________________
८५४ ]
तइयं अज्झयणं 'णालंद इज्जं '
वहेमाणस्स से पच्चक्खाणे णो भग्गे भवति, से एवमायाणह नियंठा !, 'सेवमा
याणियव्वं ।
८५४. भगवं च णं उदाहु नियंठा खलु पुच्छियव्वा - आउसंतो नियंठा ! इह खलु गाहावंती वा गाहावतिपुत्तो वा तहप्पगारेहिं कुलेहिं आगम्म धम्मसवणवत्तियं उवसंकमेज्जा १, ̈हता, उवसंकमज्जा । तेसिं च णं तहप्पगाराणं धम्मे आइक्खियव्वे १, “हंता आइक्खियव्वे, किं ते तहप्पगारं धम्मं सोच्चा ँनिसम्म एवं वदेज्जा–इणमेव निग्गंथं पावयणं सच्चं अणुत्तरं केवलियं पडिपुण्णं 'याउयं [सं]सुद्धं सलकत्तणं सिद्धिमग्गं मुत्तिमग्गं निज्जाणमग्गं निव्वाणमग्गं अंवितहमविसंधि सव्वदुक्खप्पहीणमग्गं, एत्थं ठिया जीवा "सिज्झंति बुज्झंति मुच्चंति पैरिणिव्वायंति सव्वदुक्खाणं अंतं करेंति, तमाणाए तहा गच्छामो तहा चिट्ठामो तहा निसीयाँमो १० हा तुट्टामा तेहा भुंजामो तहा भासामो तहऽब्भुट्ठामो तहा उट्ठाए उट्ठेइत्ता पाणाणं जाव सत्ताणं संजमेणं संजमामो ति वदेज्जा ? हंता वदेज्जा । किं ते तहप्पगारा कप्पंति
१. प्रतिषु पाठाः -- सेवमाताणितम्वं खं १ । एवमायाणियव्वं खं १ विना । से एवमायाणियग्वं शी० ॥ २. मु० विना 'घतिणो वा गाहा' खं १ । 'वती गाहा' खं १ विना । चूर्ण्यनुसारेण सू० ६६७–६६८–६६९ प्रभृतिसूत्रगतो विस्तृतः सूत्रपाठवणिकृत समक्षमासीदिति प्रतिभाति । अत्रेदृशी चूर्णिः - “ इध खलु गाधावति० तधप्पगारेहिं कुलेहिं आरिएहिं भोजिएहिं पव्वावणारिया, शेषं कण्ठ्यम्, अशुभो व्याधिः, कुष्ठादिस्तु विशेषतः, मनसा ज्ञायते, मनोऽमनः, दुक्खे णो सुहे, जदि वि अहं तेण रोगातंकेण अभिभूतो बंधवे (कामभोगे) भणेजा हन्त सम्प्रेषणे भयात् त्रायन्तीति त्रातारो इमं दुक्खं परि० एतं मम अर्जन - रक्खणादिसमुत्थं भवन्निमित्तमेव दुक्खमुत्थितं मां बाधते तद् भवन्त एव प्रत्यापिय (घ) न्तु । स्यात् — अचेतनत्वात् कामभोगानामामन्त्रणं [न विद्यते, तत उच्यते - शुक- शारिका - मयूरा-ऽश्वादीनामामन्त्रणमिष्टम् ] " चू० । दृश्यतां पृ० १३९-१४०। " इह खलु गाहावती घा गाहावतिपुत्तो वा धम्मसवणवत्तियाए पज्जुवासेज्जा जाव सच्चैव से जीवे जस्स पुवि दंडे णिक्खित्ते इदाणिं भणिक्खित्ते" इति [पासावचिज्जो'...............॥ २०५] निर्युक्तिगाथायावर्णौ ॥ ३. धम्मं स खं १ विना ॥ ४. हंता उवसंकमेज्जा नास्ति खं १ विना ॥ ५. आयक्खि खं १ मु० विना ॥ ६. हंता भाइक्खियन्वे नास्ति खं २ ॥ ७. णिसम्मा खं १ ॥ ८. याज्यं सुद्धं सलगत्तणं खं १ मु० विना । संसुद्ध ताडयं सल्लकत्तणं खं १ मु० । “ णेभाडगं ति नैयायिकम् संसुद्ध भवितथं तथ्यम्, एवं अविसंधि अव्यवच्छिन्नम् परिनिब्वायंति परिनिव्वुया भवंति " इति आवश्यकचूर्णौ प्रतिक्रमणाध्ययने पृ० २४२ ॥ ९. जेव्वाण खं १ ॥१०. अवितह भविसंदि सच्च खं १ । अवितहमसंदिद्धं सन्च' खं १ विना । अत्र 'अवितहमविसंधि' इति सम्यक् पाठः, दृश्यतां टि०८ ॥ ११. सिज्यंति जाव सग्वदुक्खाणं अंत करेंति खं १ मु० विना ॥ १२. परिणेव्वंति खं १ ॥ १३. णिसियामो खं १ ॥ १४. तह खं २ पा० पु २ ला० ॥ १५ तह पु १ विना ॥ १६. तह अम्भुट्टेमो तहा उट्ठाए उट्ठिए पाणाणं भूताणं जाव सत्ताणं खं १ ॥
Jain Education International
२४३
For Private & Personal Use Only
५
www.jainelibrary.org