SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ २४४ सूयगडंगसुत्ते बीए सुयक्खंधे [सू० ८५५ - पव्वावित्तए १ हंता कप्पंति । किं ते तहप्पगारा कप्पंति मुंडावेत्तए १ हंता कप्पति । <। किं ते तहप्पगारा कप्पंति सिक्खावेत्तए १ हंता कप्पंति। किं ते तहप्पगारा कप्पंति उवट्ठावेत्तए १ हंता कप्पंति। किं ते तहप्पगारा कप्पंति सिक्खावेत्तए १ हंता कप्पति। किं ते तहप्पगारा कप्पति उवट्ठावेत्तए? -हंता कप्पंति। तेसिं च णं तहप्पगाराणं सव्वपाणेहिं जोव सव्वसत्तेहिं दंडे णिक्खित्ते? हंता णिक्खित्ते। से णं एतारूवेणं विहारेणं विहरमाणा जाव वासाइं चउप्पंचमाई छ।समाणि वा अप्पतरो वा भुजतरो वा देसं दूइन्जित्ता अगारं वएजा? हंता वएज्जा। तस्स णं सव्वपाणेहिं जावं सव्वसत्तेहिं दंडे णिक्खित्ते? 'णेति। "सेजेसे जीवे जस्स 'परेणं सव्वपाणेहिं जाव सव्वसत्तेहिं दंडे णो णिक्खित्ते, "सेजेसे जीवे जस्स आरेणं सव्वपाणेहिं जाव सव्वसत्तेहिं दंडे णिक्खित्ते, "सेजेसे जीवे जस्स ईदाणि सव्वपाणेहिं जाव सव्वसत्तेहिं दंडे णो णिक्खित्ते भवति, परेणं अस्संजए आरेणं संजते, इयाणि अस्संजते, अस्संजयस्स णं सव्वपाणेहिं जाव सव्वसत्तेहिं दंडे णो णिक्खित्ते भवति, "से एवमायाणह णियंठा!, से एवमायाणितव्वं । - ८५५. भगवं च णं उदाहु णियंठा खलु पुच्छितव्वा-आउसंतो णियंठा ! इह खलु परिव्वाया वा परिवाइयाओ वा अन्नयरेहिंतो "तित्थाययणेहिंतो ऑगम्म धम्मसवणवत्तियं उवसंकमज्जा १ <i"हता उवसंकमेजा। किं तेसिं तहप्पगाराणं धम्मे आइक्खियव्वे ? हंता आइक्खियव्वे । तं चेव जाव उवट्ठीवेत्तए। किं "ते तहप्पगारा कप्पंति संभुजित्तए १ हंता कप्पंति । ते णं एयात्रवेणं विहारेणं विहरमाणा तहेव जाव वएजा। ते णं तहप्पगारा कप्पंति संभुजित्तए ? १. <I» एतदन्तर्गतपाठस्थाने एवं सिक्खावेत्तए उवट्ठावेत्तए इति पाठः खं १ मु० विना॥ २. जाव सत्तेहिं खं १॥ ३. 'माणे खं १॥ ४. °माई मु०। दृश्यतां पृ. २४२ पं० १४ ॥ ५, ७ वदेजा खं १ । दृश्यतां पृ० २४२ पं० १५॥ ६. हंता वएज्जा नास्ति खं १ मु० विना॥ ८. जाव सत्तेहिं खं २॥ ९. 'णेति'स्थाने मु० मध्ये णो तिणढे समढे इति पाठः ।। १०. दृश्यतां पृ. २४३ टि० २॥ ११. आरेणं खं १॥ १२, १३. सेजेसे खं १ विना॥ १४. इदाणी खं १ मु० विना॥ १५. सेवमा ख१॥ सेवमा खं १ मु० विना॥ १६. 'यातो खं १ मु० विना। "इह खलु परियागा चरगादयः, परियाइयाओ तेसिं चेव... स्त्रियः” चू०॥ १७. तित्थायणे° खं १। “अण्णतराई वित्थायतणाई ते चेव पासंडिया चरगादयः" चू०॥ १८. गम्मा खं १॥ १९. <i>> एतदन्तर्गतपाठस्थाने तहेव इति पाठः खं १ विना ॥ २०. मतिक्खि° खं १॥ २१. वित्तते खं १ विना ॥ २२. तेसि खं १ मु० विना ॥ २३. संभुंजि° खं १ मु०। एवमग्रेऽपि सर्वत्र॥ २४. तहेव जाव वतेजा तेणं खं १ विना । तं चेव जाव अगारं वदेजा ते णं खं १। दृश्यता पृ० २४४ पं० ६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy