SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ २४६ सूयगडंगसुत्ते बीए सुयक्खंघे [सू० ८५७ - आसंदिपेढियाओ पच्चोरुभित्ता, ते तहा कालगता किं वत्तव्वं सिया १ सम्म कालगतै ति वत्तव्वं सिया। <ते पाणा वि वुचंति, ते तसा वि वुच्चंति, ते महाकाया, ते चिरट्टिइया, ते बहुतरगा पाणा जेहिं समणोवासगस्स सुपचक्खायं भवति, ते अप्पयरागा पाणा जेहिं समणोवासगस्स अपञ्चक्खायं भवति, इति ५ से महयाओ० जण्णं तुब्मे वयह तं चेव जाव अयं पि मे देसे णो णेयाउए भवति । ८५७. भगवं च णं उदाहु-संतेगतिया समणोवासगा भवंति, तेसिं च गं एवं वुत्तपुव्वं भवति, णो खलु वयं संचाएंमो मुंडा भवित्ता अंगाराओ जाव पव्वइत्तए, णो खलु वयं संचाएमो चाउसट्टमुद्दिट्ठपुण्णमासिणीसु जाव अणुपालेमाणा विहरित्तए, वयं णं अपच्छिममारणंतियसंलेहणा सणाझूसिया भत्तपीणपडियाइक्खिया कालं अणवकंखमाणा विहरिस्सामो, सव्वं पाणातिवायं पश्चाइक्खिस्लामो तहिवसं। उक्तं हि-'सामाइयम्मि उ कते' [आवश्यकनियुक्तौ] यतश्चैवं तेण जं भणितं 'णत्थि णं से के यि परियाए जेण समणोवासगस्स एगपाणाए वि दंडे णिक्खित्ते' [सू० ८५१], गणु पोसधकरणेण चेव दंडणिक्खेवो" चू०। "ते एवंभूतकृतप्रतिज्ञाः सन्तः श्रावका अभुक्त्वाऽपीत्वाऽस्नात्वा च पौषधोपेतत्वादासन्दीपीठिकातः प्रत्यारुह्य अवतीर्य सम्यक् पौषधं गृहीत्वा कालं कृतवन्तः ते तथा प्रकारेण कृतकालाः सन्तः किं सम्यक् कृतकाला उतासम्यगिति ? कथं वक्तव्यं स्यादिति ? एवं पृष्टैर्निर्ग्रन्थैरवश्यमेवं वक्तव्यं स्यात् सम्यक् कालगता इति । एवं च कालगतानामवश्यंभावी तेषां देवलोकेषूत्पादः, तदुत्पन्नाश्च ते त्रसा एव, ततश्च कथं निर्विषयता प्रत्याख्यानस्योपासकस्येति" शी०॥ १. आसंदीपीढि खं १॥ २. 'गता वि किं खं १॥ ३. गत ति मु० । गइ ति खं १ विना। 'गता दि वत्तव्वं सिता खं १॥ ४. <1- एतदन्तर्गतः पाठो नास्ति खं १ मु. विना। दृश्यतां पृ. २४२ पं० ४-९। दृश्यतां सू० ८५२॥ ५. वह खं। दृश्यतां सू० ८५२॥ ६. उदाहु णियंठा खलु पुच्छियव्वा आउसंतो नियंठा इह खलु संतेगतिया खं १ मु. विना। दृश्यतां सू० ८५३ । “भगवं च णं उदाहु संतेगतिया समणोवासगा भवंति तेसिं च णं एवं० णो खलु० मुंडा भवित्ता० णो खलु वयं अणुव्वताई मूलगुणे अणुपालेत्तए, णो खलु उत्तरगुणे० चाउद्दसहमीसुपसिध अणु० वयण्णं समईसणसारा अपच्छिममारणतिय० भणवकंल्माणा त्ति मा य हु चिंतेजासि जीवामि वरं, सव्वं पाणातिवातं पच्चक्खातिस्सामि।" चू०। "भगवं च णमित्यादि। गौतमस्वाम्येवाह, तद्यथा-सन्ति विद्यन्ते एके केचन श्रमणोपासकाः तेषां चैतदुक्तपूर्व भवति" शी०॥ ७. वुत्तं खं१॥ ८. °एमो जाव पव्वइत्तए खं १ मु० विना। "खलु न शक्नुमो वयं प्रव्रज्यां ग्रहीतुम्" शी०॥ ९. मु० विना अगार जाव खं १ । दृश्यतामुपरितनं टिप्पणम् ॥ १०. °हसपुण्णमासिणीसु जाव अणु' खं १॥ ११. सणाझूसिया खं १ विना। °झोसणाझुसिए जाव कालं खं १। “संलेखनक्षपणया क्षपितकाया थदिवा संलेखनाजोषणया सेवनया जोषिताः सेविताः" शी०॥ १२. °पाणं मु०। “भक्तपानं प्रत्याख्याय" शी०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy