SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ सूयगडंगसुत्ते बीए सुथक्खंथे [सू० ८५०पाणा ते वयं वयामो तसा पाणा तसा पाणा, जे वयं वयामो तसा पाणा तसा पाणा ते तुब्भे वयह तसभूता पाणा तेसभूता पाणा, एते संति दुवे ठाणा तुल्ला एगट्ठा, किमाउसो! ईमे भे सुप्पणीयतराए भवति तसभूता पाणा तसभूता पाणा, इमे भे दुप्पणीयतराए भवति–तसा पाणा तसा पाणा ? भो एगमाउसो ! पंडिकोसह, ५. एकं अभिणंदह, अयं पि भे देसे णो "णेयाउए भवति । ८४९. भगवं च णं उदाहु-संतेगतिया मैंणुस्सा भवंति, तेसिं च णं एवं वुतपुव्वं भवति–नो खलु वयं संचाएमो "मुंडा भवित्ता अगारातो अणगारियं पव्वइत्तए, वैयं णं अणुपुव्वेणं गुत्तस्स लिसिस्सामो, ते 'एवं संखं सावेंति, ते एवं संखं ठवयंति, ते एवं संखं सोवट्ठावयंति-जन्नत्थ अभिजोएणं गाहावंतीचोरग्गहण१० विमोक्खणैयाए तसेहिं पाणेहिं निहाय दंडं, तं पि तेसिं कुसलमेव भवति । ८५०. तसा वि वुचंति तसा तससंभारकडेण कम्मुणा, गोमं च णं १. °पाणा तसा २ ते वयं खं १ चू० विना॥ २. तसब्भूया खं २ पा० पु १, २॥ ३. एते सिंति खं १, २॥ ४. इमे सूवणीततराए खं १। “सूपनीततराऽप्येवं, उपनीततरा ‘तसा पाणा'। अथवा अर्थमुपनयतीत्युपनीतं भवति, किं? सुखतरं तसभूताभिधानेन अत्थो वणिजति ?... तसाभिधानेन सुखतरं उवणिज्जति" चू० । “ सुत्रु प्रणीततरो युक्तियुक्तः" शी०॥ ५. तसब्भूया पाणा इमे खं १ विना। तसभूता पाणा २ इमे खं १॥ ६. मु. विना-दुवणीततराए खं १। दुवणीयतराते खं १ विना। “दुष्प्रणीततरः" शी०॥ ७. भवति नास्ति खं १॥ ८. भो नास्ति खं १ विना। "भवतां कोऽयं व्यामोहः...एकं पक्षमाकोशथ द्वितीयं त्वभिनन्दथ" शी०॥ ९. पडिक्को मु० । पडिकोसह नास्ति खं १॥१०. अयं भे दे खं १ विना। “नयनशीलो नेयाउओ मोक्षं नयतीत्यर्थः। अभिमुखं नंदघ प्रशंसत इत्यर्थः। अयंपि मे देसे दर्शनं दृष्टिर्वा देश उपदेशो मार्गः स्वसिद्धान्तख्यापनार्थमित्यर्थः" चू० । “अयमपि...एष दोषा(देशोs?)भ्युपगमो भवतां नो नैयायिकः न न्यायोपपन्नः" शीला दृश्यतां पृ० २३८ पं० १२॥ ११.भाउते खं १ विना॥ १२. चू० मु० विना-उआहु खं १। उदाह खं १ विना॥ १३. पुरिसा भवंति चू०॥ १४.मुंडे खं १ मु० विना॥ १५. वयण्हं खं १ विना। वयं ण्हं मु०॥ १६. गोतस्स ख १। १७."नागार्जुनीयास्तु-एवं अप्पाणं संकसावेंति, “कष(स) गतौ [पा.धा.८६.1. तस्मिन्नेव गृहिधर्म सम्यग आत्मानं कसावेंति संकसावेंति, न प्रव्रज(जं)तीत्यर्थः" चू०॥ १८. सोयठा खं १ विना। दृश्यतां पृ० १३७ टि.६॥ १९. अभितोएवं खं १ मु० विना ॥ २०. °वति खं १। दृश्यतां पृ० २३८ पं० १, १०, पृ० २३८ टि. १, १४॥ २१. मु. विना-°णत्ताए खं १ । णयाते खं १ विना ॥ २२. "णण्णस्थ अभिजोएणं जाव अधाकुसलमेव। जघा साधूणं सव्वतो विरती एवं तेसि पि। जधा इत्युपमाने, यकारस्य व्यन्जनलोपे कृते भकारेऽवशिष्टे भवति अहाकुसलमेव भवति।" चू०। “तदपि च त्रसप्राणातिपातविरमणव्रतं तेषां...कुशलमेव भवति" शी०॥ २३. "तसा चेव अब्भुवगतं ति, लोगे लोगुत्तरे च तसा चेव अभ्युपगम्यन्ते, न तु तसभूता, उदग आह–केचिरं तसा वुचंति ? जाव ताउअं अपलिक्खीणं, उक्कोसेणं जाव तेत्तीसं गगन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy