SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ ८४८] सत्तमं अज्झयणं 'णालंद इज्ज। २३९ ८४७. संवायं भगवं गोयमे उदयं पेढालपुत्तं एवं वेदासी-नो खलु आउसो उदगा! अम्हं एयं एवं रोयति, जे ते समणा वा माहणा वा एवमाइक्खंति जाव परूवेंति नो खलु ते समणा वा निग्गंथा वा भासं भासंति, अंणुतावियं खलु ते भासं भासंति, अब्भाइक्खंति खलु ते समणे समणोवासए, जेहिं वि अन्नेहिं पाणेहिं भूएहिं जीवेहिं सत्तेहिं संजमयंति ताणि वि ते ५ अब्भाइक्खति, कस्स णं तं हेतुं ? संसारिया खलु पाणा, तसा वि पाणा थावरत्ताए पञ्चायंति, थावरा वि पाणा तसत्ताए पञ्चायंति, तसकायाओ विप्पमुच्चमाणा थावरकॉयसि उववजंति, थावरकायाओ विप्पमुच्चमाणा तसकायंसि उववनंति, तेसिं च णं तसकायंसि उववन्नाणं ठाणमेयं अंधत्तं । ८४८. संवायं उदए पेढालपुत्ते भगवं गोयमं एवं वदासी-कयरे खलु आउसंतो १० गोतमा ! तुब्भे वयह तँसपाणा तसा आँउमण्णहा ? संवायं भगवं गोतमे उदयं पेढालपुत्तं एवं वदासी-आउसंतो उदगा! जे तुब्भे यह तसभूता पाणा तसभूता पदार्थादिषु,..."मोक्खं णयणसीलो णेयाउओ" 'चू० । “अयमपि नः अस्मदीयोपदेशा(शोऽ?)भ्युपगमः....."किं भवतां नो नैव नैयायिको भवति" शी० ॥ १९. याउं खं १॥ २०. एवं एतं एवं रो° खं १ पा० पु १ ला० सं० । “भवियाई जाव रोचइ चू । “अपि चैतदायुष्मन् गौतम! तुभ्यमपि रोचते एवमेतद् यथा मया व्याख्यातम्" शी०॥ १. सचायं खं. १ मु० विना ॥ २. °सी आउसंतो उदगा नो खलु अम्हं खं १। “गोतमो भगवानाह-गो खलु आउसो° । पेढालस्यैतत् कथं न रोचते? उन्मार्गवर्जनवत्" चू०। “नो खल आयष्मन्नदक अस्मभ्यम एतदेवं यद् यथा त्वयोच्यते तद्रोचत इति" शी॥३. एयं रोखं१ शी. विना॥४. समणमाहणा (?) चू०। “समणा चेव माहणा. तत्पुरुषः समासः" च० ॥ ५. मातिक्खंती खं १॥ ६. पण्णवेंति चू०। ७. ते नास्ति खं १ चू०॥ ८."अणुगामियं खलु जाए अणुगच्छन्ति संसारं सा अणुगामिया भवति" चू.। "अनुतापयतीत्यनुतापिका, ताम्" शी०। ९. ते समणोवासए जेहिं अ° खं १ । “अभूतोद्भावनं अभ्याख्यानं भवति,... जे ण पच्चक्खाणविधिं जाणंति 'अम्हे पचक्खाणविधिजाणगा' ते समण त्ति ते आयरिया सिस्साणं समणाणं उवदिसंति जधा सावगाणं एवं पच्चक्खावेज्जाह । जेहिं वि अण्णेहिं पाणेहिं जाव सत्तेहिं सजमंति ते वि" चू० । "ते हि सविशेषणप्रत्याख्यानवादिनो यथावस्थितं प्रत्याख्यानं ददतः साधून गृह्नतश्च श्रमणोपासकानभ्याख्यान्ति" शी०॥ १०. °सए वा जेहिं मु०॥". जीवेहिं पाणेहिं भूतेहिं सत्तेहिं खं १ विना ॥ १२. चू० मु० विना-कस्स णं हे खं १। कस्स गं ते हेतू खं १ विना॥ १३. पाणा नास्ति खं १। “सांसारिकाः खलु प्राणाः परस्परजातिसंक्रमणभाजो यतस्ततस्त्रसाः प्राणिनः स्थावरत्वेन प्रत्यायान्ति" शी०॥ १४. °कायंसि पञ्चायंति, तेसिं च खं २ पा० पु २ सं०॥ १५. “अवणं अघातनीयमित्यर्थः” चू० । “अघात्यमघाताहम्" शी०॥१६. सवादं खं १। सचायं खं १ विना॥ १७. तसपाणा २ सचायं खं १॥ १८. भाउ असहा मु०। “उत अन्यथा" शी०॥ १९. सचायं चू० मु० विना॥ २०. वतह खं १॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy