SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ सत्तमं अज्झयणं ‘णालंदइज्ज' पञ्चाइक्खिस्सामो <। जीव सव्वं परिग्गहं पचाइक्खिस्सामो तिविहं तिविहेणं, मा खलु मम अट्ठाए किंचि वि जाव आसंदिपेढियाओ पञ्चोरुहित्ता ते तहा कालगया किं वत्तव्वं सिया? संमणा कालगता इति वत्तव्वं सिया। ते पाणा वि वुच्चंति जाव अयं पि मे देसे नो नेयाउए भवति। ८५८. भगवं च णं उदाहु-संतेगतिया मणुस्सा भवंति महिच्छा महारंभा ५. महापरिग्गहा अहम्मिया जाव दुप्पडियाणंदा जाव सव्वातो परिग्गहातो अप्पडिविरता जावजीवाए, जेहिं समणोवासगस्स आदाणसो आमरणंताए दंडे 'णिक्खित्ते; ते ततो आउगं विप्पजहंति, ते चइत्ता भुजो सगमादाए दुग्गइगामिणो भवंति, "ते पाणा वि वुच्चंति, ते तसा वि वुचंति, ते महाकाया, ते चिरहिइया, ते बहुतरगा पाणा जेहिं समणोवासगस्स सुपच्चक्खायं भवति, ते अप्पयरगा पाणा जेहिं १० समणोवासगस्स अपचक्खायं भवति, आदाणसो इती से महताउ० ज णं तुन्भे वयह जाव अयं पि मे देसे णो णेयाउए भवति । १. पचाइक्खाविस्सामो खं १॥ २. <i>- एतदन्तर्गतपाठस्थाने एवं जाव परिग्गहं मा खलु ममटाते किंचि करेह वा कारावेह वा जाव ते तहा कालगया किं वत्तव्वं सिया? सम इ वत्तन्वं सिया खं १ मु० विना ॥ ३. मु० विना तिविहेणं तिविहं खं १॥ ४. दृश्यतां पृ. २४५ पं० १०॥ ५. गए त्ति किं खं १। दृश्यतां पृ० २४६ पं० १॥ ६. "सन्मनसः शोभनमनसस्ते कालगता इति" शी०॥ ७. महारंभा जाव सव्वातो खं १ मु. विना। महारंभा महापरिग्गहा अधम्मिया. सव्वातो पाणातिवातातो अपडिविरता जाव परिग्गहातो चू० । “महारम्भा महापरिपहा इत्यादि सुगमम्" शी० । दृश्यता सू० ७१३॥ ८. “भादाणसो त्ति कम्माणमादाणं जाव कर्मादानप्रकारा हिंसाद्या तेसु आमरणंताए दंडे णिक्खित्ते" चू०। "थैर्येषु वा श्रमणोपासकस्य आदीयत इत्यादानं प्रथमव्रतग्रहणं तत आरभ्य आमरणान्ताद् दण्डो निक्षिप्तः परित्यक्तो भवति" शी०॥ ९. प्रतिषु पाठाः-निक्खित्ते [ते पु१, २ ला०] ततो आउयं विप्पजहित्ति ते ततो भाउयं विप्पजहंति तेचइत्ता भुजो समायाए दुग्गगामिणो खं २ पा० पु१, २ ला। निक्खित्ते ते ततो भाउयं विप्पजहंति, ते ततो भाउयं विप्पजहिता भुजो समायाता दुग्गइगामिणो सं०। णिक्खित्ते ते ततो भाउगं विप्पजहत्ति(न्ति), ते तमो भुजो सगमादाए दोग्गतीगामिणो खं। "सगमाताए स्वकर्म आदाय दुग्गतिगामिणो त्ति निरयदुर्गतिं गच्छंति" चू०। "त्यक्त्वा च स्वं जीवितं ते भूयः स्वकर्म स्वकृतं किल्बिषमादाय गृहीत्वा दुर्गतिगामिनो भवन्ति" शी०॥१०. पाठोऽयं पृ० २४२ पं० ४ पृ० २४६ पं० २ अनुसारेण, खं १ मु० अनुसारेण च परिपूर्य अत्रोपन्यस्तः। अत्र प्रतिष्वीदृशाः पाठा:-ते पाणा वि वुच्चंति ते तसा० ते महा० ते चिर० ए(ते) बहुतरगा आयाणसो इती से महताउ जं गं तुब्भे० णो णेयाउए भवति जाव। भगवं च णं उयाहू संतेगतिया खं१। ते पाणा वि वुञ्चति, ते तसा वि बुचंति, ते महाकाया ते चिरहिइया ते बहुपरगा मायाणसो इति से महयामो णं जण्णं तुब्भे वदह तं चेव मयं पि मे देसे णो णेयाउए भवति। भगवं च णं उदाहु संतेगइया मुः। ते पाणावि जाव नो नेयाउए। भगवं च णं जाव संतेगइया खं १ मु० विना। "ते पाणा वि वुचंति, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy