SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ २४१ सत्तमं अज्झयणं 'णालंदइज्ज'। अब्भुवगतं भवति, तसाउयं च णं पलिक्खीणं भवति, तसकायद्वितीया ते ततो औउयं [विप्पजहंति, ते तओ आउयं] विप्पजहित्ता थावरत्ताए पञ्चायति । थावरा वि वुचंति थावरा थावरसंभारकडेणं कम्मुणा, णामं च णं अन्भुवगतं भवति, थोवराउं च णं पलिक्खीणं भवति, थावरकायद्वितीया ते ततो ऑउगं विप्पजहंति, ते ततो आउगं विप्पजहित्ता भुजो परलोइयत्ताए पञ्चायंति, ते पाणा वि वुचंति, , ५ ते" तसा वि वुचंति, ते महाकाया, ते चिरद्वितीया । ८५१. सेवायं उदए पेढालपुत्ते भगवं गोयमं एवं वदासी—आउसंतो गोतमा ! नत्थि णं से" केइ परियाए जणं समणोवासगस्स एगपाणातिवायविरए वि दंडे "निक्खित्ते, कस्स णं तं" हेतुं ? संसारिया खलु पाणा, थावरा वि पाणा तसत्ताए पञ्चायंति, तसा वि पाणा थावरत्ताए पञ्चायंति, थावरकायातो १० विप्पमुच्चमाणा सव्वे तसकायसि उववजति, तसकायातो विप्पमुच्चमाणा सव्वे थावरकॉयंसि उववजति, तेसिं च णं थावरकायंसि उववन्नाणं ठाणमेयं चत्तं । ८५२. सवायं भगवं गोयमे उदगं पेढालपुत्तं एवं वदासी–णो खलु आउसो! अस्माकं वत्तव्वएणं, तुम्भं चेव अणुप्पवादेणं अत्थि णं से परियाँए जंमि समणोवासगस्स सव्वपाणेहिं सव्वभूतेहिं सव्वजीवहिं सव्वसत्तेहिं दंडे निक्खित्ते, कस्स १५ सागरोवमाणि । नागार्जुनीयास्तु-आउच गं पलिक्खीणं भवति" चू० । दृश्यता पृ० २४१ टि. ४ । “त्रसनाम प्रत्येकनाम इत्यादिकं नामकर्माभ्युपगतं भवति...यदा च तदायः परिक्षीणं भवति. णमिति वाक्यालङ्कारे" शी०॥ १. तसादिमाउं च पलियक्खीणं भवती खं १। दृश्यतां टि० ५॥ २. माउं वि' खं । ३. [ ] एतदन्तर्गतः पाठो मु० विना नास्ति । दृश्यतां पं० ४॥ ४. "णामं च णं तधेव अप्पलिखीणे खीणे दो आदेसा" चु० ॥ ५. थावरादिबाउं खं १। दृश्यता टि. १॥ ६. द्वितीया जे जतो खं१। °टिइ ते ततो खं १ विना ॥ ७. माउं वि खं १. विना । माउगं विप्पजहति खं १॥ ८.१०. ते नास्ति खं १ विना ॥ ९. परलोगत्ताए खं १। “पारलौकिकत्वेन" शी०॥ ११. महकाया खं १॥ १२. सवातं खं १। सचायं खं २। स (से पु १ ला० सं०) सचायं पा० पु १, २ ला० सं०॥ १३. “से केयि जाव सव्वपाणेहिं से दंडे [अ]णिक्खित्ते" चू०। वक्ष्यमाणचूर्ण्यनुसारेण पत्थि णं से केइ परियाए जेण समणोवासगस्स एगपाणाए वि दंडे णिक्खित्ते, सव्वपाणेहिं से दंडे अणिक्खित्ते इति संपूर्णः पाठोऽत्र भाति, दृश्यतां पृ० २४५ टि. ८, पृ. २४५ टि० १५, पृ. २४२ पं० ८॥. १४. निक्खित्तंपुष्व खं १। निक्खित्तपुब्वे शी०। “निक्षिप्तपूर्वः परित्यक्तपूर्वः" शी० । १५. तस्स हेउं खं १॥ १६. कार्य[सि पञ्चायं ?]ति तस खं १ मु. विना॥ १७. पंसि पञ्चायति तेसिं खं १ मु० विना॥ १८. घणं चू०॥ १९. °वातेणं खं १ मु० विना॥ २०.याते जेणं खं१विना॥ सू.१६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy