ्चक्खावेमाणा णीतियरंति सयं पतिण्णं, णण्णत्य १० अभिओगेणं गाँहावतीचोरग्गहणविमोक्खणताए तसभूतेहिं पाणेहिं णिहाय दंडं ।
एवमेव सति भासापरक्कमे विजमाणे जे ते कोहा वा लोभा वा परं पञ्चक्खाति, अयं पि णो देसे किं णो णेआउए भवति, अवियाई आउसो गोयमा ! तुब्भं पि एवं एतं रोयति ?
१. “ गाहावईत्यादि" शी० । गाहावती चू० मध्ये नास्ति। “चोरविमोक्खणताए त्ति, उदाहरणं..... । एवं साधू वि सावर्ग भणति छसु जीवणिकाएसु णिक्खिव दंड, सो णेच्छति, इत्यतः चोरग्गहविमोक्खणट्ठताए साधुणा सेसा काया अणुण्णाता ण भवंति" चू० । चूर्णिकृन्मतेन गाहावती चोर' इति पृथक् पदे किंवा गाहावतीचोर' इति एकं पदमिति विचारणीयं सुधीभिः, दृश्यतां पृ० २३८ टि० १४ ॥ २. “णिधय त्ति धकारस्य हस्वे कृते निधाय भवति" चू०॥ ३. एवं ण्हं मु०, एवमग्रेऽपि। “एवं तेसिं साधूणं पञ्चक्खंताणं.."दुप्पञ्चक्खातं भवति" चू० । " एवण्हमित्यादि, एहमिति वाक्यालङ्कारे, अवधारणे वा, एवमेव....."प्रत्याख्यानं गृह्णतां श्रावकाणां दुष्प्रत्याख्यातं भवति" शी०॥४. दुप्पमु०॥ ५.<1 एतदन्तर्गतः पाठः खं १ चू० मध्ये नास्ति । “एवमेव प्रत्याख्यापयतामपि साधूनां दुष्टं प्रत्याख्यानदानं भवति" शी०॥ ६. ७. उववजेज चू०॥ ८. “धातनीयं घात्यं वा घण्णं" चू०। “घात्यं स्थानं भवति ॥" शी० ॥ ९. °क्खाणयं खं १ मु० विना ॥ १०. °क्खातं भवति खं १। “तेसिं साधूणं पञ्चक्खायंताणं एवं पञ्चक्खावेमाणाणं सुपच्चक्खातं होजा, सावगाण वि तेहिं साधूहिं पच्चक्खाताणं एवं सुपञ्चक्खातं होज्जा" चू० । “एवमेव च प्रत्याख्यापयतां सुप्रत्याख्यापितं भवति" शी०॥
११. परं नास्ति खं १॥ १२. णायरंति खं १॥ १३. मु. विना- स्थ[s]भि[जो]एणं खं थ अभितोएण खं १ मु० विना॥ १४. गाहावति खं १। “गाहावति त्ति यावन्न
व्रतानि तावद् गृहपतीत्युच्यते, गृहीतानुव्रतस्तु श्रावक उपासको वा" चू०। दृश्यता पृ० २३८ टि० १ । “गृहपतिचौरग्रहणविमोक्षणतयेति" शी०॥ १५. °णयाते खं १ विना ।। १६. पाणेहिं मेयं णिहाय खं १॥ १७. एवामेवसति खं १। एवं सति चू ० ॥ १८. प्रतिषु पाठाःणो देसे णो णेअआए खं ११ दृश्यतां पृ. २४० ५० ५। णोवदेसे किं नो गेउते खं १ विना। णो उवदेसे किं णो णेआउए मु० । “देशो णाम उपदेशः दृष्टिवा उपदेशः, अपिः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org