________________
२४२
सूयगडंगसुत्ते बीए सुयक्खंधे
[८५३णं तं हेतुं ? संसारिया खलु पाणा, तसा वि पाणा थावरत्ताए पञ्चायंति, थावरा - वि पाणा तसत्ताए पञ्चायंति, तसकायातो विप्पमुच्चमाणा सव्वे थावरकायंसि
उववनंति, थावरकायाओ विप्पमुच्चमाणा सव्वे तसकायंसि उववजंति, तेसिं च णं तसकायंसि उववन्नाणं ठाणमेयं अंधत्तं, ते पाणा वि वुचंति, ते तसा वि वुचंति, ते महाकाया, ते चिरहिइया, ते बहुतरगा पाणा जेहिं समणोवासगस्स अँपच्चक्खायं भवति, ते अप्पतरागा पाणा जेहिं समणोवासगस्स अपञ्चक्खायं भवति, इति से महया तसकायाओ उवसंतस्स उवट्ठियस्स पडिविरयस्स जण्णं तुन्भे वा अन्नो वा एवं वदह–णत्थि णं से केइ परियाए जम्मि समणोवासगस्स एगपाँणाए वि दंडे णिक्खित्ते, अयं पि मे देसे णो णेयाउए भवति ।
८५३. भगवं च णं उदाहु-नियंठा खलु पुच्छियव्वा, आउसंतो नियंठा ! इह खलु संतेगतिया मणुस्सा भवंति, तेसिं च णं एवं वुत्तपुव्वं भवतिजे इमे मुंडा भवित्ता अगारातो अणगारियं पवईया एसिं च णं आमरणंताए दंडे णिक्खित्ते, जे इमे अगारमावसंति एतेसि णं आमरणंताए दंडे णो णिक्खित्ते,
"केई च णं समणा जाव वासाइं चउपंचमाई छैदसमाई अप्पतरो वा भुज्जतरो १५ वा देसं तिजित्ता अंगारं वएजा ?हता वएज्जा। तस्स णं तं गारत्थं वहमाणस्स
से पञ्चक्खाणे भग्गे भवति ?"णेति । एवामेव समणोवासगस्स वि तसेहिं पाणेहिं दंडे णिक्खित्ते, थावरेहिं पाणेहिं "दंडे नो णिक्खित्ते, तस्स णं "तं थावरकायं
१. अधण्णं चू०॥ २. मुञ्चति खं १ मु० विना॥ ३. ते नास्ति खं १॥ ४. सुप्प खं १। "ते प्राणिनस्त्रसा बहुतमा भूयिष्ठा यैः श्रमणोपासकस्य सुप्रत्याख्यातं भवति, सानुद्दिश्य तेन प्रत्याख्यानस्य ग्रहणात् त्वदभ्युपगमेन सर्वस्थावराणां त्रसत्वेनोत्पत्तेः, अतस्तेऽल्पतरकाः प्राणिनो यैः करणभूतैः श्रावकस्याप्रत्याख्यातं भवति, इदमुक्तं भवति-अल्पशब्दस्याभाववाचित्वान्न सन्त्येव ते येष्वप्रत्याख्यातमिति से तस्य श्रमणोपासकस्य महतस्त्रसकायादुपशान्तस्य उपरतस्थ प्रतिविरतस्य सतः सुप्रत्याख्यातं भवतीति सम्बन्धः" शी०॥ ५. अण्णं खं १॥ ६. मु० विना--गं केइ खं १ विना। णं से परियाए खं १॥ ७. पाणा वि खं, मु० विना। दृश्यता २४१ पं० ८॥ ४. उयाह खं १॥९. वृत्तं भ° खं २॥१..इत्ता एएसिं खं १ । इया तेएसिं (एतेर्सि) खं२ पु १, २ला० सं०1 °इया तेसिं पा०॥ ११. केसिं च णं समणे खं १ मु. विना॥ १२. छदसमाणि खं १। दृश्यतां पृ. २४४ पं०६॥ १३. भागारं वएज्जा खं २ पा० । "भगारमावसेजा खं । मु० शी• । “केइ पव्वइत्ता...कदाइ ते उप्पव्वएजा" चू० । “भगारं
गृहमावसेयुः" शी०॥ १४. हंत वदेजा खं १। हंता वसेज्जा मु०॥ १५. तमगारत्थं खं१॥ १६. भंगो पु१ मु०॥ १७. णेति नास्ति खं १। ‘णेति'स्थाने णो तिण? समटे मु०॥ १८. दंडे भणिक्खित्ते पु१ला० सं० । दंडे णिक्खित्ते खं २ । थावरेसुपाणेसुदंडे [णो] णिक्खित्ते चू०॥ १९. तं नास्ति खं १ मु० विना॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org