SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ ८५६] सत्तमं अज्झयणं 'णालंदइज्जं' । २४५ नो तिणद्वे समढे, सेजेसे जीवे जे 1 परेणं नो कैप्पति संभुजित्तए, सेजे(जे)से जीवे जे आरेणं कप्पति संभुजित्तए, सेजे(जे)से जीवे जे । इदाणिं णो कप्पति संभुजित्तए, परेणं अस्समणे, आरेणं समणे, इदाणिं अस्समणे, अस्समणेणं सद्धिं णो कप्पति समणाणं णिग्गंथाणं संभुजित्तए, सेवमायाणह णियंठा !, “से एवमायाणितव्वं । ८५६. भगवं च णं उदाहु-संतेगतिया समणोवासगा भवंति, तेसिं च णं ५ एवं वृत्तपुव्वं भवति–णो खलु वयं संचाएमो मुंडा भवित्ता अगारातो अणगारियं पव्वइत्तए, वयं णं चाउद्दसट्टमुद्दिट्ठपुण्णमासिणीसु पडिपुण्णं पोसधं सम्मं अणुपालेमाणा विहरिस्सामो, थूलगं पाणातिवायं पचाइक्खिस्सामो, “एवं थूलगं मुसावादं थूलगं अदिण्णादाणं थूलगं मेहुणं थूलगं परिग्गहं पंचाइक्खिस्सामो, इच्छापरिमाणं करिस्सामो, दुविहं तिविहेणं, मा खलु मैम अट्ठाए किंचि वि करेह १० वा कारावेह वा, तत्थ वि पचाइक्खिस्सामो, ते" अभोचा अपेच्चा असिणाइत्ता १. णो इणटे सेजेसे जीवे जे इदाणि ख १॥ **एतदन्तर्गतः पाठः खं १ मध्ये नास्ति । २. कप्पंति खं २ ॥३. संभुंजि° खं २ पा० पु२॥ ४. जे नास्ति मु० विना ॥ ५. असमणे खं १मु०विना॥ ६. समणे तेण सद्धिं खं १ मु० विना ॥ ७. सेवमा°खं १॥ ८. समुहि खं १। "इदाणि जं वृत्तं ‘णत्थि णं से केह परियाए जेण समणोवासगस्स एगपाणाए वि डंडे णिक्खित्ते, सव्वपाणेहिं से दंडे अणिक्खित्ते' [सू० ८५१] तत्थ वुच्चति-ते दुविधा सावगा साभिग्गहा [निरभिग्गहा य], साभिरगहे पकुच्च वुच्चति-भगवं च गं०। भगवं तित्थगरो, चशब्देन शिष्याः ये चान्ये तीर्थकराः, संतेगतिया समणोवासगा० तेसिं च णं. णो खलु वयं० पम्वइत्तए, वयं च णं चाउद्दसहमुद्दिट्ट० पडिपुण्णं ति चतुर्विधम् , थूलगं पाणातिपातं पञ्चक्खाइस्सामो जाव थूलगं परिग्गह" चू०॥ ९. पोसह अणु खं १ विना। "पौषधं सम्यगनुपालयन्तः" शी०॥ १०. एवं मुसावायं मदिण्णादाणं मेहुणं परिग्गहं खं १ मु. विना॥ ११. मदिण्णं खं १। दृश्यतामुपरितनं टिप्पणम् ॥ १२. पञ्चाइक्खिस्सामो नास्ति खं १॥ १३. ममहाए किंचि करेह वा कारवेह वा खं १ विना। दृश्यतां पृ० २४७ पं० २। “मा खलु मम भट्ठाए (ममट्ठाए-प्र.) किंचिरंधण-पयण-हाणुम्मद्दण-विलेवणादिं करेध, महेलियं अण्णं वा भणति। कारवेहि त्ति, इस्सरमहिला दासीण महाणसियाण वा संदेसगं देति, तत्थ वि पविस्सामो त्ति एवंपगारे संदेसए दातव्वे, अधवा यदन्यत् सामाइयकडेण(णा?)कर्तव्यं तत्थ वि पञ्चक्खाणं करिस्सामो" चू०। “मदर्थ पचन-पाचनादिकं पौषधस्थस्य मम कृते मा कार्ट, तथा परेण मा कारयत, तत्रापि अनुमतावपि सर्वथा यदसम्भवि तत् प्रत्याख्यास्यामः" शी०॥ १४. पञ्चक्खाहस्सामो खं १ मु०॥ १५. तेणं अभोच्चा अपिश्चा खं १ विना । "ते अभोच्च त्ति अपेच्च त्ति आहारपोसधो गहितो, असिणाइत्त त्ति सरीरसकारपोसधो, आसन्द-पलियंक-दब्भसंथारगतो सकारपोसहो चेव, सातासोक्खाणुबंधो य सुसिरं च। जे पुण ते तधा पोसधिया चेव कालं करेन आसुकारगेलण्णेण सूलादिणा अहिडका य, गणु पोसधकरणेण चेव दंडणिक्खेवो। एवं सव्वपोसधे विजणीवातादिएण वा वग्घादीण वा कुडपडणेण वा ते कि ति वत्तव्वा ? सम्म कालगता, न बालमरणेनेत्यर्थः। नागार्जुनीयास्तु सामाइयकडे ति कातुं सव्वं पाणातिवतं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy